370
. महाभारत शा पव sanskritdocuments.org July 23, 2013 . . . . . . . . . . . . . . . .

महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

  • Upload
    others

  • View
    3

  • Download
    0

Embed Size (px)

Citation preview

Page 1: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

..महाभारतशा पव

sanskritdocuments.orgJuly 23, 2013

.

.

.

.

.

.

.

.

.

.

.

.

.

.

.

.

Page 2: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण
Page 3: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

महाभारत - शा पव

शवधपव १अाय ००१ . . . . . . . . . . . . . . . . . . . . . . १अाय ००२ . . . . . . . . . . . . . . . . . . . . . . ७अाय ००३ . . . . . . . . . . . . . . . . . . . . . . १३अाय ००४ . . . . . . . . . . . . . . . . . . . . . . १९अाय ००५ . . . . . . . . . . . . . . . . . . . . . . २४अाय ००६ . . . . . . . . . . . . . . . . . . . . . . २७अाय ००७ . . . . . . . . . . . . . . . . . . . . . . ३२अाय ००८ . . . . . . . . . . . . . . . . . . . . . . ३७अाय ००९ . . . . . . . . . . . . . . . . . . . . . . ४२अाय ०१० . . . . . . . . . . . . . . . . . . . . . . ४९अाय ०११ . . . . . . . . . . . . . . . . . . . . . . ५५अाय ०१२ . . . . . . . . . . . . . . . . . . . . . . ६१अाय ०१३ . . . . . . . . . . . . . . . . . . . . . . ६६अाय ०१४ . . . . . . . . . . . . . . . . . . . . . . ७१अाय ०१५ . . . . . . . . . . . . . . . . . . . . . . ७६अाय ०१६ . . . . . . . . . . . . . . . . . . . . . . ८२

दवशेपव ९१अाय ०१७ . . . . . . . . . . . . . . . . . . . . . . ९१अाय ०१८ . . . . . . . . . . . . . . . . . . . . . . ९६अाय ०१९ . . . . . . . . . . . . . . . . . . . . . . १०३

i

Page 4: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

ii महाभारत - शा पव

अाय ०२० . . . . . . . . . . . . . . . . . . . . . . १०६अाय ०२१ . . . . . . . . . . . . . . . . . . . . . . ११०अाय ०२२ . . . . . . . . . . . . . . . . . . . . . . ११५अाय ०२३ . . . . . . . . . . . . . . . . . . . . . . १२४अाय ०२४ . . . . . . . . . . . . . . . . . . . . . . १३१अाय ०२५ . . . . . . . . . . . . . . . . . . . . . . १३७अाय ०२६ . . . . . . . . . . . . . . . . . . . . . . १४१अाय ०२७ . . . . . . . . . . . . . . . . . . . . . . १४७अाय ०२८ . . . . . . . . . . . . . . . . . . . . . . १५४

तीथ याापव १६४अाय ०२९ . . . . . . . . . . . . . . . . . . . . . . १६४अाय ०३० . . . . . . . . . . . . . . . . . . . . . . १७१अाय ०३१ . . . . . . . . . . . . . . . . . . . . . . १७९अाय ०३२ . . . . . . . . . . . . . . . . . . . . . . १८६अाय ०३३ . . . . . . . . . . . . . . . . . . . . . . १९१अाय ०३४ . . . . . . . . . . . . . . . . . . . . . . १९३ितोपाानम ् . . . . . . . . . . . . . . . . . . . . . २०३अाय ०३५ . . . . . . . . . . . . . . . . . . . . . . २०३अाय ०३६ . . . . . . . . . . . . . . . . . . . . . . २०८अाय ०३७ . . . . . . . . . . . . . . . . . . . . . . २१५अाय ०३८ . . . . . . . . . . . . . . . . . . . . . . २२१अाय ०३९ . . . . . . . . . . . . . . . . . . . . . . २२५अाय ०४० . . . . . . . . . . . . . . . . . . . . . . २२९अाय ०४१ . . . . . . . . . . . . . . . . . . . . . . २३२अाय ०४२ . . . . . . . . . . . . . . . . . . . . . . २३७ािभषकेः . . . . . . . . . . . . . . . . . . . . . २४२अाय ०४३ . . . . . . . . . . . . . . . . . . . . . . २४२अाय ०४४ . . . . . . . . . . . . . . . . . . . . . . २४७अाय ०४५ . . . . . . . . . . . . . . . . . . . . . . २५९अाय ०४६ . . . . . . . . . . . . . . . . . . . . . . २६९चुावपुाानम ् . . . . . . . . . . . . . . . . . . . २७३

Page 5: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

महाभारत - शा पव iii

अाय ०४७ . . . . . . . . . . . . . . . . . . . . . . २७३अाय ०४८ . . . . . . . . . . . . . . . . . . . . . . २७९जगैीषोपाानम ् . . . . . . . . . . . . . . . . . . . २८२अाय ०४९ . . . . . . . . . . . . . . . . . . . . . . २८२अाय ०५० . . . . . . . . . . . . . . . . . . . . . . २८९वृकोपाानम ् . . . . . . . . . . . . . . . . . . . २९५अाय ०५१ . . . . . . . . . . . . . . . . . . . . . . २९५अाय ०५२ . . . . . . . . . . . . . . . . . . . . . . २९८अाय ०५३ . . . . . . . . . . . . . . . . . . . . . . ३००

गदायुपव ३०५अाय ०५४ . . . . . . . . . . . . . . . . . . . . . . ३०५अाय ०५५ . . . . . . . . . . . . . . . . . . . . . . ३०९अाय ०५६ . . . . . . . . . . . . . . . . . . . . . . ३१४यधनोभ गः . . . . . . . . . . . . . . . . . . . . ३२१अाय ०५७ . . . . . . . . . . . . . . . . . . . . . . ३२१अाय ०५८ . . . . . . . . . . . . . . . . . . . . . . ३२७बलदवेवासदुवेसवंादः . . . . . . . . . . . . . . . . . . ३३०अाय ०५९ . . . . . . . . . . . . . . . . . . . . . . ३३०अाय ०६० . . . . . . . . . . . . . . . . . . . . . . ३३५अाय ०६१ . . . . . . . . . . . . . . . . . . . . . . ३४२अाय ०६२ . . . . . . . . . . . . . . . . . . . . . . ३४६अाय ०६३ . . . . . . . . . . . . . . . . . . . . . . ३५४ौिणसनेापािभषकेः . . . . . . . . . . . . . . . . . . ३५९अाय ०६४ . . . . . . . . . . . . . . . . . . . . . . ३५९

Page 6: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण
Page 7: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

