31
तदथकारि चिककसा Dr Vidyanand Mohan 2 nd yr MD(Ayu) Scholar Dept. of Samhita SDMCAU, Udupi :

Tadarthakari chikitsa

Embed Size (px)

Citation preview

Page 1: Tadarthakari chikitsa

तदर्थकारि चिककत्साDr Vidyanand Mohan

2nd yr MD(Ayu) Scholar

Dept. of Samhita

SDMCAU, Udupi

श्री:

Page 2: Tadarthakari chikitsa

Under the valuable guidance of ...

Dr Shrikanth P.H

MD(Ayu.) [G.A.U]

Professor and H.O.D

Dept of P.G Studies in Samhita and Siddhanta

S.D.M College of Ayurveda

Udupi

Page 3: Tadarthakari chikitsa

चिककत्सा-निरुक्तत• ‘कित ्रोगापनयने’ ।

(वाचस्पत्यम)्

3

Page 4: Tadarthakari chikitsa

चिककत्सा- Defenitions

• चतरु्ाां भिषगादीनाां शस्तानाां धातवैुित ते ।प्रवतत्तिधाातसुाम्यार्ाा चचकित्सेत्यभिधययते ॥

(च.स.ू९/५)

• याभि: कियाभिर्ाायन्ते शरीरे धातव: समा: ।सा चचकित्सा त्तविारार्ाां िमा तद्भिषर्ाां स्मततम ्॥

(च.सू.१६/३४)

4

Page 5: Tadarthakari chikitsa

• या किया व्याचधहाररर्य सा चचकित्सा ननगद्यते ॥(िा.प्र.)

• चचकित्सा रोगननदानप्रनतिार: ।(वैद्यिशब्दभसन्ध)ु

• चचकित्सा रुक्प्प्रनतकिया ।(अमरिोशम)्

5

Page 6: Tadarthakari chikitsa

तदर्थकारि चिककत्सा

6

Page 7: Tadarthakari chikitsa

तदर्थकारि (उियार्ािारर) चचकित्सा )

तत-्ननदानव्याचध त्तवपयाय साध्यां ,

अर्-ं रोगोपशमलक्षर्ां ििुां शयलां यस्य तत ्–तदर्थकारि ।(अ.हॄ.सु.८/२४- अरुर्दि)

7

Page 8: Tadarthakari chikitsa

तदर्ािारर वेनत । तच्छब्देन हेतवु्याचधत्तवपयायौ गतह्यतेननदानव्याचधत्तवपयायसाध्यमर्ां रोगोपशमनलक्षर्ां ििुांशयलां यस्य तत ्तदर्ािारर... ॥

(अ.हॄ.सू.८.२४- हॄदयबोचधिा)(एवमन्यानत्तप व्याधयन ्स्वननदानत्तवपयायात ्चचकित्सेद्...............॥तदर्ािारर वा ......)

(अ.हॄ.सू.८/२२-२४)

8

Page 9: Tadarthakari chikitsa

अत्तवपरीतमेव सद्िेषर्ां हेतवु्याचधत्तवपरीतमर्ां िरोनत ।(अ.सां.सू.१२/७)

रोगात ्अत्तवपरीतमत्तप त्तवपरीतार्ां रोगस्य नाशनां िरोनतइनत ।

(अ.सां.सू.१२/७- इन्द)ु

9

Page 10: Tadarthakari chikitsa

हेतवु्याधयो: अत्तवपरीता अत्तप, हेतु रूपा इव िासमानाव्याचधरूपा इव िासमाना,

हेतवु्याचधत्तवपयायस्तानाां अर्ां व्याध्यपुशमलक्षर्ांिुवान्न्त ।

(अ.हॄ.नन.१/६- अरुर्दि)

10

Page 11: Tadarthakari chikitsa

Contextual Illustration

त्तपिे अन्तननागढेू त्तवमागागे वा स्वेद इत्यादय: ।स्वेदो हह त्तपिस्य न त्तवपयास्त:,

अर्ां तु त्तवपयास्तस्य िरोनत त्तपिशमनाख्यम ्।

(अ.हॄ.नन.१/६-हेमाहि)

11

Page 12: Tadarthakari chikitsa

• The treatment which seems to aggrevate the

present disease.

• But it is not aggrevating the disease indeed.

• According to अष्टाङ्गसांग्रह, उियार्ािारी चचकित्साis दैवव्यपाश्रयचचकित्साउियार्ािारर पुनदैवव्यपाश्रयमौषधम ्॥

(अ.सां.सू.१२)

12

Page 13: Tadarthakari chikitsa

छद्ायाां छदानम ्

अनतसारे त्तवरेचनम ्

मदात्यये मद्यपानम ्

ततु्र्दग्धेऽन्ग्नप्रतपनम ्

(अ.सां.सू.१२/७)

EXAMPLES

13

Page 14: Tadarthakari chikitsa

त्तपिे अन्तननागढेू त्तवमागागे वा स्वेद:,

िट्वम्ललवर्तयक्ष्र्ोष्र् अभ्यवहारश्च,

बहह: प्रविानाय स्वमागा अपादानाय च

(अ.सां.सू.१२/७)

14

Page 15: Tadarthakari chikitsa

श्लेष्मणर् चान्तननागढेू स्तब्धे बहह: शयतोपचार:,

तत ्पयडितस्य उष्मर्: अन्त:प्रवेशेन िफो

त्तवलयतामुपयानत

(अ.सां.स.ू१२/७)