॥ महाभारत शापव ॥

शवधपव

अाय ००१जनमजेय उवाच ॥

एवं िनपाितत े कण समरे ससािचना ।अाविशाः कुरवः िकमकुव त व ै िज ॥ ००१ ॥

उदीय माणं च बलं ा राजा सयुोधनः ।पाडवःै ाकालं च िकं ापत कौरवः ॥ ००२ ॥

एतिदाहं ोत ुं तदाच िजोम ।न िह तृािम पवूषां वानिरतं महत ् ॥ ००३ ॥

वशैपंायन उवाच ॥

ततः कण हत े राजात राः सयुोधनः ।भशृं शोकाण व े मो िनराशः सवतोऽभवत ् ॥ ००४ ॥

हा कण हा कण इित शोचमानः पनुः पनुः ।

Page 8: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२ शवधपव

कृािशिबरं ायातशषेनैृ पःै सह ॥ ००५ ॥

स समाामानोऽिप हतेिुभः शािनितःै ।राजिभना लभम सतूपुवधं रन ् ॥ ००६ ॥

स दवैं बलवा भिवतं च पािथ वः ।सामे िनयं कृा पनुय ुाय िनय यौ ॥ ००७ ॥

शं सनेापितं कृा िविधवाजपुवः ।रणाय िनय यौ राजा हतशषेनैृ पःै सह ॥ ००८ ॥

ततः सतुमुलंु युं कुपाडवसनेयोः ।बभवू भरते दवेासरुरणोपमम ् ॥ ००९ ॥

ततः शो महाराज कृा कदनमाहवे ।पाडुसै माे धम राजने पािततः ॥ ०१० ॥

ततो यधनो राजा हतबू रणािजरात ।्अपसृ दं घोरं िववशे िरपजुायात ् ॥ ०११ ॥

अथापराे ताः पिरवाय महारथःै ।दादाय योगने भीमसनेने पािततः ॥ ०१२ ॥

तिते महेास े हतिशायो रथाः ।सरंभाििश राजे जःु पाालसिैनकान ् ॥ ०१३ ॥

ततः पवूा समये िशिबरादे सयः ।िववशे परु दीनो ःखशोकसमितः ॥ ०१४ ॥

िवय च परंु तणू भजुाविु ःिखतः ।वपेमानतो राः िववशे िनवशेनम ् ॥ ०१५ ॥

Page 9: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००१ ३

रोद च नरा हा राजिित ःिखतः ।अहो बत िविवाः िनधनने महानः ॥ ०१६ ॥

अहो सबुलवाालो गित परमा तथा ।शतुबलाः सव याव पािथ वाः ॥ ०१७ ॥

वै च परुो राजनः सवः स सयम ।्रोद भशृोिो हा राजिित सरम ् ॥ ०१८ ॥

आकुमारं नरा तरंु व ै समतः ।आतनादं महे ुा िविनहतं नपृम ् ॥ ०१९ ॥

धावतापय त ीुषष भान ।्निचािनवोाोकेन भशृपीिडतान ् ॥ ०२० ॥

तथा स िवलः सतूः िवय नपृितयम ।्ददश नपृितें ाचषुमीरम ् ॥ ०२१ ॥

ा चासीनमनघं समािरवािरतम ।्षुािभभ रते गााया िवरणे च ॥ ०२२ ॥

तथाै सुि ाितिभ िहतिैषिभः ।तमवे चाथ ायं कण िनधनं ित ॥ ०२३ ॥

दवेावीां राजान ं जनमजेय ।नाितमनाः सतूो बासिंदधया िगरा ॥ ०२४ ॥

सयोऽहं नरा नमे भरतष भ ।मािधपो हतः शः शकुिनः सौबलथा ॥ ०२५ ॥

Page 10: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

४ शवधपव

उकः पुषा कैतो ढिवमः ॥ ०२५ ॥

सशंका हताः सव काोजा शकैः सह ।ेा पाव तीया यवना िनपाितताः ॥ ०२६ ॥

ाा हता महाराज दािणाा सवशः ।उदीा िनहताः सव तीा नरािधप ॥ ०२७ ॥

राजानो राजपुा सवतो िनहता नपृ ॥ ०२७ ॥

यधनो हतो राजथों पाडवने च ।भसो महाराज शते े पासंषु ु िषतः ॥ ०२८ ॥

धृुो हतो राजिखडी चापरािजतः ।उमौजा यधुामुथा राजभकाः ॥ ०२९ ॥

पााला नराादेय िनषिूदताः ।तव पुा हताः सव ौपदयेा भारत ॥ ०३० ॥

कणपुो हतः शरूो वषृसनेो महाबलः ॥ ०३० ॥

नरा िविनहताः सव गजा िविनपाितताः ।रिथन नरा हया िनहता यिुध ॥ ०३१ ॥

िकिषें च िशिबरं तावकानां कृतं िवभो ।पाडवानां च शरूाणां समासा पररम ् ॥ ०३२ ॥

ायः ीशषेमभवगालेन मोिहतम ।्स पाडवतः शषेा धात रााथा यः ॥ ०३३ ॥

ते चवै ातरः प वासदुवेोऽथ सािकः ।

Page 11: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००१ ५

कृप कृतवमा च ौिण जयतां वरः ॥ ०३४ ॥

तवाते े महाराज रिथनो नपृसम ।अौिहणीनां सवा सां समतेानां जनेर ॥ ०३५ ॥

एते शषेा महाराज सवऽे िनधनं गताः ॥ ०३५ ॥

कालेन िनहतं सव जगै भरतष भ ।यधनं व ै परुतः कृा वरै भारत ॥ ०३६ ॥

एतुा वचः ूरं धतृराो जनेरः ।िनपपात महाराज गतसो महीतले ॥ ०३७ ॥

तििपितत े भमूौ िवरोऽिप महायशाः ।िनपपात महाराज राजसनकिशतः ॥ ०३८ ॥

गाारी च नपृे सवा कुयोिषतः ।पितताः सहसा भमूौ ुा ूरं वच ताः ॥ ०३९ ॥

िनःसं पिततं भमूौ तदासीाजमडलम ।्लापयुा महती कथा ा पटे यथा ॥ ०४० ॥

कृेण त ु ततो राजा धतृराो महीपितः ।शनरैलभत ाणाुसनकिशतः ॥ ०४१ ॥

ला त ु स नपृः सां वपेमानः सुःिखतः ।उदी च िदशः सवा ः ारं वामवीत ् ॥ ०४२ ॥

िवमहाा ं गितभ रतष भ ।ममानाथ सभुशृं पुहैन सवशः ॥ ०४३ ॥

Page 12: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

६ शवधपव

एवमुा ततो भयूो िवसो िनपपात ह ॥ ०४३ ॥

तं तथा पिततं ा बावा यऽे केचन ।शीतै ु िसिषचुोयिैव जु जनरैिप ॥ ०४४ ॥

स त ु दीघण कालेन ाो महीपितः ।तू दौ महीपालः पुसनकिशतः ॥ ०४५ ॥

िनःसिग इव कुिो िवशां पत े ॥ ०४५ ॥

सयोऽद ा राजानमातरुम ।्तथा सवा ः ियवै गाारी च यशिनी ॥ ०४६ ॥

ततो दीघण कालेन िवरं वामवीत ।्धतृराो नराो मुमानो मुम ुः ॥ ०४७ ॥

गुयोिषतः सवा गाारी च यशिनी ।तथमे े सुदः सव यते म े मनो भशृम ् ॥ ०४८ ॥

एवमुतः ा ताः ियो भरतष भ ।िवसज यामास शनवैपमानः पनुः पनुः ॥ ०४९ ॥

िनमुतः सवा ाः ियो भरतष भ ।सुद ततः सव ा राजानमातरुम ् ॥ ०५० ॥

ततो नरपितं त लसं परंतप ।अवे सयो दीनो रोदमान ं भशृातरुम ् ॥ ०५१ ॥

ािलिन ःसं च तं नरंे मुम ुः ।समाासयत ा वचसा मधरुणे ह ॥ ०५२ ॥

Page 13: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००२ ७

अाय ००२वशैपंायन उवाच ॥

िवसृाथ नारीष ु धतृराोऽिकासतुः ।िवललाप महाराज ःखाःुखतरं गतः ॥ ००१ ॥

सधमूिमव िनः करौ धुनुः पनुः ।िविच च महाराज ततो वचनमवीत ् ॥ ००२ ॥

अहो बत महःुखं यदहं पाडवाणे ।िेमणायांवै ः सतू णोिम व ै ॥ ००३ ॥

वसारमयं ननू ं दयं सुढं मम ।युा िनहताुाीय त े न सहधा ॥ ००४ ॥

िचिया वचषेां बालीडां च सय ।अ ुा हताुाशृं म े दीय त े मनः ॥ ००५ ॥

अािद तषेां त ु न मे पिनदशनम ।्पुहेकृता ीितिन मतेषे ु धािरता ॥ ००६ ॥

बालभावमितााौवनां तानहम ।्माांथा ुा आसं तथानघ ॥ ००७ ॥

तान िनहताुा तैया तौजसः ।न लभे व ै िचािं पुािधिभरिभतुः ॥ ००८ ॥

Page 14: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

८ शवधपव

एिेह पु राजे ममानाथ सांतम ।्या हीनो महाबाहो कां न ु यााहं गितम ् ॥ ००९ ॥

गितभू ा महाराज ातीनां सुदां तथा ।अं वृं च मां वीर िवहाय न ु गिस ॥ ०१० ॥

सा कृपा सा च ते ीितः सा च राजमुािनता ।कथं िविनहतः पाथः सयंगुेपरािजतः ॥ ०११ ॥

कथं ं पिृथवीपालाुा तात समागतान ।्शषे े िविनहतो भमूौ ाकृतः कुनपृो यथा ॥ ०१२ ॥

को न ु मामिुतं काे तात तातिेत वित ।महाराजिेत सततं लोकनाथिेत चासकृत ् ॥ ०१३ ॥

पिर च मां कठे हेनेािलोचनः ।अनशुाधीित कौर ताध ु वद मे वचः ॥ ०१४ ॥

नन ु नामाहमौषं वचनं तव पुक ।भयूसी मम पृीयं यथा पाथ नो तथा ॥ ०१५ ॥

भगदः कृपः शआवोऽथ जयथः ।भिूरवाः सोमदो महाराजोऽथ बािकः ॥ ०१६ ॥

अामा च भोज मागध महाबलः ।बहृल काशीशः शकुिनािप सौबलः ॥ ०१७ ॥

ेा बसाहाः शका यवनःै सह ।सदुिण काोजिगता िधपितथा ॥ ०१८ ॥

Page 15: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००२ ९

भीः िपतामहवै भाराजोऽथ गौतमः ।तुायुातुायु शतायुािप वीय वान ् ॥ ०१९ ॥

जलसधंोऽथाय ी रासालायधुः ।अलंबसुो महाबाः सबुा महारथः ॥ ०२० ॥

एते चाे च बहवो राजानो राजसम ।मदथ मुताः सव ाणांा रणे भो ॥ ०२१ ॥

यषेां मे ितो युे ातिृभः पिरवािरतः ।योधियाहं पाथा ाालांवै सव शः ॥ ०२२ ॥

चदे नपृशा ल ौपदयेां सयंगु े ।सािकं कुिभोजं च रासं च घटोचम ् ॥ ०२३ ॥

एकोऽषेां महाराज समथ ः सिंनवारणे ।समरे पाडवयेानां सो िभधावताम ् ॥ ०२४ ॥

िकं पनुः सिहता वीराः कृतवरैा पाडवःै ॥ ०२४ ॥

अथ वा सव एवतै े पाडवानयुाियिभः ।योि सह राजे हिनि च ताधृ े ॥ ०२५ ॥

कणकेो मया साध िनहिनित पाडवान ।्ततो नपृतयो वीराः ाि मम शासन े ॥ ०२६ ॥

य तषेां णतेा व ै वासदुवेो महाबलः ।न स सनंते राजिित मामवीचः ॥ ०२७ ॥

ताहं वदतः सतू बशो मम सिंनधौ ।यिुतो नपुयािम िनहतााडवाधृ े ॥ ०२८ ॥

Page 16: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१० शवधपव

तषेां मे िता य हे मम पुकाः ।ायमानाः समरे िकमागधयेतः ॥ ०२९ ॥

भी िनहतो य लोकनाथः तापवान ।्िशखिडनं समासा मगृे इव जकुम ् ॥ ०३० ॥

ोण ाणो य सवशापारगः ।िनहतः पाडवःै सं े िकमागधयेतः ॥ ०३१ ॥

भिूरवा हतो य सोमद सयंगु े ।बाीक महाराज िकमागधयेतः ॥ ०३२ ॥

सदुिणो हतो य जलसधं कौरवः ।तुायुातुायु िकमागधयेतः ॥ ०३३ ॥

बहृलो हतो य मागध महाबलः ।आवो िनहतो य िगत जनािधपः ॥ ०३४ ॥

सशंका बहवः िकमागधयेतः ॥ ०३४ ॥

अलंबसुथा राजासालायधुः ।आय िनहतः िकमागधयेतः ॥ ०३५ ॥

नारायणा हता य गोपाला युम दाः ।ेा बसाहाः िकमागधयेतः ॥ ०३६ ॥

शकुिनः सौबलो य कैत महाबलः ।िनहतः सबलो वीरः िकमागधयेतः ॥ ०३७ ॥

राजानो राजपुा शरूाः पिरघबाहवः ।

Page 17: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००२ ११

िनहता बहवो य िकमागधयेतः ॥ ०३८ ॥

नानादशेसमावृाः िया य सय ।िनहताः समरे सव िकमागधयेतः ॥ ०३९ ॥

पुा मे िविनहताः पौावै महाबलाः ।वया ातरवै िकमागधयेतः ॥ ०४० ॥

भागधयेसमायुो वुमुते नरः ।य भायसमायुः स शभुं ायुारः ॥ ०४१ ॥

अहं िवयुः भैा यःै पुैवैहे सय ।कथम भिवािम वृः शवुशं गतः ॥ ०४२ ॥

नाद परं मे वनवासात े भो ।सोऽहं वनं गिमािम िनब ुा ितसये ॥ ०४३ ॥

न िह मऽेवेेयो वनापुगमात े ।इमामवां ा नप सय ॥ ०४४ ॥

यधनो हतो य श िनहतो यिुध ।ःशासनो िवश िवकण महाबलः ॥ ०४५ ॥

कथं िह भीमसने ोऽेहं शमुमम ।्एकेन समरे यने हतं पुशतं मम ॥ ०४६ ॥

असकृदत यधनवधने च ।ःखशोकािभसतंो न ोे पषा िगरः ॥ ०४७ ॥

एवं स शोकसतंः पािथ वो हतबावः ।मुम ुम ुमानः पुािधिभरिभतुः ॥ ०४८ ॥

Page 18: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१२ शवधपव

िवल सिुचरं कालं धतृराोऽिकासतुः ।दीघ मुं च िनः िचिया पराभवम ् ॥ ०४९ ॥

ःखने महता राजा सतंो भरतष भ ।पनुगा विणं सतूं पय पृथातथम ् ॥ ०५० ॥

भीोणौ हतौ ुा सतूपुं च पािततम ।्सनेापितं णतेारं िकमकुव त मामकाः ॥ ०५१ ॥

यं यं सनेाणतेारं यिुध कुव ि मामकाः ।अिचरणेवै कालेन तं तं िनि पाडवाः ॥ ०५२ ॥

रणमिू हतो भीः पयतां वः िकरीिटना ।एवमवे हतो ोणः सवषामवे पयताम ् ॥ ०५३ ॥

एवमवे हतः कण ः सतूपुः तापवान ।्स राजकानां सवषां पयतां वः िकरीिटना ॥ ०५४ ॥

पवू मवेाहमुो व ै िवरणे महाना ।यधनापराधने जयें िवनिशित ॥ ०५५ ॥

केिच सयि मढूाः सथापरे ।तिददं मम मढू तथाभतूं वचः ह ॥ ०५६ ॥

यदवीे धमा ा िवरो दीघ दिश वान ।्तथा समनुां वचनं सवािदनः ॥ ०५७ ॥

दवैोपहतिचने ययापकृतं परुा ।अनय फलं त िूह गावणे पनुः ॥ ०५८ ॥

Page 19: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००३ १३

को वा मखुमनीकानामासीण िनपाितत े ।अज ुन ं वासदुवें च को वा ुयौ रथी ॥ ०५९ ॥

केऽरिणं चं मराज सयंगु े ।वामं च योकुाम के वा वीर पृतः ॥ ०६० ॥

कथं च वः समतेानां मराजो महाबलः ।िनहतः पाडवःै सं े पुो वा मम सय ॥ ०६१ ॥

िूह सव यथातं भरतानां महायम ।्यथा च िनहतः सं े पुो यधनो मम ॥ ०६२ ॥

पााला यथा सव िनहताः सपदानगुाः ।धृुः िशखडी च ौपाः प चाजाः ॥ ०६३ ॥

पाडवा यथा मुाथोभौ सातौ यिुध ।कृप कृतवमा च भाराज चाजः ॥ ०६४ ॥

यथा याशं चवै युं वृ ं च सांतम ।्अिखलं ोतिुमािम कुशलो िस सय ॥ ०६५ ॥

अाय ००३सय उवाच ॥

णु राजविहतो यथा वृो महायः ।कुणां पाडवानां च समासा पररम ् ॥ ००१ ॥

Page 20: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१४ शवधपव

िनहत े सतूपु े त ु पाडवने महाना ।िवुतषे ु च सैषे ु समानीतषे ु चासकृत ् ॥ ००२ ॥

िवमखु े तव पु े त ु शोकोपहतचतेिस ।भशृोिषे ु सैषे ु ा पाथ िवमम ् ॥ ००३ ॥

ायमानषे ु सैषे ु ःखं ाषे ु भारत ।बलानां ममानानां ुा िननदमुमम ् ॥ ००४ ॥

अिभान ं नरेाणां िवकृतं े सयंगु े ।पितताथनीडां रथांािप महानाम ् ॥ ००५ ॥

रणे िविनहताागाा प मािरष ।आयोधनं चाितघोरं ाीडसिंनभम ् ॥ ००६ ॥

अाितं गतानां त ु राां शतसहशः ।कृपािवः कृपो राजयःशीलसमितः ॥ ००७ ॥

अवी तजेी सोऽिभसृ जनािधपम ।्यधनं मवुशाचनं वचनमः ॥ ००८ ॥

यधन िनबोधदें या वािम कौरव ।ुा कु महाराज यिद त े रोचतऽेनघ ॥ ००९ ॥

न युधमा ेयाै पा राजे िवते ।यं समाि युे ियाः ियष भ ॥ ०१० ॥

पुो ाता िपता चवै येो मातलुथा ।सबंिबावावै योा व ै जीिवना ॥ ०११ ॥

वधे चवै परो धम थाधम ः पलायन े ।

Page 21: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००३ १५

ते घोरां समापा जीिवकां जीिवतािथ नः ॥ ०१२ ॥

त ां ितवािम िकिदवे िहतं वचः ।हत े भीे च ोणे च कण चवै महारथ े ॥ ०१३ ॥

जयथ े च िनहत े तव ातषृ ु चानघ ।लणे तव पु े च िकं शषें पय ुपाहे ॥ ०१४ ॥

यषे ु भारं समास राे मितमकुम िह ।त े सं तनयूा ताः शरूा िवदां गितम ् ॥ ०१५ ॥

वयं िह िवनाभतूा गणुविम हारथःै ।कृपणं वत ियाम पातिया नपृान ् ॥ ०१६ ॥

सवरिप च जीविबभरुपरािजतः ।कृनेो महाबादवरैिप रासदः ॥ ०१७ ॥

इकाम ुकवाभिमकेतिुमवोितम ।्वानरं केतमुासा सचाल महाचमःू ॥ ०१८ ॥

िसहंनादने भीम पाजनने च ।गाडीव च िनघषांि मनािंस नः ॥ ०१९ ॥

चरीव महािवुुि नयनभाम ।्अलातिमव चािवं गाडीवं समयत ॥ ०२० ॥

जानूदिविचं च धयूमान ं महनःु ।यते िद ु सवा स ु िवदुघनिेव ॥ ०२१ ॥

उमान कृने वायनुवे बलाहकः ।तावकं तलं राजज ुनोऽिवदां वरः ॥ ०२२ ॥

Page 22: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१६ शवधपव

गहनं िशिशरे कं ददाहाििरवोितः ॥ ०२२ ॥

गाहमानमनीकािन महेसशभम ।्धनयमपयाम चतदु िमव िपम ् ॥ ०२३ ॥

िवोभयं सनेां त े ासयं च पािथ वान ।्धनयमपयाम निलनीिमव कुरम ् ॥ ०२४ ॥

ासयं तथा योधानघुषणे पाडवम ।्भयू एनमपयाम िसहंं मगृगणा इव ॥ ०२५ ॥

सवलोकमहेासौ वषृभौ सव धिनाम ।्आमुकवचौ कृौ लोकमे िवरजेतःु ॥ ०२६ ॥

अ सदशाहािन वत मान भारत ।सामाितघोर वतां चािभतो यिुध ॥ ०२७ ॥

वायनुवे िवधतूािन तवानीकािन सव शः ।शरदोदजालािन शीय समतः ॥ ०२८ ॥

तां नाविमव पय ां ावातां महाण व े ।तव सनेां महाराज ससाची कयत ् ॥ ०२९ ॥

न ु त े सतूपुोऽभू न ु ोणः सहानगुः ।अहं च चाा त े हािद तथा न ु ॥ ०३० ॥

ःशासन ाता त े ातिृभः सिहतः न ु ॥ ०३० ॥

बाणगोचरसंां े चवै जयथम ।्सबंिने ातॄं सहायाातलुांथा ॥ ०३१ ॥

Page 23: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००३ १७

सवा ि िमषतो लोकांा मधू िन ।जयथो हतो राजिं न ुशषेमपुाहे ॥ ०३२ ॥

को वहे स पमुानि यो िवजेित पाडवम ।्त चाािण िदािन िविवधािन महानः ॥ ०३३ ॥

गाडीव च िनघषो वीया िण हरत े िह नः ॥ ०३३ ॥

नचा यथा रािः सनेयें हतनायका ।नागभुमा शुा नदीवाकुलतां गता ॥ ०३४ ॥

िजां हतनेायां यथें तेवाहनः ।चिरित महाबाः कऽेििरव सलन ् ॥ ०३५ ॥

साकेवै यो वगेो भीमसने चोभयोः ।दारयते िगरीवा ोषयते च सागरान ् ॥ ०३६ ॥

उवाच वां यीमः सभामे िवशां पत े ।कृतं तकलं तने भयूवै किरित ॥ ०३७ ॥

मखुे तदा कण बलं पाडवरितम ।्रासदं तथा गु ं गढंू गाडीवधना ॥ ०३८ ॥

युािभािन चीणा िन यासाधिून साधषु ु ।अकारणकृतावे तषेां वः फलमागतम ् ॥ ०३९ ॥

आनोऽथ या लोको यतः सवआतः ।स ते सशंियतात आा च भरतष भ ॥ ०४० ॥

र यधनाानमाा सव भाजनम ।्िभ े िह भाजन े तात िदशो गित ततम ् ॥ ०४१ ॥

Page 24: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१८ शवधपव

हीयमानने व ै सिंधः पयः समने च ।िवहो वध मानने नीितरषेा बहृतःे ॥ ०४२ ॥

ते वयं पाडुपुेो हीनाः बलशितः ।अ ते पाडवःै साध सिंधं मे मं भो ॥ ०४३ ॥

न जानीत े िह यः येः येसावमते ।स िं यते राा च येोऽनिुवित ॥ ०४४ ॥

िणप िह राजान ं रां यिद लभमेिह ।येः ा त ु मौने राजुं पराभवम ् ॥ ०४५ ॥

विैचवीय वचनाृपाशीलो यिुधिरः ।िविनयुीत राे ां गोिववचनने च ॥ ०४६ ॥

ययूाि षीकेशो राजानमपरािजतम ।्अज ुन ं भीमसने ं च सव कुय ुरसशंयम ् ॥ ०४७ ॥

नाितिमते कृो वचनं कौरव ह ।धतृरा मऽेहं नािप कृ पाडवः ॥ ०४८ ॥

एतममहं मे तव पाथरिवहम ।्न ा वीिम काप या ाणपिररणात ् ॥ ०४९ ॥

पं राजवीिम ां तरासःु िरिस ॥ ०४९ ॥

इित वृो िवलतैृपः शारतो वचः ।दीघ मुं च िनः शशुोच च ममुोह च ॥ ०५० ॥

Page 25: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००४ १९

अाय ००४सय उवाच ॥

एवमुतो राजा गौतमने यशिना ।िनः दीघ मुं च तूीमासीिशां पत े ॥ ००१ ॥

ततो मुत स ाा धात राो महामनाः ।कृपं शारतं वािमवुाच परंतपः ॥ ००२ ॥

यििुदा वां तव ािवतो हम ।्कृतं च भवता सव ाणां युता ॥ ००३ ॥

गाहमानमनीकािन युमान ं महारथःै ।पाडवरैिततजेोिभलकामनुवान ् ॥ ००४ ॥

सुदा यिददं वां भवता ािवतो हम ।्न मां ीणाित तव ममुषूिरव भषेजम ् ॥ ००५ ॥

हतेकुारणसयंंु िहतं वचनमुमम ।्उमानं महाबाहो न मे िवा रोचते ॥ ००६ ॥

रााििनकृतोऽािभः कथं सोऽास ु िवसते ।्अतू े च नपृितिज तोऽािभम हाधनः ॥ ००७ ॥

स कथं मम वाािन ाूय एव त ु ॥ ००७ ॥

तथा दौने संाः कृः पाथ िहत े रतः ।

Page 26: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२० शवधपव

ल षीकेश कम िवरोिधतम ् ॥ ००८ ॥

स च मे वचनं थमवेािभमंते ॥ ००८ ॥

िवललाप िह यृा सभामे समयेषुी ।न तष यत े कृो न राहरणं तथा ॥ ००९ ॥

एकाणावभुौ कृावों ित सहंतौ ।परुा यतुमवेासीद पयािम तभो ॥ ०१० ॥

ीयं च हतं ुा ःखं िपित केशवः ।कृतागसो वयं त स मदथ कथं मते ् ॥ ०११ ॥

अिभमोिव नाशने न शम लभतऽेज ुनः ।स कथं मित े यं किरित यािचतः ॥ ०१२ ॥

ममः पाडवीो भीमसनेो महाबलः ।ितातं च तनेों स भते न सनंमते ् ॥ ०१३ ॥

उभौ तौ बिनिशंावभुौ चाबकटौ ।कृतवरैावभुौ वीरौ यमाविप यमोपमौ ॥ ०१४ ॥

धृुः िशखडी च कृतवरैौ मया सह ।तौ कथं मित े यं कुया तां िजोम ॥ ०१५ ॥

ःशासनने यृा एकवा रजला ।पिरिा सभामे सव लोक पयतः ॥ ०१६ ॥

तथा िववसनां दीनां रािप पाडवाः ।न िनवारियत ुं शाः सामा े परंतपाः ॥ ०१७ ॥

Page 27: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००४ २१

यदा च ौपदी कृा मिनाशाय ःिखता ।उं तपे े तपः कृा भतॄ णामथ िसये ॥ ०१८ ॥

िडले िनदा शते े यावरै यातना ॥ ०१८ ॥

िनि मानं दप च वासदुवेसहोदरा ।कृायाः ेवूा शुषूां कुत े सदा ॥ ०१९ ॥

इित सव समुं न िनवा ित कथन ।अिभमोिव नाशने स सधंयेः कथं मया ॥ ०२० ॥

कथं च नाम भुमेां पिृथव सागराराम ।्पाडवानां सादने भुीयां रामकम ् ॥ ०२१ ॥

उपय ुपिर राां व ैिलतो भारो यथा ।यिुधिरं कथं पादनयुाािम दासवत ् ॥ ०२२ ॥

कथं भुा यं भोगाा दायां पुलान ।्कृपणं वत ियािम कृपणःै सह जीिवकाम ् ॥ ०२३ ॥

नासयूािम त े वामंु िधं िहतं या ।न त ु सिंधमहं मे ाकालं कथन ॥ ०२४ ॥

सनुीतमनपुयािम सयुुने परंतप ।नायं ीबियत ुं कालः सयंोुं काल एव नः ॥ ०२५ ॥

इं म े बिभय दै ा िवषे ु दिणाः ।ााः मतुा वदेाः शणूां मिू च ितम ् ॥ ०२६ ॥

भृा मे सभुतृाात दीनाृुतो जनः ।यातािन परराािण रामनपुािलतम ् ॥ ०२७ ॥

Page 28: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२२ शवधपव

भुा िविवधा भोगािवग ः सिेवतो मया ।िपतणॄां गतमानृयं धम चोभयोः ॥ ०२८ ॥

न वुं सखुमीह कुतो रां कुतो यशः ।इह कीित िव धाता सा च युने नाथा ॥ ०२९ ॥

गहृे यियािप िनधनं तिगिहतम ।्अधमः समुहानषे यामरणं गहृे ॥ ०३० ॥

अरये यो िवमुते सामे वा तन ुं नरः ।तनूा महतो मिहमान ं स गित ॥ ०३१ ॥

कृपणं िवलपात जरयािभपिरतुः ।ियते दतां मे ातीनां न स पूषः ॥ ०३२ ॥

ा त ु िविवधाोगााानां परमां गितम ।्अपीदान सयुुने गयें सलोकताम ् ॥ ०३३ ॥

शरूाणामाय वृानां सामेिनवित नाम ।्धीमतां ससधंानां सवषां तयुािजनाम ् ॥ ०३४ ॥

शावभथृमाानां वुं वासििवप े ।मदुा ननू ं पयि शुा रसां गणाः ॥ ०३५ ॥

पयि ननू ं िपतरः पिूजताससंिद ।अरोिभः पिरवतृाोदमानािंिवप े ॥ ०३६ ॥

पानममरयैा तं शरूैवैािनवित िभः ।अिप तःै सतं माग वयमाहमेिह ॥ ०३७ ॥

Page 29: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००४ २३

िपतामहने वृने तथाचायण धीमता ।जयथने कणन तथा ःशासनने च ॥ ०३८ ॥

घटमाना मदथऽिताः शरूा जनािधपाः ।शरेत े लोिहताााः पिृथां शरिवताः ॥ ०३९ ॥

उमािवदः शरूा यथोतयुािजनः ।ा ाणाथाायिमसस ु िधिताः ॥ ०४० ॥

तैयं रिचतः पा ग मो िह पनुभ वते ।्सपंतिम हावगेिैरतो याि सितम ् ॥ ०४१ ॥

ये मदथ हताः शरूाषेां कृतमनुरन ।्ऋणं तितमुानो न राे मन आदधे ॥ ०४२ ॥

पातिया वयां ातनॄथ िपतामहान ।्जीिवतं यिद रयें लोको मां गहयेवुम ् ॥ ०४३ ॥

कीशं च भवेां मम हीन बिुभः ।सिखिभ सुि िणप च पाडवम ् ॥ ०४४ ॥

सोऽहमतेाशं कृा जगतोऽ पराभवम ।्सयुुने ततः ग ाािम न तदथा ॥ ०४५ ॥

एवं यधननेों सव सपंू तचः ।साध ु सािित राजान ं ियाः सबंभािषरे ॥ ०४६ ॥

पराजयमशोचः कृतिचा िवमे ।सव सिुनिता योमुदुमनसोऽभवन ् ॥ ०४७ ॥

ततो वाहामाा सव युािभनिनः ।

Page 30: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२४ शवधपव

ऊन े ियोजन े गा ित कौरवाः ॥ ०४८ ॥

आकाशे िवुम े पुय े े िहमवतः शभु े ।अणां सरत ा पपःु सु तलम ् ॥ ०४९ ॥

तव पुाः कृतोाहाः पय वत ते ततः ।पय वा चाानमोने पनुदा ॥ ०५० ॥

सव राजवत ियाः कालचोिदताः ॥ ०५० ॥

अाय ००५सय उवाच ॥

अथ हमैवत े े िा युािभनिनः ।सव एव महाराज योधा समागताः ॥ ००१ ॥

श िचसने शकुिन महारथः ।अामा कृपवै कृतवमा च सातः ॥ ००२ ॥

सषुणेोऽिरसने धतृसने वीय वान ।्जयने राजाने रािमिुषतातः ॥ ००३ ॥

रणे कण हत े वीरे ािसता िजतकािशिभः ।नालभम त े पुा िहमवमतृ े िगिरम ् ॥ ००४ ॥

तऽेवुिहता राजान ं सैसिंनधौ ।

Page 31: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००५ २५

कृतया रणे राजपंू िविधवदा ॥ ००५ ॥

कृा सनेाणतेारं परांं योमुहिस ।यनेािभगुाः सामे जयमेासुदो वयम ् ॥ ००६ ॥

ततो यधनः िा रथ े रथवरोमम ।्सव युिवभागमकितमं यिुध ॥ ००७ ॥

ं िशरसं कुीवं ियवंदम ।्ाकोशपािभमखुं ाां मेगौरवम ् ॥ ००८ ॥

ाणोवृ ष सशं नेगितरःै ।पुिायतभजुं सिुवीण घनोरसम ् ॥ ००९ ॥

जवे बले च सशमणानजुवातयोः ।आिद िषा तुं बुा चोशनसा समम ् ॥ ०१० ॥

कािपमखुैयििभमसोपमम ।्कानोपलसघंातःै सशं िसिंधकम ् ॥ ०११ ॥

सवुृोकटीजं सपुादं लुीनखम ।्ृा ृवै च गणुााा याििनिम तम ् ॥ ०१२ ॥

सवलणसपंं िनपणुं िुतसागरम ।्जतेारं तरसारीणामजयें शिुभब लात ् ॥ ०१३ ॥

दशां यतुादिमं वदे ततः ।साां चतरुो वदेागाानपमान ् ॥ ०१४ ॥

आरा कं यातैमै हातपाः ।अयोिनजायामुो ोणनेायोिनजने यः ॥ ०१५ ॥

Page 32: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२६ शवधपव

तमितमकमा णं पणेासशं भिुव ।पारगं सव िवानां गणुाण वमिनितम ् ॥ ०१६ ॥

तमेाजुमामानमवीत ् ॥ ०१६ ॥

यं परुृ सिहता यिुध जेाम पाडवान ।्गुपुोऽ सवषामाकं परमा गितः ॥ ०१७ ॥

भवांाियोगा े कोऽु सनेापितम म ॥ ०१७ ॥

ौिणवाच ॥

अयं कुलेन वीयण तजेसा यशसा िया ।सवग ुणःै समिुदतः शो नोऽु चमपूितः ॥ ०१८ ॥

भािगनयेािजांा कृतोऽानपुागतः ।महासनेो महाबाम हासने इवापरः ॥ ०१९ ॥

एनं सनेापितं कृा नपृितं नपृसम ।शः ा ुं जयोऽािभदवःै िमवािजतम ् ॥ ०२० ॥

तथोे ोणपुणे सव एव नरािधपाः ।पिरवाय िताः शं जयशां चिरे ॥ ०२१ ॥

युाय च मितं चूरावशें च परं ययःु ॥ ०२१ ॥

ततो यधनः शं भमूौ िा रथ े ितम ।्उवाच ािलभू ा रामभीसमं रणे ॥ ०२२ ॥

अयं स कालः संाो िमाणां िमवल ।

Page 33: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००६ २७

य िममिमं वा परीे बधुा जनाः ॥ ०२३ ॥

स भवानु नः शरूः णतेा वािहनीमखु े ।रणं च यात े भवित पाडवा मचतेसः ॥ ०२४ ॥

भिवि सहामााः पााला िनमाः ॥ ०२४ ॥

श उवाच ॥

य ु मां मसे राजुराज करोिम तत ।्ियाथ िह मे सव ाणा रां धनािन च ॥ ०२५ ॥

यधन उवाच ॥

सनेापने वरय े ामहं मातलुातलुम ।्सोऽाािह यधुां े ो दवेािनवाहवे ॥ ०२६ ॥

अिभिष राजे दवेानािमव पाविकः ।जिह शूणे वीर महेो दानवािनव ॥ ०२७ ॥

अाय ००६सय उवाच ॥

एतुा वचो राो मराजः तापवान ।्यधनं तदा राजामतेवाच ह ॥ ००१ ॥

यधन महाबाहो ण ु वािवदां वर ।

Page 34: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२८ शवधपव

यावतेौ मसे कृौ रथौ रिथनां वरौ ॥ ००२ ॥

न मे तुावभुावतेौ बावीय कथन ॥ ००२ ॥

उतां पिृथव सवा ससरुासरुमानवाम ।्योधययें रणमखु े सः िकम ु पाडवान ् ॥ ००३ ॥

िवजेे च रणे पाथा ोमकां समागतान ् ॥ ००३ ॥

अहं सनेाणतेा त े भिवािम न सशंयः ।तं च हंू िवधाािम न तिरि यं परे ॥ ००४ ॥

इित सं वीषे यधन न सशंयः ॥ ००४ ॥

एवमुतो राजा मािधपितमसा ।अिषत सनेाया मे भरतसम ॥ ००५ ॥

िविधना शाने पो िवशां पत े ॥ ००५ ॥

अिभिषे ततििहंनादो महानभतू ।्तव सैेवा वािदािण च भारत ॥ ००६ ॥

ाासंदा योधा मका महारथाः ।तुवुुवै राजान ं शमाहवशोिभनम ् ॥ ००७ ॥

जय राजिंरं जीव जिह शूमागतान ।्तव बाबलं ा धात राा महाबलाः ॥ ००८ ॥

िनिखलां पिृथव सवा शासु हतिषः ॥ ००८ ॥

ं िह शो रणे जते ुं ससरुासरुमानवान ।्

Page 35: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००६ २९

मधमा ण इह त ु िकम ु सोमकसृयान ् ॥ ००९ ॥

एवं संयूमानु माणामिधपो बली ।हष ाप तदा वीरो रापमकृतािभः ॥ ०१० ॥

श उवाच ॥

अवैाहं रणे सवा ाालाह पाडवःै ।िनहिनािम राजे ग याािम वा हतः ॥ ०११ ॥

अ पयु मां लोका िवचरमभीतवत ।्अ पाडुसतुाः सव वासदुवेः ससािकः ॥ ०१२ ॥

पाालादेयवै ौपदयेा सवशः ।धृुः िशखडी च सव चािप भकाः ॥ ०१३ ॥

िवमं मम पयु धनषु महलम ।्लाघवं चावीय च भजुयो बलं यिुध ॥ ०१४ ॥

अ पयु मे पाथा ः िसा सह चारणःै ।याशं म े बलं बाोः सपंदषे ु या च मे ॥ ०१५ ॥

अ मे िवमं ा पाडवानां महारथाः ।तीकारपरा भूा चेां िविवधाः ियाः ॥ ०१६ ॥

अ सैािन पाडूनां ाविये समतः ।ोणभीावित िवभो सतूपुं च सयंगु े ॥ ०१७ ॥

िवचिरे रणे युियाथ तव कौरव ॥ ०१७ ॥

सय उवाच ॥

Page 36: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३० शवधपव

अिभिषे तदा शे तव सैषे ु मानद ।न कणसनं िकििेनरे त भारत ॥ ०१८ ॥

ाः समुनसवै बभवूु सिैनकाः ।मिेनरे िनहतााथा राजवशं गतान ् ॥ ०१९ ॥

हष ा सनेा त ु तावकी भरतष भ ।तां रािं सिुखनी सुा िचवे साभवत ् ॥ ०२० ॥

सै तव तं शं ुा राजा यिुधिरः ।वायमवीां सव वतः ॥ ०२१ ॥

मराजः कृतः शो धात राणे माधव ।सनेापितम हेासः सव सैषे ु पिूजतः ॥ ०२२ ॥

एतुा यथाभतूं कु माधव यमम ।्भवातेा च गोा च िवध यदनरम ् ॥ ०२३ ॥

तमवीहाराज वासदुवेो जनािधपम ।्आता यिनमहं जान े यथातने भारत ॥ ०२४ ॥

वीय वां महातजेा महाा च िवशषेतः ।कृती च िचयोधी च सयंुो लाघवने च ॥ ०२५ ॥

याीथा ोणो याण सयंगु े ।ताशििशो वा मराजो मतो मम ॥ ०२६ ॥

युमान ताजौ िचयवे भारत ।योारं नािधगािम तुपं जनािधप ॥ ०२७ ॥

Page 37: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००६ ३१

िशखजुनभीमानां सात च भारत ।धृु च तथा बलेनािधको रणे ॥ ०२८ ॥

मराजो महाराज िसहंिरदिवमः ।िवचिरभीः काले कालः ुः जािव ॥ ०२९ ॥

ता न पयािम ितयोारमाहवे ।ामतृ े पुषा शा लसमिवमम ् ॥ ०३० ॥

सदवेलोके कृऽेिाः पमुावते ।्मराजं रण े ुं यो हाुनन ॥ ०३१ ॥

अहहिन युं ोभयं बलं तव ॥ ०३१ ॥

तािह रणे शं मघवािनव शरम ।्अितपादसौ वीरो धात राणे सृतः ॥ ०३२ ॥

तववै िह जयो ननू ं हत े मेरे यिुध ।तिते हतं सव धात राबलं महत ् ॥ ०३३ ॥

एतुा महाराज वचनं मम सांतम ।्ुािह रणे पाथ मराजं महाबलम ् ॥ ०३४ ॥

जिह चनै ं महाबाहो वासवो नमिुचं यथा ॥ ०३४ ॥

न चवैा दया काया मातलुोऽयं ममिेत व ै ।धम परुृ जिह मजनेरम ् ॥ ०३५ ॥

भीोणाण वं तीा कण पातालसभंवम ।्मा िनम सगणः शमासा गोदम ् ॥ ०३६ ॥

Page 38: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३२ शवधपव

य ते तपसो वीय य ां बलं तव ।तशय रणे सव जिह चनै ं महारथम ् ॥ ०३७ ॥

एतावा वचनं केशवः परवीरहा ।जगाम िशिबरं सायं पूमानोऽथ पाडवःै ॥ ०३८ ॥

केशवे त ु तदा यात े धम राजो यिुधिरः ।िवसृ सवा ातॄं पाालानथ सोमकान ् ॥ ०३९ ॥

सुाप रजन तां त ु िवश इव कुरः ॥ ०३९ ॥

ते च सव महेासाः पाालाः पाडवाथा ।कण िनधन े ाः सषुपुुां िनशां तदा ॥ ०४० ॥

गतरं महेासं तीण पारं महारथम ।्बभवू पाडवयेानां सैं मिुदतं िनिश ॥ ०४१ ॥

सतूपु िनधन े जयं ला च मािरष ॥ ०४१ ॥

अाय ००७सय उवाच ॥

तीतायां रजां त ु राजा यधनदा ।अवीावकावा नंां महारथाः ॥ ००१ ॥

राु मतमााय समनत सा चमःू ।अयोजयथांणू पय धावंथापरे ॥ ००२ ॥

Page 39: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००७ ३३

अक च माताः समन पयः ।हयानारणोपतेांुरे सहशः ॥ ००३ ॥

वािदाणां च िननदः ारासीिशां पत े ।बोधनाथ िह योधानां सैानां चादुीय ताम ् ॥ ००४ ॥

ततो बलािन सवा िण सनेािशािन भारत ।सनंावे दशमुृ ुं कृा िनवत नम ् ॥ ००५ ॥

शं सनेापितं कृा मराजं महारथाः ।िवभ बलं सवमनीकेष ुविताः ॥ ००६ ॥

ततः सव समाग पुणे तव सिैनकाः ।कृप कृतवमा च ौिणः शोऽथ सौबलः ॥ ००७ ॥

अे च पािथ वाः शषेाः समयं चिरे तदा ।न न एकेन यों कथिदिप पाडवःै ॥ ००८ ॥

यो केः पाडवयै ुेो वा युमुजृते ।्स पिभभ वेुः पातकैः सोपपातकैः ॥ ००९ ॥

अों पिररियं सिहतै नः ॥ ००९ ॥

एवं त े समयं कृा सव त महारथाः ।मराजं परुृ तणू मवरान ् ॥ ०१० ॥

तथवै पाडवा राजू सैं महारणे ।अयःु कौरवावा ोमानाः समतः ॥ ०११ ॥

तलं भरते ुाण वसमनम ।्

Page 40: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३४ शवधपव

समूुताण वाकारमूुतरथकुरम ् ॥ ०१२ ॥

धतृरा उवाच ॥

ोण भी च वै राधये च मे तुम ।्पातनं शसं मे भयूः शाथ सतु मे ॥ ०१३ ॥

कथं रणे हतः शो धम राजने सय ।भीमने च महाबाः पुो यधनो मम ॥ ०१४ ॥

सय उवाच ॥

यं मनुदहेानां रथनागासयम ।्ण ु राजिरो भूा सामं शसंतो मम ॥ ०१५ ॥

आशा बलवती राजुाणां तऽेभवदा ।हत े भीे च ोणे च सतूपु े च पाितत े ॥ ०१६ ॥

शः पाथा णे सवा िहिनित मािरष ॥ ०१६ ॥

तामाशां दय े कृा समाा च भारत ।मराजं च समरे समाि महारथम ् ॥ ०१७ ॥

नाथवमथाानममत सतुव ॥ ०१७ ॥

यदा कण हत े पाथा ः िसहंनादं चिरे ।तदा राजात राानािववशे महयम ् ॥ ०१८ ॥

तामाा त ु तदा मराजः तापवान ।्ू हंू महाराज सवतोभमिृमत ् ॥ ०१९ ॥

Page 41: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००७ ३५

ुातो रणे पाथा राजः तापवान ।्िवधुाम ुकं िचं भारं वगेवरम ् ॥ ०२० ॥

रथवरमााय सैवां महारथः ।त सीता महाराज रथाशोभयथम ् ॥ ०२१ ॥

स तने सवंतृो वीरो रथनेािमकशनः ।तौ शरूो महाराज पुाणां त े भयणतु ् ॥ ०२२ ॥

याणे मराजोऽभूखुं हू दिंशतः ।मकैः सिहतो वीरःै कण पुै ज यःै ॥ ०२३ ॥

सऽेभृूतवमा च िगतः पिरवािरतः ।गौतमो दिणे पा शकै यवनःै सह ॥ ०२४ ॥

अामा पृतोऽभूाोजःै पिरवािरतः ।यधनोऽभवे रितः कुपुवःै ॥ ०२५ ॥

हयानीकेन महता सौबलािप सवंतृः ।ययौ सव सैने कैत महारथः ॥ ०२६ ॥

पाडवा महेासा ू सैमिरंदमाः ।िधा भूा महाराज तव सैमपुावन ् ॥ ०२७ ॥

धृुः िशखडी च सािक महारथः ।श वािहन तणू मिभुवरुाहवे ॥ ०२८ ॥

ततो यिुधिरो राजा नेानीकेन सवंतृः ।शमवेािभाव िजघासंभु रतष भ ॥ ०२९ ॥

हािदं त ु महेासमज ुनः शपुगूहा ।

Page 42: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३६ शवधपव

सशंकगणांवै वगेतोऽिभिवुवे ॥ ०३० ॥

गौतमं भीमसनेो व ै सोमका महारथाः ।अव राजे िजघासंः परािुध ॥ ०३१ ॥

माीपुौ त ु शकुिनमुकं च महारथौ ।ससैौ सहसनेौ तावपुततरुाहवे ॥ ०३२ ॥

तथवैायतुशो योधाावकाः पाडवाणे ।अव सा िविवधायधुपाणयः ॥ ०३३ ॥

धतृरा उवाच ॥

हते भीे महेास े ोण े कण महारथ े ।कुाविशषे ु पाडवषे ु च सयंगु े ॥ ०३४ ॥

ससुरंषे ु पाथष ु परााषे ु सय ।मामकानां परषेां च िकं िशमभवलम ् ॥ ०३५ ॥

सय उवाच ॥

यथा वयं परे राजुाय समविताः ।यावासीलं िशं सामे तिबोध मे ॥ ०३६ ॥

एकादश सहािण रथानां भरतष भ ।दश दिसहािण स चवै शतािन च ॥ ०३७ ॥

पणू शतसहे े हयानां भरतष भ ।नरकोथा ितो बलमतेवाभवत ् ॥ ०३८ ॥

रथानां षहािण षहा कुराः ।

Page 43: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००८ ३७

दश चासहािण पिकोटी च भारत ॥ ०३९ ॥

एतलं पाडवानामभवषेमाहवे ।एत एव समाजमयु ुाय भरतष भ ॥ ०४० ॥

एवं िवभ राजे मराजमते िताः ।पाडवादुीयाम जयगृाः मवः ॥ ०४१ ॥

तथवै पाडवाः शरूाः समरे िजतकािशनः ।उपयाता नरााः पााला यशिनः ॥ ०४२ ॥

एवमते े बलौघने पररवधिैषणः ।उपयाता नरााः पवूा संां ित भो ॥ ०४३ ॥

ततः ववतृ े युं घोरपं भयानकम ।्तावकानां परषेां च िनतािमतरतेरम ् ॥ ०४४ ॥

अाय ००८सय उवाच ॥

ततः ववतृ े युं कुणां भयवध नम ।्सृयःै सह राजे घोरं दवेासरुोपमम ् ॥ ००१ ॥

नरा रथा गजौघा सािदन सहशः ।वािजन पराााः समाजमःु पररम ् ॥ ००२ ॥

नागानां भीमपाणां वतां िननो महान ।्

Page 44: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३८ शवधपव

अयूत यथा काले जलदानां नभले ॥ ००३ ॥

नागरैाहताः केिचरथा रिथनोऽपतन ।्व रणे वीरा ामाणा मदोटैः ॥ ००४ ॥

हयौघाादरां रिथन िशिताः ।शरःै संषेयामासःु परलोकाय भारत ॥ ००५ ॥

सािदनः िशिता राजिरवाय महारथान ।्िवचरो रणऽेासशिृिभथा ॥ ००६ ॥

धिनः पुषाः केिचिंनवाय महारथान ।्एकं बहव आसा षेययेयु मयम ् ॥ ००७ ॥

नागं रथवरांाे पिरवाय महारथाः ।सोरायिुधनं जुवमाणा महारवम ् ॥ ००८ ॥

तथा च रिथनं ुं िविकरं शरान ।्नागा जमु हाराज पिरवाय समतः ॥ ००९ ॥

नागो नागमिभु रथी च रिथनं रण े ।शितोमरनाराचिैन जु त ह ॥ ०१० ॥

पादातानवमृो रथवारणवािजनः ।रणमेय कुवो महदाकुलम ् ॥ ०११ ॥

हया पय धाव चामरैपशोिभताः ।हंसा िहमवतः े िपब इव मिेदनीम ् ॥ ०१२ ॥

तषेां त ु वािजनां भिूमः खरुिैा िवशां पत े ।अशोभत यथा नारी करजतिवता ॥ ०१३ ॥

Page 45: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००८ ३९

वािजनां खरुशने रथनिेमनने च ।पीनां चािप शने नागानां बृिंहतने च ॥ ०१४ ॥

वािदाणां च घोषणे शानां िननने च ।अभवािदता भिूमिन घा तिैरव भारत ॥ ०१५ ॥

धनषुां कूजमानानां िनिशंानां च दीताम ।्कवचानां भािभ न ाायत िकन ॥ ०१६ ॥

बहवो बाहविछा नागराजकरोपमाः ।उेे िववेे वगे ं कुव ि दाणम ् ॥ ०१७ ॥

िशरसां च महाराज पततां वसधुातले ।तुानािमव तालेः फलानां यूत े नः ॥ ०१८ ॥

िशरोिभः पिततभैा ित िधराव स ुधंरा ।तपनीयिनभःै काले निलनिैरव भारत ॥ ०१९ ॥

उृनयनैै ु गतसःै सिुवतःै ।ाजत महाराज पुडरीकैिरवावतृा ॥ ०२० ॥

बािभनािदधःै सकेयरूमै हाधनःै ।पिततभैा ित राजे मही शजिैरव ॥ ०२१ ॥

ऊिभ नरेाणां िविनकृमै हाहवे ।हिहोपमरैःै सवंतृं तणाणम ् ॥ ०२२ ॥

कबशतसीण छचामरशोिभतम ।्सनेावनं तशभु े वन ं पुािचतं यथा ॥ ०२३ ॥

Page 46: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

४० शवधपव

त योधा महाराज िवचरो भीतवत ।्ये िधराााः पिुता इव िकंशकुाः ॥ ०२४ ॥

मातााय शरतोमरपीिडताः ।पत तवै िछासशा रणे ॥ ०२५ ॥

गजानीकं महाराज वमान ं महािभः ।दीय त िदशः सवा वातनुा घना इव ॥ ०२६ ॥

ते गजा घनसाशाः पतेुा समतः ।वणा इव बभःु पव ता यगुसये ॥ ०२७ ॥

हयानां सािदिभः साध पिततानां महीतले ।राशयः संये िगिरमााततः ॥ ०२८ ॥

से रणभमूौ त ु परलोकवहा नदी ।शोिणतोदा रथावता जवृािशकरा ॥ ०२९ ॥

भजुना धनःुोता हिशलैा हयोपला ।मदेोमाकदिमनी छहंसा गदोडुपा ॥ ०३० ॥

कवचोीषसछंा पताकािचरुमा ।चचावलीजुा िवणेदूडकावतृा ॥ ०३१ ॥

शरूाणां हष जननी भीणां भयविध नी ।ावत त नदी रौा कुसृयसला ॥ ०३२ ॥

तां नद िपतलृोकाय वहीमितभरैवाम ।्तेवा हननौिभे शरूाः पिरघबाहवः ॥ ०३३ ॥

वत मान े तथा युे िनम या द े िवशां पत े ।

Page 47: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००८ ४१

चतरुये घोरे पवू दवेासरुोपमे ॥ ०३४ ॥

अोशावाने त त परंतप ।ोशिबा वैाे भयाता न िनवित रे ॥ ०३५ ॥

िनम या द े तथा युे वत मान े भयानके ।अज ुनो भीमसने मोहयां चतःु परान ् ॥ ०३६ ॥

सा वमाना महती सनेा तव जनािधप ।अमु तवै योिषदवशािदव ॥ ०३७ ॥

मोहिया च तां सनेां भीमसनेधनयौ ।दतवुा िरजौ त िसहंनादं च नदेतःु ॥ ०३८ ॥

ुवै त ु महाशं धृुिशखिडनौ ।धम राजं परुृ मराजमिभुतौ ॥ ०३९ ॥

ताय मपयाम घोरपं िवशां पत े ।शने सताः शरूा यदयु भागशः ॥ ०४० ॥

माीपुौ सरभसौ कृताौ युम दौ ।अयातां रायुौ िजगीषौ बलं तव ॥ ०४१ ॥

ततो वत त बलं तावकं भरतष भ ।शरःै णुं बधा पाडविैज तकािशिभः ॥ ०४२ ॥

वमाना चमःू सा त ु पुाणां ेतां तव ।भजे े िदशो महाराज णुा ढधििभः ॥ ०४३ ॥

हाहाकारो महाे योधानां तव भारत ॥ ०४३ ॥

Page 48: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

४२ शवधपव

ित ितिेत वागासीािवतानां महानाम ।्ियाणां तदाों सयंगु े जयिमताम ् ॥ ०४४ ॥

आववे भाे पाडवैव सिैनकाः ॥ ०४४ ॥

ा युे ियाुाातनॄथ िपतामहान ।्मातलुाािगनयेां तथा सबंिबावान ् ॥ ०४५ ॥

हयािपांरयो योधा जमःु समतः ।आाणकृतोाहाावका भरतष भ ॥ ०४६ ॥

अाय ००९सय उवाच ॥

तभं बलं ा मराजः तापवान ।्उवाच सारिथं तणू चोदयााहाजवान ् ॥ ००१ ॥

एष ितित व ै राजा पाडुपुो यिुधिरः ।छणे ियमाणने पाडुरणे िवराजता ॥ ००२ ॥

अ मां ापय िं पय मे सारथ े बलम ।्न समथा िह मे पाथा ः ातमु परुो यिुध ॥ ००३ ॥

एवमुतः ायाराज सारिथः ।य राजा ससधंो धम राजो यिुधिरः ॥ ००४ ॥

Page 49: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००९ ४३

आपतं च सहसा पाडवानां महलम ।्दधारकैो रण े शो वलेेवोृतमण वम ् ॥ ००५ ॥

पाडवानां बलौघुशमासा मािरष ।ितत तदा युे िसोवग इवाचलम ् ॥ ००६ ॥

मराजं त ु समरे ा युाय िवितम ।्कुरवः संवत मृ ुं कृा िनवत नम ् ॥ ००७ ॥

तषे ु राजिवृषे ुढूानीकेष ु भागशः ।ावत त महारौः सामः शोिणतोदकः ॥ ००८ ॥

समाछिसनेने नकुलो युम दः ॥ ००८ ॥

तौ पररमासा िचकाम ुकधािरणौ ।मघेािवव यथोृौ दिणोरविष णौ ॥ ००९ ॥

शरतोयःै िसिषचतुौ पररमाहवे ।नारं त पयािम पाडवतेर वा ॥ ०१० ॥

उभौ कृताौ बिलनौ रथचया िवशारदौ ।पररवधे यौ िछाषेणतरौ ॥ ०११ ॥

िचसनेु भेन पीतने िनिशतने च ।नकुल महाराज मिुदशेऽेिननःु ॥ ०१२ ॥

अथनै ं िछधानं पुःै िशलािशतःै ।ििभः शररैसंाो ललाटे व ै समप यत ् ॥ ०१३ ॥

हयांा शरैीःै षेयामास मृवे ।तथा जं सारिथं च ििभििभरपातयत ् ॥ ०१४ ॥

Page 50: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

४४ शवधपव

स शभुजुिनम ुैललाटिैिभः शरःै ।नकुलः शशुभु े राजिं इव पव तः ॥ ०१५ ॥

स िछधा िवरथः खमादाय चम च ।रथादवातरीरः शलैाािदव केसरी ॥ ०१६ ॥

पामापतत शरविृमवासजृत ।्नकुलोऽसां व ै चम णा लघिुवमः ॥ ०१७ ॥

िचसनेरथं ा िचयोधी िजतमः ।आरोह महाबाः सव सै पयतः ॥ ०१८ ॥

सकुडलं समकुुटं सनुसं ायतेणम ।्िचसनेिशरः कायादपाहरत पाडवः ॥ ०१९ ॥

स पपात रथोपािवाकरसमभः ॥ ०१९ ॥

िचसने ं िवशं त ु ा त महारथाः ।साधवुादनांुः िसहंनादां पुलान ् ॥ ०२० ॥

िवशं ातरं ा कण पुौ महारथौ ।सषुणेः ससने मुौ िनिशतारान ् ॥ ०२१ ॥

ततोऽधावतां तणू पाडवं रिथनां वरम ।्िजघासंौ यथा नागं ाौ राजहावन े ॥ ०२२ ॥

तावधावतां तीौ ावने ं महारथम ।्शरौघागौ जीमतूौ सिललं यथा ॥ ०२३ ॥

स शरःै सव तो िवः इव पाडवः ।

Page 51: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००९ ४५

अाम ुकमादाय रथमा वीय वान ् ॥ ०२४ ॥

अितत रणे वीरः ुप इवाकः ॥ ०२४ ॥

त तौ ातरौ राजरःै सनंतपव िभः ।रथं िवशकलीकत ु समारौ िवशां पत े ॥ ०२५ ॥

ततः ह नकुलतिुभ तरुो रणे ।जघान िनिशतैीःै ससने वािजनः ॥ ०२६ ॥

ततः सधंाय नाराचं पंु िशलािशतम ।्धनिुदे राजे ससने पाडवः ॥ ०२७ ॥

अथां रथमााय धनरुादाय चापरम ।्ससनेः सषुणे पाडवं पय धावताम ् ॥ ०२८ ॥

अिवावसंाौ माीपुः तापवान ।्ाां ाां महाराज शराां रणमधू िन ॥ ०२९ ॥

सषुणे ु ततः ुः पाडव महनःु ।िचदे हसुे रुणे महारथः ॥ ०३० ॥

अथानरुादाय नकुलः ोधमिूछतः ।सषुणें पिभिव ा जमकेेन िचिदे ॥ ०३१ ॥

ससने च धनहुावापं च मािरष ।िचदे तरसा युे तत उुुशजु नाः ॥ ०३२ ॥

अथानरुादाय वगें भारसाधनम ।्शरःै सछंादयामास समााडुननम ् ॥ ०३३ ॥

Page 52: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

४६ शवधपव

सिंनवाय त ु तााणाकुलः परवीरहा ।ससने ं सषुणें च ाां ाामिवत ॥ ०३४ ॥

तावने ं िवतेां पथृथृगिजगःै ।सारिथं चा राजे शरिैव धतःु िशतःै ॥ ०३५ ॥

ससनेो रथषेां त ु नकुल धनुथा ।पथृराां िचदे कृतहः तापवान ् ॥ ०३६ ॥

स रथऽेितरथिथशिं परामशृत ।्णदडामकुठाां तलैधौतां सिुनम लाम ् ॥ ०३७ ॥

लेिलहानािमव िवभो नागकां महािवषाम ।्समु च िचपे ससने सयंगु े ॥ ०३८ ॥

सा त दयं सं े िबभदे शतधा नपृ ।स पपात रथाूमौ गतसोऽचतेनः ॥ ०३९ ॥

ातरं िनहतं ा सषुणेः ोधमिूछतः ।अवष रैणू पदाितं पाडुननम ् ॥ ०४० ॥

नकुलं िवरथं ा ौपदयेो महाबलः ।सतुसोमोऽिभाव परीितरं रणे ॥ ०४१ ॥

ततोऽिध नकुलः सतुसोम तं रथम ।्शशुभु े भरतेो िगिर इव केसरी ॥ ०४२ ॥

सोऽाम ुकमादाय सषुणें समयोधयत ् ॥ ०४२ ॥

तावभुौ शरवषा ां समासा पररम ।्पररवधे यं चतःु समुहारथौ ॥ ०४३ ॥

Page 53: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ००९ ४७

सषुणे ु ततः ुः पाडवं िविशखिैिभः ।सतुसोमं च िवशंा बाोरिस चाप यत ् ॥ ०४४ ॥

ततः ुो महाराज नकुलः परवीरहा ।शरै िदशः सवा छादयामास वीय वान ् ॥ ०४५ ॥

ततो गहृीा तीामध चं सतुजेनम ।्स वगेयंु िचपे कण पु सयंगु े ॥ ०४६ ॥

त तने िशरः कायाहार नपृसम ।पयतां सव सैानां तदतुिमवाभवत ् ॥ ०४७ ॥

स हतः ापताजकुलेन महाना ।नदीवगेािदवाणीरजः पादपो महान ् ॥ ०४८ ॥

कणपुवधं ा नकुल च िवमम ।्ाव भयानेा तावकी भरतष भ ॥ ०४९ ॥

तां त ु सनेां महाराज मराजः तापवान ।्अपालयणे शरूः सनेापितरिरंदमः ॥ ०५० ॥

िवभीौ महाराज वा च वािहनीम ।्िसहंनादं भशृं कृा धनःुशं च दाणम ् ॥ ०५१ ॥

तावकाः समरे राजिता ढधना ।ुयरुराते समािगतथाः ॥ ०५२ ॥

मराजं महेासं पिरवाय समतः ।िता राजहासनेा योकुामाः समतः ॥ ०५३ ॥

Page 54: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

४८ शवधपव

सािकभमसने माीपुौ च पाडवौ ।यिुधिरं परुृ ीिनषधेमिरंदमम ् ॥ ०५४ ॥

पिरवाय रण े वीराः िसहंनादं चिरे ।बाणशरवांोाडेां िविवधाधःु ॥ ०५५ ॥

तथवै तावकाः सव मािधपितमसा ।पिरवाय ससुरंाः पनुय ुमरोचयन ् ॥ ०५६ ॥

ततः ववतृ े युं भीणां भयवध नम ।्तावकानां परषेां च मृ ुं कृा िनवत नम ् ॥ ०५७ ॥

यथा दवेासरंु युं पवू मासीिशां पत े ।अभीतानां तथा राजमरािववध नम ् ॥ ०५८ ॥

ततः किपजो राजा सशंकाणे ।अवत तां सनेां कौरव पाडुननः ॥ ०५९ ॥

तथवै पाडवाः शषेा धृुपरुोगमाः ।अधाव तां सनेां िवसजृः िशतारान ् ॥ ०६० ॥

पाडवरैवकीणा नां समंोहः समजायत ।न च जरुनीकािन िदशो वा िदशथा ॥ ०६१ ॥

आपयू माणा िनिशतःै शरःै पाडवचोिदतःै ।हतवीरा िवा कीय माणा समतः ॥ ०६२ ॥

कौरवत चमःू पाडुपुमै हारथःै ॥ ०६२ ॥

तथवै पाडवी सनेा शरै राजमतः ।रणऽेहत पुै े शतशोऽथ सहशः ॥ ०६३ ॥

Page 55: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१० ४९

ते सने े भशृसतं े वमान े पररम ।्ाकुले समपतेां वषा स ु सिरतािवव ॥ ०६४ ॥

आिववशे ततीं तावकानां महयम ।्पाडवानां च राजे तथाभतू े महाहवे ॥ ०६५ ॥

अाय ०१०सय उवाच ॥

तिििलते सै े वमान े पररम ।्वमाणषे ु योधषे ु िननदु च दिष ु ॥ ००१ ॥

कूजतां नतां चवै पदातीनां महाहवे ।िवुतषे ु महाराज हयषे ु बधा तदा ॥ ००२ ॥

ये दाणे जात े सहंारे सव दिेहनाम ।्नानाशसमावाप े ितषरथिप े ॥ ००३ ॥

हष ण े युशौडानां भीणां भयवध न े ।गाहमानषे ु योधषे ु पररवधिैषष ु ॥ ००४ ॥

ाणादान े महाघोरे वत मान े रोदरे ।सामे घोरप े त ु यमरािववध न े ॥ ००५ ॥

पाडवाावकं सैं धमििशतःै शरःै ।तथवै तावका योधा जःु पाडवसिैनकान ् ॥ ००६ ॥

Page 56: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

५० शवधपव

तिंथा वत मान े युे भीभयावहे ।पवूा े चवै संा े भारोदयनं ित ॥ ००७ ॥

ललाः परे राजिता महाना ।अयोधयंव बलं मृ ुं कृा िनवत नम ् ॥ ००८ ॥

बिलिभः पाडवैलैलःै हािरिभः ।कौरसीदतृना मगृीवािसमाकुला ॥ ००९ ॥

तां ा सीदत सनेां पे गािमव ब लाम ।्उिहीष ुदा शः ायााडुचमूं ित ॥ ०१० ॥

मराजु सो गहृीा धनुमम ।्अवत सामे पाडवानातताियनः ॥ ०११ ॥

पाडवा महाराज समरे िजतकािशनः ।मराजं समासा िवधिुन िशतःै शरःै ॥ ०१२ ॥

ततः शरशतैीमै राजो महाबलः ।अदयामास तां सनेां धम राज पयतः ॥ ०१३ ॥

ारासंतो राजानापायनकेशः ।चचाल शं कुवा णा मही चािप सपव ता ॥ ०१४ ॥

सदडशलूा दीााः शीय माणाः समतः ।उा भिूमं िदवः पतेरुाह रिवमडलम ् ॥ ०१५ ॥

मगृा मािहषाािप पिण िवशां पत े ।अपसं तदा चुः सनेां त े बशो नपृ ॥ ०१६ ॥

Page 57: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१० ५१

ततुमुमभवघंचािरणाम ।्तथा सवा यनीकािन सिंनप जनािधप ॥ ०१७ ॥

अयःु कौरवा राजाडवानामनीिकनीम ् ॥ ०१७ ॥

शुशरवषण वष िव सहक ् ।अवष ददीनाा कुीपुं यिुधिरम ् ॥ ०१८ ॥

भीमसने ं शरैािप पुःै िशलािशतः ।ौपदयेांथा सवा ाीपुौ च पाडवौ ॥ ०१९ ॥

धृुं च शनैयें िशखिडनमथािप च ।एकैकं दशिभबा णिैव ाध च महाबलः ॥ ०२० ॥

ततोऽसजृाणवष घमा े मघवािनव ॥ ०२० ॥

ततः भका राजोमका सहशः ।पितताः पामाना ये शसायकैः ॥ ०२१ ॥

मराणािमव ाताः शलभानािमव जाः ।ािद इव मघेेः शपतराः ॥ ०२२ ॥

िरदारुगााता ः पयो रिथनथा ।श बाणै पतमु नदंथा ॥ ०२३ ॥

आिव इव मेशो मनुा पौषणे च ।ाादयदरींे कालसृ इवाकः ॥ ०२४ ॥

िवनदमानो मेशो मघेादो महाबलः ॥ ०२४ ॥

सा वमाना शने पाडवानामनीिकनी ।

Page 58: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

५२ शवधपव

अजातश ुं कौयेमधाविुधिरम ् ॥ ०२५ ॥

तां सम ततः सं े लघहुः िशतःै शरःै ।शरवषण महता यिुधिरमपीडयत ् ॥ ०२६ ॥

तमापतं पःै ुो राजा यिुधिरः ।अवारयरैीमै ं िपिमवाशःै ॥ ०२७ ॥

त शः शरं घोरं ममुोचाशीिवषोपमम ।्सोऽिवहाानं वगेनेापत गाम ् ॥ ०२८ ॥

ततो वकृोदरः ुः शं िवाध सिभः ।पिभः सहदवे ु नकुलो दशिभः शरःै ॥ ०२९ ॥

ौपदयेा शुं शरूमाता यिन ं शरःै ।अवष हाभागं मघेा इव महीधरम ् ॥ ०३० ॥

ततो ा तुमान ं शं पाथः समतः ।कृतवमा कृपवै सावधावताम ् ॥ ०३१ ॥

उक पती च शकुिनािप सौबलः ।यमान शनकैरामा महारथः ॥ ०३२ ॥

तव पुा कान जगुपुःु शमाहवे ॥ ०३२ ॥

भीमसने ं ििभिव ा कृतवमा िशलीमखुःै ।बाणवषण महता ुपमवारयत ् ॥ ०३३ ॥

धृुं कृपः ुो बाणवषरपीडयत ।्ौपदयेां शकुिनय मौ च ौिणरयात ् ॥ ०३४ ॥

Page 59: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१० ५३

यधनो यधुां ेावाहवे केशवाज ुनौ ।समयातजेाः शरैाहनली ॥ ०३५ ॥

एवं ंशताासंदीयानां परःै सह ।घोरपािण िचािण त त िवशां पत े ॥ ०३६ ॥

ऋयवणा घानााोजो भीम सयंगु े ।सोऽवतीय रथोपाताः पाडुननः ॥ ०३७ ॥

कालो दडिमवो गदापािणरयुत ॥ ०३७ ॥

मखु े सहदवे जघानाां मराट ्।ततः श तनयं सहदवेोऽिसनावधीत ् ॥ ०३८ ॥

गौतमः पनुराचाय धृुमयोधयत ।्असंामसंाो यवावरम ् ॥ ०३९ ॥

ौपदयेांथा वीरानकैेकं दशिभः शरःै ।अिवदाचाय सतुो नाितुः यिव ॥ ०४० ॥

शोऽिप राजो िनोमकपाडवान ।्पनुरवे िशतबैा णयै ुिधिरमपीडयत ् ॥ ०४१ ॥

त भीमो रणे ुः सदंदशनदः ।िवनाशायािभसधंाय गदामाद वीय वान ् ॥ ०४२ ॥

यमदडतीकाशां कालराििमवोताम ।्गजवािजमनुाणां ाणाकरणीमिप ॥ ०४३ ॥

हमेपपिरिामुां िलतािमव ।शैां ालीिमवाुां वकामययीम ् ॥ ०४४ ॥

Page 60: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

५४ शवधपव

चनागुपाां मदामीितािमव ।वसामदेोसगृािदधां िजां ववैतीिमव ॥ ०४५ ॥

पटुघटारवशतां वासवीमशनीिमव ।िनम ुाशीिवषाकारां पृां गजमदरैिप ॥ ०४६ ॥

ासन िरपसुैानां सैपिरहिष णीम ।्मनुलोके िवातां िगिरिवदािरणीम ् ॥ ०४७ ॥

यया कैलासभवन े महेरसखं बली ।आयामास कौयेः समलकािधपम ् ॥ ०४८ ॥

यया मायािवनो ाबुनदालये ।जघान गुकाुो माराथ महाबलः ॥ ०४९ ॥

िनवाय माणो बिभपाः ियमाितः ॥ ०४९ ॥

तां वमिणरौघामािं वगौरवाम ।्समु महाबाः शमवणे ॥ ०५० ॥

गदया युकुशलया दाणनादया ।पोथयामास श चतरुोऽाहाजवान ् ॥ ०५१ ॥

ततः शो रणे ुः पीन े विस तोमरम ।्िनचखान नदीरो वम िभा च सोऽगात ् ॥ ०५२ ॥

वकृोदरसंातमवेोृ तोमरम ।्यारं मराज िनिब भदे ततो िद ॥ ०५३ ॥

स िभवमा िधरं वमिमानसः ।

Page 61: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०११ ५५

पपातािभमखुो दीनो मराजपामत ् ॥ ०५४ ॥

कृतितकृतं ा शो िवितमानसः ।गदामाि धीराा िममवैत ॥ ०५५ ॥

ततः समुनसः पाथा भीमसनेमपजूयन ।्ता कम सामे घोरमिकमणः ॥ ०५६ ॥

अाय ०११सय उवाच ॥

पिततं े यारं शः सवा यस गदाम ।्आदाय तरसा राजंौ िगिरिरवाचलः ॥ ००१ ॥

तं दीिमव कालािं पाशहिमवाकम ।्सिमव कैलासं सविमव वासवम ् ॥ ००२ ॥

सशलूिमव हय ं वन े मिमव िपम ।्जवनेापतीमः गृ महत गदाम ् ॥ ००३ ॥

ततः शणाद तयूा णां च सहशः ।िसहंनाद से शरूाणां हष वध नः ॥ ००४ ॥

ेः सवतौ िह योधा योधमहािपौ ।तावका परे चवै साध ु सािथावुन ् ॥ ००५ ॥

न िह मािधपादो रामाा यननात ।्

Page 62: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

५६ शवधपव

सोढमुुहत े वगे ं भीमसने सयंगु े ॥ ००६ ॥

तथा मािधपािप गदावगें महानः ।सोढमुुहत े नाो योधो यिुध वकृोदरात ् ॥ ००७ ॥

तौ वषृािवव नदौ मडलािन िवचरेतःु ।आवितौ गदाहौ मराजवकृोदरौ ॥ ००८ ॥

मडलावत मागष ु गदािवहरणषे ु च ।िनिव शषेमभूुं तयोः पुषिसहंयोः ॥ ००९ ॥

तहमेमयःै शुबै भवू भयवध नी ।अिालिैरवािवा पःै श सा गदा ॥ ०१० ॥

तथवै चरतो मागा डलेष ु महानः ।िवदुतीकाशा भीम शशुभु े गदा ॥ ०११ ॥

तािडता मराजने भीम गदया गदा ।दीमानवे व ै राजसजृ े पावकािच षः ॥ ०१२ ॥

तथा भीमने श तािडता गदया गदा ।अारवष ममुचु े तदतुिमवाभवत ् ॥ ०१३ ॥

दिैरव महानागौ िैरव महष भौ ।तोिैरव तदाों गदााां िनजतःु ॥ ०१४ ॥

तौ गदािनहतगैा ःै णने िधरोितौ ।ेणीयतरावाां पिुतािवव िकंशकुौ ॥ ०१५ ॥

गदया मराजने सदिणमाहतः ।भीमसनेो महाबान चचालाचलो यथा ॥ ०१६ ॥

Page 63: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०११ ५७

तथा भीमगदावगेैामानो मुम ुः ।शो न िवथे राजिनवेाहतो िगिरः ॥ ०१७ ॥

शुवु े िद ु सवा स ु तयोः पुषिसहंयोः ।गदािनपातसंादो वयोिरव िननः ॥ ०१८ ॥

िनवृ त ु महावीय समिुतगदावभुौ ।पनुररमाग ौ मडलािन िवचरेतःु ॥ ०१९ ॥

अथाे पदाौ सिंनपातोऽभवयोः ।उ लोहदडाामितमानषुकम णोः ॥ ०२० ॥

ाथ यानौ तदाोऽं मडलािन िवचरेतःु ।ियािवशषें कृितनौ दशयामासतुदा ॥ ०२१ ॥

अथो गदे घोरे सािवव पव तौ ।तावाजतरुों यथा भिूमचलेऽचलौ ॥ ०२२ ॥

तौ पररवगेा गदाां च भशृाहतौ ।यगुपतेतवुरावभुािवजािवव ॥ ०२३ ॥

उभयोः सनेयोवरादा हाहाकृतोऽभवन ।्भशृं मम यिभहतावभुावाां सिुवलौ ॥ ०२४ ॥

ततः सगदमारो माणामषृभं रथ े ।अपोवाह कृपः शं तणू मायोधनादिप ॥ ०२५ ॥

ीबविला ु िनमषेानुितः ।भीमसनेो गदापािणः समायत मपम ् ॥ ०२६ ॥

Page 64: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

५८ शवधपव

ततु तावकाः शरूा नानाशसमायतुाः ।नानावािदशने पाडुसनेामयोधयन ् ॥ ०२७ ॥

भजुाविु शं च शने महता ततः ।अवहाराज यधनपरुोगमाः ॥ ०२८ ॥

तदनीकमिभे तते पाडुननाः ।ययःु िसहंनादने यधनवधेया ॥ ०२९ ॥

तषेामापततां तणू पुे भरतष भ ।ासने चिेकतान ं व ै िवाध दये भशृम ् ॥ ०३० ॥

स पपात रथोपे तव पुणे तािडतः ।िधरौघपिरिः िवय िवपलंु तमः ॥ ०३१ ॥

चिेकतान ं हतं ा पाडवानां महारथाः ।समवष शरवषा िण भागशः ॥ ०३२ ॥

तावकानामनीकेष ु पाडवा िजतकािशनः ।चर महाराज ेणीयाः समतः ॥ ०३३ ॥

कृप कृतवमा च सौबल महाबलः ।अयोधयमराजं मराजपरुृताः ॥ ०३४ ॥

भाराज हारं भिूरवीय परामम ।्यधनो महाराज धृुमयोधयत ् ॥ ०३५ ॥

िसाहा रथा राजंव पुणे चोिदताः ।अयोधय िवजयं ोणपुपरुृताः ॥ ०३६ ॥

िवजये धतृसाः समिभजीिवताः ।

Page 65: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०११ ५९

ािवशंावका राजंसा इव महरः ॥ ०३७ ॥

ततो युमभूोरं पररवधिैषणाम ।्अोवधसयंुमोीितवध नम ् ॥ ०३८ ॥

तिवृ े सामे राजीरवरये ।अिनलेनिेरतं घोरमुौ पािथ वं रजः ॥ ०३९ ॥

वणाामधयेानां पाडवानां च कीत नात ।्पररं िवजानीमो य े चायुभीतवत ् ॥ ०४० ॥

तजः पुषा शोिणतने शािमतम ।्िदश िवमला जुिजिस शािमत े ॥ ०४१ ॥

तथा वृ े सामे घोरप े भयानके ।तावकानां परषेां च नासीिराखुः ॥ ०४२ ॥

लोकपरा भूा ाथ यो जयं यिुध ।सयुुने परााा नराः ग मभीवः ॥ ०४३ ॥

भतृ िपडिवमोाथ भतृ काय िविनिताः ।ग ससंमनसो योधा ययुिुधरे तदा ॥ ०४४ ॥

नानापािण शािण िवसजृो महारथाः ।अोमिभगज ः हरः पररम ् ॥ ०४५ ॥

हत िवत गृीत हरं िनकृत ।इित वाचः यूे तव तषेां च व ै बले ॥ ०४६ ॥

ततः शो महाराज धम राजं यिुधिरम ।्िवाध िनिशतबैा णहैकुामो महारथम ् ॥ ०४७ ॥

Page 66: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

६० शवधपव

त पाथ महाराज नाराचाै चतदु श ।ममा यिुय ममो िनचखान हसिव ॥ ०४८ ॥

तं वाय पाडवं बाणहैकुामो महायशाः ।िवाध समरे ुो बिभः कपििभः ॥ ०४९ ॥

अथ भयूो महाराज शरणे नतपव णा ।यिुधिरं समाजे सव सै पयतः ॥ ०५० ॥

धमराजोऽिप सो मराजं महायशाः ।िवाध िनिशतबैा णःै कबिहणवािजतःै ॥ ०५१ ॥

चसने ं च सा सतूं च नविभः शरःै ।ुमसने ं चतःुषा िनजघान महारथः ॥ ०५२ ॥

चरे हत े शः पाडवने महाना ।िनजघान ततो राजंदेी ै पिवशंितम ् ॥ ०५३ ॥

सािकं पिवशंा भीमसने ं च पिभः ।माीपुौ शतनेाजौ िवाध िनिशतःै शरःै ॥ ०५४ ॥

एवं िवचरत सामे राजसम ।संषेयितााथ ः शरानाशीिवषोपमान ् ॥ ०५५ ॥

जां चा समरे कुीपुो यिुधिरः ।मखु े वत मान भेनापहरथात ् ॥ ०५६ ॥

पाडुपुणे व ै त केत ुं िछं महाना ।िनपतमपयाम िगिरिमवाहतम ् ॥ ०५७ ॥

Page 67: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१२ ६१

जं िनपिततं ा पाडवं च वितम ।्सो मराजोऽभूरवष ममुोच ह ॥ ०५८ ॥

शः सायकवषण पज इव विृमान ।्अवष दमयेाा ियं ियष भः ॥ ०५९ ॥

सािकं भीमसने ं च माीपुौ च पाडवौ ।एकैकं पिभिव ा यिुधिरमपीडयत ् ॥ ०६० ॥

ततो बाणमयं जालं िवततं पाडवोरिस ।अपयाम महाराज मघेजालिमवोतम ् ॥ ०६१ ॥

त शो रणे ुो बाणःै सनंतपव िभः ।िदशः ादयामास िदश महारथः ॥ ०६२ ॥

ततो यिुधिरो राजा बाणजालेन पीिडतः ।बभवू तिवाो जो वृहणा यथा ॥ ०६३ ॥

अाय ०१२सय उवाच ॥

पीिडत े धम राज े त ु मराजने मािरष ।सािकभमसने माीपुौ च पाडवौ ॥ ००१ ॥

पिरवाय रथःै शं पीडयामासरुाहवे ॥ ००१ ॥

तमकंे बिभा पीमानं महारथःै ।

Page 68: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

६२ शवधपव

साधवुादो महाे िसाासहिष ताः ॥ ००२ ॥

आयिमभाष मनुयािप सताः ॥ ००२ ॥

भीमसनेो रणे शं शभतूं परामे ।एकेन िवा बाणने पनुिव ाध सिभः ॥ ००३ ॥

सािक शतनेनै ं धम पुपरीया ।मेरमवाकीय िसहंनादमथानदत ् ॥ ००४ ॥

नकुलः पिभनै ं सहदवे सिभः ।िवा तं त ु ततणू पनुिव ाध सिभः ॥ ००५ ॥

स त ु शरूो रणे यः पीिडतमै हारथःै ।िवकृ काम ुकं घोरं वगें भारसाधनम ् ॥ ००६ ॥

सािकं पिवशंा शो िवाध मािरष ।भीमसने ं िसा नकुलं सिभथा ॥ ००७ ॥

ततः सिविशखं चापं सहदवे धिनः ।िछा भेन समरे िवाधनै ं िसिभः ॥ ००८ ॥

सहदवेु समरे मातलंु भिूरवच सम ।्समनःु कृा पिभः समताडयत ् ॥ ००९ ॥

शररैाशीिवषाकारै ललनसिंनभःै ॥ ००९ ॥

सारिथं चा समरे शरणेानतपव णा ।िवाध भशृसं च भयूििभः शरःै ॥ ०१० ॥

भीमसनेिसा सािकन विभः शरःै ।

Page 69: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१२ ६३

धम राजथा षा गा े शं समप यत ् ॥ ०११ ॥

ततः शो महाराज िनिव मै हारथःै ।सुाव िधरं गागै िरकं पव तो यथा ॥ ०१२ ॥

तां सवा हेासािभः पिभः शरःै ।िवाध तरसा राजंदतुिमवाभवत ् ॥ ०१३ ॥

ततोऽपरणे भेन धम पु मािरष ।धनिुदे समरे सं स समुहारथः ॥ ०१४ ॥

अथानरुादाय धम पुो महारथः ।सासतूजरथं शं ाादयरःै ॥ ०१५ ॥

सामानः समरे धम पु सायकैः ।यिुधिरमथािवशिभिन िशतःै शरःै ॥ ०१६ ॥

सािकु ततः ुो धम पु े शरािदत े ।माणामिधपं शरंू शरौघःै समवारयत ् ॥ ०१७ ॥

स साकेः िचदे रुणे महनःु ।भीमसनेमखुांां ििभििभरताडयत ् ॥ ०१८ ॥

त ुो महाराज सािकः सिवमः ।तोमरं षेयामास णदडं महाधनम ् ॥ ०१९ ॥

भीमसनेोऽथ नाराचं लिमव पगम ।्नकुलः समरे शिं सहदवेो गदां शभुाम ् ॥ ०२० ॥

धमराजः शत त ु िजघासंःु शमाहवे ॥ ०२० ॥

Page 70: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

६४ शवधपव

तानापतत एवाश ु पानां व ै भजुतुान ।्सािकिहतं शो भैिदे तोमरम ् ॥ ०२१ ॥

भीमने िहतं चािप शरं कनकभषूणम ।्िधा िचदे समरे कृतहः तापवान ् ॥ ०२२ ॥

नकुलिेषतां शिं हमेदडां भयावहाम ।्गदां च सहदवेने शरौघःै समवारयत ् ॥ ०२३ ॥

शराां च शत तां रािदे भारत ।पयतां पाडुपुाणां िसहंनादं ननाद च ॥ ०२४ ॥

नामृं त ु शनैयेः शोिव जयमाहवे ॥ ०२४ ॥

अथानरुादाय सािकः ोधमिूछतः ।ाां मेरं िवा सारिथं च ििभः शरःै ॥ ०२५ ॥

ततः शो महाराज सवााशिभः शरःै ।िवाध सभुशृं ुोिैरव महािपान ् ॥ ०२६ ॥

ते वाय माणाः समरे मराा महारथाः ।न शकुेः मखु ेात ुं त शिुनषदूनाः ॥ ०२७ ॥

ततो यधनो राजा ा श िवमम ।्िनहतााडवाने े पाालानथ सृयान ् ॥ ०२८ ॥

ततो राजहाबाभमसनेः तापवान ।्सं मनसा ाणाािधपमयोधयत ् ॥ ०२९ ॥

नकुलः सहदवे सािक महारथः ।पिरवाय तदा शं समािकररःै ॥ ०३० ॥

Page 71: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१२ ६५

स चतिुभ म हेासःै पाडवानां महारथःै ।वतृाोधयामास मराजः तापवान ् ॥ ०३१ ॥

त धमसतुो राजरुणे महाहवे ।चरं जघानाश ु मराज पािथ व ॥ ०३२ ॥

तिं ु िनहत े शरूे चरे महारथ े ।मराजोऽितबलवािैनकानाणृोरःै ॥ ०३३ ॥

समाांतां ु राजी स सिैनकान ।्िचयामास समरे धम राजो यिुधिरः ॥ ०३४ ॥

कथं न ु न भवें ताधववचो महत ।्न िह ुो रणे राजा पयते बलं मम ॥ ०३५ ॥

ततः सरथनागााः पाडवाः पाडुपवू ज ।मेरं समासेः पीडयः समतः ॥ ०३६ ॥

नानाशौघबलां शविृं समिुताम ।्धममरे राजहााणीव मातः ॥ ०३७ ॥

ततः कनकपुां तां शिां िवयताम ।्शरविृमपयाम शलभानािमवातितम ् ॥ ०३८ ॥

ते शरा मराजने िेषता रणमधू िन ।सपंतः ये शलभानां जा इव ॥ ०३९ ॥

मराजधनमु ुैः शरःै कनकभषूणःै ।िनररिमवाकाशं सबंभवू जनािधप ॥ ०४० ॥

Page 72: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

६६ शवधपव

न पाडवानां नााकं त कियत ।बाणाकारे महित कृत े त महाभये ॥ ०४१ ॥

मराजने बिलना लाघवारविृिभः ।लोमानं तथा ा पाडवानां बलाण वम ् ॥ ०४२ ॥

िवयं परमं जमदुवगवदानवाः ॥ ०४२ ॥

स त ु तावतो यारःै सपंी मािरष ।धम राजमवा िसहंवनदुः ॥ ०४३ ॥

ते छाः समरे तने पाडवानां महारथाः ।न शकुें तदा युे ुात ुं महारथम ् ॥ ०४४ ॥

धमराजपरुोगा ु भीमसनेमखुा रथाः ।न जः समरे शरंू शमाहवशोिभनम ् ॥ ०४५ ॥

अाय ०१३सय उवाच ॥

अज ुनो ौिणना िवो युे बिभरायसःै ।त चानचुरःै शरूिैगता नां महारथःै ॥ ००१ ॥

ौिणं िवाध समरे ििभरवे िशलीमखुःै ॥ ००१ ॥

तथतेराहेासााां ाां धनयः ।भयूवै महाबाः शरवषरवािकरत ् ॥ ००२ ॥

Page 73: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१३ ६७

शरकटिकताे त ु तावका भरतष भ ।न जः समरे पाथ वमानाः िशतःै शरःै ॥ ००३ ॥

तऽेज ुन ं रथवशंने ोणपुपरुोगमाः ।अयोधय समरे पिरवाय महारथाः ॥ ००४ ॥

तै ु िाः शरा राजात रिवभिूषताः ।अज ुन रथोपं परूयामासरुसा ॥ ००५ ॥

तथा कृौ महेासौ वषृभौ सव धिनाम ।्शरवै िवतुाौ ौ युम दौ ॥ ००६ ॥

कूबरं रथचािण ईषा योािण चािभभो ।यगुं चवैानकुष च शरभतूमभूदा ॥ ००७ ॥

नतैाशं पवू राजवै च नः तुम ।्याशं त पाथ तावकाः संचिरे ॥ ००८ ॥

स रथः सवतो भाित िचपुःै िशतःै शरःै ।उाशतःै संदीं िवमानिमव भतूले ॥ ००९ ॥

ततोऽज ुनो महाराज शरःै सनंतपव िभः ।अवािकरां पतृनां मघेो वृा यथाचलम ् ॥ ०१० ॥

ते वमानाः समरे पाथ नामाितःै शरःै ।पाथ भतूमम ेमाणाथािवधम ् ॥ ०११ ॥

ततोऽतुशरालो धनःुशािनलो महान ।्सनेेन ं ददाहाश ु तावकं पाथ पावकः ॥ ०१२ ॥

Page 74: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

६८ शवधपव

चाणां पततां चवै यगुानां च धरातले ।तणूीराणां पताकानां जानां च रथःै सह ॥ ०१३ ॥

ईषाणामनकुषा णां िवणेनूां च भारत ।अाणामथ योाणां तोदानां च सव शः ॥ ०१४ ॥

िशरसां पततां चवै कुडलोीषधािरणाम ।्भजुानां च महाराज ानां च समतः ॥ ०१५ ॥

छाणां जनःै साध मकुुटानां च राशयः ।समय पाथ रथमागष ु भारत ॥ ०१६ ॥

अगपा पिृथवी मासंशोिणतकदमा ।बभवू भरते ाीडनं यथा ॥ ०१७ ॥

भीणां ासजननी शरूाणां हष वध नी ॥ ०१७ ॥

हा त ु समरे पाथ ः सहे े परंतप ।रथानां सवथानां िवधमूोऽििरव लन ् ॥ ०१८ ॥

यथा िह भगवानिज गा चराचरम ।्िवधमूो यते राजंथा पाथ महारथः ॥ ०१९ ॥

ौिणु समरे ा पाडव परामम ।्रथनेाितपताकेन पाडवं वारयत ् ॥ ०२० ॥

तावभुौ पुषाौ तेाौ धिनां वरौ ।समीयतुदा तणू पररवधिैषणौ ॥ ०२१ ॥

तयोरासीहाराज बाणवष सदुाणम ।्जीमतूानां यथा विृपाे भरतष भ ॥ ०२२ ॥

Page 75: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१३ ६९

अोिध नौ तौ त ु शरःै सनंतपव िभः ।तततमुृ धऽेों ाां वषृभािवव ॥ ०२३ ॥

तयोय ुं महाराज िचरं समिमवाभवत ।्अाणां समवै घोराभवहान ् ॥ ०२४ ॥

ततोऽज ुन ं ादशभी पुःै सतुजेनःै ।वासदुवें च दशिभिणिव ाध भारत ॥ ०२५ ॥

ततः ह बीभुा िपािडवं धनःु ।मानिया मुत च गुपुं महाहवे ॥ ०२६ ॥

सतूरथं चे ससाची महारथः ।मृपवू ततनै ं ििभिव ाध सायकैः ॥ ०२७ ॥

हता े त ु रथ े ितोणपुययम ।्मसुलं पाडुपुाय िचपे पिरघोपमम ् ॥ ०२८ ॥

तमापतं सहसा हमेपिवभिूषतम ।्िचदे सधा वीरः पाथ ः शिुनबहणः ॥ ०२९ ॥

स िं मसुलं ा ौिणः परमकोपनः ।आददे पिरघं घोरं नगेिशखरोपमम ् ॥ ०३० ॥

िचपे चवै पाथा य ौिणय ुिवशारदः ॥ ०३० ॥

तमकिमव ुं पिरघं े पाडवः ।अज ुनिरतो जे पिभः सायकोमःै ॥ ०३१ ॥

स िः पिततो भमूौ पाथ बाणमै हाहवे ।

Page 76: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

७० शवधपव

दारयिृथवीाणां मनः शने भारत ॥ ०३२ ॥

ततोऽपरिैिभबा णैिणं िवाध पाडवः ।सोऽितिवो बलवता पाथन समुहाबलः ॥ ०३३ ॥

न संादा ौिणः पौष ेे वितः ॥ ०३३ ॥

सधुमा त ु ततो राजाराजं महारथम ।्अवािकररातःै सव पयतः ॥ ०३४ ॥

ततुसरुथोऽाजौ पाालानां महारथः ।रथने मघेघोषणे ौिणमवेाधावत ॥ ०३५ ॥

िवकष ै धनःु ें सव भारसहं ढम ।्लनाशीिवषिनभःै शरैनैमवािकरत ् ॥ ०३६ ॥

सरुथं त ु ततः ुमापतं महारथम ।्चकुोप समरे ौिणद डाहत इवोरगः ॥ ०३७ ॥

ििशखां कुुट कृा सिृणी पिरलेिलहन ।्उी सरुथं रोषानुा मवमृ च ॥ ०३८ ॥

ममुोच तीं नाराचं यमदडसमिुतम ् ॥ ०३८ ॥

स त दयं िभा िववशेाितवगेतः ।शाशिनिरवोृा िवदाय धरणीतलम ् ॥ ०३९ ॥

ततं पिततं भमूौ नाराचने समाहतम ।्वणेवे यथा ं पव त महाधनम ् ॥ ०४० ॥

तिं ु िनहत े वीरे ोणपुः तापवान ।्

Page 77: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१४ ७१

आरोह रथं तणू तमवे रिथनां वरः ॥ ०४१ ॥

ततः सो महाराज ौिणराहवम दः ।अज ुन ं योधयामास सशंकवतृो रणे ॥ ०४२ ॥

त युं महासीदज ुन परःै सह ।मिंदनगते सयू यमरािववध नम ् ॥ ०४३ ॥

ताय मपयाम ा तषेां परामम ।्यदकेो यगुपीरामयोधयदज ुनः ॥ ०४४ ॥

िवमद ु महानासीदज ुन परःै सह ।शततोय था पवू महा दैसनेया ॥ ०४५ ॥

अाय ०१४सय उवाच ॥

यधनो महाराज धृु पाष तः ।चतःु समुहुं शरशिसमाकुलम ् ॥ ००१ ॥

तयोरासहाराज शरधाराः सहशः ।अदुानां यथा काले जलधाराः समतः ॥ ००२ ॥

राजा त ु पाष तं िवा शरःै पिभरायसःै ।ोणहारमुषेःु पनुिव ाध सिभः ॥ ००३ ॥

Page 78: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

७२ शवधपव

धृुु समरे बलवाढिवमः ।सा िविशखानां व ै यधनमपीडयत ् ॥ ००४ ॥

पीिडतं े राजान ं सोदया भरतष भ ।महा सनेया साध पिरवःु पाष तम ् ॥ ००५ ॥

स तःै पिरवतृः शरूःै सव तोऽितरथभैृ शम ।्चरमरे राजशयलाघवम ् ॥ ००६ ॥

िशखडी कृतवमा णं गौतमं च महारथम ।्भकैः समायुो योधयामास धिनौ ॥ ००७ ॥

तािप समुहुं घोरपं िवशां पत े ।ाणांजतां युे ाणतूािभदवेन े ॥ ००८ ॥

शुशरवषा िण िवमुवतोिदशम ।्पाडवाीडयामास ससािकवकृोदरान ् ॥ ००९ ॥

तथोभौ च यमौ युे यमतुपरामौ ।योधयामास राजे वीयण च बलेन च ॥ ०१० ॥

शसायकनुानां पाडवानां महामधृ े ।ातारं नाग केिच महारथाः ॥ ०११ ॥

ततु नकुलः शरूो धम राज े पीिडत े ।अिभाव वगेने मातलंु मािननः ॥ ०१२ ॥

सछंा समरे शं नकुलः परवीरहा ।िवाध चनै ं दशिभः यमानः नारे ॥ ०१३ ॥

सवपारशवबैा णःै कमा रपिरमािज तःै ।

Page 79: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१४ ७३

णपुःै िशलाधौतधै नयु चोिदतःै ॥ ०१४ ॥

शु पीिडतने ीयणे महाना ।नकुलं पीडयामास पििभन तपव िभः ॥ ०१५ ॥

ततो यिुधिरो राजा भीमसनेोऽथ सािकः ।सहदवे माेयो मराजमपुावन ् ॥ ०१६ ॥

तानापतत एवाश ु परूयानाथनःै ।िदश िदशवै कयानां मिेदनीम ् ॥ ०१७ ॥

ितजाह समरे सनेापितरिमिजत ् ॥ ०१७ ॥

यिुधिरं ििभिव ा भीमसने ं च सिभः ।सािकं च शतनेाजौ सहदवें ििभः शरःै ॥ ०१८ ॥

ततुसशरं चापं नकुल महानः ।मेरः रुणे तदा िचदे मािरष ॥ ०१९ ॥

तदशीय त िविं धनःु श सायकैः ॥ ०१९ ॥

अथानरुादाय माीपुो महारथः ।मराजरथं तणू परूयामास पििभः ॥ ०२० ॥

यिुधिरु मेशं सहदवे मािरष ।दशिभदशिभबा णैरनेमिवताम ् ॥ ०२१ ॥

भीमसनेतः षा सािकन विभः शरःै ।मराजमिभु जतःु कपििभः ॥ ०२२ ॥

मराजतः ुः सािकं नविभः शरःै ।

Page 80: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

७४ शवधपव

िवाध भयूः सा शराणां नतपव णाम ् ॥ ०२३ ॥

अथा सशरं चापं मुौ िचदे मािरष ।हयां चतरुः सं े षेयामास मृवे ॥ ०२४ ॥

िवरथं सािकं कृा मराजो महाबलः ।िविशखानां शतनेनैमाजघान समतः ॥ ०२५ ॥

माीपुौ त ु सरंौ भीमसने ं च पाडवम ।्यिुधिरं च कौर िवाध दशिभः शरःै ॥ ०२६ ॥

तातुमपयाम मराज पौषम ।्यदने ं सिहताः पाथा नावत सयंगु े ॥ ०२७ ॥

अथां रथमााय सािकः सिवमः ।पीिडतााडवाा मराजवशं गतान ् ॥ ०२८ ॥

अिभाव वगेने माणामिधपं बली ॥ ०२८ ॥

आपतं रथं त शः सिमितशोभनः ।ुयौ रथनेवै मो मिमव िपम ् ॥ ०२९ ॥

स सिंनपातमुलुो बभवूातुदशनः ।साकेवै शरू माणामिधप च ॥ ०३० ॥

याशो व ै परुा वृः शरामरराजयोः ॥ ०३० ॥

सािकः े समरे मराजं वितम ।्िवाध दशिभबा णिै ितिेत चावीत ् ॥ ०३१ ॥

मराजु सभुशृं िवने महाना ।

Page 81: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१४ ७५

सािकं ितिवाध िचपुःै िशतःै शरःै ॥ ०३२ ॥

ततः पाथा महेासाः सातािभसतृं नपृम ।्अवथैणू मातलंु वधकाया ॥ ०३३ ॥

तत आसीरामद मुलुः शोिणतोदकः ।शरूाणां युमानानां िसहंानािमव नदताम ् ॥ ०३४ ॥

तषेामासीहाराज ितपेः पररम ।्िसहंानामािमषेनूां कूजतािमव सयंगु े ॥ ०३५ ॥

तषेां बाणसहौघरैाकीणा वसधुाभवत ।्अिरं च सहसा बाणभतूमभूदा ॥ ०३६ ॥

शराकारं बधा कृतं त समतः ।अायवे से शरमै ुैम हािभः ॥ ०३७ ॥

त राजरमै ुैिन म ुैिरव पगःै ।णपुःै काशिरोच िदशथा ॥ ०३८ ॥

तातुं परं चे शः शिुनबहणः ।यदकेः समरे शरूो योधयामास व ै बन ् ॥ ०३९ ॥

मराजभजुोृःै कबिहणवािजतःै ।सपंतिः शरघैररैवाकीय त मिेदनी ॥ ०४० ॥

त शरथं राजिचरं महाहवे ।अपयाम यथा पवू शासरुसये ॥ ०४१ ॥

Page 82: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

७६ शवधपव

अाय ०१५सय उवाच ॥

ततः सैाव िवभो मराजपरुृताः ।पनुरवाथा गेने महता रणे ॥ ००१ ॥

पीिडताावकाः सव धावो रणोटाः ।णनेवै च पाथाे बामलोडयन ् ॥ ००२ ॥

ते वमानाः कुिभः पाडवा नावतिरे ।िनवाय माणा भीमने पयतोः कृपाथ योः ॥ ००३ ॥

ततो धनयः ुः कृपं सह पदानगुःै ।अवािकररौघणे कृतवमा णमवे च ॥ ००४ ॥

शकुिन ं सहदवे ु सहसैमवारयत ।्नकुलः पा तः िा मराजमवैत ॥ ००५ ॥

ौपदयेा नरेां भिूयं समवारयन ।्ोणपुं च पााः िशखडी समवारयत ् ॥ ००६ ॥

भीमसनेु राजान ं गदापािणरवारयत ।्शं त ु सह सैने कुीपुो यिुधिरः ॥ ००७ ॥

ततः समभवुं ससंं त त ह ।तावकानां परषेां च सामेिनवित नाम ् ॥ ००८ ॥

त पयामहे कम शाितमहणे ।यदकेः सव सैािन पाडवानामयुत ॥ ००९ ॥

Page 83: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१५ ७७

यत तदा शो यिुधिरसमीपतः ।रणे चमसोऽाशे शनैर इव हः ॥ ०१० ॥

पीडिया त ु राजान ं शररैाशीिवषोपमःै ।अधावनुभमं शरवषरवािकरत ् ॥ ०११ ॥

त ताघवं ा तथवै च कृताताम ।्अपजूयनीकािन परषेां तावकािन च ॥ ०१२ ॥

पीमाना ुशने पाडवा भशृिवताः ।ाव रणं िहा ोशमान े यिुधिरे ॥ ०१३ ॥

वमानेनीकेष ु मराजने पाडवः ।अमष वशमापो धम राजो यिुधिरः ॥ ०१४ ॥

ततः पौषमााय मराजमपीडयत ् ॥ ०१४ ॥

जयो वा ु वधो विेत कृतबिुम हारथः ।समायावीवा ातृॄं च माधवम ् ॥ ०१५ ॥

भीो ोण कण ये चाे पिृथवीितः ।कौरवाथ पराााः सामे िनधनं गताः ॥ ०१६ ॥

यथाभागं यथोाहं भवः कृतपौषाः ।भागोऽविश एकोऽयं मम शो महारथः ॥ ०१७ ॥

सोऽहम यधुा जतेमुाशसं े मकेरम ।्त यानसं मं तव िनगदािम वः ॥ ०१८ ॥

चरािवमौ शरूौ मम मावतीसतुौ ।अजयेौ वासवनेािप समरे वीरसमंतौ ॥ ०१९ ॥

Page 84: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

७८ शवधपव

सािमौ मातलंु युे धम परुृतौ ।मदथ ितयुतेां मानाह ससरौ ॥ ०२० ॥

मां वा शो रणे हा तं वाहं भमु वः ।इित सािममां वाण लोकवीरा िनबोधत ॥ ०२१ ॥

योऽेहं मातलेुना धमण पािथ वाः ।यं समिभसधंाय िवजयायतेराय वा ॥ ०२२ ॥

त मऽेिधकं शं सवपकरणािन च ।सयंु ु रणे िं शावथयोजकाः ॥ ०२३ ॥

शनैयेो दिणं चं धृुथोरम ।्पृगोपो भव मम पाथ धनयः ॥ ०२४ ॥

परुःसरो ममाा ु भीमः शभतृां वरः ।एवमिधकः शािवािम महामधृ े ॥ ०२५ ॥

एवमुाथा चुः सव राः ियिैषणः ।ततः हष ः सैानां पनुरासीदा नपृ ॥ ०२६ ॥

पाालानां सोमकानां मानां च िवशषेतः ।ितां तां च सामे धम राज परूयन ् ॥ ०२७ ॥

ततः शां भरेी शतशवै पुरान ।्अवादय पाालाः िसहंनादां निेदरे ॥ ०२८ ॥

तऽेधाव सरंा मराजं तरिनः ।महता हष जनेाथ नादने कुपुवाः ॥ ०२९ ॥

Page 85: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१५ ७९

ादने गजघटानां शानां िननदने च ।तयू शने महता नादय मिेदनीम ् ॥ ०३० ॥

तागृाुे मराज वीय वान ।्महामघेािनव बलैावोदयावभुौ ॥ ०३१ ॥

शुसमराघी धम राजमिरंदमम ।्ववष शरवषण वषण मघवािनव ॥ ०३२ ॥

तथवै कुराजोऽिप गृ िचरं धनःु ।ोणोपदशेाििवधाशयानो महामनाः ॥ ०३३ ॥

ववष शरवषा िण िचं लघ ु च सुु च ।न चा िववरं किदश चरतो रणे ॥ ०३४ ॥

तावभुौ िविवधबैा णैतात े पररम ।्शा लावािमषेू परााािववाहवे ॥ ०३५ ॥

भीमु तव पुणे रणशौडने सतः ।पााः सािकवै माीपुौ च पाडवौ ॥ ०३६ ॥

शकुिनमखुाीरागृमतः ॥ ०३६ ॥

तदासीमुलंु युं पनुरवे जयिैषणाम ।्तावकानां परषेां च राजमिते तव ॥ ०३७ ॥

यधनु भीम शरणेानतपव णा ।िचदेािदय सामे जं हमेिवभिूषतम ् ॥ ०३८ ॥

सिकिणीकजालेन महता चादशनः ।पपात िचरः िसहंो भीमसने नानदन ् ॥ ०३९ ॥

Page 86: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

८० शवधपव

पनुा धनिुं गजराजकरोपमम ।्रुणे िशतधारणे चकत नरािधपः ॥ ०४० ॥

स िधा तजेी रथशा सतुं तव ।िबभदेोरिस िव स रथोपआिवशत ् ॥ ०४१ ॥

तिोहमनुा े पनुरवे वकृोदरः ।यरुवे िशरः कायारुणेाहरदा ॥ ०४२ ॥

हतसतूा हया रथमादाय भारत ।व िदशो राजाहाकारदाभवत ् ॥ ०४३ ॥

तमधावाणाथ ोणपुो महारथः ।कृप कृतवमा च पुं तऽेिभपरीवः ॥ ०४४ ॥

तिििलते सै े ा पदानगुाः ।गाडीवधा िवाय धनुानहनरःै ॥ ०४५ ॥

यिुधिरु मेशमधावदमिष तः ।यं सोदयावणा नोजवान ् ॥ ०४६ ॥

तातुमपयाम कुीपु े यिुधिरे ।परुा भूा मृदा ो यदा दाणोऽभवत ् ॥ ०४७ ॥

िववतृा कौयेो वपेमान मनुा ।िचदे योधाििशतःै शरःै शतसहशः ॥ ०४८ ॥

यां यां ुयौ सनेां तां तां ेः स पाडवः ।शररैपातयाजिरीिैरवोमःै ॥ ०४९ ॥

Page 87: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१५ ८१

सासतूजरथािथनः पातयन ।्आीडदकेो बलवावनोयदािनव ॥ ०५० ॥

साारोहां तरुगावै सहशः ।पोथयत सामे ुो ः पशिूनव ॥ ०५१ ॥

शूमायोधनं कृा शरवषः समतः ।अवत मेशं ित शिेत चावीत ् ॥ ०५२ ॥

त तिरतं ा सामे भीमकमणः ।िवसेुावकाः सव शनें समयात ् ॥ ०५३ ॥

ततौ त ु ससुरंौ ा सिललोवौ ।समाय तदाों भयौ समीयतःु ॥ ०५४ ॥

शुशरवषण यिुधिरमवािकरत ।्मराजं च कौयेः शरवषरवािकरत ् ॥ ०५५ ॥

यतेां तदा राजपििभराहवे ।उििधरौ शरूौ मराजयिुधिरौ ॥ ०५६ ॥

पिुतािवव रजेात े वन े शिलिकंशकुा ।दीमानौ महाानौ ाणयोय ुम दौ ॥ ०५७ ॥

ा सवा िण सैािन नावंयोज यम ।्हा मािधपं पाथ भोतऽे वस ुधंराम ् ॥ ०५८ ॥

शो वा पाडवं हा दायुधनाय गाम ।्इतीव िनयो नाभूोधानां त भारत ॥ ०५९ ॥

दिणमभूव धम राज युतः ।

Page 88: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

८२ शवधपव

ततः शरशतं शो ममुोचाश ु यिुधिरे ।धनुा िशताणे बाणने िनरकृत ॥ ०६१ ॥

सोऽाम ुकमादाय शं शरशतिैिभः ।अिवाम ुकं चा रुणे िनरकृत ॥ ०६२ ॥

अथा िनजघानाांतरुो नतपव िभः ।ाामथ िशतााामभुौ च पािसारथी ॥ ०६३ ॥

ततोऽ दीमानने पीतने िनिशतने च ।मखु े वत मान भेनापाहरजम ् ॥ ०६४ ॥

ततः भं तैं दौयधनमिरंदम ॥ ०६४ ॥

ततो मािधपं ौिणरधावथाकृतम ।्आरो चनै ं रथं रमाणः ुवे ॥ ०६५ ॥

मुत िमव तौ गा नद मान े यिुधिरे ।िा ततो मपितरं नमाितः ॥ ०६६ ॥

िविधवितं शुं महादुिननािदनम ।्सयोपकरणं िषतां रोमहष णम ् ॥ ०६७ ॥

अाय ०१६सय उवाच ॥

अथानरुादाय बलवगेवरम ।्

Page 89: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१६ ८३

यिुधिरं मपितिव ा िसहं इवानदत ् ॥ ००१ ॥

ततः स शरवषण पज इव विृमान ।्अवष दमयेाा ियाियष भः ॥ ००२ ॥

सािकं दशिभिव ा भीमसने ं ििभः शरःै ।सहदवें ििभिव ा यिुधिरमपीडयत ् ॥ ००३ ॥

तांानाहेासााारथकुरान ।्कुराुरारोहानानयाियनः ॥ ००४ ॥

रथां रिथिभः साध जघान रिथनां वरः ॥ ००४ ॥

बांिदे च तथा सायधुाेतनािन च ।चकार च मह योधैीणा वदे कुशिैरव ॥ ००५ ॥

तथा तमिरसैािन ं मृिुमवाकम ।्पिरवभुृ शं ुाः पाडुपाालसोमकाः ॥ ००६ ॥

तं भीमसने िशने ना ; माा पुौ पुषवीरौ ।समागतं भीमबलेन राा ; पया परुोमथायः ॥ ००७ ॥

ततुशरूाः समरे नरंे ; मेरं ा यधुां विरम ।्आवाय चनै ं समरे नवृीरा ; जःु शरःै पििभवगेःै ॥ ००८ ॥

सरंितो भीमसनेने राजा ; माीसतुाामथ माधवने ।मािधपं पििभवगेःै ; नारे धम सतुो िनजे ॥ ००९ ॥

ततो रणे तावकानां रथौघाः ; समी मािधपितं शरात म ।्पया वःु वराः सव श ; यधनानमुत े समात ् ॥ ०१० ॥

Page 90: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

८४ शवधपव

ततो ुतं मजनािधपो रणे ; यिुधिरं सिभरिवत ।्तं चािप पाथ नविभः पषृै ;िव ाध राजंमुलेु महाा ॥ ०११ ॥

आकणपणूा यतसंयैुः ; शरैदा सयंित तलैधौतःै ।अोमाादयतां महारथौ ; मािधपािप यिुधिर ॥ ०१२ ॥

ततु तणू समरे महारथौ ; पररारमीमाणौ ।शरभैृ शं िवधतनुृ पोमौ ; महाबलौ शिुभरधृौ ॥ ०१३ ॥

तयोध नुा तलिननो महा ;हेवाशिनतुिननः ।पररं बाणगणमै हानोः ; वष तोम पपाडुवीरयोः ॥ ०१४ ॥

तौ चरेतुा िशशुकाशौ ; महावनेािमषगिृनािवव ।िवषािणनौ नागवरािववोभौ ; तततःु सयंगुजातदप ॥ ०१५ ॥

ततु मािधपितम हाा ; यिुधिरं भीमबलं स ।िवाध वीरं दयऽेितवगें ; शरणे सयूा िसमभणे ॥ ०१६ ॥

ततोऽितिवोऽथ यिुधिरोऽिप ; ससुंयेुन शरणे राजन ।्जघान मािधपितं महाा ; मदुं च लेभ े ऋषभः कुणाम ् ॥ ०१७ ॥

ततो मुता िदव पािथ वेो ; ला सां ोधसरंनेः ।शतने पाथ िरतो जघान ; सहनेितमभावः ॥ ०१८ ॥

रंतो धम सतुो महाा ; श ुो नविभः पषृैः ।िभा रुपनीयं च वम ; जघान षिपरःै पषृैः ॥ ०१९ ॥

ततु मािधपितः ो ; धनिुव कृ सजृषृान ।्ाां रुाां च तथवै रा ;िदे चापं कुपुव ॥ ०२० ॥

नवं ततोऽमरे गृ ; राजा धनघुरतरं महाा ।

Page 91: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१६ ८५

शं त ु िवा िनिशतःै समा ;था महेो नमिुचं िशताःै ॥ ०२१ ॥

ततुशो नविभः पषृै ;भम रा यिुधिर ।िनकृ रौे पटुवम णी तयो ;िव दारयामास भजुौ महाा ॥ ०२२ ॥

ततोऽपरणे िलताकतजेसा ; रुणे राो धनुमाथ ।कृप तवै जघान सतूं ; षिः शरःै सोऽिभमखुं पपात ॥ ०२३ ॥

मािधपािप यिुधिर ; शरैतिुभ िन जघान वाहान ।्वाहां हा करोहाा ; योधयं धम सतु राः ॥ ०२४ ॥

तथा कृत े राजिन भीमसनेो ; मािधपाश ु ततो महाा ।िछा धनवुगवता शरणे ; ाामिवभुशृं नरेम ् ॥ ०२५ ॥

अथापरणेा जहार यःु ; कायािरः सनंहनीयमात ।्जघान चाांतरुः स शीं ; तथा भशृं कुिपतो भीमसनेः ॥ ०२६ ॥

तमणीः सव धनधु राणा ;मकंे चरं समरऽेितवगेम ।्भीमः शतने िकरराणां ; माीपुः सहदवेथवै ॥ ०२७ ॥

तःै सायकैमिहतं वी शं ; भीमः शररै चकत वम ।स भीमसनेने िनकृवमा ; मािधपम सहतारम ् ॥ ०२८ ॥

गृ खं च रथाहाा ; कुीसतुमधावत ।्िछा रथषेां नकुल सोऽथ ; यिुधिरं भीमबलोऽधावत ् ॥ ०२९ ॥

तं चािप राजानमथोतं ; ुं यथवैाकमापतम ।्धृुो ौपदयेाः िशखडी ; िशने ना सहसा परीयःु ॥ ०३० ॥

अथा चमा ितमं कृ ;ीमो महाा दशिभः पषृः ।खं च भैिन चकत मुौ ; नदव सैमे ॥ ०३१ ॥

Page 92: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

८६ शवधपव

तम भीम समी ा ;े पाडवानां वरा रथौघाः ।नादं च चुभृ शमुयः ; शां दःु शिशसिंनकाशान ् ॥ ०३२ ॥

तनेाथ शने िवभीषणने ; तवािभतं बलमम ।्देािभभतूं िधरोितां ; िवसकं च तथा िवषणम ् ॥ ०३३ ॥

स मराजः सहसावकीण ; भीमागःै पाडवयोधमुःै ।यिुधिरािभमखुं जवने ; िसहंो यथा मगृहतेोः यातः ॥ ०३४ ॥

स धमराजो िनहतासतूं ; ोधने दीलनकाशम ।्ा त ु मािधपितं स तणू ; समधावमिरं बलेन ॥ ०३५ ॥

गोिववां िरतं िविच ; दे मितं शिवनाशनाय ।स धमराजो िनहतासतू े ; रथ े ितिमवेािभकान ् ॥ ०३६ ॥

तािप श िनश कम; महानो भागमथाविशम ।्ृा मनः शवधे यताा ; यथोिमावरज चे ॥ ०३७ ॥

स धमराजो मिणहमेदडां ; जाह शिं कनककाशाम ।्ने े च दी े सहसा िववृ ; मािधपं ुमना िनरैत ् ॥ ०३८ ॥

िनरीितो व ै नरदवे राा ; पतूाना िनतकषणे ।अभू यसाराज ;दतुं म े ितभाित राजन ् ॥ ०३९ ॥

ततुशिं िचरोदडां ; मिणवालोिलतां दीाम ।्िचपे वगेाभुशृं महाा ; मािधपाय वरः कुणाम ् ॥ ०४० ॥

दीामथनैां महता बलेन ; सिवुिलां सहसा पतीम ।्ै सव कुरवः समतेा ; यथा यगुाे महतीिमवोाम ् ॥ ०४१ ॥

Page 93: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१६ ८७

तां कालराीिमव पाशहां ; यम धाीिमव चोपाम ।्सदडितमाममोघां ; ससज यो यिुध धम राजः ॥ ०४२ ॥

गगासनपानभोजन ै;रिच तां पाडुसतुःै यात ।्सवंत कािितमां ल ; कृामथवा िरसीिमवोाम ् ॥ ०४३ ॥

ईशानहतेोः ितिनिम तां तां ; ा िरपणूामसदुहेभाम ।्भूिरािदजलाशयािन ; स भतूािन िनहमुीशाम ् ॥ ०४४ ॥

घटापताकामिणवभाजं ; वडूैय िचां तपनीयदडाम ।्ा याियमने ां ; िषामकरीममोघाम ् ॥ ०४५ ॥

बलयादिधढवगेां ; मै घोररैिभमिया ।ससज मागण च तां परणे ; वधाय मािधपतेदानीम ् ॥ ०४६ ॥

हतोऽसािविभगज मानो ; ोऽकायाकरं यथषेमु ।्साय बां सुढं सपुािणं ; ोधने नृिव धम राजः ॥ ०४७ ॥

तां सव शा िहतां स शिं ; यिुधिरणेाितवाय वीया म ।्ितहायािभननद शः ; सघतुामििरवाधाराम ् ॥ ०४८ ॥

सा त ममा िण िवदाय शु ;मरुो िवशालं च तथवै वम ।िववशे गां तोयिमवासा ; यशो िवशालं नपृतदे ही ॥ ०४९ ॥

नासािकणा िविनःसतृने ; ता च णसभंवने ।सिंसगाो िधरणे सोऽभू ;ौो यथा हतो महािः ॥ ०५० ॥

साय बा स रथातो गां ; सिंछवमा कुननने ।महेवाहितमो महाा ; वाहतं िमवाचल ॥ ०५१ ॥

बा साया िभमखुो धम राज मराट ्।

Page 94: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

८८ शवधपव

ततो िनपिततो भमूािवज इवोितः ॥ ०५२ ॥

स तथा िभसवा ो िधरणे समिुतः ।ुत इव ेा भूा स नरपुवः ॥ ०५३ ॥

ियया काया काः पतमान इवोरिस ।िचरं भुा वसमुत ियां काािमव भःु ॥ ०५४ ॥

सवरःै समाि सु इव सोऽभवत ् ॥ ०५४ ॥

ध धमा ना युे िनहतो धम सनूनुा ।सघतु इव िः शाोऽििरवारे ॥ ०५५ ॥

शा िविभदयं िविवायधुजम ।्सशंामिप मेशं लीन व मुत ॥ ०५६ ॥

ततो यिुधिरापमादायेधनुभम ।्धमिषतः सं े खगरािडव पगान ् ॥ ०५७ ॥

दहेासिूिशतभै ै िरपणूां नाशयणात ् ॥ ०५७ ॥

ततः पाथ बाणौघरैावतृाः सिैनकाव ।िनमीिलतााः िवो भशृमोमिदताः ॥ ०५८ ॥

संकवचा दहेिैव पायधुजीिवताः ॥ ०५८ ॥

ततः शे िनपितत े मराजानजुो यवुा ।ातःु सवग ुणैुो रथी पाडवमयात ् ॥ ०५९ ॥

िवाध च नरेो नाराचबै िभरन ।्हतापिचितं ातिुकीष ुय ुम दः ॥ ०६० ॥

Page 95: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१६ ८९

तं िवाधाशगुःै षिध म राजरिव ।काम ुकं चा िचदे रुाां जमवे च ॥ ०६१ ॥

ततोऽ दीमानने सुढने िशतने च ।मखु े वत मान भेनापाहरिरः ॥ ०६२ ॥

सकुडलं तशे पतमान ं िशरो रथात ।्पुययिमव ा पतं ग वािसनम ् ॥ ०६३ ॥

तापकृशीष तरीरं पिततं रथात ।्िधरणेाविसां ा सैमभत ॥ ०६४ ॥

िविचकवचे तिते मनपृानजु े ।हाहाकारं िवकुवा णाः कुरवो िवुवःु ॥ ०६५ ॥

शानजुं हतं ा तावकाजीिवताः ।िवसेःु पाडवभयाजोाथा भशृम ् ॥ ०६६ ॥

तांथा भताौरवारतष भ ।िशनने ा िकराणरैवत त सािकः ॥ ०६७ ॥

तमायां महेासमसं रासदम ।्हािदिरतो राजगृादभीतवत ् ॥ ०६८ ॥

तौ समतेौ महाानौ वायावपरािजतौ ।हािदः सािकवै िसहंािवव मदोटौ ॥ ०६९ ॥

इषिुभिव मलाभासैछादयौ पररम ।्अिच िभ िरव सयू िदवाकरसमभौ ॥ ०७० ॥

Page 96: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

९० शवधपव

चापमाग बलोूतााग णािृिसहंयोः ।आकाशे समपयाम पतािनव शीगान ् ॥ ०७१ ॥

सािकं दशिभिव ा हयांा ििभः शरःै ।चापमकेेन िचदे हािदो नतपव णा ॥ ०७२ ॥

तिकृं धनःु ेमपा िशिनपुवः ।अदाद वगेने वगेवरमायधुम ् ॥ ०७३ ॥

तदादाय धनःु ें विरः सव धिनाम ।्हािदं दशिभबा णःै िवनारे ॥ ०७४ ॥

ततो रथं यगुषेां च िछा भैः ससुयंतःै ।अांावधीणू मभुौ च पािसारथी ॥ ०७५ ॥

मराज े हत े राजिरथ े कृतवम िण ।यधनबलं सव पनुरासीराखुम ् ॥ ०७६ ॥

तरे नावबु सैने रजसा वतृ े ।बलं त ु हतभिूयं तदासीराखुम ् ॥ ०७७ ॥

ततो मुता ऽेपयजो भौमं समिुतम ।्िविवधःै शोिणतावःै शां पुषष भ ॥ ०७८ ॥

ततो यधनो ा भं बलमिकात ।्जवनेापततः पाथा नकेः सवा नवारयत ् ॥ ०७९ ॥

पाडवारथाा धृुं च पाष तम ।्आनत च राधष िशतबैा णरैवािकरत ् ॥ ०८० ॥

तं परे नावत मा मृिुमवागतम ।्

Page 97: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

दवशेपव ९१

अथां रथमााय हािदोऽिप वत त ॥ ०८१ ॥

ततो यिुधिरो राजा रमाणो महारथः ।चतिुभ िन जघानााििभः कृतवम णः ॥ ०८२ ॥

िवाध गौतमं चािप षिभ ैः सतुजेनःै ॥ ०८२ ॥

अामा ततो राा हतां िवरथीकृतम ।्समपोवाह हािदं रथने यिुधिरात ् ॥ ०८३ ॥

ततः शारतोऽािभः िविुधिरम ।्िवाध चााििशतैाािभः िशलीमखुःै ॥ ०८४ ॥

एवमतेहाराज युशषेमवत त ।तव म िते राजहपु भारत ॥ ०८५ ॥

तिहेासवरे िवशे; साममे कुपुवने ।पाथा ः समतेाः परमाः ; शादहुतमी शम ् ॥ ०८६ ॥

यिुधिरं च शशसंरुाजौ ; परुा सरुा वृवध े यथेम ।्चु नानािवधवाशा ;िनादयो वसधुां समात ् ॥ ०८७ ॥

दवशेपव

अाय ०१७सय उवाच ॥

Page 98: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

९२ दवशेपव

शे त ु िनहत े राजराजपदानगुाः ।रथाः सशता वीरा िनय यमु हतो बलात ् ॥ ००१ ॥

यधनु िरदमााचलसिंनभम ।्छणे ियमाणने वीमान चामरःै ॥ ००२ ॥

न गं न गिमित मानवारयत ् ॥ ००२ ॥

यधनने त े वीरा वाय माणाः पनुः पनुः ।यिुधिरं िजघासंः पाडूनां ािवशलम ् ॥ ००३ ॥

ते त ु शरूा महाराज कृतिचाः योधन े ।धनःुशं महृा सहायु पाडवःै ॥ ००४ ॥

ुा त ु िनहतं शं धम पुं च पीिडतम ।्मराजिय े यैुम काणां महारथःै ॥ ००५ ॥

आजगाम ततः पाथ गाडीवं िविपनःु ।परूयथघोषणे िदशः सवा महारथः ॥ ००६ ॥

ततोऽज ुन भीम माीपुौ च पाडवौ ।सािक नराो ौपदयेा सवशः ॥ ००७ ॥

धृुः िशखडी च पाालाः सह सोमकैः ।यिुधिरं परीः समाय वारयन ् ॥ ००८ ॥

ते समािरवतृाः पाडवःै पुषष भाः ।ोभयि तां सनेां मकराः सागरं यथा ॥ ००९ ॥

परुोवातने गेव ोमाना महानदी ।

Page 99: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१७ ९३

अोत तदा राजाडूनां िजनी पनुः ॥ ०१० ॥

सनेां महत ाानो महारथाः ।वृािनव महावाताः कयि तावकाः ॥ ०११ ॥

बहवुुशु स राजा यिुधिरः ।ातरो वा ते शरूा ये नहे केचन ॥ ०१२ ॥

पाालानां महावीया ः िशखडी च महारथः ।धृुोऽथ शनैयेो ौपदयेा सवशः ॥ ०१३ ॥

एवं ताािदनः शरूाौपदयेा महारथाः ।अयुधुान मराजपदानगुान ् ॥ ०१४ ॥

चैिव मिथतःै केिचेिचिमै हाजःै ।य समरे तावका िनहताः परःै ॥ ०१५ ॥

आलो पाडवाुे योधा राजमतः ।वाय माणा ययवुगाव पुणे भारत ॥ ०१६ ॥

यधनु ताीराारयामास सायन ।्न चा शासनं कि चे महारथः ॥ ०१७ ॥

ततो गाारराज पुः शकुिनरवीत ।्यधनं महाराज वचनं वचनमः ॥ ०१८ ॥

िकं नः संेमाणानां माणां हते बलम ।्न युमतेमरे िय ितित भारत ॥ ०१९ ॥

सिहतनैा म योिमषे समयः कृतः ।अथ कारानवे तो मष यस े नपृ ॥ ०२० ॥

Page 100: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

९४ दवशेपव

यधन उवाच ॥

वाय माणा मया पवू नतै े चुव चो मम ।एते िह िनहताः सव ाः पाडुवािहनीम ् ॥ ०२१ ॥

शकुिनवाच ॥

न भत ुः शासनं वीरा रणे कुव मिष ताः ।अलं ोुं तथतैषेां नायं काल उपिेतमु ् ॥ ०२२ ॥

यामः सवऽ सभंयू सवािजरथकुराः ।पिरात ुं महेासाराजपदानगुान ् ॥ ०२३ ॥

अों पिररामो यने महता नपृ ।एवं सवऽनसुि यययु सिैनकाः ॥ ०२४ ॥

सय उवाच ॥

एवमुतो राजा बलेन महता वतृः ।ययौ िसहंनादने कयै वस ुधंराम ् ॥ ०२५ ॥

हत िवत गृीत हरं िनकृत ।इासीमुलुः शव सै भारत ॥ ०२६ ॥

पाडवा ु रणे ा मराजपदानगुान ।्सिहतानवत गुमााय ममम ् ॥ ०२७ ॥

ते मुता णे वीरा हाहं िवशां पत े ।िनहताः य मराजपदानगुाः ॥ ०२८ ॥

Page 101: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१७ ९५

ततो नः संयातानां हतािमारिनः ।ाः िकलिकलाशमकुव िहताः परे ॥ ०२९ ॥

अथोितािन डािन समय सवशः ।पपात महती चोा मनेािदमडलम ् ॥ ०३० ॥

रथभै यै ुगाै िनहतै महारथःै ।अिैन पिततैवै सछंाभूस ुधंरा ॥ ०३१ ॥

वातायमानैरुगयै ुगासैरुमःै ।अय महाराज योधा रणािजरे ॥ ०३२ ॥

भचाथाेिचदवहंरुगा रणे ।रथाध केिचदादाय िदशो दश िवबमःु ॥ ०३३ ॥

त त च ये योैः िाः वािजनः ॥ ०३३ ॥

रिथनः पतमाना य नरोम ।गगनातुाः िसाः पुयानािमव सये ॥ ०३४ ॥

िनहतषे ु च शरूषे ु मराजानगुषे ु च ।अानापततािप ा पाथा महारथाः ॥ ०३५ ॥

अवत वगेने जयगृाः हािरणः ।बाणशरवाृा िविमािननःै ॥ ०३६ ॥

अां ु पनुरासा ललाः हािरणः ।शरासनािन धुानाः िसहंनादाचुुशःु ॥ ०३७ ॥

ततो हतमिभे मराजबलं महत ।्मराजं च समरे ा शरंू िनपािततम ् ॥ ०३८ ॥

Page 102: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

९६ दवशेपव

यधनबलं सव पनुरासीराखुम ् ॥ ०३८ ॥

वमानं महाराज पाडविैज तकािशिभः ।िदशो भजेऽेथ संां ािसतं ढधििभः ॥ ०३९ ॥

अाय ०१८सय उवाच ॥

पाितत े यिुध ध ष मराज े महारथ े ।तावकाव पुा ायशो िवमखुाभवन ् ॥ ००१ ॥

विणजो नािव िभायां यथागाधऽेवऽेण व े ।अपारे पारिमो हते शरूे महािन ॥ ००२ ॥

मराज े महाराज िवाः शरिवताः ।अनाथा नाथिमो मगृाः िसहंािदता इव ॥ ००३ ॥

वषृा यथा भाः शीण दा गजा इव ।माे पायाम िनिज ता धम सनूनुा ॥ ००४ ॥

न सधंातमुनीकािन न च राजरामे ।आसीिुहत े शे तव योध किचत ् ॥ ००५ ॥

भीे ोण े च िनहत े सतूपु े च भारत ।यःुखं तव योधानां भयं चासीिशां पत े ॥ ००६ ॥

Page 103: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१८ ९७

तयं स च नः शोको भयू एवावत त ॥ ००६ ॥

िनराशा जये तिते शे महारथ े ।हतवीरा िवा िवकृा िशतःै शरःै ॥ ००७ ॥

मराज े हत े राजोधाे ावयात ् ॥ ००७ ॥

अाने गजाने रथाने महारथाः ।आ जवसपंाः पादाताः ावयात ् ॥ ००८ ॥

िसाहा माता िगिरपाः हािरणः ।संावते शे अशाुचोिदताः ॥ ००९ ॥

ते रणारते तावकाः ाविशः ।धावाय समानाः शरातरुाः ॥ ०१० ॥

ताभाुताा हतोाहारािजतान ।्अव पाालाः पाडवा जयिैषणः ॥ ०११ ॥

बाणशरवािप िसहंनाद पुलः ।शश शरूाणां दाणः समपत ॥ ०१२ ॥

ा त ु कौरवं सैं भयं िवुतम ।्अों समभाष पाालाः पाडवःै सह ॥ ०१३ ॥

अ राजा सधिृतिज तािमो यिुधिरः ।अ यधनो हीनो दीया नपृितिया ॥ ०१४ ॥

अ ुा हतं पुं धतृराो जनेरः ।िनःसः पिततो भमूौ िकिषं ितपताम ् ॥ ०१५ ॥

Page 104: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

९८ दवशेपव

अ जानात ु कौयें समथ सव धिनाम ।्अाानं च मधा गहियित पापकृत ् ॥ ०१६ ॥

अ वु चः संरतां वुतो िहतम ् ॥ ०१६ ॥

अभिृत पाथा ेभतू उपाचरन ।्िवजानात ु नपृो ःखं यां पाडुननःै ॥ ०१७ ॥

अ कृ माहां जानात ु स महीपितः ।अाज ुनधनघुषं घोरं जानात ु सयंगु े ॥ ०१८ ॥

अाणां च बलं सव बाो बलमाहवे ।अ ाित भीम बलं घोरं महानः ॥ ०१९ ॥

हते यधन े युे शेणवेासरुे मय े ।यृतं भीमसनेने ःशासनवध े तदा ॥ ०२० ॥

नाः कता ि लोके तत े भीमं महाबलम ् ॥ ०२० ॥

जानीताम े पाडव परामम ।्मराजं हतं ुा दवेरैिप सुःसहम ् ॥ ०२१ ॥

अ ाित सामे माीपुौ महाबलौ ।िनहत े सौबले शरूे गाारषे ु च सव शः ॥ ०२२ ॥

कथं तषेां जयो न ाषेां योा धनयः ।सािकभमसने धृु पाष तः ॥ ०२३ ॥

ौपानयाः प माीपुौ च पाडवौ ।िशखडी च महेासो राजा चवै यिुधिरः ॥ ०२४ ॥

Page 105: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१८ ९९

यषेां च जगतां नाथो नाथः कृो जनाद नः ।कथं तषेां जयो न ाषेां धम पायः ॥ ०२५ ॥

भीं ोणं च कण च मराजानमवे च ।तथाापृतीीरातशोऽथ सहशः ॥ ०२६ ॥

कोऽः शो रणे जतेमुतृ े पाथ यिुधिरम ।्य नाथो षीकेशः सदा धम यशोिनिधः ॥ ०२७ ॥

इवें वदमानाे हषण महता यतुाः ।भांावकााजृयाः पृतोऽयःु ॥ ०२८ ॥

धनयो रथानीकमवत त वीय वान ।्माीपुौ च शकुिन ं सािक महारथः ॥ ०२९ ॥

ताे वतः सवा ीमसनेभयािदतान ।्यधनदा सतूमवीयिव ॥ ०३० ॥

न माितमते पाथ धनुािणमवितम ।्जघन े सव सैानां ममााितपादय ॥ ०३१ ॥

जघन े युमान ं िह कौयेो मां धनयः ।नोहतेािता ुं वलेािमव महोदिधः ॥ ०३२ ॥

पय सैं महतू पाडवःै समिभुतम ।्सैरणे ुं समूुतं पयनैं समतः ॥ ०३३ ॥

िसहंनादां बशः ण ु घोरायानकान ।्ताािह शनःै सतू जघनं पिरपालय ॥ ०३४ ॥

मिय िते च समरे िनषे ु च पाडुष ु ।

Page 106: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१०० दवशेपव

पनुरावत त े तणू मामकं बलमोजसा ॥ ०३५ ॥

तुा तव पु शरूासशं वचः ।सारिथहमसछंानरैानचोदयत ् ॥ ०३६ ॥

गजारिथिभहनााानः पदातयः ।एकिवशंितसाहाः सयंगुायावतिरे ॥ ०३७ ॥

नानादशेसमूुता नानारितवाससः ।अवितादा योधाः ाथ यो महशः ॥ ०३८ ॥

तषेामापततां त संानां पररम ।्समंद ः समुहाे घोरपो भयानकः ॥ ०३९ ॥

भीमसने ं तदा राजृुं च पाष तम ।्बलेन चतरुेण नानादेया वारयन ् ॥ ०४० ॥

भीममवेावत रणऽेे त ु पदातयः ।ेाो संा वीरलोकं िययासवः ॥ ०४१ ॥

आसा भीमसने ं त ु सरंा युम दाः ।धात राा िवनेिह नाां चाकथयथाम ् ॥ ०४२ ॥

पिरवाय रण े भीमं िनजुे समतः ॥ ०४२ ॥

स वमानः समरे पदाितगणसवंतृः ।न चचाल रथोपे मनैाक इव पव तः ॥ ०४३ ॥

ते त ु ुा महाराज पाडव महारथम ।्िनहीत ुं चुिह योधांाानवारयन ् ॥ ०४४ ॥

Page 107: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१८ १०१

अुत रणे भीमैदा पय वितःै ।सोऽवतीय रथाणू पदाितः समवितः ॥ ०४५ ॥

जातपपिरां गृ महत गदाम ।्अवधीावकाोधाडपािणिरवाकः ॥ ०४६ ॥

रथािपहीनां ु ताीमो गदया बली ।एकिवशंितसाहादातीनवपोथयत ् ॥ ०४७ ॥

हा तुषानीकं भीमः सपरामः ।धृुं परुृ निचरायत ॥ ०४८ ॥

पादाता िनहता भमूौ िशियरे िधरोिताः ।सभंा इव वातने किण काराः सपुिुताः ॥ ०४९ ॥

नानापुजोपतेा नानाकुडलधािरणः ।नानाजाा हता नानादशेसमागताः ॥ ०५० ॥

पताकाजसछंं पदातीनां महलम ।्िनकृं िवबभौ त घोरपं भयानकम ् ॥ ०५१ ॥

यिुधिरपरुोगा ु सव सैमहारथाः ।अधावहाानं पुं यधनं तव ॥ ०५२ ॥

ते सव तावकाा महेासाराखुान ।्नावत ते पुं वलेेव मकरालयम ् ॥ ०५३ ॥

तदतुमपयाम तव पु पौषम ।्यदकंे सिहताः पाथा न शकुेरितवित तमु ् ॥ ०५४ ॥

नाितरापयातं त ु कृतबिुं पलायन े ।

Page 108: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१०२ दवशेपव

यधनः कं सैमवीृशिवतम ् ॥ ०५५ ॥

न तं दशें पयािम पिृथां पव तषे ु वा ।य याता वो हःु पाडवाः िकं सतृने वः ॥ ०५६ ॥

अं च बलमतेषेां कृौ च भशृिवतौ ।यिद सवऽ ितामो वुो नो िवजयो भवते ् ॥ ०५७ ॥

िवयातां ु वो िभााडवाः कृतिकिषान ।्अनसुृ हिनि येो नः समरे ितम ् ॥ ०५८ ॥

णुं ियाः सव यावः समागताः ।यदा शरंू च भीं च मारयकः सदा ॥ ०५९ ॥

को न ु मढूो न युते पुषः ियवुः ॥ ०५९ ॥

येो नो भीमसने ु मखु े ितम ।्सखुः साािमको मृःु धमण युताम ् ॥ ०६० ॥

िजहे सखुमाोित हतः े महलम ् ॥ ०६० ॥

न युधमा ेयाै पाः ग कौरवाः ।अिचरणे िजता.ोकातो युे समतु े ॥ ०६१ ॥

ुा त ु वचनं त पजूिया च पािथ वाः ।पनुरवेावत पाडवानातताियनः ॥ ०६२ ॥

तानापतत एवाश ुढूानीकाः हािरणः ।ुयुदा पाथा जयगृाः हािरणः ॥ ०६३ ॥

धनयो रथनेाजाववत त वीय वान ।्

Page 109: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१९ १०३

िवतुं िष ुलोकेष ु गाडीवं िविपनःु ॥ ०६४ ॥

माीपुौ च शकुिन ं सािक महाबलः ।जवनेापता यतो व ै तावकं बलम ् ॥ ०६५ ॥

अाय ०१९सय उवाच ॥

सिंनवृ े बलौघ े त ु शाो ेगणािधपः ।अवत त सः पाडूनां समुहलम ् ॥ ००१ ॥

आाय समुहानागं िभं पव तोपमम ।्मरैावतमिमगणमदनम ् ॥ ००२ ॥

योऽसौ महाभकुलसतूः ; सपुिूजतो धात राणे िनम ।्सकुितः शािविनयःै ; सदोपवाः समरषे ु राजन ् ॥ ००३ ॥

तमाितो राजवरो बभवू ; यथोदयः सिवता पाे ।स तने नागवरणे राज ;ुयौ पाडुसतुामात ् ॥ ००४ ॥

िशतःै पषृैिव ददार चािप ; महेवितमःै सघुोरःै ॥ ००४ ॥

ततः शराै सजृतो महारण े ; योधां राजयतो यमाय ।नाारं दशःु े परे वा ; यथा परुा वधर दैाः ॥ ००५ ॥

ते पाडवाः सोमकाः सृया ; तमवे नागं दशःु समात ।्

Page 110: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१०४ दवशेपव

सहशो व ै िवचरमकंे ; यथा महे गजं समीप े ॥ ००६ ॥

संामाणं त ु बलं परषेां ; परीतकं िवबभौ समात ।्नवैावते समरे भशृं भया ;िमदमान ं त ु पररं तदा ॥ ००७ ॥

ततः भा सहसा महाचमःू ; सा पाडवी तने नरािधपने ।िदशतः सहसा धािवता ; गजेवगें तमपारयी ॥ ००८ ॥

ा च तां वगेवता भां ; सव दीया यिुध योधमुाः ।अपजूयं नरािधपं तं ; दु शािशसिंनकाशान ् ॥ ००९ ॥

ुा िननादं थ कौरवाणां ; हषा िमंु सह शशःै ।सनेापितः पाडवसृयानां ; पाालपुो न ममष रोषात ् ॥ ०१० ॥

ततु तं व ै िरदं महाा ; ुयौ रमाणो जयाय ।जो यथा शसमागमे व ै ; नागेमरैावणिमवाम ् ॥ ०११ ॥

तमापतं सहसा त ु ा ; पाालराजं यिुध राजिसहंः ।तं व ै िपं षेयामास तणू ; वधाय राजुपदाज ॥ ०१२ ॥

स तं िपं सहसाापत ;मिवदकितमःै पषृैः ।कमा रधौतिैन िशतै लि ;ना राचमुिैिभवगेःै ॥ ०१३ ॥

ततोऽपरा िशताहाा ; नाराचमुािससज कुे ।स तै ु िवः परमिपो रणे ; तदा परावृ भशृं ुवे ॥ ०१४ ॥

तं नागराजं सहसा णुं ; िवामाणं च िनगृ शाः ।तोाशःै षेयामास तणू ; पाालराज रथं िदय ॥ ०१५ ॥

ापतं सहसा त ु नागं ; धृुः रथाीमवे ।गदां गृाश ु जवने वीरो ; भिूमं पो भयिवलाः ॥ ०१६ ॥

Page 111: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०१९ १०५

स तं रथं हमेिवभिूषतां ; सां ससतूं सहसा िवमृ ।उि हने तदा महािपो ; िवपोथयामास वस ुधंरातले ॥ ०१७ ॥

पाालराज सतुं स ा ; तदािदतं नागवरणे तने ।तमधावहसा जवने ; भीमः िशखडी च िशने ना ॥ ०१८ ॥

शरै वगें सहसा िनगृ ; तािभतोऽापततो गज ।स सहृीतो रिथिभग जो व ै ; चचाल तवैा य माण संे ॥ ०१९ ॥

ततः पषृाववष राजा ; सयू यथा रिमजालं समात ।्तनेाशगुवै माना रथौघाः ; ुवु ततु सव ॥ ०२० ॥

तम शा समी सव ; पाालमा नपृ सृया ।हाहाकारनैा दयः युे ; िपं समाुधनु रााः ॥ ०२१ ॥

पाालराजिरतुशरूो ; गदां गृाचलकाम ।्असंमं भारत शघुाती ; जवने वीरोऽनसुसार नागम ् ॥ ०२२ ॥

ततोऽथ नागं धरणीधराभं ; मदं वं जलदकाशम ।्गदां समािव भशृं जघान ; पाालराज सतुरी ॥ ०२३ ॥

स िभकुः सहसा िवन ; मखुाभतूं तजं िवमुन ।्पपात नागो धरणीधराभः ; िितकािलतो यथािः ॥ ०२४ ॥

िनपामान े त ु तदा गजेे ; हाहाकृत े तव पु सैे ।स शाराज िशिनवीरो ; जहार भेन िशरः िशतने ॥ ०२५ ॥

तोमाो यिुध सातने ; पपात भमूौ सह नागराा ।यथािं समुहणुं ; वणे दवेािधपचोिदतने ॥ ०२६ ॥