15

Page 16: Tadarthakari chikitsa

DISCUSSION

16

Page 17: Tadarthakari chikitsa

छर्थ्ाां छदथिम ्POINTS TO BE CONSIDERED

Less significance of अन्ग्नबलबल of the patient- प्रवरबहुदोषावस्र्ा----------------------------------------------------------

• Contraindicated in वानति छद्ाहद17

Page 18: Tadarthakari chikitsa

छर्थ्ाां छदथिम ्

आमाशयोत्क्प्लेशिवा: प्रायश्च्छद्ायो हहतां तत:

लङ्घनां प्रागतते वायोवामनां तत्र योर्येत ्॥बभलनो बहुदोषस्य वमत: प्रततां बहु ।

(अ.हॄ.चच.६/१)

18

Page 19: Tadarthakari chikitsa

अनतसािे वििेििम ्POINTS TO BE CONSIDERED

त्तवबद्धता of दोषा’sदोषबाहुल्यताअन्ग्नबल of the patient

19

Page 20: Tadarthakari chikitsa

अनतसािे वििेििम ्• त्तवबद्धां दोषबहुलो दीप्तान्ग्नयोऽनतसायाते ।ित ष्र्ात्तविङ्गत्रत्रफलािषायसै्तां त्तवरेचयेत ्॥

(अ.हॄ.चच.९/१५)

अत्तप चाध्मानगरुुताशलूस्तभैमत्यिाररणर् ।प्रार्दा प्रार्दा दोषे त्तवबद्धे सम्प्रवनतानय ॥

(अ.हॄ.चच.९/४)

20

Page 21: Tadarthakari chikitsa

मदात्््े मर््पािम ्POINTS TO BE CONSIDERED

Following of proper त्तवचधOptimum quantity of मद्य (समपयत)

Special gunas of मद्य as such and its combined

गरु्ा’sसात्म्य of मद्य

21

Page 22: Tadarthakari chikitsa

मदात्््े मर््पािम ्हीनभमथ्याहदपयतेन यो व्याचधरुपर्ायते ।समपीतेि तनेैव स मद्येनोपशाम्यनत ॥

(अ.हॄ.चच.७/२)

22

Page 23: Tadarthakari chikitsa

र्यर्ााममद्यदोषस्य प्रिाङ्क्षालाघवे सनत ।यौचगिां विचििर््तुतां मद्यमेव ननहन्न्त तान ्॥क्षारो हह यानत माधयुां शयघ्रमम्लोपसांहहत: ।मद्यमम्लेषु च शे्रष्ठां दोषविष््न्दिादलम ्॥तयक्ष्र्ोष्र्ाद्य:ै पुरा प्रोक्प्तदैीपनाद्यसै्तर्ा गणु:ै ।सात्््त्वाच्च तदेवास्य धातसुाम्यिरां परम ्॥

(अ.हॄ.चच.७/७-९)

23

Page 24: Tadarthakari chikitsa

When to apply तदर्थकारि चिककत्सा ?

एवमन्यानत्तप व्याधयन ्स्वननदानत्तवपयायात ्।

चचकित्सेदनबुन्धे तु सनत हेततु्तवपयायम ्।

त्यक्प्त्वा यर्ायर्ां वैद्यो यञु्ज्याद्व्याचधत्तवपयायम ्॥

तदर्ािारर वा_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ ॥

(अ.हॄ.सू)24

Page 25: Tadarthakari chikitsa

25

Page 26: Tadarthakari chikitsa

Relation in between उपश् and तदर्थकारि चिककत्सा.• उपशय is one among the ननदान पञ्जचि (रोगपरीक्षा)

‘रोगां ननदानप्राग्रपूलक्षर्ोपश्ान्प्तभि:’ ॥(अ.हॄ.स.ू१/२२)

ननदानां पूवारूपाणर् रूपाण्यपुश्स्तर्ा ।सांप्रान्प्तश्चेनत त्तवज्ञानां रोगार्ाां पञ्जचधा स्मततम ्॥

(अ.हॄ.नन.१/२)26

Page 27: Tadarthakari chikitsa

उपश्हेतवु्याचधत्तवपयास्तत्तवपयास्तार्ािाररर्ाम ्।औषधान्नत्तवहारार्ामुपयोगां सुखावह्म ्॥त्तवद्यादपुशयां व्याधे: स हह सात्म्यभमनत स्मतत: ।

(अ.हॄ.नन.१/६)

27

Page 28: Tadarthakari chikitsa

• हेततु्तवपरीतम ्• व्याचधत्तवपरीतम ्• हेतवु्याचधत्तवपरीतम ्• हेततु्तवपरीतार्ािारर• व्याचधत्तवपरीतार्ािारर• हेतवु्याचधत्तवपरीतार्ािारर

औषध- अन्न- त्तवहार

28

Page 29: Tadarthakari chikitsa

उपशय – Therapeutic approach for the diagnostic

purpose.

Especially for diagnosis of व्याधय’s having गढूभलङ्गगढूभलङ्गां व्याचधां उपशय अनपुशयाभ्याां...।

(च.त्तव.४/८)

(Utility of अनुमान प्रमार् in रोगत्तवशेषत्तवज्ञान)

29

Page 30: Tadarthakari chikitsa

To Sum Up...

• Ultimately there is reversal of हेतु itself in

तदर्ािारर चचकित्सा.• But the way of approach to reverse the हेतु is

different.

• र्लप्रतरर् in ऊरुस्तम्ि (example told in

madukosha to highlight this conclusion).

• So तदर्ािारर can be considered under हेततु्तवपरीतcategory.

30

Page 31: Tadarthakari chikitsa

31