Page 112: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१०६ दवशेपव

अाय ०२०सय उवाच ॥

तिं ु िनहत े शरूे शाे सिमितशोभन े ।तवाभलं वगेाातनेवे महाुमः ॥ ००१ ॥

तभं बलं ा कृतवमा महारथः ।दधार समरे शरूः शसुैं महाबलः ॥ ००२ ॥

सिंनवृा ु त े शरूा ा सातमाहवे ।शलैोपमं ितं राजीय माणं शरयै ुिध ॥ ००३ ॥

ततः ववतृ े युं कुणां पाडवःै सह ।िनवृानां महाराज मृ ुं कृा िनवत नम ् ॥ ००४ ॥

ताय मभूुं सात परःै सह ।यदकेो वारयामास पाडुसनेां रासदाम ् ॥ ००५ ॥

तषेामोसुदां कृत े कम िण रे ।िसहंनादः ानां िदवःृमुहानभतू ् ॥ ००६ ॥

तने शने िवााालारतष भ ।िशनने ा महाबारपत सािकः ॥ ००७ ॥

स समासा राजान ं मेधिूत महाबलम ।्सिभिन िशतबैा णरैनयमसादनम ् ॥ ००८ ॥

Page 113: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२० १०७

तमायां महाबां वपं िशतारान ।्जवनेापतीमाािदः िशिनपुवम ् ॥ ००९ ॥

तौ िसहंािवव नदौ धिनौ रिथनां वरौ ।अोमधावतेां शवरधािरणौ ॥ ०१० ॥

पाडवाः सह पाालयैधााे नपृोमाः ।ेकाः समप तयोः पुषिसहंयोः ॥ ०११ ॥

नाराचवै दै वृकमहारथौ ।अिभजतरुों ािवव कुरौ ॥ ०१२ ॥

चरौ िविवधाागा ािदिशिनपुवौ ।मुरदधात े तौ बाणवृा पररम ् ॥ ०१३ ॥

चापवगेबलोूतााग णािृिसहंयोः ।आकाशे समपयाम पतािनव शीगान ् ॥ ०१४ ॥

तमकंे सकमा णमासा िदकाजः ।अिवििशतबैा णैतिुभ तरुो हयान ् ॥ ०१५ ॥

स दीघ बाः सोािदत इव िपः ।अािभः कृतवमा णमिवरमषेिुभः ॥ ०१६ ॥

ततः पणूा यतोृःै कृतवमा िशलािशतःै ।सािकं ििभराह धनरुकेेन िचिदे ॥ ०१७ ॥

िनकृं तनःुेमपा िशिनपुवः ।अदाद वगेने शनैयेः सशरं धनःु ॥ ०१८ ॥

Page 114: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१०८ दवशेपव

तदादाय धनःुें विरः सव धिनाम ।्आरो च महावीय महाबिुम हाबलः ॥ ०१९ ॥

अमृमाणो धनषुछदेन ं कृतवम णा ।कुिपतोऽितरथः शीं कृतवमा णमयात ् ॥ ०२० ॥

ततः सिुनिशतबैा णदै शिभः िशिनपुवः ।जघान सतूमां जं च कृतवम णः ॥ ०२१ ॥

ततो राजहेासः कृतवमा महारथः ।हतासतूं संे रथं हमेपिरृतम ् ॥ ०२२ ॥

रोषणे महतािवः शलूमु मािरष ।िचपे भजुवगेने िजघासंःु िशिनपुवम ् ॥ ०२३ ॥

तलं सातो ाजौ िनिभ िनिशतःै शरःै ।चिूण तं पातयामास मोहयिव माधवम ् ॥ ०२४ ॥

ततोऽपरणे भेन ने ं समताडयत ् ॥ ०२४ ॥

स युे ययुधुानने हताो हतसारिथः ।कृतवमा कृताणे धरणीमपत ॥ ०२५ ॥

तिािकना वीरे रैथ े िवरथीकृत े ।समपत सवषां सैानां समुहयम ् ॥ ०२६ ॥

पु तव चाथ िवषादः समपत ।हतसतू े हता े च िवरथ े कृतवम िण ॥ ०२७ ॥

हतां च समाल हतसतूमिरंदमम ।्अधावृपो राजिघासंःु िशिनपुवम ् ॥ ०२८ ॥

Page 115: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२० १०९

तमारो रथोपे िमषतां सव धिनाम ।्अपोवाह महाबाणू मायोधनादिप ॥ ०२९ ॥

शनैयेऽेिधित े राजिरथ े कृतवम िण ।यधनबलं सव पनुरासीराखुम ् ॥ ०३० ॥

तरे नावबु सैने रजसावतृ े ।तावकाः ुता राजयधनमतृ े नपृम ् ॥ ०३१ ॥

यधनु संे भं बलमिकात ।्जवनेापतणू सवाकैो वारयत ् ॥ ०३२ ॥

पाडूं सवा ो धृुं च पाष तम ।्िशखिडनं ौपदयेााालानां च य े गणाः ॥ ०३३ ॥

केकयाोमकांवै पाालांवै मािरष ।असंमं राधष ः िशतरैरैवारयत ् ॥ ०३४ ॥

अितदाहवे यः पुव महाबलः ।यथा ये महानिम पतूः काशयन ् ॥ ०३५ ॥

तं परे नावत मा मृिुमवाहवे ।अथां रथमााय हािदः समपत ॥ ०३६ ॥

Page 116: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

११० दवशेपव

अाय ०२१सय उवाच ॥

पुु त े महाराज रथो रिथनां वरः ।हो बभौ युे यथा ः तापवान ् ॥ ००१ ॥

त बाणसहै ु ा भवही ।परां िसिषच े बाणधैा रािभिरव पव तान ् ॥ ००२ ॥

न च सोऽि पमुािाडवानां महाहवे ।हयो गजो रथो वािप योऽ बाणरैिवतः ॥ ००३ ॥

यं यं िह समरे योधं पयािम िवशां पत े ।स स बाणिैतोऽभूै पुणे तव भारत ॥ ००४ ॥

यथा सैने रजसा समूुतने वािहनी ।यत सछंा तथा बाणमै हानः ॥ ००५ ॥

बाणभतूामपयाम पिृथव पिृथवीपत े ।यधनने कृतां िहने धिना ॥ ००६ ॥

तषे ु योधसहषे ु तावकेष ु परषे ु च ।एको यधनो ासीमुािनित मितम म ॥ ००७ ॥

तातुमपयाम तव पु िवमम ।्यदकंे सिहताः पाथा नावत भारत ॥ ००८ ॥

यिुधिरं शतनेाजौ िवाध भरतष भ ।भीमसने ं च सा सहदवें च सिभः ॥ ००९ ॥

Page 117: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२१ १११

नकुलं च चतःुषा धृुं च पिभः ।सिभपदयेां ििभिव ाध सािकम ् ॥ ०१० ॥

धनिुदे भेन सहदवे मािरष ॥ ०१० ॥

तदपा धनिुछं माीपुः तापवान ।्अधावत राजान ं गृाहनःु ॥ ०११ ॥

ततो यधनं सं े िवाध दशिभः शरःै ॥ ०११ ॥

नकुल ततो वीरो राजान ं नविभः शरःै ।घोरपमै हेासो िवाध च ननाद च ॥ ०१२ ॥

सािकािप राजान ं शरणेानतपव णा ।ौपदयेािसा धम राज सिभः ॥ ०१३ ॥

अशीा भीमसने शरै राजानमाद यत ् ॥ ०१३ ॥

समाीय माणु बाणसघंमै हािभः ।न चचाल महाराज सवसै पयतः ॥ ०१४ ॥

लाघवं सौवं चािप वीय चवै महानः ।अित सवा िण भतूािन दशःु सव मानवाः ॥ ०१५ ॥

धात राा ु राजे याा त ुमरम ।्अपयमाना राजान ं पय वत दिंशताः ॥ ०१६ ॥

तषेामापततां घोरमुलुः समजायत ।ु िह समु ावृाले यथा िनिश ॥ ०१७ ॥

समासा रणे त े त ु राजानमपरािजतम ।्

Page 118: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

११२ दवशेपव

ुयमु हेासाः पाडवानातताियनः ॥ ०१८ ॥

भीमसने ं रण े ुं ोणपुो वारयत ।्ततो बाणमै हाराज मैुः सव तोिदशम ् ॥ ०१९ ॥

नााय रणे वीरा न िदशः िदशथा ॥ ०१९ ॥

तावभुौ ूरकमा णावभुौ भारत ःसहौ ।घोरपमयुतेां कृतितकृतिैषणौ ॥ ०२० ॥

ासयौ जगव ापेिवहतचौ ॥ ०२० ॥

शकुिनु रणे वीरो यिुधिरमपीडयत ।्ताांतरुो हा सबुल सतुो िवभःु ॥ ०२१ ॥

नादं चकार बलवावसैािन कयन ् ॥ ०२१ ॥

एतिरे वीरं राजानमपरािजतम ।्अपोवाह रथनेाजौ सहदवेः तापवान ् ॥ ०२२ ॥

अथां रथमााय धम राजो यिुधिरः ।शकुिन ं नविभिव ा पनुिव ाध पिभः ॥ ०२३ ॥

ननाद च महानादं वरः सव धिनाम ् ॥ ०२३ ॥

तुमभविं घोरपं च मािरष ।ईितृीितजननं िसचारणसिेवतम ् ॥ ०२४ ॥

उकु महेासं नकुलं युम दम ।्अवदमयेाा शरवषः समतः ॥ ०२५ ॥

Page 119: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२१ ११३

तथवै नकुलः शरूः सौबल सतुं रण े ।शरवषण महता समाय वारयत ् ॥ ०२६ ॥

तौ त समरे वीरौ कुलपुौ महारथौ ।योधयावपयतेां पररकृतागसौ ॥ ०२७ ॥

तथवै कृतवमा त ु शनैयें शतुापनम ।्योधयशुभु े राजलं श इवाहवे ॥ ०२८ ॥

यधनो धनिुछा धृु सयंगु े ।अथनै ं िछधानं िवाध िनिशतःै शरःै ॥ ०२९ ॥

धृुोऽिप समरे गृ परमायधुम ।्राजान ं योधयामास पयतां सव धिनाम ् ॥ ०३० ॥

तयोय ुं महासीामे भरतष भ ।िभयोय था सं मयोव रहिनोः ॥ ०३१ ॥

गौतमु रणे ुो ौपदयेाहाबलान ।्िवाध बिभः शरूः शरःै सनंतपव िभः ॥ ०३२ ॥

त तरैभवुिमियिैरव दिेहनः ।घोरपमसवंाय िनम या दमतीव च ॥ ०३३ ॥

ते च तं पीडयामासिुरियाणीव बािलशम ।्स च ताितसरंः योधयदाहवे ॥ ०३४ ॥

एवं िचमभूुं त तःै सह भारत ।उायोाय िह यथा दिेहनािमियिैव भो ॥ ०३५ ॥

नरावै नरःै साध दिनो दििभथा ।

Page 120: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

११४ दवशेपव

हया हयःै समासा रिथनो रिथिभथा ॥ ०३६ ॥

सलं चाभवूयो घोरपं िवशां पत े ॥ ०३६ ॥

इदं िचिमदं घोरिमदं रौिमित भो ।युाासहाराज घोरािण च बिन च ॥ ०३७ ॥

ते समासा समरे पररमिरंदमाः ।िवधुवै जु समासा महाहवे ॥ ०३८ ॥

तषेां शसमूुतं रजीमयत ।वातनेोतं राजाविासािदिभः ॥ ०३९ ॥

रथनिेमसमूुतं िनःासैािप दिनाम ।्रजः संाकिपलं िदवाकरपथं ययौ ॥ ०४० ॥

रजसा तने सपंेृ भारे िनभीकृत े ।सछंािदताभवूिमे च शरूा महारथाः ॥ ०४१ ॥

मुता िदव सवंृं नीरजं समतः ।वीरशोिणतिसायां भमूौ भरतसम ॥ ०४२ ॥

उपाशातीं तजो घोरदशनम ् ॥ ०४२ ॥

ततोऽपयं महाराज ंयुािन भारत ।यथाां यथाें माे व ै सदुाणे ॥ ०४३ ॥

वमणां त राजे योलाः भाः ॥ ०४३ ॥

शः सतुमुलुः सं े शराणां पततामभतू ।्महावणेवुनवे दमान सवतः ॥ ०४४ ॥

Page 121: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२२ ११५

अाय ०२२सय उवाच ॥

वत मान े तथा युे घोरप े भयानके ।अभत बलं त तव पु पाडवःै ॥ ००१ ॥

तां ु यने महता सिंनवाय महारथान ।्पुे योधयामास पाडवानामनीिकनीम ् ॥ ००२ ॥

िनवृाः सहसा योधाव पुियिैषणः ।सिंनवृषे ु तेवें युमासीदुाणम ् ॥ ००३ ॥

तावकानां परषेां च दवेासरुरणोपमम ।्परषेां तव सै े च नासीिराखुः ॥ ००४ ॥

अनमुानने युे सािभ पररम ।्तषेां यो महानासीुतािमतरतेरम ् ॥ ००५ ॥

ततो यिुधिरो राजा ोधने महता यतुः ।िजगीषमाणः सामे धात रााराजकान ् ॥ ००६ ॥

ििभः शारतं िवा पुःै िशलािशतःै ।चतिुभ िन जघानाााणाृतवम णः ॥ ००७ ॥

अामा त ु हािदमपोवाह यशिनम ।्अथ शारतोऽािभः िविुधिरम ् ॥ ००८ ॥

Page 122: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

११६ दवशेपव

ततो यधनो राजा रथाशताणे ।षेय राजासौ धम पुो यिुधिरः ॥ ००९ ॥

ते रथा रिथिभय ुा मनोमातरंहसः ।अव सामे कौये रथं ित ॥ ०१० ॥

ते समाहाराज पिरवाय यिुधिरम ।्अयं सायकैुमघा इव िदवाकरम ् ॥ ०११ ॥

नामृ ससुरंाः िशखिडमखुा रथाः ।रथरैजवयै ुैः िकिणीजालसवंतृःै ॥ ०१२ ॥

आजमरुिभरः कुीपुं यिुधिरम ् ॥ ०१२ ॥

ततः ववतृ े रौः सामः शोिणतोदकः ।पाडवानां कुणां च यमरािववध नः ॥ ०१३ ॥

रथाशताा कुणामातताियनाम ।्पाडवाः सह पाालःै पनुरवेावारयन ् ॥ ०१४ ॥

त युं महासीव पु पाडवःै ।न च नाशं ं नवै चािप पिरतुम ् ॥ ०१५ ॥

वत मान े तथा युे िनम या द े समतः ।वमानषे ु योधषे ु तावकेितरषे ु च ॥ ०१६ ॥

िननदु च योधषे ुशवय पिूरतःै ।उृःै िसहंनादै गिज तने च धिनाम ् ॥ ०१७ ॥

अितवृे युे च िछमानषे ु मम स ु ।

Page 123: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२२ ११७

धावमानषे ु योधषे ु जयगिृष ु मािरष ॥ ०१८ ॥

सहंारे सव तो जात े पिृथां शोकसभंवे ।बीनामुमीणां सीमोरणे तथा ॥ ०१९ ॥

िनम या द े तथा युे वत मान े सदुाणे ।ारासिनाशाय तदोाताः सदुाणाः ॥ ०२० ॥

चचाल शं कुवा णा सपव तवना मही ॥ ०२० ॥

सदडाः सोकुा राजीय माणाः समतः ।उाः पतेिुदवो भमूावाह रिवमडलम ् ॥ ०२१ ॥

िववाताः ारासीचःै शक रविष णः ।अिूण ममुचुनुा गा वपेथुाशृृशम ् ॥ ०२२ ॥

एताोरानना समुातादुाणान ।्पनुय ुाय समं ियारुथाः ॥ ०२३ ॥

रमणीय े कुे े पुय े ग िययासवः ॥ ०२३ ॥

ततो गाारराज पुः शकुिनरवीत ।्युमतो यावृतो हि पाडवान ् ॥ ०२४ ॥

ततो नः संयातानां मयोधारिनः ।ाः िकलिकलाशमकुव ापरे तथा ॥ ०२५ ॥

अां ु पनुरासा लला रासदाः ।शरासनािन धुः शरवषरवािकरन ् ॥ ०२६ ॥

ततो हतं परै मराजबलं तदा ।

Page 124: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

११८ दवशेपव

यधनबलं ा पनुरासीराखुम ् ॥ ०२७ ॥

गाारराजु पनुवा माह ततो बली ।िनवत मधमा युं िकं सतृने वः ॥ ०२८ ॥

अनीकं दशसाहमानां भरतष भ ।आसीाारराज िवमलासयोिधनाम ् ॥ ०२९ ॥

बलेन तने िव वत मान े जनये ।पृतः पाडवानीकमििशतःै शरःै ॥ ०३० ॥

तदिमव वातने िमाणं समतः ।अभत महाराज पाडूनां समुहलम ् ॥ ०३१ ॥

ततो यिुधिरः े भं बलमिकात ।्अचोदयदः सहदवें महाबलम ् ॥ ०३२ ॥

असौ सबुलपुो नो जघनं पी दिंशतः ।सनेां िनसदूयषे पय पाडव म ितम ् ॥ ०३३ ॥

ग ं ौपदयेा शकुिन ं सौबलं जिह ।रथानीकमहं रे पाालसिहतोऽनघ ॥ ०३४ ॥

गु कुराः सव वािजन सह या ।पादाता िसाहाः शकुिन ं सौबलं जिह ॥ ०३५ ॥

ततो गजाः सशताापपािणिभरािताः ।प चासहािण सहदवे वीय वान ् ॥ ०३६ ॥

पादाता िसाहा ौपदयेा सवशः ।रणे वंे त ु शकुिन ं युम दम ् ॥ ०३७ ॥

Page 125: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२२ ११९

ततुसौबलो राजित पाडवान ।्जघान पृतः सनेां जयगृः तापवान ् ॥ ०३८ ॥

अारोहा ु सरंाः पाडवानां तरिनाम ।्ािवशौबलानीकमित ताथान ् ॥ ०३९ ॥

ते त सािदनः शरूाः सौबल महलम ।्गजमऽेवितः शरवषरवािकरन ् ॥ ०४० ॥

ततगदाासमकापुषसिेवतम ।्ावत त महुं राजमिते तव ॥ ०४१ ॥

उपारम ाशाः ेका रिथनोऽभवन ।्न िह षेां परषेां वा िवशषेः यत ॥ ०४२ ॥

शरूबािवसृानां शीनां भरतष भ ।ोितषािमव सपंातमपयुपाडवाः ॥ ०४३ ॥

ऋििभिव मलािभ त त िवशां पत े ।सपंतीिभराकाशमावतृं बशोभत ॥ ०४४ ॥

ासानां पततां राजपूमासीमतः ।शलभानािमवाकाशे तदा भरतसम ॥ ०४५ ॥

िधरोितसवा ा िविविैन यिृभः ।हयाः पिरपति शतशोऽथ सहशः ॥ ०४६ ॥

अोपिरिपा समासा पररम ।्अिवताः ये वमो िधरं मखुःै ॥ ०४७ ॥

Page 126: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१२० दवशेपव

ततोऽभवमो घोरं सैने रजसा वतृ े ।तानपामतोऽां ताशेादिरंदमान ् ॥ ०४८ ॥

अााजनुां रजसा सवंतृ े सित ॥ ०४८ ॥

भमूौ िनपिततााे वमो िधरं ब ।केशाकेिशसमाला न शकुेिेत ुं जनाः ॥ ०४९ ॥

अोमपृेो िवकष ो महाबलाः ।मा इव समासा िनजिुरतरतेरम ् ॥ ०५० ॥

अै पकृ बहवोऽ गतासवः ॥ ०५० ॥

भमूौ िनपिततााे बहवो िवजयिैषणः ।त त य पुषाः शरूमािननः ॥ ०५१ ॥

रोितिैछभजुरैपकृिशरोहःै ।यत मही कीणा शतशोऽथ सहशः ॥ ०५२ ॥

रं न शं तासीमुने केनिचत ।्साारोहहैतरैरैावतृ े वसधुातले ॥ ०५३ ॥

िधरोितसनंाहरैाशैदायधुःै ।नानाहरणघैरःै पररवधिैषिभः ॥ ०५४ ॥

ससुिंनकृःै सामे हतभिूयसिैनकैः ॥ ०५४ ॥

स मुत ततो युा सौबलोऽथ िवशां पत े ।षहहैयःै िशरैपायाकुिनतः ॥ ०५५ ॥

तथवै पाडवानीकं िधरणे समिुतम ।्

Page 127: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२२ १२१

षहहैयःै िशरैपायाावाहनम ् ॥ ०५६ ॥

अारोहा ु पाडूनामवुिुधरोिताः ।ससुिंनकृाः सामे भिूयं जीिवताः ॥ ०५७ ॥

नहे शं रथयैुं कुत एव महागजःै ।रथानवे रथा या ु कुराः कुरानिप ॥ ०५८ ॥

ितयातो िह शकुिनः मनीकमवितः ।न पनुः सौबलो राजा युमागिमित ॥ ०५९ ॥

ततु ौपदयेा ते च मा महािपाः ।यययु पााो धृुो महारथः ॥ ०६० ॥

सहदवेोऽिप कौर रजोमघे े समिुते ।एकाकी ययौ त य राजा यिुधिरः ॥ ०६१ ॥

ततषे ु यातषे ुशकुिनः सौबलः पनुः ।पा तोऽहनुो धृु वािहनीम ् ॥ ०६२ ॥

तनुमुलंु युं ाणांावत त ।तावकानां परषेां च पररवधिैषणाम ् ॥ ०६३ ॥

ते ोमवे तिीरसमागमे ।योधाः पय पताजतशोऽथ सहशः ॥ ०६४ ॥

अिसिभिछमानानां िशरसां लोकसये ।ारासीहाशालानां पततािमव ॥ ०६५ ॥

िवमुानां शरीराणां िभानां पततां भिुव ।सायधुानां च बानामुणां च िवशां पत े ॥ ०६६ ॥

Page 128: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१२२ दवशेपव

आसीटकटाशः समुहाोमहष णः ॥ ०६६ ॥

िनो िनिशतःै शैा तॄुाखीनिप ।योधाः पिरपति यथािमषकृत े खगाः ॥ ०६७ ॥

अों ितसरंाः समासा पररम ।्अहं पवू महं पवू िमित हशः ॥ ०६८ ॥

सघंातरैासनरैारोहगै तासिुभः ।हयाः पिरपति शतशोऽथ सहशः ॥ ०६९ ॥

ुरतां ितिपानामानां शीसािरणाम ।्नतां च मनुाणां सनंानां िवशां पत े ॥ ०७० ॥

शिृासश तमुलुः समजायत ।िभतां परममा िण राजमिते तव ॥ ०७१ ॥

मािभभतूाः सरंाः ावाहाः िपपािसताः ।िवता िशतःै शरैवत तावकाः ॥ ०७२ ॥

मा िधरगने बहवोऽ िवचतेसः ।जःु पराकांवै ााााननरान ् ॥ ०७३ ॥

बहव गताणाः िया जयगिृनः ।भमूावपताजरविृिभरावतृाः ॥ ०७४ ॥

वकृगृगालानां तमुलेु मोदनऽेहिन ।आसीलयो घोरव पु पयतः ॥ ०७५ ॥

नराकायसछंा भिूमरासीिशां पत े ।

Page 129: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२२ १२३

िधरोदकिचा च भीणां भयविध नी ॥ ०७६ ॥

अिसिभः पिशःै शलूैमाणाः पनुः पनुः ।तावकाः पाडवावै नावत भारत ॥ ०७७ ॥

हरो यथाशि यावाण धारणम ।्योधाः पिरपति वमो िधरं णःै ॥ ०७८ ॥

िशरो गहृीा केशषे ु कबः समयत ।उ िनिशतं खं िधरणे समिुतम ् ॥ ०७९ ॥

अथोितषे ु बष ुकबषे ुजनािधप ।तथा िधरगने योधाः कमलमािवशन ् ॥ ०८० ॥

मीभतू े ततः शे पाडवानां महलम ।्अाविशैरुगरैवत त सौबलः ॥ ०८१ ॥

ततोऽधावंिरताः पाडवा जयगिृनः ।पदातय नागा सािदनोतायधुाः ॥ ०८२ ॥

कोकीकृ चाने ं पिरि च सवशः ।शनैा नािवधजै यु ुपारं िततीष वः ॥ ०८३ ॥

दीयाां ु संे सव तः समिभुतान ।्सापििपरथाः पाडवानिभुवःु ॥ ०८४ ॥

केिचदातयः पिम ुििभ पररम ।्िनजःु समरे शरूाः ीणशातोऽपतन ् ॥ ०८५ ॥

रथेो रिथनः पतेिुपेो हिसािदनः ।िवमाने इव ाः िसाः पुययाथा ॥ ०८६ ॥

Page 130: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१२४ दवशेपव

एवमोमाया योधा जमु हामधृ े ।िपतॄातॄयां पुानिप तथापरे ॥ ०८७ ॥

एवमासीदमया दं युं भरतसम ।ासािसबाणकिलले वत मान े सदुाणे ॥ ०८८ ॥

अाय ०२३सय उवाच ॥

तिे मदृौ जात े पाडविैन हत े बले ।अःै सशतःै िशैपावत त सौबलः ॥ ००१ ॥

स याा वािहन तणू मवीरयिुध ।युिमित संाः पनुः पनुरिरंदमः ॥ ००२ ॥

अपृियां न ु राजा महारथः ॥ ००२ ॥

शकुने ु वचः ुा त ऊचभु रतष भ ।असौ ितित कौरो रणमे महारथः ॥ ००३ ॥

यतैमुहं पणू चसमभम ।्यतै े सतलाणा रथािि दिंशताः ॥ ००४ ॥

यषै शमुलुः पज िननदोपमः ।त ग ुतं राजंतो िस कौरवम ् ॥ ००५ ॥

Page 131: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२३ १२५

एवमुु तःै शरूःै शकुिनः सौबलदा ।ययौ त यासौ पुव नरािधप ॥ ००६ ॥

सवतः सवंतृो वीरःै समरेिनवित िभः ॥ ००६ ॥

ततो यधनं ा रथानीके वितम ।्सरथांावकावा ष यकुिनतः ॥ ००७ ॥

यधनिमदं वां पो िवशां पत े ।कृतकाय िमवाानं ममानोऽवीपृम ् ॥ ००८ ॥

जिह राजथानीकमाः सव िजता मया ।नाा जीिवतं सं े शो जते ुं यिुधिरः ॥ ००९ ॥

हते तिथानीके पाडवनेािभपािलते ।गजानतेािनामः पदाततेरांथा ॥ ०१० ॥

ुा त ु वचनं त तावका जयगिृनः ।जवनेापताः पाडवानामनीिकनीम ् ॥ ०११ ॥

सव िववतृतणूीराः गहृीतशरासनाः ।शरासनािन धुानाः िसहंनादं चिरे ॥ ०१२ ॥

ततो ातलिनघषः पनुरासीिशां पत े ।ारासीराणां च समुुानां सदुाणः ॥ ०१३ ॥

तामीपगताा जवनेोतकाम ुकान ।्उवाच दवेकीपुं कुीपुो धनयः ॥ ०१४ ॥

चोदयाानसंाः िवशतैलाण वम ।्

Page 132: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१२६ दवशेपव

अम गिमािम शणूां िनिशतःै शरःै ॥ ०१५ ॥

अादश िदना युा जनाद न ।वत मान महतः समासा पररम ् ॥ ०१६ ॥

अनका िजनी भूा षेां महानाम ।्यम गता युे पय दवैं यथािवधम ् ॥ ०१७ ॥

समुकं त ु बलं धात रा माधव ।अानासा सातं गोदोपममतु ॥ ०१८ ॥

हते भीे च सदंािवं ािदह माधव ।न च तृतवाढूो धात राः सबुािलशः ॥ ०१९ ॥

उं भीणे यां िहतं पं च माधव ।तािप नासौ कृतवाीतबिुः सयुोधनः ॥ ०२० ॥

तिं ु पितत े भीे तु े पिृथवीतले ।न जान े कारणं िकं न ु यने युमवत त ॥ ०२१ ॥

मढूां ु सव था मे धात रााबुािलशान ।्पितत े शतंनोः पु े यऽेकाष ुः सयंगु ं पनुः ॥ ०२२ ॥

अनरं च िनहते ोण े िवदां वरे ।राधये े च िवकण च नवैाशात वशैसम ् ॥ ०२३ ॥

अाविश े सैऽेितूपु े च पाितत े ।सपु े व ै नरा े नवैाशात वशैसम ् ॥ ०२४ ॥

तुायिुष हत े शरूे जलसधं े च पौरवे ।तुायधु े च नपृतौ नवैाशात वशैसम ् ॥ ०२५ ॥

Page 133: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२३ १२७

भिूरविस शे च शाे चवै जनाद न ।आवषे ुच वीरषे ु नवैाशात वशैसम ् ॥ ०२६ ॥

जयथ े च िनहत े रास े चालायधु े ।बािके सोमदे च नवैाशात वशैसम ् ॥ ०२७ ॥

भगदे हत े शरूे काोजे च सदुिणे ।ःशासन े च िनहत े नवैाशात वशैसम ् ॥ ०२८ ॥

ा च िनहतारूाथृाडिलकापृान ।्बिलन रणे कृ नवैाशात वशैसम ् ॥ ०२९ ॥

अौिहणीपतीा भीमसनेने पािततान ।्मोहाा यिद वा लोभावैाशात वशैसम ् ॥ ०३० ॥

को न ु राजकुले जातः कौरवयेो िवशषेतः ।िनरथ कं महरंै कुया दः सयुोधनात ् ॥ ०३१ ॥

गणुतोऽिधकं ाा बलतः शौय तोऽिप वा ।अमढूः को न ु युते जानाो िहतािहतम ् ॥ ०३२ ॥

य त मनो ासीयो िहतं वचः ।शमे पाडवःै साध सोऽ णयुाथम ् ॥ ०३३ ॥

यने शातंनवो भीो ोणो िवर एव च ।ााताः शमाथ िकं न ु ता भषेजम ् ॥ ०३४ ॥

मौा ने िपता वृः ाातो जनाद न ।तथा माता िहतं वां भाषमाणा िहतिैषणी ॥ ०३५ ॥

Page 134: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१२८ दवशेपव

ााता सृ स कै रोचयेचः ॥ ०३५ ॥

कुलाकरणो ं जात एष जनाद न ।तथा यते चेा नीितवै िवशां पत े ॥ ०३६ ॥

नषै दाित नो रािमित मे मितरतु ॥ ०३६ ॥

उोऽहं बशात िवरणे महाना ।न जीवाते भागं धात राः कथन ॥ ०३७ ॥

यावाणा धिमि धात रा मानद ।तावुापापषे ु चिरित पातकम ् ॥ ०३८ ॥

न स युोऽथा जतेमुतृ े युने माधव ।इवीदा मां िह िवरः सदशनः ॥ ०३९ ॥

तवम जानािम वसायं रानः ।यं वचनं तने िवरणे महाना ॥ ०४० ॥

यो िह ुा वचः पं जामदाथातथम ।्अवामत ब ुि ुवं नाशमखु े ितः ॥ ०४१ ॥

उं िह बिभः िसजैा तमा े सयुोधन े ।एनं ा राानं यं ं गिमित ॥ ०४२ ॥

तिददं वचनं तषेां िनं व ै जनाद न ।यं याता िह राजानो यधनकृत े भशृम ् ॥ ०४३ ॥

सोऽ सवा णे योधािहिनािम माधव ।ियषे ु हतेाश ु शू े च िशिबरे कृत े ॥ ०४४ ॥

Page 135: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२३ १२९

वधाय चानोऽािभः सयंगु ं रोचियित ।तदं िह भवेरैमनमुानने माधव ॥ ०४५ ॥

एवं पयािम वाय िचयया या ।िवर च वाने चेया च रानः ॥ ०४६ ॥

सयंािह भारत वीर यावि िशतःै शरःै ।यधनं राानं वािहन चा सयंगु े ॥ ०४७ ॥

मेम किरािम धम राज माधव ।हतैबु लं सैं धात रा पयतः ॥ ०४८ ॥

सय उवाच ॥

अभीशहुो दाशाहथोः ससािचना ।तलौघमिमाणामभीतः ािवशणे ॥ ०४९ ॥

शरासनवरं घोरं शिकटकसवंतृम ।्गदापिरघपानं रथनागमहाुमम ् ॥ ०५० ॥

हयपिलताकीण गाहमानो महायशाः ।चर गोिवो रथनेाितपतािकना ॥ ०५१ ॥

ते हयाः पाडुरा राजहोऽज ुनमाहवे ।िद ु सवा य दाशाहण चोिदताः ॥ ०५२ ॥

ततः ायाथनेाजौ ससाची परंतपः ।िकररशतांीाािरधारा इवादुः ॥ ०५३ ॥

ारासीहाः शराणां नतपव णाम ।्इषिुभछामानानां समरे ससािचना ॥ ०५४ ॥

Page 136: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१३० दवशेपव

असनुषे ुशरौघाः ापतिुव ।इाशिनसमशा गाडीविेषताः शराः ॥ ०५५ ॥

नराागामाह हयांािप िवशां पत े ।अपत रणे बाणाः पता इव घोिषणः ॥ ०५६ ॥

आसीवमवं गाडीविेषतःै शरःै ।न ााय समरे िदशो वा िदशोऽिप वा ॥ ०५७ ॥

सवमासीगणू पाथ नामाितःै शरःै ।पुैलैधौतःै कमा रपिरमािज तःै ॥ ०५८ ॥

ते दमानाः पाथन पावकेनवे कुराः ।समासीद कौरा वमानाः िशतःै शरःै ॥ ०५९ ॥

शरचापधरः पाथ ः लिव भारत ।ददाह समरे योधामििरव लन ् ॥ ०६० ॥

यथा वनाे वनपिैव सृः ; कं दहृेगितः सघोषः ।भिूरुमं शुलतािवतान ं ; भशृं समृो लनः तापी ॥ ०६१ ॥

एवं स नाराचगणतापी ; शरािच ावचितमतजेाः ।ददाह सवा तव पुसनेा ;ममृमाणरसा तरी ॥ ०६२ ॥

तषेवः ाणहराः समुुा ; नासै वम स ु पुाः ।न च ितीयं ममुोच बाणं ; नरे हय े वा परमिप े वा ॥ ०६३ ॥

अनकेपाकृितिभिह बाण ै;म हारथानीकमनुिवय ।स एव एकव पुसनेां ; जघान दैािनव वपािणः ॥ ०६४ ॥

Page 137: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२४ १३१

अाय ०२४सय उवाच ॥

अतां यतमानानां शरूाणामिनवित नाम ।्समकरोोघं गाडीवने धनयः ॥ ००१ ॥

इाशिनसमशा निवषाहौजसः ।िवसजृयते बाणाारा मुिवादुः ॥ ००२ ॥

तैं भरते वमानं िकरीिटना ।संाव सामाव पु पयतः ॥ ००३ ॥

हतधयुा रथाः केिचतसतूाथापरे ।भायगुचेषाः केिचदासिशां पत े ॥ ००४ ॥

अषेां सायकाः ीणाथाे शरपीिडताः ।अता यगुपेिचावयपीिडताः ॥ ००५ ॥

केिचुानपुादाय हतभिूयवाहनाः ।िवचुुशःु िपतनॄे सहायानपरे पनुः ॥ ००६ ॥

बावां नरा ातॄबंिनथा ।ुवःु केिचृ त त िवशां पत े ॥ ००७ ॥

बहवोऽ भशृं िवा मुमाना महारथाः ।िननः ये पाथ बाणहता नराः ॥ ००८ ॥

Page 138: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१३२ दवशेपव

ताने रथमारो समाा मुत कम ।्िवाा िवतृा पनुय ुाय जिमरे ॥ ००९ ॥

तानपा गताः केिचनुरवे ययुुवः ।कुव व पु शासनं युम दाः ॥ ०१० ॥

पानीयमपरे पीा पया ा च वाहनम ।्वमा िण च समारो केिचरतसम ॥ ०११ ॥

समााापरे ातिॄि िशिबरऽेिप च ।पुाने िपतनॄे पनुय ुमरोचयन ् ॥ ०१२ ॥

सिया रथाेिचथामुं िवशां पत े ।आु पाडवानीकं पनुय ुमरोचयन ् ॥ ०१३ ॥

ते शरूाः िकिणीजालःै समाा बभािसरे ।लैोिवजये युा यथा दतैयेदानवाः ॥ ०१४ ॥

आग सहसा केिचथःै णिवभिूषतःै ।पाडवानामनीकेष ु धृुमयोधयन ् ॥ ०१५ ॥

धृुोऽिप पााः िशखडी च महारथः ।नाकुिल शतानीको रथानीकमयोधयन ् ॥ ०१६ ॥

पााु ततः ुः सैने महता वतृः ।अवसुरंावकामुुतः ॥ ०१७ ॥

ततापतत तव पुो जनािधप ।बाणसघंाननकेाै षेयामास भारत ॥ ०१८ ॥

धृुतो राजंव पुणे धिना ।

Page 139: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२४ १३३

नाराचबै िभः िं बाोरिस चािप तः ॥ ०१९ ॥

सोऽितिवो महेासोािदत इव िपः ।ताांतरुो बाणःै षेयामास मृवे ॥ ०२० ॥

सारथेा भेन िशरः कायादपाहरत ् ॥ ०२० ॥

ततो यधनो राजा पृमा वािजनः ।अपाामतरथो नाितरमिरंदमः ॥ ०२१ ॥

ा त ु हतिवां मनीकं महाबलः ।तव पुो महाराज ययौ य सौबलः ॥ ०२२ ॥

ततो रथषे ु भषे ु िसाहा महािपाः ।पाडवािथनः प समाय वारयन ् ॥ ०२३ ॥

ते वतृाः समरे प गजानीकेन भारत ।अशोभ नराा हा ाा घनिैरव ॥ ०२४ ॥

ततोऽज ुनो महाराज ललो महाभजुः ।िविनय यौ रथनेवै तेाः कृसारिथः ॥ ०२५ ॥

तःै समािरवतृः कुरःै पव तोपमःै ।नाराचिैव मलैीगै जानीकमपोथयत ् ॥ ०२६ ॥

तकैबाणिनहतानपयाम महागजान ।्पितताामानां िविभासािचना ॥ ०२७ ॥

भीमसनेु ताा नागागजोपमः ।करणे गृ महत गदामपतली ॥ ०२८ ॥

Page 140: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१३४ दवशेपव

अवु रथाणू दडपािणिरवाकः ॥ ०२८ ॥

तमुतगदं ा पाडवानां महारथम ।्िवसेुावकाः सैाः शकृूं सुवुःु ॥ ०२९ ॥

आिवं च बलं सव गदाहे वकृोदरे ॥ ०२९ ॥

गदया भीमसनेने िभकुाजलान ।्धावमानानपयाम कुरावतोपमान ् ॥ ०३० ॥

धा कुराे त ु भीमसनेगदाहताः ।पतेरुात रं कृा िछपा इवायः ॥ ०३१ ॥

तािकुाबुवमाणािनततः ।पतमानां संे िवसेुव सिैनकाः ॥ ०३२ ॥

यिुधिरोऽिप सो माीपुौ च पाडवौ ।गृपःै िशतबैा णजै वु गजयोिधनः ॥ ०३३ ॥

धृुु समरे परािज नरािधपम ।्अपाे तव सतु े हयपृं समाित े ॥ ०३४ ॥

ा च पाडवावा ुरःै पिरवािरतान ।्धृुो महाराज सह सवः भकैः ॥ ०३५ ॥

पुः पाालराज िजघासंःु कुरायौ ॥ ०३५ ॥

अा त ु रथानीके यधनमिरंदमम ।्अामा कृपवै कृतवमा च सातः ॥ ०३६ ॥

अपृियां न ु यधनो गतः ॥ ०३६ ॥

Page 141: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२४ १३५

अपयमाना राजान ं वत मान े जनये ।माना िनहतं त तव पुं महारथाः ॥ ०३७ ॥

िवषणवदना भूा पय पृ ते सतुम ् ॥ ०३७ ॥

आः केिचते सतू े यातो य सौबलः ।अपरे वुं िया भशृिवताः ॥ ०३८ ॥

यधनने िकं काय ं यिद जीवित ।युं सिहताः सव िकं वो राजा किरित ॥ ०३९ ॥

ते ियाः तगैा हैतभिूयवाहनाः ।शरःै सपंीमाना नाितिमवावुन ् ॥ ०४० ॥

इदं सव बलं हो यने पिरवािरताः ।एत े सव गजाा उपयाि पाडवाः ॥ ०४१ ॥

ुा त ु वचनं तषेामामा महाबलः ।िहा पाालराज तदनीकं हम ् ॥ ०४२ ॥

कृप कृतवमा च यययु सौबलः ।रथानीकं पिर शरूाः सुढधिनः ॥ ०४३ ॥

ततषे ु यातषे ु धृुपरुोगमाः ।आययःु पाडवा राजििनः तावकान ् ॥ ०४४ ॥

ा त ु तानापततः संाहारथान ।्परााांतो वीरािराशाीिवत े तदा ॥ ०४५ ॥

िववण मखुभिूयमभवावकं बलम ् ॥ ०४५ ॥

Page 142: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१३६ दवशेपव

पिरीणायधुाा तानहं पिरवािरतान ।्राजलेन ेन ा जीिवतमानः ॥ ०४६ ॥

आनापमोऽयुं पााल बलेन ह ।तिशेे वा य शारतः ितः ॥ ०४७ ॥

संयुा वयं प िकरीिटशरपीिडताः ।धृुं महानीकं त नोऽभूणो महान ् ॥ ०४८ ॥

िजताने वयं सव पयाम रणातः ॥ ०४८ ॥

अथापयं सािकं तमपुायां महारथम ।्रथैतःुशतवैरो मां चावदाहवे ॥ ०४९ ॥

धृुादहं मुः कथिावाहनः ।पिततो माधवानीकं ृती नरकं यथा ॥ ०५० ॥

त युमभूोरं मुत मितदाणम ् ॥ ०५० ॥

सािकु महाबाम म हा पिरदम ।्जीवाहमगृाां मिूछतं पिततं भिुव ॥ ०५१ ॥

ततो मुता िदव तजानीकमवत ।गदया भीमसनेने नाराचरैज ुनने च ॥ ०५२ ॥

ितिपमै हानागःै समावतोपमःै ।नाितिसवे गितः पाडवानामजायत ॥ ०५३ ॥

रथमागाते भीमसनेो महाबलः ।पाडवानां महाराज पकष हागजान ् ॥ ०५४ ॥

Page 143: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२५ १३७

अामा कृपवै कृतवमा च सातः ।अपयो रथानीके यधनमिरंदमम ् ॥ ०५५ ॥

राजान ं मगृयामासुव पुं महारथम ् ॥ ०५५ ॥

पिर च पाालं याता य सौबलः ।राोऽदशनसिंवा वत मान े जनये ॥ ०५६ ॥

अाय ०२५सय उवाच ॥

गजानीके हत े तिाडुपुणे भारत ।वमान े बले चवै भीमसनेने सयंगु े ॥ ००१ ॥

चरं च तथा ा भीमसनेमिरंदमम ।्दडहं यथा ुमकं ाणहािरणम ् ॥ ००२ ॥

समे समरे राजतशषेाः सतुाव ।अयमान े कौरे पु े यधन े तव ॥ ००३ ॥

सोदया ः सिहता भूा भीमसनेमपुावन ् ॥ ००३ ॥

म ष णो महाराज जैो भिूरबलो रिवः ।इते े सिहता भूा तव पुाः समतः ॥ ००४ ॥

भीमसनेमिभु धःु सव तोिदशम ् ॥ ००४ ॥

Page 144: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१३८ दवशेपव

ततो भीमो महाराज रथं पनुराितः ।ममुोच िनिशतााणाुाणां तव मम स ु ॥ ००५ ॥

ते कीय माणा भीमने पुाव महारणे ।भीमसनेमपासधेवणािदव कुरम ् ॥ ००६ ॥

ततः ुो रणे भीमः िशरो म ष ण ह ।रुणे माश ु पातयामास भतूले ॥ ००७ ॥

ततोऽपरणे भेन सवा वरणभिेदना ।तुामवधीीमव पुं महारथः ॥ ००८ ॥

जयनें ततो िवा नाराचने हसिव ।पातयामास कौरं रथोपादिरंदमः ॥ ००९ ॥

स पपात रथााजमूौ तणू ममार च ॥ ००९ ॥

तुवा त ु ततो भीमं ुो िवाध मािरष ।शतने गृवाजानां शराणां नतपव णाम ् ॥ ०१० ॥

ततः ुो रणे भीमो जैं भिूरबलं रिवम ।्ीनतेािंिभरानछिषािितमःै शरःै ॥ ०११ ॥

ते हता पतमूौ नेो महारथाः ।वसे पुशबला िनकृा इव िकंशकुाः ॥ ०१२ ॥

ततोऽपरणे तीने नाराचने परंतपः ।िव मोचनमाह षेयामास मृवे ॥ ०१३ ॥

स हतः ापतूमौ रथािथनां वरः ।

Page 145: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२५ १३९

िगरे ु कूटजो भो मातनेवे पादपः ॥ ०१४ ॥

धष ततवै सजुातं च सतुौ तव ।एकैकं वधींे ाां ाां चममूखु े ॥ ०१५ ॥

तौ िशलीमखुिवाौ पतेतू रथसमौ ॥ ०१५ ॥

ततो यतमपरमिभवी सतुं तव ।भेन यिुध िवाध भीमो िव षहं रणे ॥ ०१६ ॥

स पपात हतो वाहायतां सव धिनाम ् ॥ ०१६ ॥

ा त ु िनहताातॄनकेेन सयंगु े ।अमष वशमापः तुवा भीममयात ् ॥ ०१७ ॥

िविपमुहापं कात रिवभिूषतम ।्िवसजृायकांवै िवषािितमान ् ॥ ०१८ ॥

स त ु राजनिुछा पाडव महामधृ े ।अथनै ं िछधानं िवशंा समवािकरत ् ॥ ०१९ ॥

ततोऽनरुादाय भीमसनेो महारथः ।अवािकरव सतुं ित ितिेत चावीत ् ॥ ०२० ॥

महदासीयोय ुं िचपं भयानकम ।्याशं समरे पवू जवासवयोरभतू ् ॥ ०२१ ॥

तयो शरमै ुैय मदडिनभःै शभुःै ।समाा धरा सवा खं च सवा िदशथा ॥ ०२२ ॥

ततः तुवा सो धनरुाय सायकैः ।

Page 146: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१४० दवशेपव

भीमसने ं रण े राजाोरिस चाप यत ् ॥ ०२३ ॥

सोऽितिवो महाराज तव पुणे धिना ।भीमः सुभु े ुः पव णीव महोदिधः ॥ ०२४ ॥

ततो भीमो षािवः पु तव मािरष ।सारिथं चतरुाााणिैन े यमयम ् ॥ ०२५ ॥

िवरथं तं समाल िविशखलैमवािहिभः ।अवािकरदमयेाा दशयािणलाघवम ् ॥ ०२६ ॥

तुवा िवरथो राजाददे खचमणी ।अथााददतः खं शतचं च भानमुत ् ॥ ०२७ ॥

रुणे िशरः कायाातयामास पाडवः ॥ ०२७ ॥

िछोमा ततः रुणे महानः ।पपात कायः स रथासधुामननुादयन ् ॥ ०२८ ॥

तििपितत े वीरे तावका भयमोिहताः ।अव सामे भीमसने ं ययुुवः ॥ ०२९ ॥

तानापतत एवाश ु हतशषेालाण वात ।्दिंशतः ितजाह भीमसनेः तापवान ् ॥ ०३० ॥

ते त ु तं व ै समासा पिरवःु समतः ॥ ०३० ॥

ततुसवंतृो भीमावकैिन िशतःै शरःै ।पीडयामास तावा हा इवासरुान ् ॥ ०३१ ॥

ततः पशताा सवथाहारथान ।्

Page 147: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२६ १४१

जघान कुरानीकं पनुः सशतं यिुध ॥ ०३२ ॥

हा दश सहािण पीनां परमषेिुभः ।वािजनां च शताौ पाडवः िवराजते ॥ ०३३ ॥

भीमसनेु कौयेो हा युे सतुांव ।मने े कृताथ माानं सफलं ज च भो ॥ ०३४ ॥

तं तथा युमान ं च िविनं च तावकान ।्ईित ुं नोहे तव सैािन भारत ॥ ०३५ ॥

िवा त ु कुवाां हा पदानगुान ।्दोा शं तते ासयानो महािपान ् ॥ ०३६ ॥

हतभिूययोधा त ु तव सनेा िवशां पत े ।िकिषेा महाराज कृपणा समपत ॥ ०३७ ॥

अाय ०२६सय उवाच ॥

यधनो महाराज सदुशािप त े सतुः ।हतशषेौ तदा सं े वािजमेवितौ ॥ ००१ ॥

ततो यधनं ा वािजमेवितम ।्उवाच दवेकीपुः कुीपुं धनयम ् ॥ ००२ ॥

शवो हतभिूया ातयः पिरपािलताः ।

Page 148: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१४२ दवशेपव

गहृीा सयं चासौ िनवृः िशिनपुवः ॥ ००३ ॥

पिरा नकुलः सहदवे भारत ।योधिया रणे पापाात रापदानगुान ् ॥ ००४ ॥

सयुोधनमिभ य एते विताः ।कृप कृतवमा च ौिणवै महारथः ॥ ००५ ॥

असौ ितित पााः िया परमया यतुः ।यधनबलं हा सह सवः भकैः ॥ ००६ ॥

असौ यधनः पाथ वािजमेवितः ।छणे ियमाणने ेमाणो मुम ुः ॥ ००७ ॥

ितू बलं सव रणमेवितः ।एनं हा िशतबैा णःै कृतकृो भिविस ॥ ००८ ॥

गजानीकं हतं ा ां च ामिरंदम ।याव िववतेे ताविह सयुोधनम ् ॥ ००९ ॥

यात ु कि ु पाां िमागतािमित ।पिराबलात नषै मुते िकिषी ॥ ०१० ॥

तव हा बलं सव सामे धतृराजः ।िजतााडुसतुाा पं धारयते महत ् ॥ ०११ ॥

िनहतं बलं ा पीिडतं चािप पाडवःै ।वुमेित सामे वधायवैानो नपृः ॥ ०१२ ॥

एवमुः फनुु कृं वचनमवीत ।्धतृरासतुाः सव हता भीमने मानद ॥ ०१३ ॥

Page 149: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२६ १४३

यावतेावाितौ कृ ताव न भिवतः ॥ ०१३ ॥

हतो भीो हतो ोणः कण वकैत नो हतः ।मराजो हतः शो हतः कृ जयथः ॥ ०१४ ॥

हयाः पशताः िशाः शकुनःे सौबल च ।रथानां त ु शत े िश े े एव त ु जनाद न ॥ ०१५ ॥

दिनां च शतं सां िसाहाः पदातयः ॥ ०१५ ॥

अामा कृपवै िगता िधपितथा ।उकः शकुिनवै कृतवमा च सातः ॥ ०१६ ॥

एतलमभूषें धात रा माधव ।मोो न ननू ं कालाि िवते भिुव किचत ् ॥ ०१७ ॥

तथा िविनहते सै े पय यधनं ितम ।्अाा िह महाराजो हतािमो भिवित ॥ ०१८ ॥

न िह मे मोते किरषेािमित िचये ।य े समरं कृ न हाि रणोटाः ॥ ०१९ ॥

ताै सवा िनािम यिप रुमानषुाः ॥ ०१९ ॥

अ युे ससुो दीघ राः जागरम ।्अपनेािम गाारं पातिया िशतःै शरःै ॥ ०२० ॥

िनकृा व ै राचारो यािन रािन सौबलः ।सभायामहरतू े पनुााहराहम ् ॥ ०२१ ॥

Page 150: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१४४ दवशेपव

अ ता अिप वेि सवा नागपरुियः ।ुा पत पुां पाडविैन हतािुध ॥ ०२२ ॥

समाम व ै कम सव कृ भिवित ।अ यधनो दीां ियं ाणां ित ॥ ०२३ ॥

नापयाित भयाृ सामािद चेम ।िनहतं िवि वाय धात रां सबुािलशम ् ॥ ०२४ ॥

मम तेदशं व ै वािजवृमिरंदम ।सोढुं ातलिनघषं यािह याविहहम ् ॥ ०२५ ॥

एवमुु दाशाहः पाडवने यशिना ।अचोदययााजयधनबलं ित ॥ ०२६ ॥

तदनीकमिभे यः सा महारथाः ।भीमसनेोऽज ुनवै सहदवे मािरष ॥ ०२७ ॥

ययःु िसहंनादने यधनिजघासंया ॥ ०२७ ॥

ताे सिहतावा वनेोतकाम ुकान ।्सौबलोऽवुे पाडवानातताियनः ॥ ०२८ ॥

सदुशनव सतुो भीमसने ं समयात ।्सशुमा शकुिनवै ययुधुात े िकरीिटना ॥ ०२९ ॥

सहदवें तव सतुो हयपृगतोऽयात ् ॥ ०२९ ॥

ततो यतः िं तव पुो जनािधप ।ासने सहदवे िशरिस ाहरृशम ् ॥ ०३० ॥

Page 151: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२६ १४५

सोपािवशथोपे तव पुणे तािडतः ।िधरातुसवा आशीिवष इव सन ् ॥ ०३१ ॥

ितल ततः सां सहदवेो िवशां पत े ।यधनं शरैीःै सः समवािकरत ् ॥ ०३२ ॥

पाथऽिप यिुध िव कुीपुो धनयः ।शरूाणामपृेः िशरािंस िनचकत ह ॥ ०३३ ॥

तदनीकं तदा पाथ धमिभः शरःै ।पातिया हयावािगता नां रथायौ ॥ ०३४ ॥

तते सिहता भूा िगता नां महारथाः ।अज ुन ं वासदुवें च शरवषरवािकरन ् ॥ ०३५ ॥

सकमा णमाि रुणे महायशाः ।ततोऽ नषेां िचिदे पाडुननः ॥ ०३६ ॥

िशलािशतने च िवभो रुणे महायशाः ।िशरिदे हसंकुडलभषूणम ् ॥ ०३७ ॥

सषेमुथ चाद योधानां िमषतां ततः ।यथा िसहंो वन े राजगृं पिरबभुिुतः ॥ ०३८ ॥

तं िनह ततः पाथ ः सशुमा णं ििभः शरःै ।िवा तानहनवा थाुिवभिूषतान ् ॥ ०३९ ॥

ततु राथ दीघ कालं ससुभंतृम ।्मुोधिवषं तीं लािधपितं ित ॥ ०४० ॥

तमज ुनः पषृानां शतने भरतष भ ।

Page 152: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१४६ दवशेपव

परूिया ततो वाहाहन धिनः ॥ ०४१ ॥

ततः शरं समादाय यमदडोपमं िशतम ।्सशुमा णं समिुय िचपेाश ु हसिव ॥ ०४२ ॥

स शरः िेषतने ोधदीने धिना ।सशुमा णं समासा िबभदे दयं रण े ॥ ०४३ ॥

स गतासमु हाराज पपात धरणीतले ।नयाडवावा थयंािप तावकान ् ॥ ०४४ ॥

सशुमा णं रण े हा पुान महारथान ।्स चाौ च िशं सायकैरनययम ् ॥ ०४५ ॥

ततोऽ िनिशतबैा णःै सवा ा पदानगुान ।्अगाारत सनेां हतशषेां महारथः ॥ ०४६ ॥

भीमु समरे ुः पुं तव जनािधप ।सदुश नमयं तं शरैे हसिव ॥ ०४७ ॥

ततोऽ हसुः िशरः कायादपाहरत ।्रुणे सतुीने स हतः ापतिुव ॥ ०४८ ॥

तिं ु िनहत े वीरे तत पदानगुाः ।पिरवू रण े भीमं िकरो िविशखाितान ् ॥ ०४९ ॥

ततु िनिशतबैा णैदनीकं वकृोदरः ।इाशिनसमशः समाय वािकरत ् ॥ ०५० ॥

ततः णने तीमो हनरतष भ ॥ ०५० ॥

Page 153: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२७ १४७

तषे ु तूामानषे ु सनेाा महाबलाः ।भीमसने ं समासा ततोऽयु भारत ॥ ०५१ ॥

तां ु सवा रघैररैवािकरत पाडवः ॥ ०५१ ॥

तथवै तावका राजाडवयेाहारथान ।्शरवषण महता समाय वारयन ् ॥ ०५२ ॥

ाकुलं तदभूव पाडवानां परःै सह ।तावकानां च समरे पाडवयेयै ुयुताम ् ॥ ०५३ ॥

त योधादा पतेःु पररसमाहताः ।उभयोः सनेयो राजशंोचः बावान ् ॥ ०५४ ॥

अाय ०२७सय उवाच ॥

तिवृ े सामे नरवािजगजये ।शकुिनः सौबलो राजहदवें समयात ् ॥ ००१ ॥

ततोऽापततणू सहदवेः तापवान ।्शरौघाषेयामास पतािनव शीगान ् ॥ ००२ ॥

उक रणे भीमं िवाध दशिभः शरःै ॥ ००२ ॥

शकुिनु महाराज भीमं िवा ििभः शरःै ।सायकानां नवा व ै सहदवेमवािकरत ् ॥ ००३ ॥

Page 154: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१४८ दवशेपव

त े शरूाः समरे राजमासा पररम ।्िवधिुन िशतबैा णःै कबिहणवािजतःै ॥ ००४ ॥

णपुःै िशलाधौतरैा कणा िहतःै शरःै ॥ ००४ ॥

तषेां चापभजुोृा शरविृिव शां पत े ।आादयिशः सवा धारािभिरव तोयदः ॥ ००५ ॥

ततः ुो रणे भीमः सहदवे भारत ।चरेतःु कदनं सं े कुव ौ समुहाबलौ ॥ ००६ ॥

ताां शरशतैछं तलं तव भारत ।अकारिमवाकाशमभव त ह ॥ ००७ ॥

अिैव पिरधाविः शरिैव शां पत े ।त त कृतो माग िवकष िहतान ् ॥ ००८ ॥

िनहतानां हयानां च सहवै हययोिधिभः ।वम िभिव िनकृै ासिैछै मािरष ॥ ००९ ॥

सछंा पिृथवी जे कुसमुःै शबला इव ॥ ००९ ॥

योधा महाराज समासा पररम ।्चर रणे ुा िविनः पररम ् ॥ ०१० ॥

उृनयन ै रोषादंौपटैुम ुखःै ।सकुडलमै ही छा पिकसिंनभःै ॥ ०११ ॥

भजुिैछमै हाराज नागराजकरोपमःै ।सादःै सतनुै सािसासपरधःै ॥ ०१२ ॥

Page 155: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२७ १४९

कबैितिैछनैृ िापरयै ुिध ।ादगणसीणा घोराभूिृथवी िवभो ॥ ०१३ ॥

अाविश े सै े त ु कौरवयेाहाहवे ।ाः पाडवा भूा िनिरे यमसादनम ् ॥ ०१४ ॥

एतिरे शरूः सौबलेयः तापवान ।्ासने सहदवे िशरिस ाहरृशम ् ॥ ०१५ ॥

स िवलो महाराज रथोप उपािवशत ् ॥ ०१५ ॥

सहदवें तथा ा भीमसनेः तापवान ।्सव सैािन सो वारयामास भारत ॥ ०१६ ॥

िनिब भदे च नाराचःै शतशोऽथ सहशः ।िविनिभ ाकरोवै िसहंनादमिरंदम ॥ ०१७ ॥

तने शने िवाः सव सहयवारणाः ।ावहसा भीताः शकुने पदानगुाः ॥ ०१८ ॥

भानथ ताा राजा यधनोऽवीत ।्िनवत मधमा युं िकं सतृने वः ॥ ०१९ ॥

इह कीित समाधाय े लोकामतु े ।ाणाहाित यो वीरो यिुध पृमदशयन ् ॥ ०२० ॥

एवमुा ु त े राा सौबल पदानगुाः ।पाडवानवत मृ ुं कृा िनवत नम ् ॥ ०२१ ॥

वि राजे कृतः शोऽितदाणः ।

Page 156: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१५० दवशेपव

ुसागरसाशः िुभतः सवतोऽभवत ् ॥ ०२२ ॥

तांदापततो ा सौबल पदानगुान ।्ुयमु हाराज पाडवा िवजये वतृाः ॥ ०२३ ॥

ा च ध ष ः सहदवेो िवशां पत े ।शकुिन ं दशिभिव ा हयांा ििभः शरःै ॥ ०२४ ॥

धनिुदे च शरःै सौबल हसिव ॥ ०२४ ॥

अथानरुादाय शकुिनय ुम दः ।िवाध नकुलं षा भीमसने ं च सिभः ॥ ०२५ ॥

उकोऽिप महाराज भीमं िवाध सिभः ।सहदवें च सा परीितरं रणे ॥ ०२६ ॥

तं भीमसनेः समरे िवाध िनिशतःै शरःै ।शकुिन ं च चतःुषा पा ां ििभििभः ॥ ०२७ ॥

ते हमाना भीमने नाराचैलैपाियतःै ।सहदवें रण े ुाछादयरविृिभः ॥ ०२८ ॥

पवतं वािरधारािभः सिवतु इवादुाः ॥ ०२८ ॥

ततोऽापततः शरूः सहदवेः तापवान ।्उक महाराज भेनापाहरिरः ॥ ०२९ ॥

स जगाम रथाूिमं सहदवेने पािततः ।िधरातुसवा ो नयाडवािुध ॥ ०३० ॥

पुं त ु िनहतं ा शकुिन भारत ।

Page 157: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२७ १५१

साकुठो िविनः वुा मनुरन ् ॥ ०३१ ॥

िचिया मुत स बापणूणः सन ।्सहदवें समासा ििभिव ाध सायकैः ॥ ०३२ ॥

तानपा शराुारसघंःै तापवान ।्सहदवेो महाराज धनिुदे सयंगु े ॥ ०३३ ॥

िछ े धनिुष राजे शकुिनः सौबलदा ।गृ िवपलंु खं सहदवेाय ािहणोत ् ॥ ०३४ ॥

तमापतं सहसा घोरपं िवशां पत े ।िधा िचदे समरे सौबल हसिव ॥ ०३५ ॥

अिसं ा िधा िछं गृ महत गदाम ।्ािहणोहदवेाय सा मोघा पतिुव ॥ ०३६ ॥

ततः शिं महाघोरां कालराििमवोताम ।्षेयामास सः पाडवं ित सौबलः ॥ ०३७ ॥

तामापत सहसा शरःै कानभषूणःै ।िधा िचदे समरे सहदवेो हसिव ॥ ०३८ ॥

सा पपात िधा िछा भमूौ कनकभषूणा ।शीय माणा यथा दीा गगनाै शतदा ॥ ०३९ ॥

शिं िविनहतां ा सौबलं च भयािदतम ।्ुवुावकाः सव भय े जात े ससौबलाः ॥ ०४० ॥

अथोुं महासीाडविैज तकािशिभः ।धात राातः सव ायशो िवमखुाभवन ् ॥ ०४१ ॥

Page 158: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१५२ दवशेपव

ता ै िवमनसो ा माीपुः तापवान ।्शररैनकेसाहवैा रयामास सयंगु े ॥ ०४२ ॥

ततो गाारकैग ु ं पृरैजै य े धतृम ।्आससाद रणे यां सहदवेोऽथ सौबलम ् ॥ ०४३ ॥

मशंमविशं स संृ शकुिन ं नपृ ।रथने कानाेन सहदवेः समयात ् ॥ ०४४ ॥

अिधं बलवृा ािपमुहनःु ॥ ०४४ ॥

स सौबलमिभु गृपःै िशलािशतःै ।भशृमहनुोिैरव महािपम ् ॥ ०४५ ॥

उवाच चनै ं मधेावी िनगृ ारयिव ।धम ितो भूा यु पुषो भव ॥ ०४६ ॥

यदा से मढू लहःै सभातले ।फलम प कमण मत े ॥ ०४७ ॥

िनहताे राानो यऽेानवहसरुा ।यधनः कुलाारः िशं त मातलुः ॥ ०४८ ॥

अ ते िवहिनािम रुणेोिथतं िशरः ।वृालिमवोृ लगडुने मािथना ॥ ०४९ ॥

एवमुा महाराज सहदवेो महाबलः ।सो नरशा लो वगेनेािभजगाम ह ॥ ०५० ॥

अिभग त ु ध ष ः सहदवेो यधुां पितः ।

Page 159: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२७ १५३

िवकृ बलवापं ोधने हसिव ॥ ०५१ ॥

शकुिन ं दशिभिव ा चतिुभ ा वािजनः ।छं जं धनुा िछा िसहं इवानदत ् ॥ ०५२ ॥

िछजधनुछः सहदवेने सौबलः ।ततो िव बिभः सवमम स ु सायकैः ॥ ०५३ ॥

ततो भयूो महाराज सहदवेः तापवान ।्शकुनःे षेयामास शरविृं रासदाम ् ॥ ०५४ ॥

ततु ुः सबुल पुो ; माीसतुं सहदवें िवमद ।ासने जानूदभषूणने ; िजघासंरुकेोऽिभपपात शीम ् ॥ ०५५ ॥

माीसतु समुतं तं ; ासं सवुृौ च भजुौ रणा े ।भैििभय ुगपकत ; ननाद चोैरसािजमे ॥ ०५६ ॥

ताशकुारी ससुमािहतने ; सवुण पेुन ढायसने ।भेन सवा वरणाितगने ; िशरः शरीराममाथ भयूः ॥ ०५७ ॥

शरणे कात रभिूषतने ; िदवाकराभने ससुिंशतने ।तोमाो यिुध पाडवने ; पपात भमूौ सबुल पुः ॥ ०५८ ॥

स तिरो वगेवता शरणे ; सवुण पेुन िशलािशतने ।ावरेयुिपतः पाडुपुो ; युणामनय मलूम ् ॥ ०५९ ॥

तोमां शकुिन ं समी ; भमूौ शयान ं िधरागाम ।्योधादीया भयनसा ; िदशः जमःु गहृीतशाः ॥ ०६० ॥

िवुताः शुमखुा िवसा ; गाडीवघोषणे समाहता ।भयािदता भरथानागाः ; पदातयवै सधात रााः ॥ ०६१ ॥

Page 160: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१५४ दवशेपव

ततो रथाकुिन ं पातिया ; मदुािता भारत पाडवयेाः ।शादःु समरे ाः ; सकेशवाः सिैनकाष यः ॥ ०६२ ॥

तं चािप सव ितपजूयो ; ा वुाणाः सहदवेमाजौ ।िदा हतो नकृैितको राा ; सहाजो वीर रणे यिेत ॥ ०६३ ॥

अाय ०२८सय उवाच ॥

ततः ुा महाराज सौबल पदानगुाः ।ा जीिवतमाे पाडवाय वारयन ् ॥ ००१ ॥

तानज ुनः गृाहदवेजये धतृः ।भीमसने तजेी ुाशीिवषदशनः ॥ ००२ ॥

शिृासहानां सहदवें िजघासंताम ।्समकरोोघं गाडीवने धनयः ॥ ००३ ॥

गहृीतायधुााोधानामिभधावताम ।्भैिदे बीभःु िशरांिप हयानिप ॥ ००४ ॥

ते हताः प वसधुां िवगतासवः ।िरता लोकवीरणे हताः ससािचना ॥ ००५ ॥

ततो यधनो राजा ा बलसयम ।्

Page 161: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२८ १५५

हतशषेामानीय ुो रथशतािभो ॥ ००६ ॥

कुरां हयांवै पादातां परंतप ।उवाच सिहतावा ात रा इदं वचः ॥ ००७ ॥

समासा रणे सवा ाडवासुणान ।्पाां चािप सबलं हा शीं िनवत त ॥ ००८ ॥

त ते िशरसा गृ वचनं युम दाः ।ुयू रण े पाथाव पु शासनात ् ॥ ००९ ॥

तानापततः शीं हतशषेाहारणे ।शररैाशीिवषाकारःै पाडवाः समवािकरन ् ॥ ०१० ॥

तैं भरते मुतन महािभः ।अवत रणं ा ातारं नािवत ॥ ०११ ॥

ितमान ं त ु भयाावितत दिंशतम ् ॥ ०११ ॥

अिैव पिरधाविः सैने रजसा वतृ े ।न ााय समरे िदश िदशथा ॥ ०१२ ॥

ततु पाडवानीकािःसृ बहवो जनाः ।अंावकाुे मुता िदव भारत ॥ ०१३ ॥

ततो िनःशषेमभवैं तव भारत ॥ ०१३ ॥

अौिहयः समतेा ु तव पु भारत ।एकादश हता युे ताः भो पाडुसृयःै ॥ ०१४ ॥

तषे ु राजसहषे ु तावकेष ु महास ु ।

Page 162: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१५६ दवशेपव

एको यधनो राजयत भशृं तः ॥ ०१५ ॥

ततो वी िदशः सवा ा शूां च मिेदनीम ।्िवहीनः सव योधै पाडवाी सयंगु े ॥ ०१६ ॥

मिुदताविसाथा द मानामतः ।बाणशरवांवै ुा तषेां महानाम ् ॥ ०१७ ॥

यधनो महाराज कमलेनािभसवंतृः ।अपयान े मने िवहीनबलवाहनः ॥ ०१८ ॥

धतृरा उवाच ॥

िनहते मामके सै े िनःशषे े िशिबरे कृत े ।पाडवानां बलं सतू िकं न ु शषेमभूदा ॥ ०१९ ॥

एते पृतो िूह कुशलो िस सय ॥ ०१९ ॥

य यधनो मः कृतवांनयो मम ।बलयं तथा ा स एकः पिृथवीपितः ॥ ०२० ॥

सय उवाच ॥

रथानां े सहे त ु स नागशतािन च ।प चासहािण पीनां च शतं शताः ॥ ०२१ ॥

एतषेमभूाजाडवानां महलम ।्पिरगृ िह युे धृुो वितः ॥ ०२२ ॥

एकाकी भरते ततो यधनो नपृः ।नापयमरे किहायं रिथनां वरः ॥ ०२३ ॥

Page 163: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२८ १५७

नदमानारांवै बल च सयम ।्हतं हयमुृ ाखुः ावयात ् ॥ ०२४ ॥

एकादशचमभूता पुो यधनव ।गदामादाय तजेी पदाितः ितो दम ् ॥ ०२५ ॥

नाितरं ततो गा पामवे नरािधपः ।सार वचनं धु म शील धीमतः ॥ ०२६ ॥

इदं ननू ं महााो िवरो वारुा ।महशैसमाकं ियाणां च सयंगु े ॥ ०२७ ॥

एवं िविचयानु िविवुदं नपृः ।ःखसतंदयो ा राजलयम ् ॥ ०२८ ॥

पाडवा महाराज धृुपरुोगमाः ।अधाव साव राजलं ित ॥ ०२९ ॥

शिृासहानां बलानामिभगज ताम ।्समकरोोघं गाडीवने धनयः ॥ ०३० ॥

ताा िनिशतबैा णःै सामााह बिुभः ।रथ े तेहय े ितज ुनो बशोभत ॥ ०३१ ॥

सबुल हते पु े सवािजरथकुरे ।महावनिमव िछमभवावकं बलम ् ॥ ०३२ ॥

अनकेशतसाहे बले यधन ह ।नाो महारथो राजीवमानो यत ॥ ०३३ ॥

Page 164: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१५८ दवशेपव

ोणपुात े वीराथवै कृतवम णः ।कृपा गौतमााजािथ वा तवाजात ् ॥ ०३४ ॥

धृुु मां ा हसािकमवीत ।्िकमनने गहृीतने नाननेाथऽि जीवता ॥ ०३५ ॥

धृुवचः ुा िशनने ा महारथः ।उ िनिशतं खं ह ुं मामुतदा ॥ ०३६ ॥

तमाग महााः कृपैायनोऽवीत ।्मुतां सयो जीव हः कथन ॥ ०३७ ॥

पैायनवचः ुा िशनने ा कृतािलः ।ततो मामवीुा ि सय साधय ॥ ०३८ ॥

अनुातहं तने वमा िनरायधुः ।ाितं यने नगरं सायाे िधरोितः ॥ ०३९ ॥

ोशमामपां गदापािणमवितम ।्एकं यधनं राजपयं भशृिवतम ् ॥ ०४० ॥

स त ु मामपुणूा ो नाशोदिभवीितमु ।्उपैत मां ा तदा दीनमवितम ् ॥ ०४१ ॥

तं चाहमिप शोचं कैािकनमाहवे ।मुत नाशकं वंु िकिःुखपिरतुः ॥ ०४२ ॥

ततोऽै तदहं सव मुवाहणं तदा ।पैायनसादा जीवतो मोमाहवे ॥ ०४३ ॥

मुत िमव च ाा ितल च चतेनाम ।्

Page 165: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२८ १५९

ातॄं सव सैािन पय पृत मां ततः ॥ ०४४ ॥

तै तदहमाचं सव दिश वान ।्ातॄं िनहतावा ैं च िविनपािततम ् ॥ ०४५ ॥

यः िकल रथाः िशाावकानां नरािधप ।इित ानकाले मां कृपैायनोऽवीत ् ॥ ०४६ ॥

स दीघ िमव िनः िवे च पनुः पनुः ।असं े मां पािणना ृा पुे पय भाषत ॥ ०४७ ॥

दो नहे सामे किीवित सय ।ितीयं नहे पयािम ससहाया पाडवाः ॥ ०४८ ॥

यूाः सय राजान ं ाचषुमीरम ।्यधनव सतुः िवो दिमतु ॥ ०४९ ॥

सुिाशहैनः पुैा तिृभरवे च ।पाडवै त े राे को न ु जीवित माशः ॥ ०५० ॥

आचथेाः सव िमदं मां च मंु महाहवात ।्अिंोयदे सु ं जीवं भशृिवतम ् ॥ ०५१ ॥

एवमुा महाराज ािवशं दं नपृः ।अयत तोयं च मायया मनजुािधपः ॥ ०५२ ॥

तिदं िव े त ु ीथाावाहनान ।्अपयं सिहतानकें दशें समपुयेषुः ॥ ०५३ ॥

कृपं शारतं वीरं ौिणं च रिथनां वरम ।्भोजं च कृतवमा णं सिहतारिवतान ् ॥ ०५४ ॥

Page 166: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१६० दवशेपव

त े सव मामिभे तणू मानचोदयन ।्उपयाय च मामचूिुदा जीविस सय ॥ ०५५ ॥

अपंृवै मां सव पुं तव जनािधपम ।्कियुधनो राजा स नो जीवित सय ॥ ०५६ ॥

आातवानहं तेदा कुशिलनं नपृम ।्तवै सव माचं यां यधनोऽवीत ् ॥ ०५७ ॥

दं चवैाहमाच यं िवो नरािधपः ॥ ०५७ ॥

अामा त ु ताजिश वचनं मम ।तं दं िवपलंु े कणं पय दवेयत ् ॥ ०५८ ॥

अहो िध स जानाित जीवतोऽारािधपः ।पया ा िह वयं तने सह योधियत ुं परान ् ॥ ०५९ ॥

ते त ु त िचरं कालं िवल च महारथाः ।ाविथनां ेा ा पाडुसतुाणे ॥ ०६० ॥

ते त ु मां रथमारो कृप सपुिरृतम ।्सनेािनवशेमाजमहुतशषेायो रथाः ॥ ०६१ ॥

त गुाः पिराः सयू चािमते सित ।सव िवचुुशःु ुा पुाणां तव सयम ् ॥ ०६२ ॥

ततो वृा महाराज योिषतां रणो नराः ।राजदारानपुादाय ययनु गरं ित ॥ ०६३ ॥

त िवोशतीनां च दतीनां च सव शः ।

Page 167: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२८ १६१

ारासीहाः ुा तलसयम ् ॥ ०६४ ॥

तता योिषतो राजो व ै मुम ुः ।कुरय इव शने नादयो महीतलम ् ॥ ०६५ ॥

आजःु करजैािप पािणिभ िशरांतु ।वु तदा केशाोश त ह ॥ ०६६ ॥

हाहाकारिवनािदो िविन उरािंस च ।ोश ः माना िवशां पत े ॥ ०६७ ॥

ततो यधनामााः साकुठा भशृातरुाः ।राजदारानपुादाय ययनु गरं ित ॥ ०६८ ॥

वेजझ रहा ाराा िवशां पत े ।शयनीयािन शुािण ा रणवि च ॥ ०६९ ॥

समादाय ययुणू नगरं दाररिणः ॥ ०६९ ॥

आायातरीयुानानपरे जनाः ।ााारानपुादाय ययनु गरं ित ॥ ०७० ॥

अपवूा या नाय भारणेािप वेमस ु ।दशुा महाराज जना याीः परंु ित ॥ ०७१ ॥

ताः ियो भरते सौकुमाय समिताः ।ययनु गरं तणू हतजनबावाः ॥ ०७२ ॥

आ गोपालािवपालेो वो नगरं ित ।ययमु नुाः संाा भीमसनेभयािदताः ॥ ०७३ ॥

Page 168: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१६२ दवशेपव

अिप चषैां भयं तीं पाथोऽभूदुाणम ।्ेमाणादाोमाधावगरं ित ॥ ०७४ ॥

तिंदा वत मान े िववे भशृदाणे ।ययुुःु शोकसमंढूः ाकालमिचयत ् ॥ ०७५ ॥

िजतो यधनः सं े पाडवभैमिवमःै ।एकादशचमभूता ातरा सिूदताः ॥ ०७६ ॥

हता कुरवः सव भीोणपरुःसराः ॥ ०७६ ॥

अहमकेो िवमुु भाययोगाया ।िवुतािन च सवा िण िशिबरािण समतः ॥ ०७७ ॥

यधन सिचवा य े केिचदवशिेषताः ।राजदारानपुादाय धावगरं ित ॥ ०७८ ॥

ाकालमहं मे वशें तःै सहािभभो ।यिुधिरमनुा भीमसने ं तथवै च ॥ ०७९ ॥

एतमथ महाबाभयोः स वदेयत ।्त ीतोऽभवाजा िनं कणविेदता ॥ ०८० ॥

पिर महाबावयापुं सज यत ् ॥ ०८० ॥

ततः स रथमााय ुतमानचोदयत ।्असभंािवतवांािप राजदारारंु ित ॥ ०८१ ॥

तैवै सिहतः िमं गित भारे ।िवो हािनपरंु बाकठोऽलुोचनः ॥ ०८२ ॥

Page 169: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२८ १६३

अपयत महाां िवरं सालुोचनम ।्राः समीपािां शोकोपहतचतेसम ् ॥ ०८३ ॥

तमवीधिृतः णतं तः ितम ।्अिुये वृ े िदा ं पु जीविस ॥ ०८४ ॥

िवना राः वशेाै िकमिस िमहागतः ।एते कारणं सव िवरणे िनवदेय ॥ ०८५ ॥

ययुुुवाच ॥

िनहते शकुनौ तात साितसतुबावे ।हतशषेपरीवारो राजा यधनतः ॥ ०८६ ॥

कं स हयमुृ ाखुः ावयात ् ॥ ०८६ ॥

अपाे त ु नपृतौ ावारिनवशेनात ।्भयाकुिलतं सव ावगरं ित ॥ ०८७ ॥

ततो राः कलािण ातणॄां चा सवशः ।वाहनषे ु समारोाः ावयात ् ॥ ०८८ ॥

ततोऽहं समनुा राजान ं सहकेशवम ।्िवो हािनपरंु र.ोकाि वाताम ् ॥ ०८९ ॥

एतुा त ु वचनं वैयापुणे भािषतम ।्ाकालिमित ाा िवरः सव धम िवत ् ॥ ०९० ॥

अपजूयदमयेाा ययुु ुं वाकोिवदम ् ॥ ०९० ॥

ाकालिमदं सव भवतो भरतये ।

Page 170: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१६४ तीथ याापव

अ िमह िवाः ोऽिभगा यिुधिरम ् ॥ ०९१ ॥

एतावा वचनं िवरः सव धम िवत ।्ययुु ुं समनुा िववशे नपृयम ् ॥ ०९२ ॥

ययुुरुिप तां रािं गहृे वसदा ॥ ०९२ ॥

तीथ याापव

अाय ०२९धतृरा उवाच ॥

हतषे ु सव सैषे ु पाडुपु ै रणािजरे ।मम सैाविशाे िकमकुव त सय ॥ ००१ ॥

कृतवमा कृपवै ोणपु वीय वान ।्यधन माा राजा िकमकरोदा ॥ ००२ ॥

सय उवाच ॥

संावु दारषे ु ियाणां महानाम ।्िवुत े िशिबरे शू े भशृोिायो रथाः ॥ ००३ ॥

िनश पाडुपुाणां तदा िवजियनां नम ।्िवुतं िशिबरं ा सायाे राजगिृनः ॥ ००४ ॥

Page 171: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२९ १६५

ानं नारोचयं तते दमयःु ॥ ००४ ॥

यिुधिरोऽिप धमा ा ातिृभः सिहतो रणे ।ः पय पताजयधनवधेया ॥ ००५ ॥

माग माणा ु साव पुं जयिैषणः ।यतोऽषेमाणा ु नवैापयनािधपम ् ॥ ००६ ॥

स िह तीणे वगेने गदापािणरपामत ।्तं दं ािवशािप िवापः मायया ॥ ००७ ॥

यदा त ु पाडवाः सव सपुिरावाहनाः ।ततः िशिबरं ा ितहसिैनकाः ॥ ००८ ॥

ततः कृप ौिण कृतवमा च सातः ।सिंनिवषे ु पाथष ु यातां दं शनःै ॥ ००९ ॥

ते तं दं समासा य शते े जनािधपः ।अभाष ध ष राजान ं सुमिस ॥ ०१० ॥

राजिु यु सहाािभय ुिधिरम ।्िजा वा पिृथव भु हतो वा ग मािुह ॥ ०११ ॥

तषेामिप बलं सव हतं यधन या ।ितरा भिूयं य े िशा सिैनकाः ॥ ०१२ ॥

न ते वगे ं िवषिहत ुं शाव िवशां पत े ।अािभरिभगु ताि भारत ॥ ०१३ ॥

यधन उवाच ॥

Page 172: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१६६ तीथ याापव

िदा पयािम वो मुानीशाुषयात ।्पाडुकौरवसमंदा ीवमानारष भान ् ॥ ०१४ ॥

िवजेामो वयं सव िवाा िवगतमाः ।भव पिराा वयं च भशृिवताः ॥ ०१५ ॥

उदीण च बलं तषेां तने युं न रोचये ॥ ०१५ ॥

न तेदतुं वीरा यो महिददं मनः ।अास ुच परा भिन त ु कालः परामे ॥ ०१६ ॥

िवकैां िनशाम भविः सिहतो रणे ।ितयोाहं शूो न मऽे सशंयः ॥ ०१७ ॥

सय उवाच ॥

एवमुोऽवीौणी राजान ं युम दम ।्उि राजं ते िवजेामो रणे परान ् ॥ ०१८ ॥

इापतून दानने सने च जपने च ।शप े राजथा िनहिनािम सोमकान ् ॥ ०१९ ॥

मा यकृतां ीितं ायुां सनोिचताम ।्यदीमां रजन ुां न िनहि पराणे ॥ ०२० ॥

नाहा सवपाालािमोे कवचं िवभो ।इित सं वीतेे ण ु जनािधप ॥ ०२१ ॥

तषे ु सभंाषमाणषे ुाधां दशेमाययःु ।मासंभारपिरााः पानीयाथ यया ॥ ०२२ ॥

Page 173: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२९ १६७

ते िह िनं महाराज भीमसने काः ।मासंभारानपुाजभ ा परमया िवभो ॥ ०२३ ॥

ते त िविताषेां सव तचनं रहः ।यधनवचवै शुवुःु सता िमथः ॥ ०२४ ॥

तऽेिप सव महेासा अयुािथ िन कौरवे ।िनब ं परमं चुदा व ै युकािणः ॥ ०२५ ॥

तांथा समदुीाथ कौरवाणां महारथान ।्अयुमनसं चवै राजान ं ितमिस ॥ ०२६ ॥

तषेां ुा च सवंादं रा सिलले सतः ।ाधाजानाजे सिललं सयुोधनम ् ॥ ०२७ ॥

ते पवू पाडुपुणे पृा ासतुं तव ।योपगता राजान ं पिरमािग ताः ॥ ०२८ ॥

तते पाडुपु ृा तािषतं तदा ।अोमवुाजगृाधाः शनिैरदम ् ॥ ०२९ ॥

यधनंापयामो धनं दाित पाडवः ।सुिमित नः ातो दे यधनो नपृः ॥ ०३० ॥

ताामहे सव य राजा यिुधिरः ।आात ुं सिलले सुं यधनममष णम ् ॥ ०३१ ॥

धतृरााजं तै भीमसनेाय धीमत े ।शयान ं सिलले सव कथयामो धनभुृ त े ॥ ०३२ ॥

स नो दाित सुीतो धनािन बलातु ।

Page 174: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१६८ तीथ याापव

िकं नो मासंने शेुण पिरिने शोिषणा ॥ ०३३ ॥

एवमुा ततो ाधाः संा धनािथ नः ।मासंभारानपुादाय ययःु िशिबरं ित ॥ ०३४ ॥

पाडवा महाराज ललाः हािरणः ।अपयमानाः समरे यधनमवितम ् ॥ ०३५ ॥

िनकृते पाप ते पारं गमनेवः ।चारांषेयामासःु समाणािजरम ् ॥ ०३६ ॥

आग तु ततः सव नं यधनं नपृम ।्वदेय सिहता धम राज सिैनकाः ॥ ०३७ ॥

तषेां तचनं ुा चाराणां भरतष भ ।िचामगमीां िनशास च पािथ वः ॥ ०३८ ॥

अथ ितानां पाडूनां दीनानां भरतष भ ।ताशेादप िरता का िवभो ॥ ०३९ ॥

आजमःु िशिबरं ा ा यधनं नपृम ।्वाय माणाः िवा भीमसने पयतः ॥ ०४० ॥

ते त ु पाडवमासा भीमसने ं महाबलम ।्तै तवमाचयु ृं य व ै तुम ् ॥ ०४१ ॥

ततो वकृोदरो राजा तषेां धन ं ब ।धम राजाय तवमाचचे परंतपः ॥ ०४२ ॥

असौ यधनो राजिातो मम कैः ।सं सिललं शते े याथ पिरतसे ॥ ०४३ ॥

Page 175: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०२९ १६९

तचो भीमसने ियं ुा िवशां पत े ।अजातशःु कौयेो ोऽभूह सोदरःै ॥ ०४४ ॥

तं च ुा महेासं िवं सिललदम ।्िमवे ततोऽगरुृ जनाद नम ् ॥ ०४५ ॥

ततः िकलिकलाशः ारासीिशां पत े ।पाडवानां ानां पाालानां च सव शः ॥ ०४६ ॥

िसहंनादांतुः डेां भरतष भ ।िरताः िया राजमुपायनं दम ् ॥ ०४७ ॥

ातः पापो धात राो ेसकृणे ।ाोशोमका पाः समतः ॥ ०४८ ॥

तषेामाश ु यातानां रथानां त विेगनाम ।्बभवू तमुलुः शो िदवृिृथवीपत े ॥ ०४९ ॥

यधनं परी त यिुधिरम ।्अयुिरताे व ै राजान ं ावाहनाः ॥ ०५० ॥

अज ुनो भीमसने माीपुौ च पाडवौ ।धृु पााः िशखडी चापरािजतः ॥ ०५१ ॥

उमौजा यधुामःु सािकापरािजतः ।पाालानां च य े िशा ौपदयेा भारत ॥ ०५२ ॥

हया सव नागा शतश पदातयः ॥ ०५२ ॥

ततः ाो महाराज धम पुो यिुधिरः ।

Page 176: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१७० तीथ याापव

पैायनदं ातं य यधनोऽभवत ् ॥ ०५३ ॥

शीतामलजलं ं ितीयिमव सागरम ।्मायया सिललं याभू े सतुः ितः ॥ ०५४ ॥

अतुने िविधना दवैयोगने भारत ।सिललाग तः शते े द श ः किचभो ॥ ०५५ ॥

मानषु मनुे गदाहो जनािधपः ॥ ०५५ ॥

ततो यधनो राजा सिलताग तो वसन ।्शुवु े तमुलंु शं जलदोपमिनःनम ् ॥ ०५६ ॥

यिुधिरु राजे दं तं सह सोदरःै ।आजगाम महाराज तव पुवधाय व ै ॥ ०५७ ॥

महता शनादने रथनिेमनने च ।उुं महारणे ुं कयंािप मिेदनीम ् ॥ ०५८ ॥

यौिधिर सै ुा शं महारथाः ।कृतवमा कृपो ौणी राजानिमदमवुन ् ॥ ०५९ ॥

इमे ायाि संाः पाडवा िजतकािशनः ।अपयाामहे तावदनजुानात ु नो भवान ् ॥ ०६० ॥

यधनु तुा तषेां त यशिनाम ।्तथेुा दं तं व ै माययायभो ॥ ०६१ ॥

ते नुा राजान ं भशृं शोकपरायणाः ।जमु रं महाराज कृपभतृयो रथाः ॥ ०६२ ॥

Page 177: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३० १७१

ते गा रमानं ोधं े मािरष ।िवश भशृं ााियो नपृ ं ित ॥ ०६३ ॥

िव सिललं सुो धात राो महाबलः ।पाडवाािप संाां दशें युमीवः ॥ ०६४ ॥

कथं न ु युं भिवता कथं राजा भिवित ।कथं न ु पाडवा राजितपि कौरवम ् ॥ ०६५ ॥

इवें िचये रथेोऽािमु ह ।तासां चिरे राजृपभतृयो रथाः ॥ ०६६ ॥

अाय ०३०सय उवाच ॥

ततेपयातषे ु रथषे ु िष ु पाडवाः ।तं दं प य यधनोऽभवत ् ॥ ००१ ॥

आसा च कुे तदा पैायनदम ।्ितं धात राणे ा तं सिललाशयम ् ॥ ००२ ॥

वासदुवेिमदं वामवीुननः ॥ ००२ ॥

पयमेां धात राणे मायामु योिजताम ।्िव सिललं शते े ना मानषुतो भयम ् ॥ ००३ ॥

दवै मायािममां कृा सिललाग तो यम ।्

Page 178: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१७२ तीथ याापव

िनकृा िनकृितो न मे जीविमोते ॥ ००४ ॥

य समरे सां कुत े वभृयम ।्तथाने ं हतं युे लोको ित माधव ॥ ००५ ॥

ीवासदुवे उवाच ॥

मायािवन इमां मायां मायया जिह भारत ।मायावी मायया वः समतेिुधिर ॥ ००६ ॥

ियापुायबै लमैा यामु यो ह ।जिह ं भरते पापाानं सयुोधनम ् ॥ ००७ ॥

ियापुायिैरणे िनहता दैदानवाः ।ियापुायबै िभब िलब ो महाना ॥ ००८ ॥

ियापुायःै पवू िह िहरयाो महासरुः ।िहरयकिशपुवै िययवै िनषिूदतौ ॥ ००९ ॥

वृ िनहतो राजिययवै न सशंयः ॥ ००९ ॥

तथा पौलतनयो रावणो नाम रासः ।रामणे िनहतो राजानबुः सहानगुः ॥ ०१० ॥

ियया योगमााय तथा मिप िवम ॥ ०१० ॥

ियापुायिैन हतो मया राजरुातन े ।तारक महादैो िविचि वीय वान ् ॥ ०११ ॥

वातािपिरलवै ििशरा तथा िवभो ।सुोपसुावसरुौ िययवै िनषिूदतौ ॥ ०१२ ॥

Page 179: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३० १७३

ियापुायिैरणे ििदवं भुत े िवभो ।िया बलवती राजािििुधिर ॥ ०१३ ॥

दैा दानवावै रासाः पािथ वाथा ।ियापुायिैन हताः ियां तामाचर ॥ ०१४ ॥

सय उवाच ॥

इुो वासदुवेने पाडवः सिंशततः ।जलं तं महाराज तव पुं महाबलम ् ॥ ०१५ ॥

अभाषत कौयेः हसिव भारत ॥ ०१५ ॥

सयुोधन िकमथऽयमारोऽु कृतया ।सव ं घातिया कुलं च िवशां पत े ॥ ०१६ ॥

जलाशयं िवोऽ वाीिवतमानः ।उि राजु सहाािभः सयुोधन ॥ ०१७ ॥

स च दप नरे स च मानः ते गतः ।यं सं सिललं भीतो राजवितः ॥ ०१८ ॥

सव ां शरू इवे जना जि ससंिद ।थ तवतो मे शौय सिललशाियनः ॥ ०१९ ॥

उि राजु ियोऽिस कुलोवः ।कौरवयेो िवशषेणे कुले ज च संर ॥ ०२० ॥

स कथं कौरवे वशं े शसं चानः ।युाीततोयं िवय ितितिस ॥ ०२१ ॥

Page 180: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१७४ तीथ याापव

अयुमवानं नषै धम ः सनातनः ।अनाय जुमय रण े राजलायनम ् ॥ ०२२ ॥

कथं पारमगा िह युे ं व ै िजजीिवषःु ।इमािपितताा पुाातिॄतॄंथा ॥ ०२३ ॥

सबंिनो वयां मातलुाावांथा ।घातिया कथं तात दे ितिस सांतम ् ॥ ०२४ ॥

शरूमानी न शरूं िमा वदिस भारत ।शरूोऽहिमित ब ुे सव लोक वतः ॥ ०२५ ॥

न िह शरूाः पलाये शूा कथन ।िूह वा ं यया धृा शरू जिस सरम ् ॥ ०२६ ॥

स मिु यु िवनीय भयमानः ।घातिया सवसैं ातॄंवै सयुोधन ॥ ०२७ ॥

नदेान जीिवत े बिुः काया धम िचकीष या ।धममपाि िधने सयुोधन ॥ ०२८ ॥

यणमपुाि शकुिन ं चािप सौबलम ।्अम इव समंोहामाानं न बुवान ् ॥ ०२९ ॥

तापं समुहृा ितयु भारत ।कथं िह िधो मोहाोचयते पलायनम ् ॥ ०३० ॥

ते तौषं यातं च मानः सयुोधन । च िवाता याता च िवूिज तं महत ् ॥ ०३१ ॥

Page 181: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३० १७५

ते कृताता याता िकं च शषे े जलाशये ।स मिु यु धमण भारत ॥ ०३२ ॥

अाा ं परािज शािध पिृथवीिममाम ।्अथ वा िनहतोऽािभभू मौ िस भारत ॥ ०३३ ॥

एष ते थमो धम ः सृो धाा महाना ।तं कु यथातं राजा भव महारथ ॥ ०३४ ॥

यधन उवाच ॥

नतैिं महाराज यीः ािणनमािवशते ।्न च ाणभयाीतो पयातोऽि भारत ॥ ०३५ ॥

अरथािनषी च िनहतः पािसारिथः ।एकागणः सं े ाासमरोचयम ् ॥ ०३६ ॥

न ाणहतेोन भया िवषादािशां पत े ।इदमः िवोऽि मािदमनिुतम ् ॥ ०३७ ॥

ं चािसिह कौये ये चानगुताव ।अहमुाय वः सवा ितयोािम सयंगु े ॥ ०३८ ॥

यिुधिर उवाच ॥

आा एव सव िचरं ां मगृयामहे ।तिददान समिु युहे सयुोधन ॥ ०३९ ॥

हा वा समरे पाथा ीतं रामवािुह ।िनहतो वा रणऽेािभवरलोकमवािस ॥ ०४० ॥

Page 182: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१७६ तीथ याापव

यधन उवाच ॥

यदथ रािमािम कुणां कुनन ।त इमे िनहताः सव ातरो मे जनेर ॥ ०४१ ॥

ीणरां च पिृथव हतियपुवाम ।्नाुहाहं भोंु िवधवािमव योिषतम ् ॥ ०४२ ॥

अािप हमाशसं े ां िवजते ुं यिुधिर ।भा पाालपाडूनामुाहं भरतष भ ॥ ०४३ ॥

न िदानीमहं मे काय युने किहिचत ।्ोण े कण च सशंाे िनहत े च िपतामहे ॥ ०४४ ॥

अिदानीिमयं राजेवला पिृथवी तव ।असहायो िह को राजा रािमेशािसतमु ् ॥ ०४५ ॥

सुदाशािा पुाातिॄतनॄिप ।भवि ते राे को न ु जीवते माशः ॥ ०४६ ॥

अहं वनं गिमािम िजनःै ितवािसतः ।रितिह नाि मे राे हतप भारत ॥ ०४७ ॥

हतबावभिूया हताा हतकुरा ।एषा त े पिृथवी राजुनैां िवगतरः ॥ ०४८ ॥

वनमवे गिमािम वसानो मगृचम णी ।न िह मे िनिज ताि जीिवतऽे हृा िवभो ॥ ०४९ ॥

ग ं भु राजे पिृथव िनहतेराम ।्हतयोधां नरां ीणवां यथासखुम ् ॥ ०५० ॥

Page 183: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३० १७७

यिुधिर उवाच ॥

आतलापाा तात सिललः भाषथाः ।नतैनिस मे राजािशतं शकुनिेरव ॥ ०५१ ॥

यिद चािप समथ ः ां दानाय सयुोधन ।नाहिमयेमविन ं या दां शािसतमु ् ॥ ०५२ ॥

अधमण न गृीयां या दां महीिममाम ।्न िह धम ः तृो राजिय ितहः ॥ ०५३ ॥

या दां न चेयें पिृथवीमिखलामहम ।्ां त ु युे िविनिज भोाि वसधुािममाम ् ॥ ०५४ ॥

अनीर पिृथव कथं ं दातिुमिस ।ययें पिृथवी राजिं न दा तदवै िह ॥ ०५५ ॥

धमतो याचमानानां शमाथ च कुल नः ।वायं थमं राजााय महाबलम ् ॥ ०५६ ॥

िकिमदान ददािस ं को िह त े िचिवमः ।अिभयुुको राजा दातिुमिे मिेदनीम ् ॥ ०५७ ॥

न म मह दातमुीशः कौरवनन ।आे ुं वा बलााज कथं दातिुमिस ॥ ०५८ ॥

मां त ु िनिज सामे पालयमेां वस ुधंराम ् ॥ ०५८ ॥

सूणेािप यूमरेिप ीयते भारत ।तामिप नो मं न ददाित परुा भवान ् ॥ ०५९ ॥

Page 184: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१७८ तीथ याापव

स कथं पिृथवीमतेां ददािस िवशां पत े ।सूं नाजः पवू स कथं जिस िितम ् ॥ ०६० ॥

एवमैय मासा शा पिृथवीिममाम ।्को िह मढूो वते शोदा त ुं वस ुधंराम ् ॥ ०६१ ॥

ं त ु केवलमौण िवमढूो नावबुस े ।पिृथव दातकुामोऽिप जीिवतनेा मोसे ॥ ०६२ ॥

अाा ं परािज शािध पिृथवीिममाम ।्अथ वा िनहतोऽािभ ज लोकाननुमान ् ॥ ०६३ ॥

आवयोजवतो राजिय च िय च वुम ।्सशंयः सव भतूानां िवजये नो भिवित ॥ ०६४ ॥

जीिवतं तव मिय संित वत त े ।जीवययें हं कामं न त ु ं जीिवत ुं मः ॥ ०६५ ॥

दहन े िह कृतो ययाास ु िवशषेतः ।आशीिवषिैव षैािप जले चािप वशेनःै ॥ ०६६ ॥

या िविनकृता राजा हरणने च ॥ ०६६ ॥

एताारणााप जीिवतं त े न िवते ।उिोि यु ते येो भिवित ॥ ०६७ ॥

सय उवाच ॥

एवं त ु िविवधा वाचो जययुाः पनुः पनुः ।कीत यि ते वीरा त जनािधप ॥ ०६८ ॥

Page 185: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३१ १७९

अाय ०३१धतृरा उवाच ॥

एवं सतंमानु मम पुो महीपितः ।कृा ममुाीरः कथमासीरंतपः ॥ ००१ ॥

न िह सतंज ना तने तुपवूा कदाचन ।राजभावने मा सवलोक सोऽभवत ् ॥ ००२ ॥

इयं च पिृथवी सवा सेाटिवका भशृम ।्सादाियते य ं तव सय ॥ ००३ ॥

स तथा तमानु पाडुपुिैव शषेतः ।िवहीन कैभृ िैन ज न े चावतृो भशृम ् ॥ ००४ ॥

ुा स कटुका वाचो जययुाः पनुः पनुः ।िकमवीाडवयेांमाच सय ॥ ००५ ॥

सय उवाच ॥

तमानदा राजदुकवाजः ।यिुधिरणे राजे ातिृभः सिहतने ह ॥ ००६ ॥

ुा स कटुका वाचो िवषमो जनािधपः ।दीघ मुं च िनः सिललः पनुः पनुः ॥ ००७ ॥

Page 186: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१८० तीथ याापव

सिललाग तो राजा धुौ पनुः पनुः ।मनकार युाय राजान ं चाभाषत ॥ ००८ ॥

ययूं ससुदः पाथा ः सव सरथवाहनाः ।अहमकेः पिरनूो िवरथो हतवाहनः ॥ ००९ ॥

आश ै रथगतबै िभः पिरवािरतः ।कथमकेः पदाितः सशो योमुुहे ॥ ०१० ॥

एकैकेन त ु मां ययूं योधयं यिुधिर ।न केो बिभवरैा ं योधियत ुं यिुध ॥ ०११ ॥

िवशषेतो िवकवचः ाापः समाितः ।भशृं िवतगा ावाहनसिैनकः ॥ ०१२ ॥

न मे ो भयं राज च पाथा कृोदरात ।्फनुाासदुवेाा पाालेोऽथ वा पनुः ॥ ०१३ ॥

यमाां ययुधुानाा य े चाे तव सिैनकाः ।एकः सवा नहं ुो न ताोिुमहोहे ॥ ०१४ ॥

धममलूा सतां कीित म नुाणां जनािधप ।धम चवैहे कीित च पालयवीहम ् ॥ ०१५ ॥

अहमुाय वः सवा ितयोािम सयंगु े ।अशंाागतावा नतृूवंरो यथा ॥ ०१६ ॥

अ वः सरथााानशो िवरथोऽिप सन ।्नाणीव सवा िण सिवता रािसये ॥ ०१७ ॥

Page 187: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३१ १८१

तजेसा नाशियािम िरीभवत पाडवाः ॥ ०१७ ॥

अानृयं गिमािम ियाणां यशिनाम ।्बाीकोणभीाणां कण च महानः ॥ ०१८ ॥

जयथ शरू भगद चोभयोः ।मराज श भिूरवस एव च ॥ ०१९ ॥

पुाणां भरते शकुनःे सौबल च ।िमाणां सुदां चवै बावानां तथवै च ॥ ०२० ॥

आनृयम गािम हा ां ातिृभः सह ।एतावा वचनं िवरराम जनािधपः ॥ ०२१ ॥

यिुधिर उवाच ॥

िदा मिप जानीष े धम सयुोधन ।िदा त े वत त े बिुय ुायवै महाभजु ॥ ०२२ ॥

िदा शरूोऽिस कौर िदा जानािस सरम ।्यमकेो िह नः सवा यंगु े योिुमिस ॥ ०२३ ॥

एक एकेन स ये समंतमायधुम ।्तमादाय यु ेकाे वयं िताः ॥ ०२४ ॥

अयिमं च त े कामं वीर भयूो ददाहम ।्हकंै भवतो रां हतो वा ग मािुह ॥ ०२५ ॥

यधन उवाच ॥

एकेोमुाे वरोऽ मम दीयत े ।

Page 188: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१८२ तीथ याापव

आयधुानािमयं चािप वतृा मंते गदा ॥ ०२६ ॥

ातणॄां भवतामकेः शं मां योऽिभमते ।पदाितग दया सं े स युत ु मया सह ॥ ०२७ ॥

वृािन रथयुािन िविचािण पदे पदे ।इदमकंे गदायुं भवातुं महत ् ॥ ०२८ ॥

अानामिप पया यं कत ुिमि मानवाः ।युानामिप पया यो भवनमुत े तव ॥ ०२९ ॥

गदया ां महाबाहो िवजेािम सहानजुम ।्पाालाृयांवै य े चाे तव सिैनकाः ॥ ०३० ॥

यिुधिर उवाच ॥

उिोि गाारे मां योधय सयुोधन ।एक एकेन स सयंगु े गदया बली ॥ ०३१ ॥

पुषो भव गाारे यु ससुमािहतः ।अ ते जीिवतं नाि यिप ं मनोजवः ॥ ०३२ ॥

सय उवाच ॥

एत नरशा लो नामृत तवाजः ।सिललाग तः े महानाग इव सन ् ॥ ०३३ ॥

तथासौ वातोदने तुमानः पनुः पनुः ।वाचं न ममषृ े धीमानुमाः कशािमव ॥ ०३४ ॥

सो सिललं वगेादामादाय वीय वान ।्

Page 189: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३१ १८३

अिसारमय गवु कानादभषूणाम ् ॥ ०३५ ॥

अजलामुौ नागे इव िनःसन ् ॥ ०३५ ॥

स िभा ितं तोयं े कृायस गदाम ।्उदितत पुे तपिममािनव ॥ ०३६ ॥

ततः शैायस गवु जातपपिरृताम ।्गदां परामशृीमाात राो महाबलः ॥ ०३७ ॥

गदाहं त ु तं ा सिमव पव तम ।्जानािमव सं शलूपािणमवितम ् ॥ ०३८ ॥

सगदो भारतो भाित तपारो यथा ॥ ०३८ ॥

तमुीण महाबां गदाहमिरंदमम ।्मिेनरे सव भतूािन दडहिमवाकम ् ॥ ०३९ ॥

वहं यथा शं शलूहं यथा हरम ।्दशःु सव पाालाः पुं तव जनािधप ॥ ०४० ॥

तमुीण त ु संे सम सवशः ।पाालाः पाडवयेा तऽेो तलाः ॥ ०४१ ॥

अवहासं त ु तं मा पुो यधनव ।उृ नयन े ुो िदधिुरव पाडवान ् ॥ ०४२ ॥

ििशखां कुुट कृा सदंदशनदः ।वुाच तताै पाडवाहकेशवान ् ॥ ०४३ ॥

अवहास वोऽा ितवाि पाडवाः ।

Page 190: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१८४ तीथ याापव

गिमथ हताः सः सपााला यमयम ् ॥ ०४४ ॥

उितुजलााुो यधनव ।अितत गदापाणी िधरणे समिुतः ॥ ०४५ ॥

त शोिणतिदध सिललेन समिुतम ।्शरीरं तदा भाित विव महीधरः ॥ ०४६ ॥

तमुतगदं वीरं मिेनरे त पाडवाः ।ववैतिमव ुं िकरोतपािणनम ् ॥ ०४७ ॥

स मघेिननदो हषा दिव च गोवषृः ।आजहुाव ततः पाथा दया यिुध वीय वान ् ॥ ०४८ ॥

यधन उवाच ॥

एकैकेन च मां ययूमासीदत यिुधिर ।न केो बिभा ो वीर योधियत ुं यिुध ॥ ०४९ ॥

वमा िवशषेणे ााु पिरतुः ।भशृं िवतगा हतवाहनसिैनकः ॥ ०५० ॥

यिुधिर उवाच ॥

नाभिूदयं तव ा कथमवें सयुोधन ।यदािभमुं बहवो जयु ुिध महारथाः ॥ ०५१ ॥

आमु कवचं वीर मधू जामय च ।यादिप त े नाि तदाद भारत ॥ ०५२ ॥

इममकंे च ते कामं वीर भयूो ददाहम ् ॥ ०५२ ॥

Page 191: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३१ १८५

पानां पाडवयेानां यने योिुमहेिस ।तं हा व ै भवााजा हतो वा ग मािुह ॥ ०५३ ॥

ऋते च जीिवताीर युे िकं कुम त े ियम ् ॥ ०५३ ॥

सय उवाच ॥

ततव सतुो राजम जाह कानम ।्िविचं च िशराणं जानूदपिरृतम ् ॥ ०५४ ॥

सोऽवबिशराणः शभुकानवम भतृ ।्रराज राजुे कानः शलैरािडव ॥ ०५५ ॥

सनंः स गदी राजः साममधू िन ।अवीाडवावा ुो यधनव ॥ ०५६ ॥

ातणॄां भवतामकेो युतां गदया मया ।सहदवेने वा योे भीमने नकुलेन वा ॥ ०५७ ॥

अथ वा फनुनेा या वा भरतष भ ।योऽेहं सरं ा िवजेे च रणािजरे ॥ ०५८ ॥

अहम गिमािम वरैां सुग मम ।्गदया पुषा हमेपिवनया ॥ ०५९ ॥

गदायुे न मे किशोऽीित िचय ।गदया वो हिनािम सवा नवे समागतान ् ॥ ०६० ॥

गृात ु स गदां यो व ै युतऽे मया सह ॥ ०६० ॥

Page 192: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१८६ तीथ याापव

अाय ०३२सय उवाच ॥

एवं यधन े राजजमान े मुम ुः ।यिुधिर सो वासदुवेोऽवीिददम ् ॥ ००१ ॥

यिद नाम यं युे वरयेां यिुधिर ।अज ुन ं नकुलं वािप सहदवेमथािप वा ॥ ००२ ॥

िकिमदं साहसं राजंया ातमीशम ।्एकमवे िनहाजौ भव राजा कुिित ॥ ००३ ॥

एतने िह कृता योया वषा णीह योदश ।आयसे पुष े राजीमसनेिजघासंया ॥ ००४ ॥

कथं नाम भवेाय मािभभ रतष भ ।साहसं कृतवांं त ु नुोशापृोम ॥ ००५ ॥

नामानपुयािम ितयोारमाहवे ।ऋते वकृोदरााथा च नाितकृतमः ॥ ००६ ॥

तिददं तूमारं पनुरवे यथा परुा ।िवषमं शकुनेवै तव चवै िवशां पत े ॥ ००७ ॥

बली भीमः समथ कृती राजा सयुोधनः ।बलवाा कृती विेत कृती राजििशते ॥ ००८ ॥

Page 193: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३२ १८७

सोऽयं राजंया शःु समे पिथ िनविेशतः ।ाा सिुवषमे कृमापािदता वयम ् ॥ ००९ ॥

को न ु सवा ििनिज शनूकेेन विैरणा ।पिणा चकैपाणने रोचयदेवेमाहवम ् ॥ ०१० ॥

न िह पयािम तं लोके गदाहं नरोमम ।्युेयुधनं सं े कृिताि िवशषेयते ् ॥ ०११ ॥

फनुं वा भवं वा माीपुावथािप वा ।न समथा नहं मे गदाह सयंगु े ॥ ०१२ ॥

स कथं वदस े श ुं यु गदयिेत ह ।एकं च नो िनहाजौ भव राजिेत भारत ॥ ०१३ ॥

वकृोदरं समासा सशंयो िवजये िह नः ।ायतो युमानानां कृती षे महाबलः ॥ ०१४ ॥

भीम उवाच ॥

मधसुदून मा काषिव षादं यनन ।अ पारं गिमािम वरै भशृग मम ् ॥ ०१५ ॥

अहं सयुोधनं सं े हिनािम न सशंयः ।िवजयो व ै वुं कृ धमराज यते ॥ ०१६ ॥

अधन गणुनेये ं गदा गुतरी मम ।न तथा धात रा मा काषमा धव थाम ् ॥ ०१७ ॥

सामरानिप लोकांीानाशधरािुध ।योधययें रण े ः िकमतुा सयुोधनम ् ॥ ०१८ ॥

Page 194: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१८८ तीथ याापव

सय उवाच ॥

तथा सभंाषमाणं त ु वासदुवेो वकृोदरम ।्ः सपंजूयामास वचनं चदेमवीत ् ॥ ०१९ ॥

ामाि महाबाहो धम राजो यिुधिरः ।िनहतािरः कां दीां ियं ाो न सशंयः ॥ ०२० ॥

या िविनहताः सव धतृरासतुा रण े ।राजानो राजपुा नागा िविनपाितताः ॥ ०२१ ॥

किला मागधाः ाा गााराः कुरवथा ।ामासा महायुे िनहताः पाडुनन ॥ ०२२ ॥

हा यधनं चािप योव ससागराम ।्धम राजाय कौये यथा िवःु शचीपतःे ॥ ०२३ ॥

ां च ा रणे पापो धात राो िवनित ।म सिनी भा ितां पारियिस ॥ ०२४ ॥

यने त ु सदा पाथ योो धतृराजः ।कृती च बलवांवै युशौड िनदा ॥ ०२५ ॥

ततुसाकी राजजूयामास पाडवम ।्िविवधािभ तां वािः पजूयामास माधवः ॥ ०२६ ॥

पाालाः पाडवयेा धम राजपरुोगमाः ।तचो भीमसने सव एवापजूयन ् ॥ ०२७ ॥

ततो भीमबलो भीमो यिुधिरमथावीत ।्

Page 195: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३२ १८९

सृयःै सह ितं तपिमव भारम ् ॥ ०२८ ॥

अहमतेने स सयंगु े योमुुहे ।न िह शो रणे जते ुं मामषे पुषाधमः ॥ ०२९ ॥

अ ोधं िवमोािम िनिहतं दय े भशृम ।्सयुोधन े धात रा े खाडवऽेििमवाज ुनः ॥ ०३० ॥

शमोिरािम तव पाडव यम ।्िनह गदया पापम राजखुी भव ॥ ०३१ ॥

अ कीित मय मालां ितमोे तवानघ ।ाणाियं च रां च मोतऽे सयुोधनः ॥ ०३२ ॥

राजा च धतृराोऽ ुा पुं मया हतम ।्िरशभुं कम यकुिनबिुजम ् ॥ ०३३ ॥

इुा भरतेो गदामु वीय वान ।्उदितत युाय शो वृिमवायन ् ॥ ०३४ ॥

तमकेािकनमासा धात रां महाबलम ।्िनयू थिमव मातं सम पाडवाः ॥ ०३५ ॥

तमुतगदं ा कैलासिमव िणम ।्भीमसनेदा राजयधनमथावीत ् ॥ ०३६ ॥

राािप धतृराणे या चाास ु यृतम ।्र तृुतं कम यृं वारणावत े ॥ ०३७ ॥

ौपदी च पिरिा सभामे रजला ।तू े यििजतो राजा शकुनबे ुििनयात ् ॥ ०३८ ॥

Page 196: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१९० तीथ याापव

यािन चाािन ाापािन कृतवानिस ।अनागःस ु च पाथष ु त पय महलम ् ॥ ०३९ ॥

ृते िनहतः शते े शरते महायशाः ।गाेयो भरतेः सवषां नः िपतामहः ॥ ०४० ॥

हतो ोण कण हतः शः तापवान ।्वरै चािदकता सौ शकुिनिन हतो यिुध ॥ ०४१ ॥

ातरे हताः शरूाः पुा सहसिैनकाः ।राजान हताः शरूाः समरेिनवित नः ॥ ०४२ ॥

एते चाे च िनहता बहवः ियष भाः ।ाितकामी तथा पापो ौपाः ेशकृतः ॥ ०४३ ॥

अविशमवेकैः कुलोऽधमपूषः ।ाम हिनािम गदया ना सशंयः ॥ ०४४ ॥

अ तऽेहं रणे दप सव नाशियता नपृ ।रााशां िवपलुां राजाडवषे ु च ृतम ् ॥ ०४५ ॥

यधन उवाच ॥

िकं कितने बधा युा मया सह ।अ तऽेहं िवनेािम युां वकृोदर ॥ ०४६ ॥

िकं न पयिस मां पाप गदायुे वितम ।्िहमविखराकारां गृ महत गदाम ् ॥ ०४७ ॥

गिदनं कोऽ मां पाप जतेमुुहत े िरपःु ।

Page 197: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३३ १९१

ायतो युमान दवेेिप परंुदरः ॥ ०४८ ॥

मा वथृा गज कौये शारदािमवाजलम ।्दशय बलं युे यावऽे िवते ॥ ०४९ ॥

त तचनं ुा पाालाः सहसृयाः ।सव सपंजूयामासुचो िविजगीषवः ॥ ०५० ॥

तं मिमव मातं तलशने मानवाः ।भयूः सहंष यामासू राजयधनं नपृम ् ॥ ०५१ ॥

बृहंि कुरा हया हषेि चासकृत ।्शािण संदीे पाडवानां जयिैषणाम ् ॥ ०५२ ॥

अाय ०३३सय उवाच ॥

तिुे महाराज संवृ े सदुाणे ।उपिवषे ु सवष ु पाडवषे ु महास ु ॥ ००१ ॥

ततालजो रामयोय ु उपिते ।ुा तियो राजाजगाम हलायधुः ॥ ००२ ॥

तं ा परमीताः पजूिया नरािधपाः ।िशयोः कौशलं युे पय रामिेत चावुन ् ॥ ००३ ॥

अवी तदा रामो ा कृं च पाडवम ।्

Page 198: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१९२ तीथ याापव

यधनं च कौरं गदापािणमवितम ् ॥ ००४ ॥

चािरंशदहा े च मे िनःसतृ वै ।पुणे संयातोऽि वणे पनुरागतः ॥ ००५ ॥

िशयोव गदायुं कुामोऽि माधव ॥ ००५ ॥

ततो यिुधिरो राजा पिर हलायधुम ।्ागतं कुशलं चाै पय पृथातथम ् ॥ ००६ ॥

कृौ चािप महेासाविभवा हलायधुम ।्सजात े पिरीतौ ियमाणौ यशिनौ ॥ ००७ ॥

माीपुौ तथा शरूौ ौपाः प चाजाः ।अिभवा िता राजौिहणयें महाबलम ् ॥ ००८ ॥

भीमसनेोऽथ बलवाुव जनािधप ।तथवै चोतगदौ पजूयामासतबु लम ् ॥ ००९ ॥

ागतने च ते त ितपू पनुः पनुः ।पय युं महाबाहो इित त े राममवुन ् ॥ ०१० ॥

एवमचूमु हाानं रौिहणयें नरािधपाः ॥ ०१० ॥

पिर तदा रामः पाडवाृयानिप ।अपृुशलं सवा ाडवांािमतौजसः ॥ ०११ ॥

तथवै त े समासा पमनामयम ् ॥ ०११ ॥

हली सवा ियां महामनाः ।कृा कुशलसयंुां सिंवदं च यथावयः ॥ ०१२ ॥

Page 199: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३४ १९३

जनाद न ं सािकं च ेा स पिरषजे ।मिू चतैावपुााय कुशलं पय पृत ॥ ०१३ ॥

तौ चनै ं िविधवाजजूयामासतगु ुम ।्ाणिमव दवेशेिमोपेौ मदुा यतुौ ॥ ०१४ ॥

ततोऽवीम सतुो रौिहणयेमिरंदमम ।्इदं ाोम हायुं पय रामिेत भारत ॥ ०१५ ॥

तषेां मे महाबाः ीमाेशवपवू जः ।िवशरमीतः पूमानो महारथःै ॥ ०१६ ॥

स बभौ राजमो नीलवासाः िसतभः ।िदवीव नगणःै पिरकीण िनशाकरः ॥ ०१७ ॥

ततयोः सिंनपातमुलुो रोमहष णः ।आसीदकरो राजरै तव पुयोः ॥ ०१८ ॥

अाय ०३४जनमजेय उवाच ॥

पवू मवे यदा रामिु उपिते ।आम केशवं यातो विृिभः सिहतः भःु ॥ ००१ ॥

साहां धात रा न च कता ि केशव ।न चवै पाडुपुाणां गिमािम यथागतम ् ॥ ००२ ॥

Page 200: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१९४ तीथ याापव

एवमुा तदा रामो यातः शिुनबहणः ।त चागमनं भयूो िंसतमुहिस ॥ ००३ ॥

आािह मे िवरतः कथं राम उपितः ।कथं च वाुं कुशलो िस सम ॥ ००४ ॥

वशैपंायन उवाच ॥

उपे िनिवषे ु पाडवषे ु महास ु ।िेषतो धतृरा समीपं मधसुदूनः ॥ ००५ ॥

शमं ित महाबाहो िहताथ सव दिेहनाम ् ॥ ००५ ॥

स गा हािनपरंु धतृरां समे च ।उवाचनं तं िहतं चवै िवशषेतः ॥ ००६ ॥

न च तृतवााजा यथाातं िह त े परुा ॥ ००६ ॥

अनवा शमं त कृः पुषसमः ।आगत महाबापं जनािधप ॥ ००७ ॥

ततः ागतः कृो धात रािवसिज तः ।अियायां नरा पाडवािनदमवीत ् ॥ ००८ ॥

न कुव ि वचो मं कुरवः कालचोिदताः ।िनग ं पाडवयेाः पुणे सिहता मया ॥ ००९ ॥

ततो िवभमानषे ु बलेष ु बिलनां वरः ।ोवाच ातरं कृं रौिहणयेो महामनाः ॥ ०१० ॥

Page 201: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३४ १९५

तषेामिप महाबाहो साहां मधसुदून ।ियतािमित तृो ना चे वचदा ॥ ०११ ॥

ततो मपुरीताा जगाम यननः ।तीथ याां हलधरः सरां महायशाः ॥ ०१२ ॥

मै े नयोग े सिहतः सव यादवःै ॥ ०१२ ॥

आयामास भोजु यधनमिरंदमः ।ययुधुानने सिहतो वासदुवे ु पाडवान ् ॥ ०१३ ॥

रौिहणये े गत े शरूे पुणे मधसुदूनः ।पाडवयेारुृ ययाविभमखुः कुन ् ॥ ०१४ ॥

गवे पिथु रामः ेानवुाच ह ।सभंारांीथ याायां सवपकरणािन च ॥ ०१५ ॥

आनयं ारकाया अीै याजकांथा ॥ ०१५ ॥

सवुण रजतं चवै धनेवूा सािंस वािजनः ।कुरां रथांवै खरों वाहनािन च ॥ ०१६ ॥

िमानीयतां सव तीथ हतेोः पिरदम ् ॥ ०१६ ॥

ितोतः सरा गं शीगािमनः ।ऋिजानयं व ै शतश िजष भान ् ॥ ०१७ ॥

एवं सिंदय त ु ेालदवेो महाबलः ।तीथ याां ययौ राजुणां वशैस े तदा ॥ ०१८ ॥

सरत ितोतः समुादिभजिमवान ् ॥ ०१८ ॥

Page 202: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१९६ तीथ याापव

ऋिि सुि तथािैजसमःै ।रथगै जैथाै ेै भरतष भ ॥ ०१९ ॥

गोखरोयैु यानै बिभवृ तः ॥ ०१९ ॥

ाानां ावपषुां िशशनूां िवपलुायषुाम ।्तािन यानािन दशेषे ु तीे भारत ॥ ०२० ॥

बभुिुतानामथा य मं समतः ॥ ०२० ॥

यो यो य िजो भोंु कामं कामयते तदा ।त त तु तवैमपुजदा नपृ ॥ ०२१ ॥

त िता नरा राजौिहणये शासनात ।्भपये कुव ि राश समतः ॥ ०२२ ॥

वासािंस च महाहा िण पय ारणािन च ।पजूाथ त ािन िवाणां सखुिमताम ् ॥ ०२३ ॥

य यः पते िवः ियो वािप भारत ।त त त ु तवै सव मयत ॥ ०२४ ॥

यथासखुं जनः सव िते याित वा तदा ।यातकुाम यानािन पानािन तिृषत च ॥ ०२५ ॥

बभुिुत चाािन ािन भरतष भ ।उपजन रा वायाभरणािन च ॥ ०२६ ॥

स पाः बभौ राजववै सखुावहः ।गपमदा वीर नराणां त गताम ् ॥ ०२७ ॥

Page 203: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३४ १९७

िनमिुदतोपतेः ाभः शभुाितः ।िवपयापणपयानां नानाजनशतवैृ तः ॥ ०२८ ॥

नानाुमलतोपतेो नानारिवभिूषतः ॥ ०२८ ॥

ततो महाा िनयमे िताा ; पुयषे ु तीथष ु वसिून राजन ।्ददौ िजेः तदुिणा ; यवीरो हलभृतीतः ॥ ०२९ ॥

दोी धनेू सहशो व ै ; सवुाससः कानबीः ।हयां नानािवधदशेजाता ;ानािन दासी तथा िजेः ॥ ०३० ॥

रािन मुामिणिवुमं च ; ीसवुण रजतं च शुम ।्अययं तामयं च भाडं ; ददौ िजाितवरषे ु रामः ॥ ०३१ ॥

एवं स िवं ददौ महाा ; सरतीतीथ वरषे ु भिूर ।ययौ मणेाितमभाव ;तः कुेमदुारवृः ॥ ०३२ ॥

जनमजेय उवाच ॥

सारतानां तीथा नां गणुोिं वद मे ।फलं च िपदां े कम िनवृ िमवे च ॥ ०३३ ॥

यथामं च भगवंीथा नामनपुवू शः ।िवदां े परं कौतहूलं िह मे ॥ ०३४ ॥

वशैपंायन उवाच ॥

तीथा नां िवरं राजणुोिं च सवशः ।मयोमानां ण ु व ै पुयां राजे कृशः ॥ ०३५ ॥

Page 204: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

१९८ तीथ याापव

पवू महाराज यवीर ; ऋिुिगणै साध म ।्पुयं भासं समपुाजगाम ; योडुराणा ियमानः ॥ ०३६ ॥

िवमुशापः पनुरा तजेः ; सव जगासयते नरे ।एवं त ु तीथ वरं पिृथां ; भासना ततः भासः ॥ ०३७ ॥

जनमजेय उवाच ॥

िकमथ भगवाोमो यणा समगृत ।कथं च तीथ वरे तिंो मत ॥ ०३८ ॥

कथमाु तिं ु पनुरााियतः शशी ।एते सव माच िवरणे महामनु े ॥ ०३९ ॥

वशैपंायन उवाच ॥

द तनया यााः ारासिशां पत े ।स सिवशंितं का दः सोमाय व ै ददौ ॥ ०४० ॥

नयोगिनरताः संानाथ च भारत ।पो व ै त राजे सोम शभुलणाः ॥ ०४१ ॥

ताु सवा िवशालाो पणेाितमा भिुव ।अिरत तासां त ु रोिहणी पसपंदा ॥ ०४२ ॥

ततां स भगवाीितं चे िनशाकरः ।सा ा बभवूाथ ताां बभुजु े सदा ॥ ०४३ ॥

परुा िह सोमो राजे रोिहयामवसिरम ।्ततोऽ कुिपताासािण महानः ॥ ०४४ ॥

Page 205: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३४ १९९

ता गा िपतरं ाः जापितमतिताः ।सोमो वसित नाास ु रोिहण भजते सदा ॥ ०४५ ॥

ता वयं सिहताः सवा काशे जेर ।वामो िनयताहारापरणतराः ॥ ०४६ ॥

ुा तासां त ु वचनं दः सोममथावीत ।्समं वत भाया स ु मा ाधम महाशृते ् ॥ ०४७ ॥

ता सवा वीो गं सोममिकात ।्समं वित सवा स ु चमा मम शासनात ् ॥ ०४८ ॥

िवसृाादा जमःु शीताशंभुवनं तदा ।तथािप सोमो भगवानुरवे महीपत े ॥ ०४९ ॥

रोिहण िनवसवे ीयमाणो मुम ुः ॥ ०४९ ॥

तताः सिहताः सवा भयूः िपतरमवुन ।्तव शुषूणे युा वामो िह तवामे ॥ ०५० ॥

सोमो वसित नाास ु नाकरोचनं तव ॥ ०५० ॥

तासां तचनं ुा दः सोममथावीत ।्समं वत भाया स ु मा ां शे िवरोचन ॥ ०५१ ॥

अना त ु तां द भगवाशी ।रोिहया साध मवसताः कुिपताः पनुः ॥ ०५२ ॥

गा च िपतरं ाः ण िशरसा तदा ।सोमो वसित नाास ु ताः शरणं भव ॥ ०५३ ॥

Page 206: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२०० तीथ याापव

रोिहयामवे भगवदा वसित चमाः ।ताािह सवा व ै यथा नः सोम आिवशते ् ॥ ०५४ ॥

तुा भगवाुो याणं पिृथवीपत े ।ससज रोषाोमाय स चोडुपितमािवशत ् ॥ ०५५ ॥

स यणािभभतूााीयताहरहः शशी ।यं चाकरोाजोाथ त यणः ॥ ०५६ ॥

इिेिभम हाराज िविवधािभिन शाकरः ।न चामुत शापाै यं चवैागत ॥ ०५७ ॥

ीयमाणे ततः सोमे ओषो न जिरे ।िनराादरसाः सवा हतवीया सवशः ॥ ०५८ ॥

ओषधीनां य े जात े ािणनामिप सयः ।कृशाासजाः सवा ः ीयमाणे िनशाकरे ॥ ०५९ ॥

ततो दवेाः समाग सोममचूमु हीपत े ।िकिमदं भवतो पमीशं न काशते ॥ ०६० ॥

कारणं िूह नः सव यनेदें त े महयम ।्ुा त ु वचनं ो िवधाामतो वयम ् ॥ ०६१ ॥

एवमुः वुाच सवााशलणः ।शापं च कारणं चवै याणं च तथानः ॥ ०६२ ॥

दवेा वचः ुा गा दमथावुन ।्सीद भगवोमे शापषै िनव ताम ् ॥ ०६३ ॥

असौ िह चमाः ीणः िकिषेो िह लते ।

Page 207: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३४ २०१

यावैा दवेशे जाािप गताः यम ् ॥ ०६४ ॥

वीदोषधयवै बीजािन िविवधािन च ।तथा वयं लोकगरुो सादं कत ुमहिस ॥ ०६५ ॥

एवमुदा िच ाह वां जापितः ।नतैं मम वचो ावत ियतमुथा ॥ ०६६ ॥

हतेनुा त ु महाभागा िनवित ित केनिचत ् ॥ ०६६ ॥

समं वत त ु सवा स ु शशी भाया स ु िनशः ।सरा वरे तीथ उशलणः ॥ ०६७ ॥

पनुव िध ते दवेाै सं वचो मम ॥ ०६७ ॥

मासाध च यं सोमो िनमवे गिमित ।मासाध च सदा विृं समतेचो मम ॥ ०६८ ॥

सरत ततः सोमो जगाम ऋिषशासनात ।्भासं परमं तीथ सरा जगाम ह ॥ ०६९ ॥

अमावाां महातजेाोहािुतः ।लोकाभासयामास शीताशंुमवाप च ॥ ०७० ॥

दवेा सव राजे भासं ा पुलम ।्सोमने सिहता भूा द मखुऽेभवन ् ॥ ०७१ ॥

ततः जापितः सवा िवससजा थ दवेताः ।सोमं च भगवाीतो भयूो वचनमवीत ् ॥ ०७२ ॥

मावमंाः ियः पु मा च िवादाचन ।

Page 208: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२०२ तीथ याापव

ग युः सदा भूा कु व ै शासनं मम ॥ ०७३ ॥

स िवसृो महाराज जगामाथ मालयम ।्जा मिुदता भूा भोजन े च यथा परुा ॥ ०७४ ॥

एते सव माातं यथा शो िनशाकरः ।भासं च यथा तीथ तीथा नां वरं भतू ् ॥ ०७५ ॥

अमावाां महाराज िनशः शशलणः ।ाा ाायते ीमाभास े तीथ उमे ॥ ०७६ ॥

अतनै ं जानि भासिमित भिूमप ।भां िह परमां लेभ े तिु चमाः ॥ ०७७ ॥

ततुचमसोदेमतुगमली ।चमसोदे इवें यं जनाः कथयतु ॥ ०७८ ॥

त दा च दानािन िविशािन हलायधुः ।उिषा रजनीमकेां ाा च िविधवदा ॥ ०७९ ॥

उदपानमथागरावाेशवाजः ।आं यनं चवै तावा महलम ् ॥ ०८० ॥

िधादोषधीनां च भमूे जनमजेय ।जानि िसा राजे नामिप सरतीम ् ॥ ०८१ ॥

Page 209: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

ितोपाानम ् २०३

ितोपाानम ्

अाय ०३५वशैपंायन उवाच ॥

तादीगतं चािप उदपान ं यशिनः ।ित च महाराज जगामाथ हलायधुः ॥ ००१ ॥

त दा ब ं पजूिया तथा िजान ।्उपृय च तवै ो मसुलायधुः ॥ ००२ ॥

त धमपरो ासीितः स समुहातपाः ।कूप े च वसता तने सोमः पीतो महाना ॥ ००३ ॥

त चनै ं समुृ ातरौ जमतगुृ हान ।्ततौ व ै शशापाथ ितो ाणसमः ॥ ००४ ॥

जनमजेय उवाच ॥

उदपान ं कथं थं च समुहातपाः ।पिततः िकं च संो ातृां िजसमः ॥ ००५ ॥

कूप े कथं च िहनै ं ातरौ जमतगुृ हान ।्एतदाच मे िद ां िह मसे ॥ ००६ ॥

वशैपंायन उवाच ॥

आसवूयगु े राजनुयो ातरयः ।एकत ितवै ितािदसिंनभाः ॥ ००७ ॥

Page 210: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२०४ तीथ याापव

सव जापितसमाः जावथवै च ।लोकिजतः सव तपसा वािदनः ॥ ००८ ॥

तषेां त ु तपसा ीतो िनयमने दमने च ।अभवौतमो िनं िपता धम रतः सदा ॥ ००९ ॥

स त ु दीघण कालेन तषेां ीितमवा च ।जगाम भगवाानमनुपिमवानः ॥ ०१० ॥

राजान ये पवू याा ासहानः ।त े सव ग त े तिं पुानपजूयन ् ॥ ०११ ॥

तषेां त ु कम णा राजंथवैायनने च ।ितः स ेतां ाप यथवैा िपता तथा ॥ ०१२ ॥

तं सव महाभागा मनुयः पुयलणाः ।अपजूयहाभागं तथा िवयवै त ु ॥ ०१३ ॥

कदािचि ततो राजातरावकेतितौ ।याथ चतिुं धनाथ च िवशषेतः ॥ ०१४ ॥

तयोिा समभवितं गृ परंतप ।याावा नपुादाय ितगृ पशूंतः ॥ ०१५ ॥

सोमं पाामहे ाः ा यं महाफलम ।्चुवै महाराज ातरय एव ह ॥ ०१६ ॥

तथा त ु त े पिर याावा शूित ।याजिया ततो याा.ा च सबुशनू ् ॥ ०१७ ॥

याने कमणा तने ितगृ िवधानतः ।

Page 211: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३५ २०५

ाच िदशं महाान आजमुे महष यः ॥ ०१८ ॥

ितषेां महाराज परुााित वत ।्एकत ितवै पृतः कालयशनू ् ॥ ०१९ ॥

तयोिा समभवा पशगुणं महत ।्कथं न िुरमा गाव आवाां व ै िवना ितम ् ॥ ०२० ॥

तावों समाभा एकत ित ह ।यचतिुम थः पापौ तिबोध जनेर ॥ ०२१ ॥

ितो यषे ु कुशलितो वदेषे ु िनितः ।अाितो बतरा गावः समपुलते ॥ ०२२ ॥

तदावां सिहतौ भूा गाः का जावहे ।ितोऽिप गतां काममावाां व ै िवनाकृतः ॥ ०२३ ॥

तषेामागतां राौ पिथान े वकृोऽभवत ।्तथा कूपोऽिवरऽेभूराटे महान ् ॥ ०२४ ॥

अथ ितो वकंृ ा पिथ ितमतः ।तयादपसप ै तिूप े पपात ह ॥ ०२५ ॥

अगाध े समुहाघोरे सव भतूभयरे ॥ ०२५ ॥

िततो महाभागः कूपो मिुनसमः ।आतनादं तते तौ त ु शुवुतमु ुनी ॥ ०२६ ॥

तं ाा पिततं कूप े ातरावकेतितौ ।वकृासा लोभा समुृ जमतःु ॥ ०२७ ॥

Page 212: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२०६ तीथ याापव

ातृां पशुाामुृः स महातपाः ।उदपान े महाराज िनज ले पासंसुवंतृ े ॥ ०२८ ॥

ित आानमाल कूप े वीणृावतृ े ।िनमं भरते पापकृरके यथा ॥ ०२९ ॥

बुा गणयाो मृोभतो सोमपः ।सोमः कथं न ु पात इहने मया भवते ् ॥ ०३० ॥

स एवमनसुि तिूप े महातपाः ।ददश वीधं त लमानां यया ॥ ०३१ ॥

पासंुे ततः कूप े िविच सिललं मिुनः ।अीयामास हो े चाानमवे च ॥ ०३२ ॥

ततां वीधं सोमं स समुहातपाः ।ऋचो यजूिंष सामािन मनसा िचयिुनः ॥ ०३३ ॥

ावाणः शक राः कृा चेऽिभषवं नपृ ॥ ०३३ ॥

आं च सिललं चे भागां ििदवौकसाम ।्सोमािभषवं कृा चकार तमुलंु िनम ् ॥ ०३४ ॥

स चािवशिवं राजरः शैित वै ।समवाप च तं यं यथों वािदिभः ॥ ०३५ ॥

वत मान े तथा ये ित समुहानः ।आिवं ििदवं सव कारणं च न बुत े ॥ ०३६ ॥

ततः सतुमुलंु शं शुावाथ बहृितः ।ुा चवैावीवेावा वेपरुोिहतः ॥ ०३७ ॥

Page 213: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३५ २०७

ित वत त े य गामहे सरुाः ।स िह ुः सजृदेावेानिप महातपाः ॥ ०३८ ॥

तुा वचनं त सिहताः सव दवेताः ।ययु यासौ ितयः वत त े ॥ ०३९ ॥

ते त गा िवबधुां कूपं य स ितः ।दशुं महाानं दीितं यकमस ु ॥ ०४० ॥

ा चनै ं महाानं िया परमया यतुम ।्ऊचुाथ महाभागं ाा भागािथ नो वयम ् ॥ ०४१ ॥

अथावीिषदवायं मां िदवौकसः ।अिितभये कूप े िनमं नचतेसम ् ॥ ०४२ ॥

ततितो महाराज भागांषेां यथािविध ।मयुामददा े च ीतादाभवन ् ॥ ०४३ ॥

ततो यथािविध ााागाा िदवौकसः ।ीताानो दै वराानसेित ॥ ०४४ ॥

स त ु व े वरं दवेांातमुहथ मािमतः ।यहेोपशृूेप े स सोमपगितं लभते ् ॥ ०४५ ॥

त चोिम मती राजुपात सरती ।तयोिितौ पजूयिंिदवौकसः ॥ ०४६ ॥

तथिेत चोा िवबधुा जमू राजथागतम ।्ितागमीतः मवे िनलयं तदा ॥ ०४७ ॥

Page 214: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२०८ तीथ याापव

ुः स त ु समासा तावषृी ातरौ तदा ।उवाच पषं वां शशाप च महातपाः ॥ ०४८ ॥

पशुौ यवुां याामुृ धािवतौ ।ताूपणे तषेां व ै दिंणामिभतरौ ॥ ०४९ ॥

भिवतारौ मया शौ पापनेानने कम णा ।सववै यवुयोगलालू वानराः ॥ ०५० ॥

इेु त ु तदा तने णादवे िवशां पत े ।तथाभतूावयतेां वचनावािदनः ॥ ०५१ ॥

तािमतिवाः ृा तोयं हलायधुः ।दा च िविवधाायाजूिया च व ै िजान ् ॥ ०५२ ॥

उदपान ं च तं ा श च पनुः पनुः ।नदीगतमदीनाा ाो िवनशनं तदा ॥ ०५३ ॥

अाय ०३६वशैपंायन उवाच ॥

ततो िवनशनं राजाजगाम हलायधुः ।शूाभीराित षेा ना सरती ॥ ००१ ॥

याा भरते षेाा सरती ।ताषयो िनं ािव नशनिेत ह ॥ ००२ ॥

Page 215: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३६ २०९

तापुृय बलः सरां महाबलः ।सभुिूमकं ततोऽगराटे वरे ॥ ००३ ॥

त चारसः शुा िनकालमतिताः ।ीडािभिव मलािभ ीडि िवमलाननाः ॥ ००४ ॥

त दवेाः सगवा मािस मािस जनेर ।अिभगि तीथ पुयं ाणसिेवतम ् ॥ ००५ ॥

ताय गवा थवैारसां गणाः ।समे सिहता राजथाां यथासखुम ् ॥ ००६ ॥

त मोदि दवेा िपतर सवीधः ।पुयःै पुःै सदा िदःै कीय माणाः पनुः पनुः ॥ ००७ ॥

आीडभिूमः सा राजंासामरसां शभुा ।सभुिूमकेित िवाता सराटे वरे ॥ ००८ ॥

त ाा च दा च वस ु िवषे ु माधवः ।ुा गीतं च तिं वािदाणां च िनःनम ् ॥ ००९ ॥

छाया िवपलुा ा दवेगवरसाम ।्गवा णां ततीथ मागोिहणीसतुः ॥ ०१० ॥

िवावसमुखुा गवा पसािताः ।नृवािदगीतं च कुव ि समुनोरमम ् ॥ ०११ ॥

त दा हलधरो िवेो िविवधं वस ु ।अजािवकं गोखरों सवुण रजतं तथा ॥ ०१२ ॥

भोजिया िजाामःै सतं च महाधनःै ।

Page 216: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२१० तीथ याापव

ययौ सिहतो िवःै यूमान माधवः ॥ ०१३ ॥

तावतीथा महाबारिरंदमः ।गग ोतो महातीथ माजगामकैकुडली ॥ ०१४ ॥

य गगण वृने तपसा भािवताना ।कालानगितवै ोितषां च ितमः ॥ ०१५ ॥

उाता दाणावै शभुा जनमजेय ।सराः शभु े तीथ िविहता व ै महाना ॥ ०१६ ॥

त नाा च तीथ गग ोत इित तृम ् ॥ ०१६ ॥

त गग महाभागमषृयः सुता नपृ ।उपासां चिरे िनं कालान ं ित भो ॥ ०१७ ॥

त गा महाराज बलः तेानलेुपनः ।िविधवि धनं दा मनुीनां भािवतानाम ् ॥ ०१८ ॥

उावचांथा भािजेो िवदाय सः ।नीलवासातोऽगतीथ महायशाः ॥ ०१९ ॥

तापयहाशं महामेिमवोितम ।्तेपव तसाशमिृषसघंिैन षिेवतम ् ॥ ०२० ॥

सराटे जातं नगं तालजो बली ॥ ०२० ॥

या िवाधरावै रासाािमतौजसः ।िपशाचाािमतबला य िसाः सहशः ॥ ०२१ ॥

ते सव शनं ा फलं त वनतःे ।

Page 217: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३६ २११

तै िनयमैवै काले काले भुते ॥ ०२२ ॥

ाै िनयमैैिैव चरः पथृथृक ् ।अयमाना मनजुै चरुषष भ ॥ ०२३ ॥

एवं ातो नरपत े लोकेऽि वनितः ।त तीथ सराः पावनं लोकिवतुम ् ॥ ०२४ ॥

तिं यशा लो दा तीथ यशिनाम ।्ताायसािन भाडािन वािण िविवधािन च ॥ ०२५ ॥

पजूिया िजांवै पिूजत तपोधनःै ।पुयं तैवनं राजाजगाम हलायधुः ॥ ०२६ ॥

त गा मनुीा नानावषेधरालः ।आु सिलले चािप पजूयामास व ै िजान ् ॥ ०२७ ॥

तथवै दा िवेः पिरभोगापुुलान ।्ततः ायालो राजिणने सरतीम ् ॥ ०२८ ॥

गा चवै महाबाना ितरं महायशाः ।धमा ा नागधानं तीथ मागमदतुः ॥ ०२९ ॥

य पगराज वासकेुः सिंनवशेनम ।्महातुमे हाराज बिभः पगवैृ तम ् ॥ ०३० ॥

यासषृयः िसाः सहािण चतदु श ॥ ०३० ॥

य दवेाः समाग वासिुकं पगोमम ।्सव पगराजानमिषथािविध ॥ ०३१ ॥

Page 218: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२१२ तीथ याापव

पगेो भयं त िवते न कौरव ॥ ०३१ ॥

तािप िविधवा िवेो रसयान ।्ायााच िदशं राजीमानः तजेसा ॥ ०३२ ॥

आु बशो षे ु तीथष ु लाली ।दा वस ु िजाितो जगामाित तपिनः ॥ ०३३ ॥

तानिृषसघंांानिभवा हलायधुः ।ततो रामोऽगमीथ मिृषिभः सिेवतं महत ् ॥ ०३४ ॥

य भयूो िनववतृ े ाखुा व ै सरती ।ऋषीणां निैमषयेाणामवेाथ महानाम ् ॥ ०३५ ॥

िनवृां तां सिरेां त ा त ु लाली ।बभवू िवितो राजलः तेानलेुपनः ॥ ०३६ ॥

जनमजेय उवाच ॥

कारती िवृा ाखुी ततः ।ाातमुतेिदािम सवमय ुसम ॥ ०३७ ॥

किं कारणे त िवितो यननः ।िविनवृा सिरेा कथमतेिजोम ॥ ०३८ ॥

वशैपंायन उवाच ॥

पवू कृतयगु े राजिैमषयेापिनः ।वत मान े सबुले से ादशवािष के ॥ ०३९ ॥

ऋषयो बहवो राजं संितपिेदरे ॥ ०३९ ॥

Page 219: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३६ २१३

उिषा च महाभागािे यथािविध ।िनवृ े निैमषये े व ै स े ादशवािष के ॥ ०४० ॥

आजमुषय बहवीथ कारणात ् ॥ ०४० ॥

ऋषीणां बला ु सरा िवशां पत े ।तीथा िन नगराये कूले व ै दिणे तदा ॥ ०४१ ॥

समपकं यावावे िजसमाः ।तीथ लोभारा नाीरं समािताः ॥ ०४२ ॥

जुतां त तषेां त ु मनुीनां भािवतानाम ।्ाायनेािप महता बभवूःु पिूरता िदशः ॥ ०४३ ॥

अिहोैतषेां यमानमै हानाम ।्अशोभत सिरेा दीमानःै समतः ॥ ०४४ ॥

वालिखा महाराज अमकुा तापसाः ।दोखिलनाे संालाथापरे ॥ ०४५ ॥

वायभुा जलाहाराः पण भा तापसाः ।नानािनयमयुा तथा िडलशाियनः ॥ ०४६ ॥

आसै मनुय सराः समीपतः ।शोभयः सिरेां गािमव िदवौकसः ॥ ०४७ ॥

ततः पामापतेुषयः सयािजनः ।तऽेवकाशं न दशःु कुे े महाताः ॥ ०४८ ॥

ततो योपवीतै े तीथ िनिम माय व ै ।

Page 220: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२१४ तीथ याापव

जुवुािहोािण चु िविवधाः ियाः ॥ ०४९ ॥

ततमिृषसघंातं िनराशं िचयाितम ।्दशयामास राजे तषेामथ सरती ॥ ०५० ॥

ततः कुाृा सिंनवृा सिररा ।ऋषीणां पुयतपसां कायानमजेय ॥ ०५१ ॥

ततो िनवृ राजे तषेामथ सरती ।भयूः तीिभमखुी सुाव सिरतां वरा ॥ ०५२ ॥

अमोघा गमनं कृा तषेां भयूो जाहम ।्इतुं महे ततो राजहानदी ॥ ०५३ ॥

एवं स कुो राजे निैमषये इित तृः ।कुे े कुे कु महतीः ियाः ॥ ०५४ ॥

त कुाा सिंनवृां च तां नदीम ।्बभवू िवय रामाथ महानः ॥ ०५५ ॥

उपृय त ु तािप िविधवननः ।दा दायािजाितो भाडािन िविवधािन च ॥ ०५६ ॥

भं पयें च िविवधं ाणापादयत ् ॥ ०५६ ॥

ततः ायालो राजूमानो िजाितिभः ।सरतीतीथ वरं नानािजगणायतुम ् ॥ ०५७ ॥

बदरेदुकामय ािवभीतकैः ।पनसै पलाशै करीरःै पीिभथा ॥ ०५८ ॥

Page 221: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३७ २१५

सरतीतीरहबै नःै नैथा ।पषकवनैवै िबरैाातकैथा ॥ ०५९ ॥

अितमुकषडै पािरजातै शोिभतम ।्कदलीवनभिूयिमं कां मनोरमम ् ॥ ०६० ॥

वाफुलपणा ददै ोखिलकैरिप ।तथामकुवैा नयेमै ुिनिभब िभवृ तम ् ॥ ०६१ ॥

ाायघोषसघंु ं मगृयथूशताकुलम ।्अिहंधै म परमनैृ िभरसिेवतम ् ॥ ०६२ ॥

ससारतं तीथ माजगाम हलायधुः ।य मणकः िसपपे े महामिुनः ॥ ०६३ ॥

अाय ०३७जनमजेय उवाच ॥

ससारतं का मणको मिुनः ।कथं िस भगवाा िनयमोऽभवत ् ॥ ००१ ॥

क वशंे समुः िकं चाधीतं िजोम ।एतिदाहं ोत ुं िविधविजसम ॥ ००२ ॥

वशैपंायन उवाच ॥

राज सरो यािभा िमदं जगत ।्

Page 222: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२१६ तीथ याापव

आता बलवििह त त सरती ॥ ००३ ॥

सुभा कानाी च िवशाला मानसदा ।सरती ओघवती सवुणेिुव मलोदका ॥ ००४ ॥

िपतामह महतो वत मान े महीतले ।िवतते यवाटे व ै समतेषे ु िजाितष ु ॥ ००५ ॥

पुयाहघोषिैव मलवैदानां िननदैथा ।दवेषे ु चवै षे ु तििवधौ तदा ॥ ००६ ॥

त चवै महाराज दीित े िपतामहे ।यजत सणे सवकामसमिृना ॥ ००७ ॥

मनसा िचिता था धमा थ कुशलैदा ।उपिति राजे िजात त ह ॥ ००८ ॥

जगु त गवा ननतृुारोगणाः ।वािदािण च िदािन वादयामासरुसा ॥ ००९ ॥

त य सपंा ततुषुदुवता अिप ।िवयं परमं जमःु िकम ु मानषुयोनयः ॥ ०१० ॥

वत मान े तथा ये पुरे िपतामहे ।अवुषृयो राजायं यो महाफलः ॥ ०११ ॥

न यते सिरेा यािदह सरती ॥ ०११ ॥

तुा भगवाीतः साराथ सरतीम ।्िपतामहने यजता आता पुरषे ु व ै ॥ ०१२ ॥

Page 223: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३७ २१७

सुभा नाम राजे नाा त सरती ॥ ०१२ ॥

तां ा मनुयुा वगेयुां सरतीम ।्िपतामहं मानय त ुं त े ब मिेनरे ॥ ०१३ ॥

एवमषेा सिरेा पुरषे ु सरती ।िपतामहाथ सभंतूा तुथ च मनीिषणाम ् ॥ ०१४ ॥

निैमष े मनुयो राजमाग समासते ।त िचाः कथा ासदें ित जनेर ॥ ०१५ ॥

त ते मनुयो ासानााायविेदनः ।त े समाग मनुयः सव सरतीम ् ॥ ०१६ ॥

सा त ुाता महाराज ऋिषिभः सयािजिभः ।समागतानां राजे सहायाथ महानाम ् ॥ ०१७ ॥

आजगाम महाभागा त पुया सरती ॥ ०१७ ॥

निैमष े कानाी त ु मनुीनां सयािजनाम ।्आगता सिरतां ेा त भारत पिूजता ॥ ०१८ ॥

गय यजमान गयेवे महातमु ।्आता सिरतां ेा गयये सरती ॥ ०१९ ॥

िवशालां त ु गयेाषयः सिंशतताः ।सिरा िहमवाा सतूा शीगािमनी ॥ ०२० ॥

औालकेथा ये यजत भारत ।समते े सव तः ीते मनुीनां मडले तदा ॥ ०२१ ॥

Page 224: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२१८ तीथ याापव

उरे कोसलाभाग े पुय े राजहानः ।औालकेन यजता पवू ाता सरती ॥ ०२२ ॥

आजगाम सिरेा तं दशेमिृषकारणात ।्पूमाना मिुनगणवै लािजनसवंतृःै ॥ ०२३ ॥

मनोदिेत िवाता सा िह तमै नसा ता ॥ ०२३ ॥

सवुणेुषभीप े पुय े राजिष सिेवत े ।कुरो यजमान कुे े महानः ॥ ०२४ ॥

आजगाम महाभागा सिरेा सरती ॥ ०२४ ॥

ओघविप राजे विसने महाना ।समाता कुे े िदतोया सरती ॥ ०२५ ॥

दणे यजता चािप गाारे सरती ।िवमलोदा भगवती णा यजता पनुः ॥ ०२६ ॥

समाता ययौ त पुय े हमैवत े िगरौ ॥ ०२६ ॥

एकीभतूाताु तिंीथ समागताः ।ससारतं तीथ ततिथतं भिुव ॥ ०२७ ॥

इित स सरो नामतः पिरकीित ताः ।ससारतं चवै तीथ पुयं तथा तृम ् ॥ ०२८ ॥

णु मणकािप कौमारचािरणः ।आपगामवगाढ राजीिडतं महत ् ॥ ०२९ ॥

ा यया त ियमिस भारत ।

Page 225: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३७ २१९

ाय िचरापा िदवाससमिनिताम ् ॥ ०३० ॥

सरां महाराज चे वीय मिस ॥ ०३० ॥

तेतः स त ु जाह कलशे व ै महातपाः ।सधा िवभागं त ु कलशं जगाम ह ॥ ०३१ ॥

तष यः स जाता जिरे मतां गणाः ॥ ०३१ ॥

वायवुगेो वायबुलो वायहुा वायमुडलः ।वायुालो वायरुतेा वायचु वीय वान ् ॥ ०३२ ॥

एवमते े समुा मतां जनियवः ॥ ०३२ ॥

इदम राजे वाय तरं भिुव ।महषिरतं यािष ुलोकेष ु िवतुम ् ॥ ०३३ ॥

परुा मणकः िसः कुशाणेिेत नः तुम ।्तः िकल करे राजं शाकरसोऽवत ् ॥ ०३४ ॥

स िव शाकरसं ा हषा िवः नृवान ् ॥ ०३४ ॥

ततिनृ े व ैावरं जमं च यत ।्नृमभुयं वीर तजेसा त मोिहतम ् ॥ ०३५ ॥

ािदिभः सरुै राजिृषिभ तपोधनःै ।िवो व ै महादवे ऋषरेथ नरािधप ॥ ०३६ ॥

नायं नृेथा दवे तथा ं कत ुमहिस ॥ ०३६ ॥

ततो दवेो मिुन ं ा हषा िवमतीव ह ।

Page 226: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२२० तीथ याापव

सरुाणां िहतकामाथ महादवेोऽभाषत ॥ ०३७ ॥

भो भो ाण धम िकमथ निरनि व ै ।हष ानं िकमथ व ै तवदें मिुनसम ॥ ०३८ ॥

तपिनो धम पथ े ित िजसम ॥ ०३८ ॥

ऋिषवाच ॥

िकं न पयिस मे रााकरसं तुम ।्यं ा व ै नृोऽहं हषण महता िवभो ॥ ०३९ ॥

तं हावीवेो मिुन ं रागणे मोिहतम ।्अहं न िवयं िव गामीित पय माम ् ॥ ०४० ॥

एवमुा मिुनें महादवेने धीमता ।अुणे राजे ाुािडतोऽभवत ् ॥ ०४१ ॥

ततो भ तााजिग तं िहमसिंनभम ।्ता ीिडतो राज मिुनः पादयोग तः ॥ ०४२ ॥

ऋिषवाच ॥

नां दवेादहं मे ारतरं महत ।्सरुासरु जगतो गितमिस शलूधकृ ् ॥ ०४३ ॥

या सृिमदं िवं वदीह मनीिषणः ।ामवे सव िवशित पनुरवे यगुये ॥ ०४४ ॥

दवेरैिप न शं पिरात ुं कुतो मया ।िय सव ये सरुा ादयोऽनघ ॥ ०४५ ॥

Page 227: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३८ २२१

सवमिस दवेानां कता कारियता च ह ।सादारुाः सव मोदीहाकुतोभयाः ॥ ०४६ ॥

एवं ुा महादवें स ऋिषः णतोऽवीत ।्भगवंसादाै तपो मे न रिेदित ॥ ०४७ ॥

ततो दवेः ीतमनामिृषं पनुरवीत ।्तपे वध तां िव मसादाहधा ॥ ०४८ ॥

आमे चहे वािम या साध महं सदा ॥ ०४८ ॥

ससारते चािो मामिच ते नरः ।न त लभं िकििवतहे पर च ॥ ०४९ ॥

सारतं च लोकं त े गिमि न सशंयः ॥ ०४९ ॥

एतणकािप चिरतं भिूरतजेसः ।स िह पुः सजायामुो मातिरना ॥ ०५० ॥

अाय ०३८वशैपंायन उवाच ॥

उिषा त रामु सपंूामवािसनः ।तथा मणके ीितं शभुां चे हलायधुः ॥ ००१ ॥

दा दान ं िजाितो रजन तामपुो च ।

Page 228: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२२२ तीथ याापव

पिूजतो मिुनसघंै ाताय लाली ॥ ००२ ॥

अनुा मनुीवा ृा तोयं च भारत ।ययौ िरतो रामीथ हतेोम हाबलः ॥ ००३ ॥

तत औशनसं तीथ माजगाम हलायधुः ।कपालमोचनं नाम य मुो महामिुनः ॥ ००४ ॥

महता िशरसा राजजो महोदरः ।रास महाराज रामि वै परुा ॥ ००५ ॥

त पवू तपं काने समुहाना ।या नीितरिखला ाभू ता महानः ॥ ००६ ॥

तियामास दैदानविवहम ् ॥ ००६ ॥

ता च बलो राजंीथ वरमुमम ।्िविधवि ददौ िवं ाणानां महानाम ् ॥ ००७ ॥

जनमजेय उवाच ॥

कपालमोचनं थं य महामिुनः ।मुः कथं चा िशरो लं केन च हतेनुा ॥ ००८ ॥

वशैपंायन उवाच ॥

परुा व ै दडकारय े राघवणे महाना ।वसता राजशा ल रासा िहंिसताः ॥ ००९ ॥

जनान े िशरिछं रास रानः ।रुणे िशतधारणे तपात महावन े ॥ ०१० ॥

Page 229: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३८ २२३

महोदर तं जायां व ै यया ।वन े िवचरतो राजि िभाुरदा ॥ ०११ ॥

स तने लने तदा िजाितन शशाक ह ।अिभगुं महााीथा ायतनािन च ॥ ०१२ ॥

स पिूतना िववता वदेनात महामिुनः ।जगाम सवतीथा िन पिृथािमित नः तुम ् ॥ ०१३ ॥

स गा सिरतः सवा ः समुां महातपाः ।कथयामास तवमषृीणां भािवतानाम ् ॥ ०१४ ॥

आतुः सव तीथष ु न च मोमवावान ।्स त ु शुाव िवेो मनुीनां वचनं महत ् ॥ ०१५ ॥

सराीथ वरं ातमौशनसं तदा ।सव पापशमनं िसेमनुमम ् ॥ ०१६ ॥

स त ु गा तत तीथ मौशनसं िजः ।तत औशनस े तीथ तोपशृतदा ॥ ०१७ ॥

तिररणं मुा पपाताज ले तदा ॥ ०१७ ॥

ततः स िवजो राजतूाा वीतकषः ।आजगामामं ीतः कृतकृो महोदरः ॥ ०१८ ॥

सोऽथ गामं पुयं िवमुो महातपाः ।कथयामास तवमषृीणां भािवतानाम ् ॥ ०१९ ॥

ते ुा वचनं त ततीथ मानद ।

Page 230: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२२४ तीथ याापव

कपालमोचनिमित नाम चुः समागताः ॥ ०२० ॥

त दा बायािापंू माधवः ।जगाम विृवरो षोरामं तदा ॥ ०२१ ॥

य तं तपो घोरमािषणेने भारत ।ायं लवां िवािमो महामिुनः ॥ ०२२ ॥

ततो हलधरः ीमााणःै पिरवािरतः ।जगाम य राजे षुनमुजत ् ॥ ०२३ ॥

षुा णो वृपोिन भारत ।दहेास े कृतमना िविच बधा ब ॥ ०२४ ॥

ततः सवा नपुादाय तनयाै महातपाः ।षरुवी नयं मा पथृदूकम ् ॥ ०२५ ॥

िवायातीतवयसं षुं त े तपोधनाः ।तं व ै तीथ मपुािनःु सरापोधनम ् ॥ ०२६ ॥

स तःै पुैदा धीमानानीतो व ै सरतीम ।्पुयां तीथ शतोपतेां िवसघंिैन षिेवताम ् ॥ ०२७ ॥

स त िविधना राजातुः समुहातपाः ।ाा तीथ गणुांवै ाहदेमिृषसमः ॥ ०२८ ॥

सुीतः पुषा सवा ुानपुासतः ॥ ०२८ ॥

सरुरे तीरे यजदेाननमु ।्पथृदूके जपरो ननै ं ोमरणं तपते ् ॥ ०२९ ॥

Page 231: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३९ २२५

ताु स धमा ा उपृय हलायधुः ।दा चवै बायािाणां िववलः ॥ ०३० ॥

ससज य भगवा.ोका.ोकिपतामहः ।यािषणेः कौर ायं सिंशततः ॥ ०३१ ॥

तपसा महता राजावानिृषसमः ॥ ०३१ ॥

िसुीप राजिष दवािप महातपाः ।ायं लवा िवािमो महामिुनः ॥ ०३२ ॥

महातपी भगवानुतजेा महातपाः ॥ ०३२ ॥

ताजगाम बलवालभः तापवान ।्

अाय ०३९जनमजेय उवाच ॥

कथमािषणेो भगवािपलंु तवांपः ।िसुीपः कथं चािप ायं लवांदा ॥ ००१ ॥

दवेािप कथं िािम सम ।तमाच भगवरं कौतहूलं िह मे ॥ ००२ ॥

वशैपंायन उवाच ॥

परुा कृतयगु े राजािषणेो िजोमः ।वसुकुले िनं िनमयन े रतः ॥ ००३ ॥

Page 232: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२२६ तीथ याापव

त राजुकुले वसतो िनमवे ह ।समािं नागमिा नािप वदेा िवशां पत े ॥ ००४ ॥

स िनिव णतो राजंपपे े महातपाः ।ततो व ै तपसा तने ा वदेाननुमान ् ॥ ००५ ॥

स िवादेयु िसािृषसमः ।त तीथ वराादाीनवे समुहातपाः ॥ ००६ ॥

अिंीथ महाना अभिृत मानवः ।आतुो वािजमधे फलं ाोित पुलम ् ॥ ००७ ॥

अभिृत नवैा भयं ालािवित ।अिप चाने यने फलं ाित पुलम ् ॥ ००८ ॥

एवमुा महातजेा जगाम ििदवं मिुनः ।एवं िसः स भगवानािषणेः तापवान ् ॥ ००९ ॥

तिवे तदा तीथ िसुीपः तापवान ।्दवेािप महाराज ायं ापतमु हत ् ॥ ०१० ॥

तथा च कौिशकात तपोिनो िजतिेयः ।तपसा व ै सतुने ाणमवावान ् ॥ ०११ ॥

गािधना म महानासीियः िथतो भिुव ।त पुोऽभवाजिािमः तापवान ् ॥ ०१२ ॥

स राजा कौिशकात महायोयभविल ।स पुमिभिषाथ िवािमं महातपाः ॥ ०१३ ॥

Page 233: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०३९ २२७

दहेास े मने तमचूःु णताः जाः ।न गं महाा ािह चााहाभयात ् ॥ ०१४ ॥

एवमुः वुाच ततो गािधः जादा ।िव जगतो गोा भिवित सतुो मम ॥ ०१५ ॥

इुा त ु ततो गािधिव ािमं िनवेय च ।जगाम ििदवं राजिािमोऽभवपृः ॥ ०१६ ॥

न च शोित पिृथव यवानिप रितमु ् ॥ ०१६ ॥

ततः शुाव राजा स रासेो महाभयम ।्िनय यौ नगराािप चतरुबलाितः ॥ ०१७ ॥

स गा रमानं विसाममयात ।्त ते सिैनका राजंुानयान ् ॥ ०१८ ॥

ततु भगवािो विसोऽऽममयात ।्दशे च ततः सव भमानं महावनम ् ॥ ०१९ ॥

त ुो महाराज विसो मिुनसमः ।सजृ शबराोरािनित ां गामवुाच ह ॥ ०२० ॥

तथोा सासजृनेःु पुषाोरदशनान ।्त े च तलमासा बभःु सव तोिदशम ् ॥ ०२१ ॥

ता िवुतं सैं िवािमु गािधजः ।तपः परं ममानपवे मनो दध े ॥ ०२२ ॥

सोऽिंीथ वरे राजराः समािहतः ।िनयमैोपवासै कशयहेमानः ॥ ०२३ ॥

Page 234: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२२८ तीथ याापव

जलाहारो वायभुः पणा हार सोऽभवत ।्तथा िडलशायी च ये चाे िनयमाः पथृक ् ॥ ०२४ ॥

असकृ दवेा ु तिवं चिरे ।न चा िनयमािुरपयाित महानः ॥ ०२५ ॥

ततः परणे यने ता बिवधं तपः ।तजेसा भाराकारो गािधजः समपत ॥ ०२६ ॥

तपसा त ु तथा यंु िवािमं िपतामहः ।अमत महातजेा वरदो वरम तत ् ॥ ०२७ ॥

स त ु व े वरं राजामहं ाणिित ।तथिेत चावीा सवलोकिपतामहः ॥ ०२८ ॥

स ला तपसोणे ाणं महायशाः ।िवचचार मह कृां कृतकामः सरुोपमः ॥ ०२९ ॥

तिंीथ वरे रामः दाय िविवधं वस ु ।पयिनीथा धनेयूा नािन शयनािन च ॥ ०३० ॥

तथा वायलारं भं पयें च शोभनम ।्अददािुदतो राजजूिया िजोमान ् ॥ ०३१ ॥

ययौ राजंतो रामो बकाममिकात ।्य तपे े तपीं दाो बक इित िुतः ॥ ०३२ ॥

Page 235: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४० २२९

अाय ०४०वशैपंायन उवाच ॥

योिनिभराकीण जगाम यननः ।य दाो बको राजथ समुहातपाः ॥ ००१ ॥

जहुाव धतृरा रां विैचवीिय णः ॥ ००१ ॥

तपसा घोरपणे कशयहेमानः ।ोधने महतािवो धमा ा व ै तापवान ् ॥ ००२ ॥

परुा िह निैमषयेाणां से ादशवािष के ।वृ े िविजतोऽे व ै पाालानषृयोऽगमन ् ॥ ००३ ॥

तेरमयाच दिणाथ मनीिषणः ।बलाितातरािा धीनकेिवशंितम ् ॥ ००४ ॥

तानवीको वृो िवभजं पशिूनित ।पशनूतेानहं ा िभिे राजसमम ् ॥ ००५ ॥

एवमुा ततो राजषृीवा तापवान ।्जगाम धतृरा भवनं ाणोमः ॥ ००६ ॥

स समीपगतो भूा धतृरां जनेरम ।्अयाचत पशूाः स चनै ं िषतोऽवीत ् ॥ ००७ ॥

यया मतृा ा गादा नपृसम ।एताशूय िं बो यदीिस ॥ ००८ ॥

ऋिषथ वचः ुा िचयामास धम िवत ।्

Page 236: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२३० तीथ याापव

अहो बत नशृसं ं व ै वामुोऽि ससंिद ॥ ००९ ॥

िचिया मुत च रोषािवो िजोमः ।मितं चे िवनाशाय धतृरा भपूतःे ॥ ०१० ॥

स उृ मतृानां व ै मासंािन िजसमः ।जहुाव धतृरा रां नरपतःे परुा ॥ ०११ ॥

अवकीण सराीथ ा पावकम ।्बको दाो महाराज िनयमं परमाितः ॥ ०१२ ॥

स तरैवे जहुावा रां मासंमै हातपाः ॥ ०१२ ॥

तिं ु िविधवे संवृ े सदुाणे ।अीयत ततो रां धतृरा पािथ व ॥ ०१३ ॥

िछमान ं यथानं वनं परशनुा िवभो ।बभवूापहतं तावकीण मचतेनम ् ॥ ०१४ ॥

ा तदवकीण त ु रा ं स मनजुािधपः ।बभवू म ना राजिंयामास च भःु ॥ ०१५ ॥

मोाथ मकरों ाणःै सिहतः परुा ।अथासौ पािथ वः िखे च िवादा नपृ ॥ ०१६ ॥

यदा चािप न शोित रां मोचियत ुं नपृ ।अथ वैािकां प जनमजेय ॥ ०१७ ॥

ततो वैािकाः ाः पशिुवकृतया ।मासंरैिभजहुोतीित तव रां मिुनब कः ॥ ०१८ ॥

Page 237: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४० २३१

तने त े यमान राा यो महान ।्ततैपसः कम यने त े नयो महान ् ॥ ०१९ ॥

अपां कु े सरां सादय पािथ व ॥ ०१९ ॥

सरत ततो गा स राजा बकमवीत ।्िनप िशरसा भमूौ ािलभ रतष भ ॥ ०२० ॥

सादय े ा भगवपराधं म मे ।मम दीन मौण हतचतेसः ॥ ०२१ ॥

ं गितं च मे नाथः सादं कत ुमहिस ॥ ०२१ ॥

तं तथा िवलपं त ु शोकोपहतचतेसम ।्ा त कृपा जे रां त मोचयत ् ॥ ०२२ ॥

ऋिषः साभूरंं च िवहाय सः ।मोाथ त रा जहुाव पनुराितम ् ॥ ०२३ ॥

मोिया ततो रां ितगृ पशून ।्ाा निैमषारयं जगाम पनुरवे िह ॥ ०२४ ॥

धतृराोऽिप धमा ा चतेा महामनाः ।मवे नगरं राजा ितपदे े महिमत ् ॥ ०२५ ॥

त तीथ महाराज बहृितदारधीः ।असरुाणामभावाय भावाय च िदवौकसाम ् ॥ ०२६ ॥

मासंरैिप जहुाविेमीय ततोऽसरुाः ।दवैतरैिप सभंा िजतकािशिभराहवे ॥ ०२७ ॥

Page 238: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२३२ तीथ याापव

तािप िविधवा ाणेो महायशाः ।वािजनः कुरांवै रथांातरीयतुान ् ॥ ०२८ ॥

रािन च महाहा िण धनं धां च पुलम ।्ययौ तीथ महाबाया यातं पिृथवीपत े ॥ ०२९ ॥

य ये ययाते ु महाराज सरती ।सिप ः पय सुाव नाष महानः ॥ ०३० ॥

तेा पुषाो ययाितः पिृथवीपितः ।आाम मिुदतो लेभ े लोकां पुलान ् ॥ ०३१ ॥

ययातये जमान य राजरती ।सतृा ददौ कामााणानां महानाम ् ॥ ०३२ ॥

य य िह यो िवो यााामानभीित ।त त सिरेा ससज सबुसान ् ॥ ०३३ ॥

त दवेाः सगवा ः ीता य सपंदा ।िविता मानषुाासा तां यसपंदम ् ॥ ०३४ ॥

ततालकेतमु हाधम सते ु ;म हाा कृताा महादानिनः ।विसापवाहं महाभीमवगें ; धतृाा िजताा समाजगाम ॥ ०३५ ॥

अाय ०४१जनमजेय उवाच ॥

Page 239: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४१ २३३

विसापवाहो व ै भीमवगेः कथं न ु सः ।िकमथ च सिरेा तमिृषं वाहयत ् ॥ ००१ ॥

केन चााभवरंै कारणं िकं च तभो ।शसं पृो महाा न िह तृािम कताम ् ॥ ००२ ॥

वशैपंायन उवाच ॥

िवािम चवैषव िस च भारत ।भशृं वरैमभूाजंपःधा कृतं महत ् ॥ ००३ ॥

आमो व ै विसाणतुीथऽभवहान ।्पवू तः पिमासीिािम धीमतः ॥ ००४ ॥

य ाणमु हाराज तवामुहपः ।या कम तोरं वदि मनीिषणः ॥ ००५ ॥

येा भगवााणःु पजूिया सरतीम ।्ापयामास तीथ ाणतुीथ िमित भो ॥ ००६ ॥

त सव सरुाः मिषरािधप ।सनेापने महता सरुािरिविनबहणम ् ॥ ००७ ॥

तिरतीतीथ िवािमो महामिुनः ।विसं चालयामास तपसोणे तणु ॥ ००८ ॥

िवािमविसौ तावहहिन भारत ।धा तपःकृतां तीां चतुौ तपोधनौ ॥ ००९ ॥

तािधकसतंापो िवािमो महामिुनः ।ा तजेो विस िचामिभजगाम ह ॥ ०१० ॥

Page 240: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२३४ तीथ याापव

त बिुिरयं ासीम िन भारत ॥ ०१० ॥

इयं सरती तणू ममीपं तपोधनम ।्आनियित वगेने विसं जपतां वरम ् ॥ ०११ ॥

इहागतं िजें हिनािम न सशंयः ॥ ०११ ॥

एवं िनि भगवािािमो महामिुनः ।सार सिरतां ेां ोधसरंलोचनः ॥ ०१२ ॥

सा ाता मिुनना तने ाकुलं जगाम ह ।जे चनै ं महावीय महाकोपं च भािमनी ॥ ०१३ ॥

तत एनं वपेमाना िववणा ािलदा ।उपते मिुनवरं िवािमं सरती ॥ ०१४ ॥

हतवीरा यथा नारी साभवःुिखता भशृम ।्िूह िकं करवाणीित ोवाच मिुनसमम ् ॥ ०१५ ॥

तामवुाच मिुनः ुो विसं शीमानय ।यावदने ं िनह तुा िथता नदी ॥ ०१६ ॥

सािलं त ु ततः कृा पुडरीकिनभेणा ।िवथे सिुवढवे लता वायसुमीिरता ॥ ०१७ ॥

तथागतां त ु तां ा वपेमानां कृतािलम ।्िवािमोऽवीुो विसं शीमानय ॥ ०१८ ॥

ततो भीता सिरेा िचयामास भारत ।उभयोः शापयोभता कथमतेिवित ॥ ०१९ ॥

Page 241: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४१ २३५

सािभग विसं त ु इममथ मचोदयत ।्या सिरतां ेा िवािमणे धीमता ॥ ०२० ॥

उभयोः शापयोभता वपेमाना पनुः पनुः ।िचिया महाशापमिृषिवािसता भशृम ् ॥ ०२१ ॥

तां कृशां च िववणा च ा िचासमिताम ।्उवाच राजमा ा विसो िपदां वरः ॥ ०२२ ॥

ााानं सिरेे वह मां शीगािमनी ।िवािमः शपिे ां मा कृथां िवचारणाम ् ॥ ०२३ ॥

त तचनं ुा कृपाशील सा सिरत ।्िचयामास कौर िकं कृतं सकृुतं भवते ् ॥ ०२४ ॥

तािा समुा विसो मतीव िह ।कृतवाि दयां िनं त काय िहतं मया ॥ ०२५ ॥

अथ कूले के राजपमिृषसमम ।्जुान ं कौिशकं े सरिचयत ् ॥ ०२६ ॥

इदमरिमवे ततः सा सिरतां वरा ।कूलापहारमकरोने वगेने सा सिरत ् ॥ ०२७ ॥

तने कूलापहारणे मैाविणरौत ।उमान तुाव तदा राजरतीम ् ॥ ०२८ ॥

िपतामह सरसः वृािस सरित ।ां चदें जगव तववैाोिभमःै ॥ ०२९ ॥

Page 242: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२३६ तीथ याापव

मवेाकाशगा दिेव मघेषेूजृस े पयः ।सवा ापमवेिेत ो वयमधीमहे ॥ ०३० ॥

पिु ुितथा कीित ः िसिवृ िमा तथा ।मवे वाणी ाहा ं ायिमदं जगत ् ॥ ०३१ ॥

मवे सवभतूषे ु वससीह चतिुव धा ॥ ०३१ ॥

एवं सरती राजयूमाना महिष णा ।वगेनेोवाह तं िवं िवािमामं ित ॥ ०३२ ॥

वदेयत चाभीं िवािमाय तं मिुनम ् ॥ ०३२ ॥

तमानीतं सरा ा कोपसमितः ।अथाषेहरणं विसाकरं तदा ॥ ०३३ ॥

तं त ु ुमिभे हाभयादी ।अपोवाह विसं त ु ाच िदशमतिता ॥ ०३४ ॥

उभयोः कुव ती वां विया त ु गािधजम ् ॥ ०३४ ॥

ततोऽपवािहतं ा विसमिृषसमम ।्अवीदथ सो िवािमो मष णः ॥ ०३५ ॥

याा ं सिरेे विया पनुग ता ।शोिणतं वह कािण रोामिणसमंतम ् ॥ ०३६ ॥

ततः सरती शा िवािमणे धीमता ।अवहोिणतोिं तोयं सवंरं तदा ॥ ०३७ ॥

अथष य दवेा गवा रसथा ।

Page 243: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४२ २३७

सरत तथा ा बभवूभुृ शःिखताः ॥ ०३८ ॥

एवं विसापवाहो लोके ातो जनािधप ।आग पनुमा ग मवे सिरतां वरा ॥ ०३९ ॥

अाय ०४२वशैपंायन उवाच ॥

सा शा तने ुने िवािमणे धीमता ।तिंीथ वरे शु े शोिणतं समपुावहत ् ॥ ००१ ॥

अथाजमुतो राजासा भारत ।त ते शोिणतं सव िपबः सखुमासते ॥ ००२ ॥

तृा सभुशृं तने सिुखता िवगतराः ।नृ हस यथा ग िजतथा ॥ ००३ ॥

किचथ काल ऋषयः सतपोधनाः ।तीथ याां समाजमःु सरां महीपत े ॥ ००४ ॥

तषे ु सवष ु तीथष ुआु मिुनपुवाः ।ा ीितं परां चािप तपोा िवशारदाः ॥ ००५ ॥

ययिुह ततो राजने तीथ िह तथा ॥ ००५ ॥

अथाग महाभागाीथ दाणं तदा ।

Page 244: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२३८ तीथ याापव

ा तोयं सराः शोिणतने पिरतुम ् ॥ ००६ ॥

पीयमान ं च रोिभब िभनृ पसम ॥ ००६ ॥

ताा रासााजनुयः सिंशतताः ।पिराणे सराः परं यं चिरे ॥ ००७ ॥

ते त ु सव महाभागाः समाग महाताः ।आय सिरतां ेािमदं वचनमवुन ् ॥ ००८ ॥

कारणं िूह कािण िकमथ त े दो यम ।्एवमाकुलतां यातः ुा पाामहे वयम ् ॥ ००९ ॥

ततः सा सव माच यथावृं वपेती ।ःिखतामथ तां ा त ऊचवु तपोधनाः ॥ ०१० ॥

कारणं तुमािभः शापवै तुोऽनघ े ।किरि त ु यां सव एव तपोधनाः ॥ ०११ ॥

एवमुा सिरेामचूुऽेथ पररम ।्िवमोचयामहे सव शापादतेां सरतीम ् ॥ ०१२ ॥

तषेां त ु वचनादवे कृिता सरती ।ससिलला जे यथा पवू तथवै िह ॥ ०१३ ॥

िवमुा च सिरेा िवबभौ सा यथा परुा ॥ ०१३ ॥

ा तोयं सरा मिुनिभैथा कृतम ।्कृतालीतो राजासाः धुयािदताः ॥ ०१४ ॥

ऊचुाै मनुीवा ृपायुानुः पनुः ॥ ०१४ ॥

Page 245: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४२ २३९

वयं िह िुधतावै धमा ीना शातात ।्न च नः कामकारोऽयं ययं पापकािरणः ॥ ०१५ ॥

युाकं चासादने ृतने च कमणा ।पोऽयं वध तऽेाकं यतः रासाः ॥ ०१६ ॥

एवं िह वैयशूाणां ियाणां तथवै च ।ये ाणािषि ते भवीह रासाः ॥ ०१७ ॥

आचाय मिृजं चवै गंु वृजनं तथा ।ािणनो यऽेवमे त े भवीह रासाः ॥ ०१८ ॥

योिषतां चवै पापानां योिनदोषणे वध त े ॥ ०१८ ॥

तुिमहााकं कायं िजसमाः ।शा भवः सवषां लोकानामिप तारणे ॥ ०१९ ॥

तषेां त े मनुयः ुा तुवुुां महानदीम ।्मोाथ रसां तषेामचूःु यतमानसाः ॥ ०२० ॥

तुकीटावपं च योिािशतं भवते ।्केशावपमाधतूमाणमिप यवते ् ॥ ०२१ ॥

िभः संृमं च भागोऽसौ रसािमह ॥ ०२१ ॥

तााा सदा िवानतेाािन वज यते ।्रासामसौ भेु यो भेु मीशम ् ॥ ०२२ ॥

शोधिया ततीथ मषृये तपोधनाः ।मोाथ रासानां च नद तां चोदयन ् ॥ ०२३ ॥

Page 246: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२४० तीथ याापव

महषणां मतं ाा ततः सा सिरतां वरा ।अणामानयामास ां तन ुं पुषष भ ॥ ०२४ ॥

तां त े रासाः ाा तनूा िदवं गताः ।अणायां महाराज हापहा िह सा ॥ ०२५ ॥

एतमथ मिभाय दवेराजः शततःु ।तिंीथ वरे ाा िवमुः पाना िकल ॥ ०२६ ॥

जनमजेय उवाच ॥

िकमथ भगवाो हामवावान ।्कथमिं तीथ व ैआुाकषोऽभवत ् ॥ ०२७ ॥

वशैपंायन उवाच ॥

णुतैपाानं यथावृं जनेर ।यथा िबभदे समयं नमचुवेा सवः परुा ॥ ०२८ ॥

नमिुचवा सवाीतः सयू रिमं समािवशत ।्तनेेः समकरोमयं चदेमवीत ् ॥ ०२९ ॥

नाण ा न शेुण न राौ नािप वाहिन ।विधासरुे सखे सने त े शप े ॥ ०३० ॥

एवं स कृा समयं सृा नीहारमीरः ।िचदेा िशरो राजपां फेनने वासवः ॥ ०३१ ॥

तिरो नमचुिेछं पृतः शमयात ।्हे िमहाप इित वुाणं शमिकात ् ॥ ०३२ ॥

Page 247: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४२ २४१

एवं स िशरसा तने चोमानः पनुः पनुः ।िपतामहाय सतं एवमथ वदेयत ् ॥ ०३३ ॥

तमवीोकगुरणायां यथािविध ।इोपशृ दवेे हापहा िह सा ॥ ०३४ ॥

इुः स सराः कु े व ै जनमजेय ।इा यथावलिभदणायामपुाशृत ् ॥ ०३५ ॥

स मुः पाना तने हाकृतने ह ।जगाम संमनाििदवं िदशेरः ॥ ०३६ ॥

िशरािप नमचुेवैाु भारत ।लोकाामघाामयााजसम ॥ ०३७ ॥

तापुृय बलो महाा ; दा च दानािन पथृिवधािन ।अवा धम परमाय कमा ; जगाम सोम मह तीथ म ् ॥ ०३८ ॥

यायजाजसयूने सोमः ; साारुा िविधवािथ वे ।अिधमािमुो बभवू ; होता यितमुु े महाा ॥ ०३९ ॥

याऽेभूमुहाानवानां ; दतैयेानां रासानां च दवेःै ।स सामारकाः सतुीो ; य ारकां जघान ॥ ०४० ॥

सनेापं लवावेतानां ; महासनेो य दैाकता ।सााा वसाि केयः ; सदा कुमारो य स राजः ॥ ०४१ ॥

Page 248: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२४२ तीथ याापव

ािभषकेः

अाय ०४३जनमजेय उवाच ॥

सराः भावोऽयमुे िजसम ।कुमारािभषकंे त ु ाातमुहिस ॥ ००१ ॥

यिाले च दशे े च यथा च वदतां वर ।यैािभिषो भगवाििधना यने च भःु ॥ ००२ ॥

ो यथा च दैानामकरोदनं महत ।्तथा मे सव माच परं कौतहूलं िह मे ॥ ००३ ॥

वशैपंायन उवाच ॥

कुवशं सशिमदं कौतहूलं तव ।हष मुादयतेचो मे जनमजेय ॥ ००४ ॥

ह ते कथियािम वान जनािधप ।अिभषकंे कुमार भावं च महानः ॥ ००५ ॥

तजेो माहेरं मौ पिततं परुा ।तवभो भगवााशकधमुयम ् ॥ ००६ ॥

तनेासीदित तजेी दीिमावाहनः ।न चवै धारयामास गभ तजेोमयं तदा ॥ ००७ ॥

स गामिभस िनयोगाणः भःु ।गभ मािहतवािं भारोपमतजेसम ् ॥ ००८ ॥

Page 249: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४३ २४३

अथ गािप तं गभ मसही िवधारणे ।उसज िगरौ रे िहमवमरािच त े ॥ ००९ ॥

स त ववधृ े लोकानावृ लनाजः ।दशुलनाकारं तं गभ मथ कृिकाः ॥ ०१० ॥

शरे महाानमनलाजमीरम ।्ममायिमित ताः सवा ः पुािथ ोऽिभचमःु ॥ ०११ ॥

तासां िविदा भावं तं मातणॄां भगवाभःु ।तुानां पयः षिव दनरैिपबदा ॥ ०१२ ॥

तं भावं समाल त बाल कृिकाः ।परं िवयमापा देो िदवपधु राः ॥ ०१३ ॥

योृः स भगवाया िगिरमधू िन ।स शलैः कानः सव ः सबंभौ कुसम ॥ ०१४ ॥

वध ता चवै गभण पिृथवी तने रिता ।अत सव सवंृा िगरयः कानाकराः ॥ ०१५ ॥

कुमार महावीय ः काि केय इित तृः ।गाेयः पवू मभवहायोगबलाितः ॥ ०१६ ॥

स दवेपसा चवै वीयण च समितः ।ववधृऽेतीव राजे चवियदशनः ॥ ०१७ ॥

स तिान े िदे शरे िया वतृः ।यूमानदा शते े गवम ुिनिभथा ॥ ०१८ ॥

Page 250: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२४४ तीथ याापव

तथनैमनृ दवेकाः सहशः ।िदवािदनृाः वुादशनाः ॥ ०१९ ॥

अाे च नदी दवें गा व ै सिरतां वरा ।दधार पिृथवी चनै ं िबती पमुमम ् ॥ ०२० ॥

जातकमा िदका ियाे बहृितः ।वदेनै ं चतमुू ित पते कृतािलः ॥ ०२१ ॥

धनवुदतुादः शामः ससहः ।तनै ं समपुािताााणी च केवला ॥ ०२२ ॥

स ददश महावीय दवेदवेममुापितम ।्शलैपुा सहासीन ं भतूसघंशतवैृ तम ् ॥ ०२३ ॥

िनकाया भतूसघंानां परमातुदशनाः ।िवकृता िवकृताकारा िवकृताभरणजाः ॥ ०२४ ॥

ािसहं वदना िबडालमकराननाः ।वषृदशंमखुााे गजोवदनाथा ॥ ०२५ ॥

उकवदनाः केिचृगोमायदुश नाः ।ौपारावतिनभवै दन ै रावरैिप ॥ ०२६ ॥

ािवकगोधानां खरडैकगवां तथा ।सशािन वपूंे त त धारयन ् ॥ ०२७ ॥

केिचलैादुाालातगदायधुाः ।केिचदनपुाभाः केिचतेाचलभाः ॥ ०२८ ॥

समातगृणावै समाजमिुव शां पत े ।

Page 251: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४३ २४५

साा िवऽेथ मतो वसवः िपतरथा ॥ ०२९ ॥

ािदाथा िसा भजुगा दानवाः खगाः ।ा यभंभू गवापुः सह िवनुा ॥ ०३० ॥

शथायाु ं कुमारवरमतुम ।्नारदमखुाािप दवेगवसमाः ॥ ०३१ ॥

दवेष य िसा बहृितपरुोगमाः ।ऋभवो नाम वरदा दवेानामिप दवेताः ॥ ०३२ ॥

तऽेिप त समाजमयुा मा धामा सवशः ॥ ०३२ ॥

स त ु बालोऽिप भगवाहायोगबलाितः ।अाजगाम दवेशें शलूहं िपनािकनम ् ॥ ०३३ ॥

तमाजमाल िशवासीनोगतम ।्यगुपलैपुा गायाः पावक च ॥ ०३४ ॥

िकं न ु पवू मयं बालो गौरवादपुैित ।अिप मािमित सवषां तषेामासीनोगतम ् ॥ ०३५ ॥

तषेामतेमिभायं चतणुा मपुल सः ।यगुपोगमााय ससज िविवधानःू ॥ ०३६ ॥

ततोऽभवतमुू ित ः णने भगवाभःु ।ः शाखो िवशाख नगैमषे पृतः ॥ ०३७ ॥

एवं स कृा ाानं चतधुा भगवाभःु ।यतो तः ो जगामातुदशनः ॥ ०३८ ॥

Page 252: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२४६ तीथ याापव

िवशाखु ययौ यने दवेी िगिरवराजा ।शाखो ययौ च भगवाायमुिूत िव भावसमु ् ॥ ०३९ ॥

नगैमषेोऽगमां कुमारः पावकभः ॥ ०३९ ॥

सव भारदहेाे चारः समिपणः ।तामयरुादतुिमवाभवत ् ॥ ०४० ॥

हाहाकारो महानासीवेदानवरसाम ।्ता महदाय मतुं रोमहष णम ् ॥ ०४१ ॥

ततो दवेी च पावक िपतामहम ।्गया सिहताः सव िणपतेजु गितम ् ॥ ०४२ ॥

िणप तते त ु िविधवाजपुव ।इदमचूवु चो राजाि केयियेया ॥ ०४३ ॥

अ बाल भगवािधपं यथिेतम ।्अियाथ दवेशे सशं दातमुहिस ॥ ०४४ ॥

ततः स भगवाीमावलोकिपतामहः ।मनसा िचयामास िकमयं लभतािमित ॥ ०४५ ॥

ऐया िण िह सवा िण दवेगवरसाम ।्भतूयिवहानां पगानां च सव शः ॥ ०४६ ॥

पवू मवेािददशेासौ िनकायषे ु महानाम ।्समथ च तमैय महामितरमत ॥ ०४७ ॥

ततो मुत स ाा दवेानां येिस ितः ।सनेापं ददौ तै सव भतूषे ु भारत ॥ ०४८ ॥

Page 253: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४४ २४७

सवदवेिनकायानां य े राजानः पिरतुाः ।तावा ािददशेा ै सव भतूिपतामहः ॥ ०४९ ॥

ततः कुमारमादाय दवेा परुोगमाः ।अिभषकेाथ माजमःु शलेैं सिहतातः ॥ ०५० ॥

पुयां हमैवत दवे सिरेां सरतीम ।्समपके या व ै िष ुलोकेष ु िवतुा ॥ ०५१ ॥

त तीरे सराः पुय े सव गणुािते ।िनषेदवगवा ः सव सपंणू मानसाः ॥ ०५२ ॥

अाय ०४४वशैपंायन उवाच ॥

ततोऽिभषकेसभंारावा भंृ शातः ।बहृितः सिमऽेौ जहुावां यथािविध ॥ ००१ ॥

ततो िहमवता दे मिणवरशोिभत े ।िदरािचते िदे िनषणः परमासन े ॥ ००२ ॥

सवमलसभंारिैव िधमपरुृतम ।्आिभषचेिनकं ं गहृीा दवेतागणाः ॥ ००३ ॥

इािवू महावीय सयूा चमसौ तथा ।

Page 254: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२४८ तीथ याापव

धाता चवै िवधाता च तथा चवैािनलानलौ ॥ ००४ ॥

पूा भगनेाय ा च अशंने च िववता । सिहतो धीमािणे वणने च ॥ ००५ ॥

वै सिुभरािदरैिां च वतृः भःु ।िवदेवेमै ि साै िपतिृभः सह ॥ ००६ ॥

गवररोिभ यरासपगःै ।दवेिष िभरसंयेैथा िष िभव रःै ॥ ००७ ॥

वखैानसवैा लिखवैा ाहारमै रीिचपःै ।भगृिुभािरोिभ यितिभ महािभः ॥ ००८ ॥

सविव ाधरःै पुययैगिसैथा वतृः ॥ ००८ ॥

िपतामहः पलु पलुह महातपाः ।अिराः कयपोऽि मरीिचभृ गरुवे च ॥ ००९ ॥

तहुरः चतेा मनदु थवै च ।ऋतव हावै ोतिष च िवशां पत े ॥ ०१० ॥

मिूत म सिरतो वदेावै सनातनाः ।समुा दावै तीथा िन िविवधािन च ॥ ०११ ॥

पिृथवी ौिदशवै पादपा जनािधप ॥ ०११ ॥

अिदितदवमाता च ीः ीः ाहा सरती ।उमा शची िसनीवाली तथा चानमुितः कुः ॥ ०१२ ॥

राका च िधषणा चवै पाा िदवौकसाम ् ॥ ०१२ ॥

Page 255: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४४ २४९

िहमवांवै िव मेानकेवान ।्ऐरावतः सानचुरः कलाः कााथवै च ॥ ०१३ ॥

मासाध मासा ऋतवथा राहनी नपृ ॥ ०१३ ॥

उःैवा हयेो नागराज वामनः ।अणो गडवै वृाौषिधिभः सह ॥ ०१४ ॥

धम भगवावेः समाजमिुह सताः ।कालो यम मृु यमानचुरा ये ॥ ०१५ ॥

बला नोा य े िविवधा दवेतागणाः ।त े कुमारािभषकेाथ समाजमुततः ॥ ०१६ ॥

जगृे तदा राजव एव िदवौकसः ।आिभषचेिनकं भाडं मलािन च सवशः ॥ ०१७ ॥

िदसभंारसयंैुः कलशःै काननैृ प ।सरतीिभः पुयािभिदतोयािभरवे त ु ॥ ०१८ ॥

अिषुमारं व ै संा िदवौकसः ।सनेापितं महाानमसरुाणां भयावहम ् ॥ ०१९ ॥

परुा यथा महाराज वणं व ै जलेरम ।्तथािषगवाा लोकिपतामहः ॥ ०२० ॥

कयप महातजेा य े चाे नानकुीित ताः ॥ ०२० ॥

तै ा ददौ ीतो बिलनो वातरंहसः ।कामवीय धरािाहापािरषदाभःु ॥ ०२१ ॥

Page 256: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२५० तीथ याापव

निषणें लोिहतां घटाकण च समंतम ।्चतथु मानचुरं ातं कुमदुमािलनम ् ॥ ०२२ ॥

ततः ाण ुं महावगें महापािरषदं तमु ।्मायाशतधरं कामं कामवीय बलाितम ् ॥ ०२३ ॥

ददौ ाय राजे सरुािरिविनबहणम ् ॥ ०२३ ॥

स िह दवेासरुे युे दैानां भीमकमणाम ।्जघान दोा सः यतुािन चतदु श ॥ ०२४ ॥

तथा दवेा दैसनेां नैतसलाम ।्दवेशुयकरीमजां िविपणीम ् ॥ ०२५ ॥

जयशं ततुदवाः सव सवासवाः ।गवयरािंस मनुयः िपतरथा ॥ ०२६ ॥

यमः ादादनचुरौ यमकालोपमावभुौ ।उाथं च माथं च महावीय महातुी ॥ ०२७ ॥

सुाजो भारवै यौ तौ सयूा नयुाियनौ ।तौ सयू ः काि केयाय ददौ ीतः तापवान ् ॥ ०२८ ॥

कैलाससाशौ तेमाानलेुपनौ ।सोमोऽनचुरौ ादािणं समुिणमवे च ॥ ०२९ ॥

ालािजं तथा ोितराजाय ताशनः ।ददावनचुरौ शरूौ परसैमािथनौ ॥ ०३० ॥

पिरघं च वटं चवै भीमं च समुहाबलम ।्

Page 257: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४४ २५१

दहितं दहनं चवै चडौ वीय समंतौ ॥ ०३१ ॥

अशंोऽनचुरा ददौ ाय धीमत े ॥ ०३१ ॥

उोशं पजं चवै वदडधरावभुौ ।ददावनलपुाय वासवः परवीरहा ॥ ०३२ ॥

तौ िह शूहे जतःु समरे बन ् ॥ ०३२ ॥

चं िवमकं चवै समं च महाबलम ।्ाय ीननचुरादौ िवमु हायशाः ॥ ०३३ ॥

वध न ं ननं चवै सव िवािवशारदौ ।ाय ददतःु ीताविनौ भरतष भ ॥ ०३४ ॥

कुनं कुसमुं चवै कुमदुं च महायशाः ।डराडरौ चवै ददौ धाता महान े ॥ ०३५ ॥

वानवुौ बिलनौ मषेवौ बलोटौ ।ददौ ा महामायौ ायानचुरौ वरौ ॥ ०३६ ॥

सुतं ससधंं च ददौ िमो महान े ।कुमाराय महाानौ तपोिवाधरौ भःु ॥ ०३७ ॥

सदुशनीयौ वरदौ िष ुलोकेष ु िवतुौ ।सुभं च महाानं शभुकमा णमवे च ॥ ०३८ ॥

काि केयाय संादािधाता लोकिवतुौ ॥ ०३८ ॥

पािलतकं कािलकं च महामायािवनावभुौ ।पषूा च पाष दौ ादााि केयाय भारत ॥ ०३९ ॥

Page 258: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२५२ तीथ याापव

बलं चाितबलं चवै महावौ महाबलौ ।ददौ काि केयाय वायभु रतसम ॥ ०४० ॥

घसं चाितघसं चवै ितिमवौ महाबलौ ।ददौ काि केयाय वणः ससरः ॥ ०४१ ॥

सवुच सं महाानं तथवैाितवच सम ।्िहमवाददौ राजताशनसतुाय व ै ॥ ०४२ ॥

कानं च महाानं मघेमािलनमवे च ।ददावनचुरौ मेरिपुाय भारत ॥ ०४३ ॥

िरं चाितिरं चवै मेरवेापरौ ददौ ।महानऽेिपुाय महाबलपरामौ ॥ ०४४ ॥

उितं चाितं च महापाषाणयोिधनौ ।ददाविपुाय िवः पािरषदावभुौ ॥ ०४५ ॥

सहं िवहं चवै समुोऽिप गदाधरौ ।ददाविपुाय महापािरषदावभुौ ॥ ०४६ ॥

उादं पुदं च शकण तथवै च ।ददाविपुाय पाव ती शभुदशना ॥ ०४७ ॥

जयं महाजयं चवै नागौ लनसनूवे ।ददौ पुषा वासिुकः पगेरः ॥ ०४८ ॥

एवं साा ा वसवः िपतरथा ।सागराः सिरतवै िगरय महाबलाः ॥ ०४९ ॥

Page 259: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४४ २५३

दः सनेागणाालूपिशधािरणः ।िदहरणोपतेाानावषेिवभिूषतान ् ॥ ०५० ॥

णु नामािन चाषेां यऽेे सिैनकाः ।िविवधायधुसपंािाभरणविम णः ॥ ०५१ ॥

शकण िनकु पः कुमदु एव च ।अनो ादशभजुथा कृोपकृकौ ॥ ०५२ ॥

ोणवाः किपः कानाो जलंधमः ।असतंज नो राजुनदीकमोकृत ् ॥ ०५३ ॥

एकाो ादशा तथवैकैजटः भःु ।सहबािव कटो ााः िितकनः ॥ ०५४ ॥

पुयनामा सनुामा च सवुः ियदशनः ।पिरतुः कोकनदः ियमाानलेुपनः ॥ ०५५ ॥

अजोदरो गजिशराः ाः शतलोचनः ।ालािजः कराल िसतकेशो जटी हिरः ॥ ०५६ ॥

चतदुोऽिज मघेनादः पथृुवाः ।िवदुो धनवु ो जठरो माताशनः ॥ ०५७ ॥

उदराो झषा वनाभो वसुभः ।समुवगेो राजे शलैकी तथवै च ॥ ०५८ ॥

पुमषेः वाह तथा नोपनकौ ।धूः तेः किल िसाथ वरदथा ॥ ०५९ ॥

ियकवै न गोन तापवान ।्

Page 260: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२५४ तीथ याापव

आन मोद िको वुकथा ॥ ०६० ॥

मेवापः सजुात िसया भारत ।गोजः कनकापीडो महापािरषदेरः ॥ ०६१ ॥

गायनो हसनवै बाणः ख वीय वान ।्वतैाली चाितताली च तथा कितकवाितकौ ॥ ०६२ ॥

हंसजः पिदधाः समुोादन ह ।रणोटः हास तेशीष नकः ॥ ०६३ ॥

कालकठः भास तथा कुाडकोऽपरः ।कालकाः िसतवै भतूलोथनथा ॥ ०६४ ॥

यवाहः वाह दवेयाजी च सोमपः ।सजाल महातजेाः थाथौ च भारत ॥ ०६५ ॥

तहुन तहुान िचदवे वीय वान ।्मधरुः सुसाद िकरीटी च महाबलः ॥ ०६६ ॥

वसनो मधवुण कलशोदर एव च ।धमो मथकरः सचूीव वीय वान ् ॥ ०६७ ॥

तेवः सवु चाव पाडुरः ।दडबाः सबुा रजः कोिकलकथा ॥ ०६८ ॥

अचलः कनका बालानामियकः भःु ।सारकः कोकनदो गृव जकुः ॥ ०६९ ॥

लोहाशवो जठरः कुव कुडकः ।मुीव कृौजा हंसव चभाः ॥ ०७० ॥

Page 261: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४४ २५५

पािणकूमा च शकूः पव िशकः ।चाषव जकूः शाकव कुडकः ॥ ०७१ ॥

योगयुा महाानः सततं ाणियाः ।पतैामहा महाानो महापािरषदा ह ॥ ०७२ ॥

यौवना बाला वृा जनमजेय ॥ ०७२ ॥

सहशः पािरषदाः कुमारमपुतिरे ।वैना नािवधयै त ु ण ु तानमजेय ॥ ०७३ ॥

कूम कुुटवा शशोकमखुाथा ।खरोवदनावै वराहवदनाथा ॥ ०७४ ॥

मनुमषेवा सगृालवदनाथा ।भीमा मकरवा िशशंमुारमखुाथा ॥ ०७५ ॥

माजा रशशवा दीघ वा भारत ।नकुलोकवा वा तथापरे ॥ ०७६ ॥

आखबुकुवा मयरूवदनाथा ।ममषेाननााे अजािवमिहषाननाः ॥ ०७७ ॥

ऋशा लवा ीिपिसहंाननाथा ।भीमा गजाननावै तथा नमखुाः परे ॥ ०७८ ॥

गडाननाः खमखुा वकृकाकमखुाथा ।गोखरोमखुााे वषृदशंमखुाथा ॥ ०७९ ॥

महाजठरपादााारकाा भारत ।

Page 262: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२५६ तीथ याापव

पारावतमखुााे तथा वषृमखुाः परे ॥ ०८० ॥

कोिकलावदनााे यनेितििरकाननाः ।कृकलासमखुावै िवरजोरधािरणः ॥ ०८१ ॥

ालवाः शलूमखुाडवाः शताननाः ।आशीिवषाीरधरा गोनासावरणाथा ॥ ०८२ ॥

लूोदराः कृशाा लूाा कृशोदराः ।ीवा महाकणा नानाालिवभिूषताः ॥ ०८३ ॥

गजेचमवसनाथा कृािजनाराः ।मेखुा महाराज तथा दुरतोमखुाः ॥ ०८४ ॥

पृमेखुा हनमुखुाथा जामखुा अिप ।पाा नना बहवो नानादशेमखुाथा ॥ ०८५ ॥

तथा कीटपतानां सशाा गणेराः ।नानाालमखुााे बबािशरोधराः ॥ ०८६ ॥

नानावृभजुाः केिचिटशीषा थापरे ।भजुभोगवदना नानागुिनवािसनः ॥ ०८७ ॥

चीरसवंतृगाा तथा फलकवाससः ।नानावषेधरावै चम वासस एव च ॥ ०८८ ॥

उीिषणो मकुुिटनः कुीवाः सवुच सः ।िकरीिटनः पिशखाथा किठनमधू जाः ॥ ०८९ ॥

ििशखा ििशखावै तथा सिशखाः परे ।िशखिडनो मकुुिटनो मुडा जिटलाथा ॥ ०९० ॥

Page 263: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४४ २५७

िचमाधराः केिचेिचोमाननाथा ।िदमाारधराः सततं ियिवहाः ॥ ०९१ ॥

कृा िनमासवा दीघ पृा िनदराः ।लूपृा पृाः लोदरमहेनाः ॥ ०९२ ॥

महाभजुा भजुा गाा वामनाः ।कुा दीघ जा हिकणिशरोधराः ॥ ०९३ ॥

हिनासाः कूम नासा वकृनासाथापरे ।दीघा दीघ िजा िवकराला धोमखुाः ॥ ०९४ ॥

महादंा दंातदुाथापरे ।वारणेिनभााे भीमा राजहशः ॥ ०९५ ॥

सिुवभशरीरा दीिमः लताः ।िपााः शकणा वनासा भारत ॥ ०९६ ॥

पथृदुंा महादंाः लूौा हिरमधू जाः ।नानापादौदंा नानाहिशरोधराः ॥ ०९७ ॥

नानावम िभराा नानाभाषा भारत ॥ ०९७ ॥

कुशला दशेभाषास ुजोऽोमीराः ।ाः पिरपति महापािरषदाथा ॥ ०९८ ॥

दीघ ीवा दीघ नखा दीघ पादिशरोभजुाः ।िपाा नीलकठा लकणा भारत ॥ ०९९ ॥

वकृोदरिनभावै केिचदनसिंनभाः ।

Page 264: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२५८ तीथ याापव

तेाा लोिहतीवाः िपाा तथापरे ॥ १०० ॥

काषा बहवो राजिंवणा भारत ॥ १०० ॥

चामरापीडकिनभाः तेलोिहतराजयः ।नानावणा ः सवणा मयरूसशभाः ॥ १०१ ॥

पनुः हरणाषेां की मानािन मे ण ु ।शषेःै कृतं पािरषदरैायधुानां पिरहम ् ॥ १०२ ॥

पाशोतकराः केिचािदतााः खराननाः ।पृा नीलकठा तथा पिरघबाहवः ॥ १०३ ॥

शतीचहा तथा मसुलपाणयः ।शलूािसहा तथा महाकाया महाबलाः ॥ १०४ ॥

गदाभशुिुडहा तथा तोमरपाणयः ।अिसमुरहा दडहा भारत ॥ १०५ ॥

आयधुिैव िवधघैरमै हाानो महाजवाः ।महाबला महावगेा महापािरषदाथा ॥ १०६ ॥

अिभषकंे कुमार ा ा रणियाः ।घटाजालिपनाा ननतृु े महौजसः ॥ १०७ ॥

एते चाे च बहवो महापािरषदा नपृ ।उपतमु हाानं काि केयं यशिनम ् ॥ १०८ ॥

िदााािरा पािथ वाािनलोपमाः ।ािदा दवैतःै शरूाः ानचुराभवन ् ॥ १०९ ॥

Page 265: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४५ २५९

ताशानां सहािण यतुाब ुदािन च ।अिभिषं महाानं पिरवायपतिरे ॥ ११० ॥

अाय ०४५वशैपंायन उवाच ॥

णु मातगृणााजुमारानचुरािनमान ।्की मानाया वीर सपगणसदूनान ् ॥ ००१ ॥

यशिनीनां मातणॄां ण ु नामािन भारत ।यािभा ायो लोकाः काणीिभराचराः ॥ ००२ ॥

भावती िवशालाी पिलता गोनसी तथा ।ीमती बला चवै तथवै बपिुका ॥ ००३ ॥

अजुाता च गोपाली बहृदािलका तथा ।जयावती मालितका वुरा भयरी ॥ ००४ ॥

वसदुामा सदुामा च िवशोका निनी तथा ।एकचडूा महाचडूा चनिेम भारत ॥ ००५ ॥

उजेनी जयनेा कमलाथ शोभना ।शुया तथा चवै ोधना शलभी खरी ॥ ००६ ॥

माधवी शभुवा च तीथ निेम भारत ।गीतिया च काणी कुला चािमताशना ॥ ००७ ॥

Page 266: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२६० तीथ याापव

मघेना भोगवती सुू कनकावती ।अलाताी वीय वती िविुा च भारत ॥ ००८ ॥

पावती सनुा करा बयोजना ।सतंािनका च कौर कमला च महाबला ॥ ००९ ॥

सदुामा बदामा च सुभा च यशिनी ।नृिया च राजे शतोखलमखेला ॥ ०१० ॥

शतघटा शताना भगना च भािमनी ।वपुती चशीता भकाली च भारत ॥ ०११ ॥

सािरका िनुिटका मा चरवािसनी ।समुला िमती विृकामा जयिया ॥ ०१२ ॥

धनदा सुसादा च भवदा च जलेरी ।एडी भडेी समडेी च वतेालजननी तथा ॥ ०१३ ॥

कडूितः कािलका चवै दवेिमा च भारत ॥ ०१३ ॥

लसी केतकी चवै िचसनेा तथा बला ।कुुिटका शिनका तथा जज िरका नपृ ॥ ०१४ ॥

कुडािरका कोकिलका कडरा च शतोदरी ।उािथनी जरणेा च महावगेा च कणा ॥ ०१५ ॥

मनोजवा कटिकनी घसा पतूना तथा ।खशया चु ुिटवा मा ोशनाथ तिडभा ॥ ०१६ ॥

मडोदरी च तुडा च कोटरा मघेवािसनी ।सभुगा लिनी ला वसचुडूा िवकनी ॥ ०१७ ॥

Page 267: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४५ २६१

ऊवणेीधरा चवै िपाी लोहमखेला ।पथृवुा मधिुरका मधकुुा तथवै च ॥ ०१८ ॥

पािलका मिनका जरायजु ज रानना ।ाता दहदहा चवै तथा धमधमा नपृ ॥ ०१९ ॥

खडखडा च राजे पषूणा मिणकुडला ।अमोचा चवै कौर तथा लपयोधरा ॥ ०२० ॥

वणेवुीणाधरा चवै िपाी लोहमखेला ।शशोकमखुी कृा खरजा महाजवा ॥ ०२१ ॥

िशशमुारमखुी तेा लोिहताी िवभीषणा ।जटािलका कामचरी दीघ िजा बलोटा ॥ ०२२ ॥

कालेिडका वामिनका मकुुटा चवै भारत ।लोिहताी महाकाया हिरिपडी च भिूमप ॥ ०२३ ॥

एकारा सकुुसमुा कृकण च भारत ।रुकण चतुण कण ावरणा तथा ॥ ०२४ ॥

चतुथिनकेता च गोकण मिहषानना ।खरकण महाकण भरेीनमहाना ॥ ०२५ ॥

शकुना चवै भदा च महाबला ।गणा च सगुणा चवै तथाभीथ कामदा ॥ ०२६ ॥

चतुथरता चवै भिूततीथा गोचरा ।पशदुा िवदा चवै सखुदा च महायशाः ॥ ०२७ ॥

Page 268: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२६२ तीथ याापव

पयोदा गोमिहषदा सिुवषाणा च भारत ॥ ०२७ ॥

िता सुिता च रोचमाना सरुोचना ।गोकण च सकुण च सिसरा िेरका तथा ॥ ०२८ ॥

एकचा मघेरवा मघेमाला िवरोचना ॥ ०२८ ॥

एतााा बहवो मातरो भरतष भ ।काि केयानयुाियो नानापाः सहशः ॥ ०२९ ॥

दीघ नो दीघ दो दीघ तु भारत ।सरला मधरुावै यौवनाः लताः ॥ ०३० ॥

माहाने च सयंुाः कामपधराथा ।िनमासगाः तेा तथा कानसिंनभाः ॥ ०३१ ॥

कृमघेिनभााा धूा भरतष भ ।अणाभा महाभागा दीघ केयः िसताराः ॥ ०३२ ॥

ऊवणेीधरावै िपाो लमखेलाः ।लोदय लकणा था लपयोधराः ॥ ०३३ ॥

तााावणा हय तथापराः ।वरदाः कामचािरयो िनमिुदताथा ॥ ०३४ ॥

याो रौथा सौाः कौबयेऽथ महाबलाः ।वायोऽथ च माहेथाेः परंतप ॥ ०३५ ॥

वायाथ कौमाय ा भरतष भ ।पणेारसां तुा जवे वायसुमाथा ॥ ०३६ ॥

Page 269: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४५ २६३

परपुोपमा वाे तथा धनदोपमाः ।शवीयपमावै दीा विसमाथा ॥ ०३७ ॥

वृचरवािसतुथिनकेतनाः ।गहुामशानवािसः शलैवणालयाः ॥ ०३८ ॥

नानाभरणधािरयो नानामााराथा ।नानािविचवषेा नानाभाषाथवै च ॥ ०३९ ॥

एते चाे च बहवो गणाः शभुयराः ।अनजुममु हाानं िदशे समंते ॥ ०४० ॥

ततः शमददगवााकशासनः ।गहुाय राजशा ल िवनाशाय सरुिषाम ् ॥ ०४१ ॥

महानां महाघटां ोतमानां िसतभाम ।्तणािदवणा च पताकां भरतष भ ॥ ०४२ ॥

ददौ पशपुितैसवभतूमहाचममू ।्उां नानाहरणां तपोवीय बलािताम ् ॥ ०४३ ॥

िवदु दौ वजैय मालां बलिवविध नीम ।्उमा ददौ चारजसी वाससी सयू सभ े ॥ ०४४ ॥

गा कमडं िदममतृोवमुमम ।्ददौ ीा कुमाराय दडं चवै बहृितः ॥ ०४५ ॥

गडो दियतं पुं मयरंू िचबिहणम ।्अणाचडूं च ददौ चरणायधुम ् ॥ ०४६ ॥

पाशं त ु वणो राजा बलवीय समितम ।्

Page 270: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२६४ तीथ याापव

कृािजनं तथा ा याय ददौ भःु ॥ ०४७ ॥

समरषे ुजयं चवै ददौ लोकभावनः ॥ ०४७ ॥

सनेापमनुा ो दवेगण ह ।शशुभु ेिलतोऽिच ाितीय इव पावकः ॥ ०४८ ॥

ततः पािरषदैवै मातिृभ समितः ॥ ०४८ ॥

सा सनेा नैती भीमा सघटोितकेतना ।सभरेीशमरुजा सायधुा सपतािकनी ॥ ०४९ ॥

शारदी ौिरवाभाित ोितिभ पशोिभता ॥ ०४९ ॥

ततो दवेिनकायाे भतूसनेागणाथा ।वादयामासरुा भरेीशां पुलान ् ॥ ०५० ॥

पटहाझरांवै कृकचाोिवषािणकान ।्आडराोमखुां िडिडमां महानान ् ॥ ०५१ ॥

तुवुु े कुमारं च सव दवेाः सवासवाः ।जगु दवेगवा ननतृुारोगणाः ॥ ०५२ ॥

ततः ीतो महासनेिदशेो वरं ददौ ।िरपूाि समरे य े वो वधिचकीष वः ॥ ०५३ ॥

ितगृ वरं दवेाािबधुसमात ।्ीताानो महाानो मिेनरे िनहतािपनू ् ॥ ०५४ ॥

सवषां भतूसघंानां हषा ादः समिुतः ।अपरूयत लोकांीरे द े महाना ॥ ०५५ ॥

Page 271: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४५ २६५

स िनय यौ महासनेो महा सनेया वतृः ।वधाय यिुध दैानां राथ च िदवौकसाम ् ॥ ०५६ ॥

वसायो जयो धम ः िसिलीधृ ितः िृतः ।महासने सैानाम े जमनु रािधप ॥ ०५७ ॥

स तया भीमया दवेः शलूमुरहया ।गदामसुलनाराचशितोमरहया ॥ ०५८ ॥

िसहंिननािदा िवन ययौ गहुः ॥ ०५८ ॥

तं ा सव दतैयेा रासा दानवाथा ।व िदशः सवा भयोिाः समतः ॥ ०५९ ॥

अव दवेााििवधायधुपाणयः ॥ ०५९ ॥

ा च स ततः ुः जेोबलाितः ।शं भगवाीमं पनुः पनुरवासजृत ् ॥ ०६० ॥

आदधानजेो हिवषे इवानलः ॥ ०६० ॥

अमान े शेनेािमततजेसा ।उााला महाराज पपात वसधुातले ॥ ०६१ ॥

संादय तथा िनघा ताापतितौ ।यथाकालसमये सघुोराः ुथा नपृ ॥ ०६२ ॥

िा केा तथा शिः सघुोरानलसनूनुा ।ततः कोो िविनतेःु शीनां भरतष भ ॥ ०६३ ॥

Page 272: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२६६ तीथ याापव

स शणे सामे जघान भगवाभःु ।दैंे तारकं नाम महाबलपरामम ् ॥ ०६४ ॥

वतृं दैायतुवैरबै िलिभद शिभनृ प ॥ ०६४ ॥

मिहषं चािभः पवैृ तं सं े िनजिवान ।्िपादं चायतुशतजै घान दशिभवृ तम ् ॥ ०६५ ॥

दोदरं िनखव वतृं दशिभरीरः ।जघानानचुरःै साध िविवधायधुपािणिभः ॥ ०६६ ॥

ताकुव िवपलंु नादं वुशषु ु ।कुमारानचुरा राजरूयो िदशो दश ॥ ०६७ ॥

श तु राजे ततोऽिच िभ ः समतः ।दधाः सहशो दैा नादःै चापरे ॥ ०६८ ॥

पताकयावधतूा हताः केिचरुिषः ।केिचटारवा िनपतेवु सधुातले ॥ ०६९ ॥

केिचहरणिैछा िविनपतेगु तासवः ॥ ०६९ ॥

एवं सरुिषोऽनकेालवानातताियनः ।जघान समरे वीरः काि केयो महाबलः ॥ ०७० ॥

बाणो नामाथ दतैयेो बलेः पुो महाबलः ।ौं पव तमासा दवेसघंानबाधत ॥ ०७१ ॥

तमयाहासनेः सरुशमुदुारधीः ।स काि केय भयाौं शरणमिेयवान ् ॥ ०७२ ॥

Page 273: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४५ २६७

ततः ौं महामःु ौनादिननािदतम ।्शा िबभदे भगवााि केयोऽिदया ॥ ०७३ ॥

सशालसरलं वानरवारणम ।्पिुलनिवहगं िविनिततपगम ् ॥ ०७४ ॥

गोलालू सघंै विरननुािदतम ।्कुरगितिनघषमुासमृरािचतम ् ॥ ०७५ ॥

िविनतिः शरभःै िसहंै सहसा ुतःै ।शोामिप दशां ाो रराजवै स पव तः ॥ ०७६ ॥

िवाधराः समुतेु िनवािसनः ।िकंनरा समिुाः शिपातरवोताः ॥ ०७७ ॥

ततो दैा िविनतेःु शतशोऽथ सहशः ।दीावतेाििचाभरणजः ॥ ०७८ ॥

तािजरुित कुमारानचुरा मधृ े ।िबभदे शा ौं च पाविकः परवीरहा ॥ ०७९ ॥

बधा चकैधा चवै कृाानं महाना ।शिः िा रणे त पािणमिेत पनुः पनुः ॥ ०८० ॥

एवंभावो भगवानतो भयू पाविकः ।ौने िविनिभ ो दैा शतशो हताः ॥ ०८१ ॥

ततः स भगवावेो िनह िवबधुिषः ।सभामानो िवबधुःै परं हष मवाप ह ॥ ०८२ ॥

ततो भयो राजेः शा भारत ।

Page 274: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२६८ तीथ याापव

ममुचुदुवयोषा पुवष मनुमम ् ॥ ०८३ ॥

िदगमपुादाय ववौ पुय मातः ।गवा ुवुुनै ं यान महष यः ॥ ०८४ ॥

केिचदने ं वि िपतामहसतुं भमु ।्सनुमारं सवषां योिन ं तमजम ् ॥ ०८५ ॥

केिचहेरसतुं केिचुं िवभावसोः ।उमायाः कृिकानां च गाया वदतु ॥ ०८६ ॥

एकधा च िधा चवै चतधुा च महाबलम ।्योिगनामीरं दवें शतशोऽथ सहशः ॥ ०८७ ॥

एते किथतं राजाि केयािभषचेनम ।्ण ु चवै सराीथ वशं पुयताम ् ॥ ०८८ ॥

बभवू तीथ वरं हतषे ु सरुशषु ु ।कुमारणे महाराज ििवपिमवापरम ् ॥ ०८९ ॥

ऐया िण च तो ददावीशः पथृथृक ् ।तदा नैतमुेलैोे पावकाजः ॥ ०९० ॥

एवं स भगवांिंीथ दैकुलाकः ।अिभिषो महाराज दवेसनेापितः सरुःै ॥ ०९१ ॥

औजसं नाम तीथ य पवू मपां पितः ।अिभिषः सरुगणवै णो भरतष भ ॥ ०९२ ॥

तिंीथ वरे ाा ं चालाली ।ाणेो ददौ ं वासांाभरणािन च ॥ ०९३ ॥

Page 275: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४६ २६९

उिषा रजन त माधवः परवीरहा ।पू तीथ वरं त ृा तोयं च लाली ॥ ०९४ ॥

ः ीतमनावै भवाधवोमः ॥ ०९४ ॥

एते सव माातं यां ं पिरपृिस ।यथािभिषो भगवाो दवेःै समागतःै ॥ ०९५ ॥

अाय ०४६जनमजेय उवाच ॥

अतुिमदं तुवानि ततः ।अिभषकंे कुमार िवरणे यथािविध ॥ ००१ ॥

युा पतूमाानं िवजानािम तपोधन ।ािन च रोमािण सं च मनो मम ॥ ००२ ॥

अिभषकंे कुमार दैानां च वधं तथा ।ुा मे परमा ीितभू यः कौतहूलं िह मे ॥ ००३ ॥

अपां पितः कथं ििभिषः सरुासरुःै ।ते िूह महाा कुशलो िस सम ॥ ००४ ॥

वशैपंायन उवाच ॥

णु राजिदं िचं पवू के यथातथम ।्

Page 276: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२७० तीथ याापव

आदौ कृतयगु े तितमान े यथािविध ॥ ००५ ॥

वणं दवेताः सवा ः समेदेमथावुन ् ॥ ००५ ॥

यथाारुराो भयेः पाित सव दा ।तथा मिप सवा सां सिरतां व ै पितभ व ॥ ००६ ॥

वास ते सदा दवे सागरे मकरालये ।समुोऽयं तव वशे भिवित नदीपितः ॥ ००७ ॥

सोमने साध च तव हािनवृी भिवतः ।एवमिित तावेाणो वामवीत ् ॥ ००८ ॥

समाग ततः सव वणं सागरालयम ।्अपां पितं चुिह िविधने कम णा ॥ ००९ ॥

अिभिष ततो दवेा वणं यादसां पितम ।्जमःु ावे ानािन पजूिया जलेरम ् ॥ ०१० ॥

अिभिषतो दवेवै णोऽिप महायशाः ।सिरतः सागरांवै नदांवै सरािंस च ॥ ०११ ॥

पालयामास िविधना यथा दवेाततःु ॥ ०११ ॥

ततापुृय दा च िविवधं वस ु ।अितीथ महााः स जगाम लहा ॥ ०१२ ॥

नो न यते य शमीगभ ताशनः ॥ ०१२ ॥

लोकालोकिवनाशे च ाभू त े तदानघ ।उपतमु हाानं सव लोकिपतामहम ् ॥ ०१३ ॥

Page 277: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४६ २७१

अिः नो भगवाारणं च न िवहे ।सव लोकयो मा भूपंादयत ु नोऽनलम ् ॥ ०१४ ॥

जनमजेय उवाच ॥

िकमथ भगवानिः नो लोकभावनः ।िवात कथं दवेैमाच ततः ॥ ०१५ ॥

वशैपंायन उवाच ॥

भगृोः शापाृशं भीतो जातवदेाः तापवान ।्शमीगभ मथासा ननाश भगवांतः ॥ ०१६ ॥

न े त ु तदा वौ दवेाः सव सवासवाः ।अषे तदा नं लनं भशृःिखताः ॥ ०१७ ॥

ततोऽितीथ मासा शमीगभ मवे िह ।दशुलनं त वसमान ं यथािविध ॥ ०१८ ॥

दवेाः सव नरा बहृितपरुोगमाः ।लनं तं समासा ीताभवूवासवाः ॥ ०१९ ॥

पनुय थागतं जमःु सव भ सोऽभवत ् ॥ ०१९ ॥

भगृोः शापाहीपाल यं वािदना ।तााु मितमायोिन ं जगाम ह ॥ ०२० ॥

ससज भगवा सवलोकिपतामहः ।ताु ततो ा सह दवेःै भःु परुा ॥ ०२१ ॥

Page 278: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२७२ तीथ याापव

ससज चाािन तथा दवेतानां यथािविध ॥ ०२१ ॥

त ाा च दा च वसिून िविवधािन च ।कौबरंे ययौ तीथ त ता महपः ॥ ०२२ ॥

धनािधपं संाो राजलैिबलः भःु ॥ ०२२ ॥

तमवे तं राजनािन िनधयथा ।उपतनु रे तीथ लाली ततः ॥ ०२३ ॥

गा ाा च िविधवाणेो धनं ददौ ॥ ०२३ ॥

दशे त तानं कौबरेे काननोमे ।परुा य तपं िवपलंु समुहाना ॥ ०२४ ॥

य राा कुबरेणे वरा ला पुलाः ।धनािधपं सं च ेणािमततजेसा ॥ ०२५ ॥

सरुं लोकपालं पुं च नलकूबरम ।्य लेभ े महाबाहो धनािधपितरसा ॥ ०२६ ॥

अिभिष तवै समाग मणःै ।वाहनं चा तं हंसयंु मनोरमम ् ॥ ०२७ ॥

िवमान ं पुकं िदं नैतैय मवे च ॥ ०२७ ॥

ताु बलो राजा दायां पुलान ।्जगाम िरतो रामीथ तेानलेुपनः ॥ ०२८ ॥

िनषिेवतं सव सनैा ा बदरपाचनम ।्नानत ुकवनोपतें सदापुफलं शभुम ् ॥ ०२९ ॥

Page 279: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

चुावपुाानम ् २७३

चुावपुाानम ्

अाय ०४७वशैपंायन उवाच ॥

ततीथ वरं रामो ययौ बदरपाचनम ।्तपििसचिरतं य का धतृता ॥ ००१ ॥

भराज िहता पणेाितमा भिुव ।चुावती नाम िवभो कुमारी चािरणी ॥ ००२ ॥

तपचार साुं िनयमबै िभनृ प ।भता म े दवेराजः ािदित िनि भािमनी ॥ ००३ ॥

समाा िताा बः कुकुलोह ।चरा िनयमांांाीिभीाुरान ् ॥ ००४ ॥

ताु तने वृने तपसा च िवशां पत े ।भा च भगवाीतः परया पाकशासनः ॥ ००५ ॥

आजगामामं तािदशािधपितः भःु ।आाय पं िवषव िस महानः ॥ ००६ ॥

सा तं ोतपसं विसं तपतां वरम ।्आचारमै ुिनिभःै पजूयामास भारत ॥ ००७ ॥

Page 280: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२७४ तीथ याापव

उवाच िनयमा च काणी सा ियवंदा ।भगविुनशा ल िकमाापयिस भो ॥ ००८ ॥

सवम यथाशि तव दाािम सुत ।शभा त ु त े पािणं न दाािम कथन ॥ ००९ ॥

तै िनयमैवै तपसा च तपोधन ।शोषियतो व ै मया िभवुनेरः ॥ ०१० ॥

इुो भगवावेः यिव िनरी ताम ।्उवाच िनयमां तां सायिव भारत ॥ ०११ ॥

उं तपरिस व ै िविदता मऽेिस सुत े ।यदथ मयमारव कािण तः ॥ ०१२ ॥

त सव यथाभतूं भिवित वरानन े ।तपसा लते सव सव तपिस ितित ॥ ०१३ ॥

यािन ानािन िदािन िवबधुानां शभुानन े ।तपसा तािन ाािन तपोमलंू महखुम ् ॥ ०१४ ॥

इह कृा तपो घोरं दहंे सं मानवाः ।दवें याि कािण ण ु चदें वचो मम ॥ ०१५ ॥

पचतैािन सभुग े बदरािण शभुते ।पचेुा स भगवागाम बलसदूनः ॥ ०१६ ॥

आम तां त ु काण ततो जं जजाप सः ।अिवरे ततादामाीथ उमे ॥ ०१७ ॥

Page 281: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४७ २७५

इतीथ महाराज िष ुलोकेष ु िवतु े ॥ ०१७ ॥

ता िजासनाथ स भगवााकशासनः ।बदराणामपचनं चकार िवबधुािधपः ॥ ०१८ ॥

ततः स यता राजायता िवगतमा ।तरा शिुचसवंीता पावके समिधयत ् ॥ ०१९ ॥

अपचाजशा ल बदरािण महाता ॥ ०१९ ॥

ताः पचाः समुहाालोऽगाुषष भ ।न च ताप िदनं च यमगात ् ॥ ०२० ॥

ताशनने दध याः कासयः ।अकामिं सा ा शरीरमथादहत ् ॥ ०२१ ॥

पादौ ि सा पवू पावके चादशना ।दधौ दधौ पनुः पादावपुावत यतानघा ॥ ०२२ ॥

चरणौ दमानौ च नािचयदिनिता ।ःखं कमलपाी महषः ियकाया ॥ ०२३ ॥

अथ तम ााः ीतिभवुनेरः ।ततः सदंश यामास काय ै पमानः ॥ ०२४ ॥

उवाच च सरुेां कां सुढताम ।्ीतोऽि ते शभु े भा तपसा िनयमने च ॥ ०२५ ॥

ताोऽिभमतः कामः स ते सपंते शभु े ।दहंे ा महाभाग े ििदवे मिय विस ॥ ०२६ ॥

Page 282: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२७६ तीथ याापव

इदं च त े तीथ वरं िरं लोके भिवित ।सवपापापहं सु ु नाा बदरपाचनम ् ॥ ०२७ ॥

िवातं िष ुलोकेष ु िष िभरिभतुम ् ॥ ०२७ ॥

अि महाभाग े शभु े तीथ वरे परुा ।ा सष यो जमिुहमवमतीम ् ॥ ०२८ ॥

तते व ै महाभागा गा त ससुिंशताः ।वृथ फलमलूािन समाहत ु ययःु िकल ॥ ०२९ ॥

तषेां वृिथ नां त वसतां िहमवन े ।अनाविृरनुाा तदा ादशवािष की ॥ ०३० ॥

ते कृा चामं त वस तपिनः ।अिप काणी तपोिनाभवदा ॥ ०३१ ॥

अत ततो ा तीं िनयममािताम ।्अथागमिनयनः सुीतो वरददा ॥ ०३२ ॥

ां पं ततः कृा महादवेो महायशाः ।तामेावीवेो िभािमाहं शभु े ॥ ०३३ ॥

वुाच ततः सा तं ाणं चादशना ।ीणोऽसयो िव बदराणीह भय ॥ ०३४ ॥

ततोऽवीहादवेः पचतैािन सुत े ॥ ०३४ ॥

इुा सापचािन ाणियकाया ।अिधि सिमऽेौ बदरािण यशिनी ॥ ०३५ ॥

Page 283: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४७ २७७

िदा मनोरमाः पुयाः कथाः शुाव सा तदा ।अतीता सा नाविृघरा ादशवािष की ॥ ०३६ ॥

अनाः पचा वा कथाः शभुाः ।अहःसमः स ताुकालोऽतीतः सदुाणः ॥ ०३७ ॥

तते मनुयः ााः फलाादाय पव तात ।्ततः स भगवाीतः ोवाचात तदा ॥ ०३८ ॥

उपसप धम े यथापवू िममानषृीन ।्ीतोऽि तव धम े तपसा िनयमने च ॥ ०३९ ॥

ततः सदंश यामास पं भगवारः ।ततोऽवीदा तेािरतं महत ् ॥ ०४० ॥

भवििहमवृे यपः समपुािज तम ।्अा यपो िवा न समं ततं मम ॥ ०४१ ॥

अनया िह तपिा तपं सुरम ।्अना पचा च समा ादश पािरताः ॥ ०४२ ॥

ततः ोवाच भगवांामवेात पनुः ।वरं वणृी कािण यऽेिभलिषतं िद ॥ ०४३ ॥

सावीथृतुााी दवें सिष ससंिद ।भगवािद मे ीतीथ ािददमुमम ् ॥ ०४४ ॥

िसदवेिष दियतं नाा बदरपाचनम ् ॥ ०४४ ॥

तथािवेदवेशे िरामिुषतः शिुचः ।ायुापवासने फलं ादशवािष कम ् ॥ ०४५ ॥

Page 284: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२७८ तीथ याापव

एवमिित तां चोा हरो यातदा िदवम ् ॥ ०४५ ॥

ऋषयो िवयं जमुां ा चातीम ।्अाां चािववणा च िुपासासहां सतीम ् ॥ ०४६ ॥

एवं िसिः परा ाा अा िवशुया ।यथा या महाभाग े मदथ सिंशतते ॥ ०४७ ॥

िवशषेो िह या भे त े िमिप तः ।तथा चदें ददा िनयमने सतुोिषतः ॥ ०४८ ॥

िवशषें तव कािण यािम वरं वरे ।अा वरा यो दो व ै महाना ॥ ०४९ ॥

त चाहं सादने तव कािण तजेसा ।वापरं भयूो वरम यथािविध ॥ ०५० ॥

यकेां रजन तीथ वते ससुमािहतः ।स ाा ाते लोकाहेासा लभान ् ॥ ०५१ ॥

इुा भगवावेः सहाः तापवान ।्चुावत ततः पुयां जगाम ििदवं पनुः ॥ ०५२ ॥

गते वधरे राजं वष पपात ह ।पुाणां भरते िदानां िदगिनाम ् ॥ ०५३ ॥

नेभयािप समामुहानाः ।मात ववौ युा पुयगो िवशां पत े ॥ ०५४ ॥

उृ त ु शभुं दहंे जगामे भाय ताम ।्

Page 285: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४८ २७९

तपसोणे सा ला तने रमे े सहातु ॥ ०५५ ॥

जनमजेय उवाच ॥

का ता भगवाता सवंृा च शोभना ।ोतिुमाहं रं कौतहूलं िह मे ॥ ०५६ ॥

वशैपंायन उवाच ॥

भाराज िवषः ं रतेो महानः ।ारसमाया घतृाच पथृलुोचनाम ् ॥ ०५७ ॥

स त ु जाह तेतः करणे जपतां वरः ।तदावपणपटेु त सा सभंवभा ॥ ०५८ ॥

ताुजातकमा िद कृा सव तपोधनः ।नाम चााः स कृतवााराजो महामिुनः ॥ ०५९ ॥

चुावतीित धमा ा तदिष गणससंिद ।स च तामामे जगाम िहमवनम ् ॥ ०६० ॥

तापुृय महानभुावो ; वसिून दा च महािजेः ।जगाम तीथ ससुमािहताा ; श विृवरदानीम ् ॥ ०६१ ॥

अाय ०४८वशैपंायन उवाच ॥

Page 286: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२८० तीथ याापव

इतीथ ततो गा यनां वरो बली ।िवेो धनरािन ददौ ाा यथािविध ॥ ००१ ॥

त मरराजोऽसावीज े तशुतने ह ।बहृते दवेशेः ददौ िवपलंु धनम ् ॥ ००२ ॥

िनरग लाजाावा ििवधदिणान ।्आजहार तूं यथोादेपारगःै ॥ ००३ ॥

तातूरते शतकृो महािुतः ।परूयामास िविधवतः ातः शततःु ॥ ००४ ॥

त नाा च तीथ िशवं पुयं सनातनम ।्इतीथ िमित ातं सव पापमोचनम ् ॥ ००५ ॥

उपृय च तािप िविधवसुलायधुः ।ाणाजूिया च पानाादनभोजनःै ॥ ००६ ॥

शभुं तीथ वरं ताामतीथ जगाम ह ॥ ००६ ॥

य रामो महाभागो भाग वः समुहातपाः ।असकृिृथव सवा हतियपुवाम ् ॥ ००७ ॥

उपाायं परुृ कयपं मिुनसमम ।्अयजाजपयेने सोऽमधेशतने च ॥ ००८ ॥

ददौ दिणाथ च पिृथव व ै ससागराम ् ॥ ००८ ॥

रामो दा धनं त िजेो जनमजेय ।उपृय यथाायं पजूिया तथा िजान ् ॥ ००९ ॥

Page 287: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४८ २८१

पुय े तीथ शभु े दशे े वस ु दा शभुाननः ।मनुवैािभवााथ यमनुातीथ मागमत ् ॥ ०१० ॥

यानयामास तदा राजसयूं महीपत े ।पुोऽिदतमे हाभागो वणो व ै िसतभः ॥ ०११ ॥

त िनिज सामे मानषुावैतांथा ।वरं त ुं समाजे वणः परवीरहा ॥ ०१२ ॥

तितवुरे वृ े सामः समजायत ।दवेानां दानवानां च लैो यावहः ॥ ०१३ ॥

राजसयू े तुे े िनवृ े जनमजेय ।जायते समुहाघोरः सामः ियाित ॥ ०१४ ॥

सीरायधुदा रामिंीथ वरे तदा ।त ाा च दा च िजेो वस ु माधवः ॥ ०१५ ॥

वनमाली ततो ः यूमानो िजाितिभः ।तादािदतीथ च जगाम कमलेणः ॥ ०१६ ॥

येा भगवाोितभा रो राजसम ।ोितषामािधपं च भावं चापत ॥ ०१७ ॥

ता नाु तीरे व ै सव दवेाः सवासवाः ।िवदेवेाः समतो गवा रस ह ॥ ०१८ ॥

पैायनः शकुवै कृ मधसुदूनः ।या रासावै िपशाचा िवशां पत े ॥ ०१९ ॥

एते चाे च बहवो योगिसाः सहशः ।

Page 288: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२८२ तीथ याापव

तिंीथ सराः िशवे पुय े परंतप ॥ ०२० ॥

त हा परुा िवरुसरुौ मधकैुटभौ ।आतुो भरते तीथ वर उमे ॥ ०२१ ॥

पैायन धमा ा तवैाु भारत ।संाः परमं योगं िसिं च परमां गतः ॥ ०२२ ॥

अिसतो दवेलवै तिवे महातपाः ।परमं योगमााय ऋिषयगमवावान ् ॥ ०२३ ॥

जगैीषोपाानम ्

अाय ०४९वशैपंायन उवाच ॥

तिवे त ु धमा ा वसित तपोधनः ।गाहं धम मााय अिसतो दवेलः परुा ॥ ००१ ॥

धमिनः शिुचदा ो दडो महातपाः ।कम णा मनसा वाचा समः सवष ुजषु ु ॥ ००२ ॥

अोधनो महाराज तुिनाियाियः ।कान े लोके चवै समदश महातपाः ॥ ००३ ॥

दवेताः पजूयिमितथ िजःै सह ।

Page 289: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४९ २८३

चय रतो िनं सदा धम परायणः ॥ ००४ ॥

ततोऽे महाराज योगमााय िभकुः ।जगैीषो मिुनधमांिंीथ समािहतः ॥ ००५ ॥

दवेलामे राजवस महािुतः ।योगिनो महाराज िसिं ाो महातपाः ॥ ००६ ॥

तं त वसमान ं त ु जगैीषं महामिुनम ।्दवेलो दशयवे नवैायुत धम तः ॥ ००७ ॥

एवं तयोम हाराज दीघ कालो ितमत ।्जगैीषं मिुन ं चवै न ददशा थ दवेलः ॥ ००८ ॥

आहारकाले मितमािरानमजेय ।उपाितत धम ो भैकाले स दवेलम ् ॥ ००९ ॥

स ा िभुपणे ां त महामिुनम ।्गौरवं परमं चे ीितं च िवपलुां तथा ॥ ०१० ॥

दवेलु यथाशि पजूयामास भारत ।ऋिषने िविधना समा बः समािहतः ॥ ०११ ॥

कदािच नपृत े दवेल महानः ।िचा समुहती जाता मिुन ं ा महािुतम ् ॥ ०१२ ॥

समाु समिताा बः पजूयतो मम ।न चायमलसो िभरुभाषत िकन ॥ ०१३ ॥

एवं िवगणयवे स जगाम महोदिधम ।्अिरचरः ीमालशं गृ दवेलः ॥ ०१४ ॥

Page 290: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२८४ तीथ याापव

गवे स धमा ा समंु सिरतां पितम ।्जगैीषं ततोऽपयतं ागवे भारत ॥ ०१५ ॥

ततः सिवयिां जगामाथािसतः भःु ।कथं िभरुयं ाः समेु ात एव च ॥ ०१६ ॥

इवें िचयामास महिष रिसतदा ।ाा समेु िविधविचज ं जजाप ह ॥ ०१७ ॥

कृतजािकः ीमानामं च जगाम ह ।कलशं जलपणू व ै गहृीा जनमजेय ॥ ०१८ ॥

ततः स िवशवे मामपदं मिुनः ।आसीनमामे त जगैीषमपयत ॥ ०१९ ॥

न ाहरित चवैनै ं जगैीषः कथन ।काभतूोऽऽमपदे वसित महातपाः ॥ ०२० ॥

तं ा चातुं तोय े सागरे सागरोपमम ।्िवमामं चािप पवू मवे ददश सः ॥ ०२१ ॥

अिसतो दवेलो राजिंयामास बिुमान ।्ः भावं तपसो जगैीष योगजम ् ॥ ०२२ ॥

िचयामास राजे तदा स मिुनसमः ।मया ः समेु च आमे च कथं यम ् ॥ ०२३ ॥

एवं िवगणयवे स मिुनम पारगः ।उपातामाादिरं िवशां पत े ॥ ०२४ ॥

Page 291: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४९ २८५

िजासाथ तदा िभोजगीष दवेलः ॥ ०२४ ॥

सोऽिरचरािामपयमािहतान ।्जगैीषं च तःै िसःै पूमानमपयत ॥ ०२५ ॥

ततोऽिसतः ससुरंो वसायी ढतः ।अपयै िदवं यां जगैीषं स दवेलः ॥ ०२६ ॥

ता िपतलृोकं तं जं सोऽपयत ।िपतलृोका तं यां यां लोकमपयत ॥ ०२७ ॥

तादिप समु सोमलोकमिभतुम ।्जमपय जगैीषं महामिुनम ् ॥ ०२८ ॥

लोकामुतं च शभुानकेायािजनाम ।्ततोऽिहोिणां लोकांेाुपात ह ॥ ०२९ ॥

दश च पौण मासं च य े यजि तपोधनाः ।तेः स दशे धीमा.ोकेः पशयुािजनाम ् ॥ ०३० ॥

जं लोकममलमपयवेपिूजतम ् ॥ ०३० ॥

चातमुा बै िवधयै जे य े तपोधनाः ।तषेां ान ं तथा यां तथािोमयािजनाम ् ॥ ०३१ ॥

अितुने च तथा य े यजि तपोधनाः ।तानमनसुंामपयत दवेलः ॥ ०३२ ॥

वाजपयें तवुरं तथा बसवुण कम ।्आहरि महाााषेां लोकेपयत ॥ ०३३ ॥

Page 292: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२८६ तीथ याापव

यजे पुडरीकेण राजसयूने चवै य े ।तषेां लोकेपय जगैीषं स दवेलः ॥ ०३४ ॥

अमधें तवुरं नरमधें तथवै च ।आहरि नरेाषेां लोकेपयत ॥ ०३५ ॥

सवमधें च ापं तथा सौामिणं च य े ।तषेां लोकेपय जगैीषं स दवेलः ॥ ०३६ ॥

ादशाहै सयै यजे िविवधनैृ प ।तषेां लोकेपय जगैीषं स दवेलः ॥ ०३७ ॥

िमावणयोलकानािदानां तथवै च ।सलोकतामनुामपयत ततोऽिसतः ॥ ०३८ ॥

ाणां च वसनूां च ानं य बहृतःे ।तािन सवा यतीतं च समपयतोऽिसतः ॥ ०३९ ॥

आ च गवां लोकं यां सिणाम ।्लोकानपयं जगैीषं ततोऽिसतः ॥ ०४० ॥

ी.ोकानपरािमुतं तजेसा ।पिततानां लोकां जं सोऽपयत ॥ ०४१ ॥

ततो मिुनवरं भयूो जगैीषमथािसतः ।नापयत योगमिहतमिरंदम ॥ ०४२ ॥

सोऽिचयहाभागो जगैीष दवेलः ।भावं सुतं च िसिं योग चातलुाम ् ॥ ०४३ ॥

अिसतोऽपृत तदा िसा.ोकेष ु समान ।्

Page 293: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०४९ २८७

यतः ािलभू ा धीरासिणः ॥ ०४४ ॥

जगैीषं न पयािम तं शसंत महौजसम ।्एतिदाहं ोत ुं परं कौतहूलं िह मे ॥ ०४५ ॥

िसा ऊचःु ॥

णु दवेल भतूाथ शसंतां नो ढत ।जगैीषो गतो लोकं शातं णोऽयम ् ॥ ०४६ ॥

स ुा वचनं तषेां िसानां सिणाम ।्अिसतो दवेलणू मुपात पपात च ॥ ०४७ ॥

ततः िसा ऊचिुह दवेलं पनुरवे ह ।न दवेल गित तव गुं तपोधन ॥ ०४८ ॥

णः सदनं िव जगैीषो यदावान ् ॥ ०४८ ॥

तषेां तचनं ुा िसानां दवेलः पनुः ।आनपुूण लोकांावा नवततार ह ॥ ०४९ ॥

मामपदं पुयमाजगाम पतवत ।्िवशवे चापयगैीषं स दवेलः ॥ ०५० ॥

ततो बुा गणयवेलो धम युया ।ा भावं तपसो जगैीष योगजम ् ॥ ०५१ ॥

ततोऽवीहाानं जगैीषं स दवेलः ।िवनयावनतो राजपुस महामिुनम ् ॥ ०५२ ॥

मोधम समाातिुमयें भगवहम ् ॥ ०५२ ॥

Page 294: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२८८ तीथ याापव

त तचनं ुा उपदशें चकार सः ।िविधं च योग परं काया काय च शातः ॥ ०५३ ॥

संासकृतबिुं तं ततो ा महातपाः ।सवा ा ियाे िविधने कम णा ॥ ०५४ ॥

संासकृतबिुं तं भतूािन िपतिृभः सह ।ततो ा ः कोऽािंवभिजित ॥ ०५५ ॥

दवेलु वचः ुा भतूानां कणं तथा ।िदशो दश ाहरतां मों ंु मनो दध े ॥ ०५६ ॥

ततुफलमलूािन पिवािण च भारत ।पुायोषधयवै रोये सहशः ॥ ०५७ ॥

पनुन दवेलः ुो ननू ं छेित म ितः ।अभयं सव भतूेो यो दा नावबुत े ॥ ०५८ ॥

ततो भयूो गणयबुा मिुनसमः ।मो े गाहधम वा िकं न ु येरं भवते ् ॥ ०५९ ॥

इित िनि मनसा दवेलो राजसम ।ा गाहधम स मोधम मरोचयत ् ॥ ०६० ॥

एवमादीिन सि दवेलो िनयातः ।ावारमां िसिं परं योगं च भारत ॥ ०६१ ॥

ततो दवेाः समाग बहृितपरुोगमाः ।जगैीषं तपा शसंि तपिनः ॥ ०६२ ॥

Page 295: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५० २८९

अथावीिषवरो दवेा ै नारददा ।जगैीषे तपो नाि िवापयित योऽिसतम ् ॥ ०६३ ॥

तमवेवंािदन ं धीरं चूु े िदवौकसः ।मवैिमवे शसंो जगैीषं महामिुनम ् ॥ ०६४ ॥

तापुृय ततो महाा ; दा च िवं हलभिृजेः ।अवा धम परमाय कमा ; जगाम सोम मह तीथ म ् ॥ ०६५ ॥

अाय ०५०वशैपंायन उवाच ॥

यिेजवानडुुपती राजसयूने भारत ।तिृे महानासीामारकामयः ॥ ००१ ॥

तापुृय बलो दा दानािन चावान ।्सारत धमा ा मनुेीथ जगाम ह ॥ ००२ ॥

य ादशवािष ामनावृां िजोमान ।्वदेानापयामास परुा सारतो मिुनः ॥ ००३ ॥

जनमजेय उवाच ॥

कथं ादशवािष ामनावृां तपोधनः ।वदेानापयामास परुा सारतो मिुनः ॥ ००४ ॥

Page 296: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२९० तीथ याापव

वशैपंायन उवाच ॥

आसीवू महाराज मिुनधमाहातपाः ।दधीच इित िवातो चारी िजतिेयः ॥ ००५ ॥

तािततपसः शो िबभिेत सततं िवभो ।न स लोभियत ुं शः फलबै िवधरैिप ॥ ००६ ॥

लोभनाथ ताथ ािहणोाकशासनः ।िदामरसं पुयां दश नीयामलसुाम ् ॥ ००७ ॥

त तप यतो दवेारां महानः ।समीपतो महाराज सोपाितत भािमनी ॥ ००८ ॥

तां िदवपषुं ा तषभा िवतानः ।रतेः ं सरां ता जाह िनगा ॥ ००९ ॥

कुौ चादधा तेतः पुषष भ ।सा दधार च तं गभ पुहतेोम हानदी ॥ ०१० ॥

सषुवु े चािप समये पुं सा सिरतां वरा ।जगाम पुमादाय तमिृषं ित च भो ॥ ०११ ॥

ऋिषससंिद तं ा सा नदी मिुनसमम ।्ततः ोवाच राजे ददती पुम तम ् ॥ ०१२ ॥

ष तव पुोऽयं ा धािरतो मया ॥ ०१२ ॥

ा तऽेरसं रतेो यं ागलसुाम ।्तुिणा व ै ष ा धतृवहम ् ॥ ०१३ ॥

Page 297: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५० २९१

न िवनाशिमदं गेजे इित िनयात ।्ितगृी पुं ं मया दमिनितम ् ॥ ०१४ ॥

इुः ितजाह ीितं चावाप उमाम ।्मवोपिजं मिू ेा िजोमः ॥ ०१५ ॥

पिर िचरं कालं तदा भरतसम ।सरैवरं ादाीयमाणो महामिुनः ॥ ०१६ ॥

िवे दवेाः सिपतरो गवा रसां गणाः ।तिृं याि सभुग े तमाणावासा ॥ ०१७ ॥

इुा स त ु तुाव वचोिभव महानदीम ।्ीतः परमाा यथावणु पािथ व ॥ ०१८ ॥

सतृािस महाभाग े सरसो णः परुा ।जानि ां सिरेे मनुयः सिंशतताः ॥ ०१९ ॥

मम ियकरी चािप सततं ियदशन े ।ताारतः पुो महां े वरविण िन ॥ ०२० ॥

तववै नाा िथतः पुे लोकभावनः ।सारत इित ातो भिवित महातपाः ॥ ०२१ ॥

एष ादशवािष ामनावृां िजष भान ।्सारतो महाभाग े वदेानापियित ॥ ०२२ ॥

पुया सिरं सदा पुयतमा शभु े ।भिविस महाभाग े मसादारित ॥ ०२३ ॥

एवं सा संतुा तने वरं ला महानदी ।

Page 298: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२९२ तीथ याापव

पुमादाय मिुदता जगाम भरतष भ ॥ ०२४ ॥

एतिवे काले त ु िवरोध े दवेदानवःै ।शः हरणाषेी लोकांीिचचार ह ॥ ०२५ ॥

न चोपलेभ े भगवाः हरणं तदा ।यै तषेां भवेोयं वधाय िवबधुिषाम ् ॥ ०२६ ॥

ततोऽवीरुाो न मे शा महासरुाः ।ऋतऽेििभदधीच िनहुं िदशिषः ॥ ०२७ ॥

ताा ऋिषेो यातां सरुसमाः ।दधीचाीिन दहेीित तवै िधामहे िरपनू ् ॥ ०२८ ॥

स दवेयैा िचतोऽीिन यािषवरदा ।ाणागं कुिेत चकारवैािवचारयन ् ॥ ०२९ ॥

स लोकानयााो दवेियकरदा ॥ ०२९ ॥

ताििभरथो शः संमनादा ।कारयामास िदािन नानाहरणातु ॥ ०३० ॥

वािण चािण गदा गुदडां पुलान ् ॥ ०३० ॥

स िह तीणे तपसा सभंतृः परमिष णा ।जापितसतुनेाथ भगृणुा लोकभावनः ॥ ०३१ ॥

अितकायः स तजेी लोकसारिविनिम तः ।जे शलैगुः ाशंमु िहा िथतः भःु ॥ ०३२ ॥

िनमिुजते चा तजेसा पाकशासनः ॥ ०३२ ॥

Page 299: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५० २९३

तने वणे भगवायेुन भारत ।भशृं ोधिवसृने तजेोभवने च ॥ ०३३ ॥

दैदानववीराणां जघान नवतीन व ॥ ०३३ ॥

अथ काले िताे महितभयरे ।अनाविृरनुाा राजादशवािष की ॥ ०३४ ॥

तां ादशवािष ामनावृां महष यः ।वृथ ावाजधुाता ः सव तोिदशम ् ॥ ०३५ ॥

िदाुताा मिुनः सारतदा ।गमनाय मितं चे तं ोवाच सरती ॥ ०३६ ॥

न गिमतः पु तवाहारमहं सदा ।दाािम मवरानुतािमह भारत ॥ ०३७ ॥

इुप यामास स िपतॄवेताथा ।आहारमकरोिं ाणादेां धारयन ् ॥ ०३८ ॥

अथ तामतीतायामनावृां महष यः ।अों पिरपः पनुः ाायकारणात ् ॥ ०३९ ॥

तषेां धुापरीतानां ना वदेा िवधावताम ।्सवषामवे राजे न किितभानवान ् ॥ ०४० ॥

अथ कििषषेां सारतमपुिेयवान ।्कुवा णं सिंशताानं ाायमिृषसमम ् ॥ ०४१ ॥

स गाच ते सारतमितभम ।्

Page 300: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२९४ तीथ याापव

ाायममरं कुवा णं िवजन े जन े ॥ ०४२ ॥

ततः सव समाजमु राजहष यः ।सारतं मिुनेिमदमचूःु समागताः ॥ ०४३ ॥

अानापयिेत तानवुाच ततो मिुनः ।िशमपुगं िविधवो ममेतु ॥ ०४४ ॥

ततोऽवीिषगणो बालमिस पुक ।स तानाह न मे धम नयिेदित पनुम ुनीन ् ॥ ०४५ ॥

यो धमण िवयूाृीयााधमतः ।ियतां तावभुौ िं ातां वा विैरणावभुौ ॥ ०४६ ॥

न हायननै पिलतनै िवने न बिुभः ।ऋषयिरे धम योऽनचूानः स नो महान ् ॥ ०४७ ॥

एतुा वच मनुये िवधानतः ।तादेाननुा पनुध म चिरे ॥ ०४८ ॥

षिम ुिनसहािण िशं ितपिेदरे ।सारत िवषवदाायकारणात ् ॥ ०४९ ॥

मिुं मिुं ततः सव दभा णां तऽेपुाहरन ।्तासनाथ िवषबा लािप वशे िताः ॥ ०५० ॥

तािप दा वस ु रौिहणयेो ; महाबलः केशवपवू जोऽथ ।जगाम तीथ मिुदतः मणे ; ातं महृका य ॥ ०५१ ॥

Page 301: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

वृकोपाानम ् २९५

वृकोपाानम ्

अाय ०५१जनमजेय उवाच ॥

कथं कुमारी भगवंपोयुा भूरुा ।िकमथ च तपपे े को वाा िनयमोऽभवत ् ॥ ००१ ॥

सुरिमदं ंः तुमनुमम ।्आािह तमिखलं यथा तपिस सा िता ॥ ००२ ॥

वशैपंायन उवाच ॥

ऋिषरासीहावीय ः कुिणगा य महायशाः ।स ता िवपलंु राजंपो व ै तपतां वरः ॥ ००३ ॥

मानस स सतुां सुूं समुािदतवािभःु ॥ ००३ ॥

तां च ा भशृं ीतः कुिणगा य महायशाः ।जगाम ििदवं राजंहे कलेवरम ् ॥ ००४ ॥

सुःू सा थ काणी पुडरीकिनभेणा ।महता तपसोणे कृाममिनिता ॥ ००५ ॥

उपवासःै पजूयी िपतॄवेां सा परुा ।ताु तपसोणे महाालोऽगापृ ॥ ००६ ॥

सा िपा दीयमानािप भ नैदिनिता ।आनः सशं सा त ु भता रं नापयत ॥ ००७ ॥

Page 302: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२९६ तीथ याापव

ततः सा तपसोणे पीडियाननमु ।्िपतदृवेाच नरता बभवू िवजन े वन े ॥ ००८ ॥

साानं ममानािप कृतकृं मािता ।वाकेन च राजे तपसा चवै किश ता ॥ ००९ ॥

सा नाशकदा ग ुं पदादमिप यम ।्चकार गमन े बिुं परलोकाय व ै तदा ॥ ०१० ॥

मोुकामां त ु तां ा शरीरं नारदोऽवीत ।्असृंतायाः कायाः कुतो लोकावानघ े ॥ ०११ ॥

एवं िह तुमािभदवलोके महात े ।तपः परमकं ां न त ु लोकाया िजताः ॥ ०१२ ॥

तारदवचः ुा सावीिषससंिद ।तपसोऽध यािम पािणाह समाः ॥ ०१३ ॥

इेु चाा जाह पािणं गालवसभंवः ।ऋिषः ावााम समयं चदेमवीत ् ॥ ०१४ ॥

समयने तवााहं पािणं ािम शोभन े ।यकेरां वं या सह मयिेत ह ॥ ०१५ ॥

तथिेत सा ितु तै पािणं ददौ तदा ।चे च पािणहणं तोाहं च गालिवः ॥ ०१६ ॥

सा राावभवाजंणी दवेविण नी ।िदाभरणवा च िदगनलेुपना ॥ ०१७ ॥

तां ा गालिवः ीतो दीपयीिमवाना ।

Page 303: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५१ २९७

उवास च पामकेां भात े सावी तम ् ॥ ०१८ ॥

यया समयो िव कृतो मे तपतां वर ।तनेोिषताि भं त ेि तऽेु जाहम ् ॥ ०१९ ॥

सानुातावीूयो योऽिंीथ समािहतः ।वते रजनीमकेां तप िया िदवौकसः ॥ ०२० ॥

चािरंशतमौ च े चाौ सगाचरते ।्यो चय वषा िण फलं त लभते सः ॥ ०२१ ॥

एवमुा ततः साी दहंे ा िदवं गता ॥ ०२१ ॥

ऋिषरभवीना पं िविचयन ।्समयने तपोऽध च कृाितगहृीतवान ् ॥ ०२२ ॥

साधिया तदाानं ताः स गितमयात ।्ःिखतो भरते ता पबलाृतः ॥ ०२३ ॥

एते वृकाया ाातं चिरतं महत ् ॥ ०२३ ॥

तािप शुाव हतं शं हलायधुः ।तािप दा दानािन िजाितः परंतप ॥ ०२४ ॥

शशुोच शं सामे िनहतं पाडवैदा ॥ ०२४ ॥

समपकारातो िन माधवः ।पिष गणाामः कुे यलम ् ॥ ०२५ ॥

ते पृा यिसहंने कुेफलं िवभो ।समाचमु हाानैसव यथातथम ् ॥ ०२६ ॥

Page 304: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

२९८ तीथ याापव

अाय ०५२ऋषय ऊचःु ॥

जापतेरविेदते ; सनातना राम समपकम ।्समीिजरे य परुा िदवौकसो ; वरणे सणे महावरदाः ॥ ००१ ॥

परुा च राजिष वरणे धीमता ; बिन वषा यिमतने तजेसा ।कृमतेुणा महाना ; ततः कुेिमतीह पथ े ॥ ००२ ॥

राम उवाच ॥

िकमथ कुणा कृं ेमतेहाना ।एतिदाहं ोत ुं कमान ं तपोधनाः ॥ ००३ ॥

ऋषय ऊचःु ॥

परुा िकल कुं राम कृषं सततोितम ।्अे शििदवाय पृत कारणम ् ॥ ००४ ॥

िकिमदं वत त े राजयने परणे च ।राजष िकमिभतें यनेये ं कृते िितः ॥ ००५ ॥

कुवाच ॥

इह ये पुषाः े े मिरि शततो ।त े गिमि सकृुता.ोकाापिवविज तान ् ॥ ००६ ॥

Page 305: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५२ २९९

अवह ततः शो जगाम ििदवं भःु ।राजिष रिनिव णः कष वे वस ुधंराम ् ॥ ००७ ॥

आगाग चवैनै ं भयूो भयूोऽवह च ।शततरुिनिव णं पृा पृा जगाम ह ॥ ००८ ॥

यदा त ु तपसोणे चकष वसधुां नपृः ।ततः शोऽवीवेााजषय िकीिष तम ् ॥ ००९ ॥

तुा चावुवेाः सहािमदं वचः ।वरणे तां श राजिष य िद शते ॥ ०१० ॥

यिद मीता व ैग गि मानवाः ।अानिना तिुभभा गो नो न भिवित ॥ ०११ ॥

आग च ततः शदा राजिष मवीत ।्अलं खदेने भवतः ियतां वचनं मम ॥ ०१२ ॥

मानवा य े िनराहारा दहंे तिताः ।यिुध वा िनहताः सगिप ितय गता नपृ ॥ ०१३ ॥

तेग भाजो राजे भविित महामत े ।तथािित ततो राजा कुः शमवुाच ह ॥ ०१४ ॥

ततमनुा नेाराना ।जगाम ििदवं भयूः िं बलिनषदूनः ॥ ०१५ ॥

एवमतेे कृं राजिष णा परुा ।शेण चानुातं पुयं ाणािमुताम ् ॥ ०१६ ॥

Page 306: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३०० तीथ याापव

अिप चा यं शो जगौ गाथां सरुािधपः ।कुे े िनबां व ै तां णु हलायधु ॥ ०१७ ॥

पासंवोऽिप कुेाायनुा समदुीिरताः ।अिप ृतकमा णं नयि परमां गितम ् ॥ ०१८ ॥

सरुष भा ाणसमा ; तथा नगृाा नरदवेमुाः ।इा महाहः तिुभनृ िसहं ; सं दहेागुितं पाः ॥ ०१९ ॥

तरकुारकुयोय दरं ; रामदानां च मचुक ।एतुेसमपकं ; जापतेरविेदते ॥ ०२० ॥

िशवं महुयिमदं िदवौकसां ; ससुमंतं ग गणुःै समितम ।्अत सवऽिप वस ुधंरािधपा ; हता गिमि महानां गितम ् ॥ ०२१ ॥

अाय ०५३वशैपंायन उवाच ॥

कुें ततो ा दा दायां सातः ।आमं समुहिमगमनमजेय ॥ ००१ ॥

मधकूावनोपतें ोधसलम ।्िचिरिबयतुं पुयं पनसाज ुनसलम ् ॥ ००२ ॥

तं ा यादवेः वरं पुयलणम ।्प तानषृीवा ामवरयम ् ॥ ००३ ॥

Page 307: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५३ ३०१

ते त ु सव महाानमचूू राजलायधुम ।्ण ु िवरतो राम यायं पवू मामः ॥ ००४ ॥

अ िवःु परुा दवेवांप उमम ।्अा िविधवाः सव वृाः सनातनाः ॥ ००५ ॥

अवै ाणी िसा कौमारचािरणी ।योगयुा िदवं याता तपःिसा तपिनी ॥ ००६ ॥

बभवू ीमती राजािड महानः ।सतुा धतृता साी िनयता चािरणी ॥ ००७ ॥

सा त ु ा परं योगं गता ग मनुमम ।्भुामऽेमधे फलं फलवतां शभुा ॥ ००८ ॥

गता ग महाभागा पिूजता िनयतािभः ॥ ००८ ॥

अिभगामं पुयं ा च यपुवः ।ऋषानिभवााथ पा िहमवतोऽतुः ॥ ००९ ॥

ावारािण सवा िण िनवा हऽेचलम ् ॥ ००९ ॥

नाितरं ततो गा नगं तालजो बली ।पुयं तीथ वरं ा िवयं परमं गतः ॥ ०१० ॥

भवं च सराः वणं बलः ।संाः कारपचनं तीथ वरमुमम ् ॥ ०११ ॥

हलायधु चािप दा दान ं महाबलः ।आतुः सिलले शीत े ताािप जगाम ह ॥ ०१२ ॥

Page 308: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३०२ तीथ याापव

आमं परमीतो िम वण च ॥ ०१२ ॥

इोऽिरय मा चवै य ाीितमावुन ।्तं दशें कारपचनामनुायां जगाम ह ॥ ०१३ ॥

ाा तािप धमा ा परां तिुमवा च ।ऋिषिभवै िसै सिहतो व ै महाबलः ॥ ०१४ ॥

उपिवः कथाः शुाः शुाव यपुवः ॥ ०१४ ॥

तथा त ु िततां तषेां नारदो भगवानिृषः ।आजगामाथ तं दशें य रामो वितः ॥ ०१५ ॥

जटामडलसवंीतः णचीरी महातपाः ।हमेदडधरो राजमडधरथा ॥ ०१६ ॥

कप सखुशां तां गृ वीणां मनोरमाम ।्नृ े गीत े च कुशलो दवेाणपिूजतः ॥ ०१७ ॥

कता कलहानां च िनं च कलहियः ।तं दशेमगम ीमाामो वितः ॥ ०१८ ॥

ुाय त ु त े सव पजूिया यततम ।्दवेिष पय पृ यथावृं कुित ॥ ०१९ ॥

ततोऽाकथयाजारदः सव धम िवत ।्सव मवे यथावृमतीतं कुसयम ् ॥ ०२० ॥

ततोऽवीौिहणयेो नारदं दीनया िगरा ।िकमवं त ु तं य े च ताभवपृाः ॥ ०२१ ॥

Page 309: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५३ ३०३

तुमतेया पवू सव मवे तपोधन ।िवरवणे जातं कौतहूलमतीव मे ॥ ०२२ ॥

नारद उवाच ॥

पवू मवे हतो भीो ोणः िसपुितथा ।हतो वकैत नः कण ः पुाा महारथाः ॥ ०२३ ॥

भिूरवा रौिहणये मराज वीय वान ।्एत े चाे च बहव त महाबलाः ॥ ०२४ ॥

ियााणािर ियाथ कौरव वै ।राजानो राजपुा समरेिनवित नः ॥ ०२५ ॥

अहतां ु महाबाहो ण ु म े त माधव ।धात राबले शषेाः कृपो भोज वीय वान ् ॥ ०२६ ॥

अामा च िवाो भसैा िदशो गताः ॥ ०२६ ॥

यधनो हत े सै े ुतषे ु कृपािदष ु ।दं पैायनं नाम िववशे भशृःिखतः ॥ ०२७ ॥

शयानं धात रां त ुिते सिलले तदा ।पाडवाः सह कृने वािािभराद यन ् ॥ ०२८ ॥

स तुमानो बलवााी राम समतः ।उितः ादाीरः गृ महत गदाम ् ॥ ०२९ ॥

स चापुगतो युं भीमने सह सांतम ।्भिवित च तयो राम सदुाणम ् ॥ ०३० ॥

Page 310: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३०४ तीथ याापव

यिद कौतहूलं तऽेि ज माधव मा िचरम ।्पय युं महाघोरं िशयोय िद मसे ॥ ०३१ ॥

वशैपंायन उवाच ॥

नारद वचः ुा तान िजष भान ।्सवा िसज यामास ये तनेाागताः सह ॥ ०३२ ॥

गतां ारकां चिेत सोऽशादनयुाियनः ॥ ०३२ ॥

सोऽवतीया चलेावणाभात ।्ततः ीतमना रामः ुा तीथ फलं महत ् ॥ ०३३ ॥

िवाणां सिंनधौ ोकमगायिददमतुः ॥ ०३३ ॥

सरतीवाससमा कुतो रितः ; सरतीवाससमाः कुतो गणुाः ।सरत ा िदवं गता जनाः ; सदा िरि नद सरतीम ् ॥ ०३४॥

सरती सवनदीष ु पुया ; सरती लोकसखुावहा सदा ।सरत ा जनाः सुृताः ; सदा न शोचि पर चहे च ॥ ०३५ ॥

ततो मुम ुः ीा ेमाणः सरतीम ।्हययै ुं रथं शुमाितत परंतपः ॥ ०३६ ॥

स शीगािमना तने रथने यपुवः ।िदरुिभसंाः िशयुमपुितम ् ॥ ०३७ ॥

Page 311: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

गदायुपव ३०५

गदायुपव

अाय ०५४वशैपंायन उवाच ॥

एवं तदभवुं तमुलंु जनमजेय ।य ःखाितो राजा धतृराोऽवीिददम ् ॥ ००१ ॥

रामं सिंनिहतं ा गदायु उपिते ।मम पुः कथं भीमं युत सय ॥ ००२ ॥

सय उवाच ॥

रामसािंनमासा पुो यधनव ।युकामो महाबाः समत वीय वान ् ॥ ००३ ॥

ा लािलनं राजा ुाय च भारत ।ीा परमया युो यिुधिरमथावीत ् ॥ ००४ ॥

समपकं ििमतो याम िवशां पत े ।िथतोरवदेी सा दवेलोके जापतःे ॥ ००५ ॥

तिहापुयतमे लैो सनातन े ।सामे िनधनं ा वुं ग भिवित ॥ ००६ ॥

तथेुा महाराज कुीपुो यिुधिरः ।समपकं वीरः ायादिभमखुः भःु ॥ ००७ ॥

ततो यधनो राजा गृ महत गदाम ।्पाममषा िुतमानगाडवःै सह ॥ ००८ ॥

Page 312: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३०६ गदायुपव

तथा यां गदाहं वम णा चािप दिंशतम ।्अिरगता दवेाः साध ु सािपजूयन ् ॥ ००९ ॥

वाितका नरा यऽे ा त े हष मागताः ॥ ००९ ॥

स पाडवःै पिरवतृः कुराजवाजः ।मवे गजे गितमााय सोऽजत ् ॥ ०१० ॥

ततः शिननादने भरेीणां च महानःै ।िसहंनादै शरूाणां िदशः सवा ः पिूरताः ॥ ०११ ॥

तीिभमखुं दशें यथोिं सतुने त े ।गा च तःै पिरिं समावतोिदशम ् ॥ ०१२ ॥

दिणने सराः यनं तीथ मुमम ।्तिशेे िनिरणे त युमरोचयन ् ॥ ०१३ ॥

ततो भीमो महाकोिटं गदां गृाथ वम भतृ ।्िबूपं महाराज सशं िह गतः ॥ ०१४ ॥

अवबिशराणः सं े कानवम भतृ ।्रराज राजुे कानः शलैरािडव ॥ ०१५ ॥

वमां सवंतृौ वीरौ भीमयधनावभुौ ।सयंगु े च काशते े सरंािवव कुरौ ॥ ०१६ ॥

रणमडलमौ ातरौ तौ नरष भौ ।अशोभतेां महाराज चसयूा िववोिदतौ ॥ ०१७ ॥

तावों िनरीतेां ुािवव महािपौ ।

Page 313: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५४ ३०७

दहौ लोचन ै राजररवधिैषणौ ॥ ०१८ ॥

संमना राजदामादाय कौरवः ।सिृणी सिंलहाजोधरेणः सन ् ॥ ०१९ ॥

ततो यधनो राजा गदामादाय वीय वान ।्भीमसनेमिभे गजो गजिमवायत ् ॥ ०२० ॥

अिसारमय भीमथवैादाय वीय वान ।्आयामास नपृितं िसहंः िसहंं यथा वन े ॥ ०२१ ॥

तावुतगदापाणी यधनवकृोदरौ ।सयंगु े काशते े िगरी सिशखरािवव ॥ ०२२ ॥

तावभुाविभसावभुौ भीमपरामौ ।उभौ िशौ गदायुे रौिहणये धीमतः ॥ ०२३ ॥

उभौ सशकमा णौ यमवासवयोिरव ।तथा सशकमा णौ वण महाबलौ ॥ ०२४ ॥

वासदुवे राम तथा वैवण च ।सशौ तौ महाराज मधकैुटभयोय ुिध ॥ ०२५ ॥

उभौ सशकमा णौ रणे सुोपसुयोः ।तथवै काल समौ मृोवै परंतपौ ॥ ०२६ ॥

अोमिभधावौ मािवव महािपौ ।वािशतासमे ौ शरदीव मदोटौ ॥ ०२७ ॥

मािवव िजगीषौ मातौ भरतष भौ ।उभौ ोधिवषं दीं वमावरुगािवव ॥ ०२८ ॥

Page 314: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३०८ गदायुपव

अोमिभसरंौ ेमाणाविरंदमौ ।उभौ भरतशा लौ िवमणे समितौ ॥ ०२९ ॥

िसहंािवव राधष गदायुे परंतपौ ।नखदंायधुौ वीरौ ाािवव हौ ॥ ०३० ॥

जासहंरणे ुौ समुािवव रौ ।लोिहताािवव ुौ तपौ महारथौ ॥ ०३१ ॥

रिममौ महाानौ दीिमौ महाबलौ ।दशात े कुेौ कालसयूा िववोिदतौ ॥ ०३२ ॥

ाािवव ससुरंौ गज ािवव तोयदौ ।जषात े महाबा िसहंौ केसिरणािवव ॥ ०३३ ॥

गजािवव ससुरंौ िलतािवव पावकौ ।दशुौ महाानौ सािवव पव तौ ॥ ०३४ ॥

रोषाुरमाणोौ िनरीौ पररम ।्तौ समतेौ महाानौ गदाहौ नरोमौ ॥ ०३५ ॥

उभौ परमसंावभुौ परमसमंतौ ।सदािवव हषेौ बृहंािवव कुरौ ॥ ०३६ ॥

वषृभािवव गज ौ यधनवकृोदरौ ।दैािवव बलोौ रजेतुौ नरोमौ ॥ ०३७ ॥

ततो यधनो राजिदमाह यिुधिरम ।्सृयःै सह ितं तपिमव भारम ् ॥ ०३८ ॥

Page 315: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५५ ३०९

इदं विसतं युं मम भीम चोभयोः ।उपोपिवाः पयं िवमद नपृसमाः ॥ ०३९ ॥

ततः समपुिवं तमुहाजमडलम ।्िवराजमान ं दशे िदवीवािदमडलम ् ॥ ०४० ॥

तषेां मे महाबाः ीमाेशवपवू जः ।उपिवो महाराज पूमानः समतः ॥ ०४१ ॥

शशुभु े राजमो नीलवासाः िसतभः ।निैरव सपंणू वतृो िनिश िनशाकरः ॥ ०४२ ॥

तौ तथा त ु महाराज गदाहौ रासदौ ।अों वािािभमाणौ वितौ ॥ ०४३ ॥

अियािण ततोऽोमुा तौ कुपुवौ ।उदीौ ितौ वीरौ वृशािववाहवे ॥ ०४४ ॥

अाय ०५५वशैपंायन उवाच ॥

ततो वायुमभवमुलंु जनमजेय ।य ःखाितो राजा धतृराोऽवीिददम ् ॥ ००१ ॥

िधगुख मानुं य िनयेमीशी ।एकादशचमभूता य पुो ममािभभःू ॥ ००२ ॥

Page 316: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३१० गदायुपव

आा सवा पृतीुा चमेां वस ुधंराम ।्गदामादाय वगेने पदाितः ितो रणम ् ॥ ००३ ॥

भूा िह जगतो नाथो नाथ इव मे सतुः ।गदामु यो याित िकमागधयेतः ॥ ००४ ॥

अहो ःखं महां पुणे मम सय ।एवमुा स ःखात िवरराम जनािधपः ॥ ००५ ॥

सय उवाच ॥

स मघेिननदो हषा िनदिव गोवषृः ।आजहुाव ततः पाथ युाय यिुध वीय वान ् ॥ ००६ ॥

भीममायमान े त ु कुराज े महािन ।ारासघुोरािण पािण िविवधातु ॥ ००७ ॥

वववुा ताः सिनघा ताः पासंवुष पपात च ।बभवूु िदशः सवा ििमरणे समावतृाः ॥ ००८ ॥

महानाः सिनघा तामुलुा रोमहष णाः ।पतेुथोाः शतशः ोटयो नभलम ् ॥ ००९ ॥

राासदािदमपविण िवशां पत े ।चके च महाकं पिृथवी सवनुमा ॥ ०१० ॥

ा वाताः ववनुचःै शक रविष णः ।िगरीणां िशखरायवे पत महीतले ॥ ०११ ॥

मगृा बिवधाकाराः सपंति िदशो दश ।

Page 317: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५५ ३११

दीाः िशवाानदोरपाः सदुाणाः ॥ ०१२ ॥

िनघा ता महाघोरा बभवूू रोमहष णाः ।दीायां िदिश राजे मगृााशभुवािदनः ॥ ०१३ ॥

उदपानगताापो वध समतः ।अशरीरा महानादाः यूे तदा नपृ ॥ ०१४ ॥

एवमादीिन ाथ िनिमािन वकृोदरः ।उवाच ातरं ें धम राजं यिुधिरम ् ॥ ०१५ ॥

नषै शो रणे जते ुं माा मां सयुोधनः ।अ ोधं िवमोािम िनगढंू दय े िचरम ् ॥ ०१६ ॥

सयुोधन े कौरवेे खाडवे पावको यथा ॥ ०१६ ॥

शमोिरािम तव पाडव यम ।्िनह गदया पापिममं कुकुलाधमम ् ॥ ०१७ ॥

अ कीित मय मालां ितमोाहं िय ।हमें पापकमा णं गदया रणमधू िन ॥ ०१८ ॥

अा शतधा दहंे िभनि गदयानया ।नायं वेा नगरं पनुवा रणसायम ् ॥ ०१९ ॥

सपग शयन े िवषदान भोजन े ।माणकोां पात दाह जतवुेमिन ॥ ०२० ॥

सभायामवहास सवहरण च ।वष मातवास वनवास चानघ ॥ ०२१ ॥

Page 318: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३१२ गदायुपव

अामषेां ःखानां गा भरतसम ।एकाा िविनहमें भिवाानोऽनणृः ॥ ०२२ ॥

अायधुा त रा मतरेकृतानः ।समां भरते मातािपो दशनम ् ॥ ०२३ ॥

अायं कुराज शतंनोः कुलपासंनः ।ाणाियं च रां च ा शेित भतूले ॥ ०२४ ॥

राजा च धतृराोऽ ुा पुं मया हतम ।्िरशभुं कम यकुिनबिुजम ् ॥ ०२५ ॥

इुा राजशा ल गदामादाय वीय वान ।्अवाितत युाय शो वृिमवायन ् ॥ ०२६ ॥

तमुतगदं ा कैलासिमव िणम ।्भीमसनेः पनुः ुो यधनमवुाच ह ॥ ०२७ ॥

रा धतृरा तथा मिप चानः ।र तृुतं कम यृं वारणावत े ॥ ०२८ ॥

ौपदी च पिरिा सभायां यजला ।तू े च वितो राजा यया सौबलेन च ॥ ०२९ ॥

वन े ःखं च यामािभृतं महत ।्िवराटनगरे चवै योरगतिैरव ॥ ०३० ॥

तव यातया िदा ोऽिस म त े ॥ ०३० ॥

ृतऽेसौ हतः शते े शरते तापवान ।्गाेयो रिथनां ेो िनहतो यासिेनना ॥ ०३१ ॥

Page 319: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५५ ३१३

हतो ोण कण तथा शः तापवान ।्वरैारेािदकता च शकुिनः सौबलो हतः ॥ ०३२ ॥

ाितकामी तथा पापो ौपाः ेशकृतः ।ातरे हताः सव शरूा िवायोिधनः ॥ ०३३ ॥

एते चाे च बहवो िनहताृते नपृाः ।ाम िनहिनािम गदया ना सशंयः ॥ ०३४ ॥

इवेमु ै राजे भाषमाणं वकृोदरम ।्उवाच वीतभी राजुे सिवमः ॥ ०३५ ॥

िकं कितने बधा यु ं वकृोदर ।अ तऽेहं िवनेािम युां कुलाधम ॥ ०३६ ॥

नवै यधनः ु केनिचिधने व ै ।शासियत ुं वाचा यथाः ाकृतो नरः ॥ ०३७ ॥

िचरकालेितं िदा दयिमदं मम ।या सह गदायुं िदशैपपािदतम ् ॥ ०३८ ॥

िकं वाचा बनोेन कितने च म त े ।वाणी सपंतामषेा कम णा मा िचरं कृथाः ॥ ०३९ ॥

त तचनं ुा सव एवापजूयन ।्राजानः सोमकावै य े तासमागताः ॥ ०४० ॥

ततः सपंिूजतः सवः संतनूहः ।भयूो धीरं मने युाय कुननः ॥ ०४१ ॥

Page 320: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३१४ गदायुपव

तं मिमव मातं तलतालनै रािधपाः ।भयूः सहंष यां चु यधनममष णम ् ॥ ०४२ ॥

तं महाा महाानं गदामु पाडवः ।अिभाव वगेने धात रां वकृोदरः ॥ ०४३ ॥

बृहंि कुरा हया हषेि चासकृत ।्शािण चादी पाडवानां जयिैषणाम ् ॥ ०४४ ॥

अाय ०५६सय उवाच ॥

ततो यधनो ा भीमसने ं तथागतम ।्ुयावदीनाा वगेने महता नदन ् ॥ ००१ ॥

समापतेतरुान िणौ वषृभािवव ।महािनघा तघोष संहारयोरभतू ् ॥ ००२ ॥

अभव तयोय ुं तमुलंु रोमहष णम ।्िजगीषतोय ुधाोिमादयोिरव ॥ ००३ ॥

िधरोितसवा ौ गदाहौ मनिनौ ।दशात े महाानौ पिुतािवव िकंशकुौ ॥ ००४ ॥

तथा तिहायुे वत मान े सदुाणे ।खोतसघंिैरव खं दश नीयं रोचत ॥ ००५ ॥

Page 321: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५६ ३१५

तथा तितमान े सले तमुलेु भशृम ।्उभाविप पिराौ युमानाविरंदमौ ॥ ००६ ॥

तौ मुत समा पनुरवे परंतपौ ।अहारयतां त संगृ गदे शभु े ॥ ००७ ॥

तौ त ु ा महावीय समाौ नरष भौ ।बिलनौ वारणौ यािशताथ मदोटौ ॥ ००८ ॥

अपारवीय संे गहृीतगदावभुौ ।िवयं परमं जमदुवगवदानवाः ॥ ००९ ॥

गहृीतगदौ ा यधनवकृोदरौ ।सशंयः सव भतूानां िवजये समपत ॥ ०१० ॥

समाग ततो भयूो ातरौ बिलनां वरौ ।अोारेू चातऽेरं ित ॥ ०११ ॥

यमदडोपमां गवुिमाशिनिमवोताम ।्दशःु ेका राजौ िवशसन गदाम ् ॥ ०१२ ॥

आिवतो गदां त भीमसने सयंगु े ।शः सतुमुलुो घोरो मुत समपत ॥ ०१३ ॥

आिवमिभे धात राोऽथ पाडवम ।्गदामलघवुगेां तां िवितः सबंभवू ह ॥ ०१४ ॥

चरं िविवधाागा डलािन च भारत ।अशोभत तदा वीरो भयू एव वकृोदरः ॥ ०१५ ॥

Page 322: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३१६ गदायुपव

तौ पररमासा यावोरणे ।माजा रािवव भाथ ततात े मुम ुः ॥ ०१६ ॥

अचरीमसनेु मागा िवधांथा ।मडलािन िविचािण ानािन िविवधािन च ॥ ०१७ ॥

गोमिूकािण िचािण गतागतािन च ।पिरमों हाराणां वज न ं पिरधावनम ् ॥ ०१८ ॥

अिभवणमापेमवानं सिवहम ।्परावत नसवंत मवतुमथातुम ् ॥ ०१९ ॥

उपमपं गदायुिवशारदौ ॥ ०१९ ॥

एवं तौ िवचरौ त ुतां व ै पररम ।्वयौ पनुवै चरेतःु कुसमौ ॥ ०२० ॥

िवीडौ सबुिलनौ मडलािन चरेतःु ।गदाहौ ततौ त ु मडलावितौ बली ॥ ०२१ ॥

दिणं मडलं राजात राोऽवत त ।सं त ु मडलं त भीमसनेोऽवत त ॥ ०२२ ॥

तथा त ु चरत भीम रणमधू िन ।यधनो महाराज पा दशेऽेताडयत ् ॥ ०२३ ॥

आहतु तदा भीमव पुणे भारत ।आिवत गदां गवु हारं तमिचयन ् ॥ ०२४ ॥

इाशिनसमां घोरां यमदडिमवोताम ।्दशुे महाराज भीमसने तां गदाम ् ॥ ०२५ ॥

Page 323: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५६ ३१७

आिवं गदां ा भीमसने ं तवाजः ।समु गदां घोरां िवदिरंदमः ॥ ०२६ ॥

गदामातवगेने तव पु भारत ।श आसीतुमुलुजे समजायत ॥ ०२७ ॥

स चरििवधाागा डलािन च भागशः ।समशोभत तजेी भयूो भीमायुोधनः ॥ ०२८ ॥

आिवा सव वगेने भीमने महती गदा ।सधमूं सािच ष ं चािं ममुोचोा महाना ॥ ०२९ ॥

आधतूां भीमसनेने गदां ा सयुोधनः ।अिसारमय गवुमािवशोभत ॥ ०३० ॥

गदामातवगें िह ा त महानः ।भयं िववशे पाडूै सवा नवे ससोमकान ् ॥ ०३१ ॥

तौ दशयौ समरे युीडां समतः ।गदाां सहसाोमाजतरुिरंदमौ ॥ ०३२ ॥

तौ पररमासा दंाां िरदौ यथा ।अशोभतेां महाराज शोिणतने पिरतुौ ॥ ०३३ ॥

एवं तदभवुं घोरपमसवंतृम ।्पिरवृऽेहिन ूरं वृवासवयोिरव ॥ ०३४ ॥

ा वितं भीमं तव पुो महाबलः ।चरंितराागा ौयेमिभुवे ॥ ०३५ ॥

Page 324: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३१८ गदायुपव

त भीमो महावगेां जानूदपिरृताम ।्अिभु ुु ताडयामास तां गदाम ् ॥ ०३६ ॥

सिवुिलो िना दयोािभघातजः ।ारासीहाराज सृयोव योिरव ॥ ०३७ ॥

वगेवा तया त भीमसनेमुया ।िनपता महाराज पिृथवी समकत ॥ ०३८ ॥

तां नामृत कौरो गदां ितहतां रण े ।मो िप इव ुः ितकुरदशनात ् ॥ ०३९ ॥

स सं मडलं राजुा कृतिनयः ।आजे मिू कौयें गदया भीमवगेया ॥ ०४० ॥

तया िभहतो भीमः पुणे तव पाडवः ।नाकत महाराज तदतुिमवाभवत ् ॥ ०४१ ॥

आय चािप ताजवसैापजूयन ।्यदािभहतो भीमो नाकत पदादम ् ॥ ०४२ ॥

ततो गुतरां दीां गदां हमेपिरृताम ।्यधनाय सजृीमो भीमपरामः ॥ ०४३ ॥

तं हारमसंाो लाघवने महाबलः ।मोघं यधने ताभिूयो महान ् ॥ ०४४ ॥

सा त ु मोघा गदा राजती भीमचोिदता ।चालयामास पिृथव महािनघा तिनना ॥ ०४५ ॥

आाय कौिशकाागा नुत पनुः पनुः ।

Page 325: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५६ ३१९

गदािनपातं ाय भीमसनेमवयत ् ॥ ०४६ ॥

विया तथा भीमं गदया कुसमः ।ताडयामास सो वोदशे े महाबलः ॥ ०४७ ॥

गदयािभहतो भीमो मुमानो महारणे ।नामत कत ं पुणेााहतव ॥ ०४८ ॥

तिंथा वत मान े राजोमकपाडवाः ।भशृोपहतसा नमनसोऽभवन ् ॥ ०४९ ॥

स त ु तने हारणे मात इव रोिषतः ।हिविसाशमिभाव त े सतुम ् ॥ ०५० ॥

ततु रभसो भीमो गदया तनयं तव ।अिभाव वगेने िसहंो वनगजं यथा ॥ ०५१ ॥

उपसृ त ु राजान ं गदामोिवशारदः ।आिवत गदां राजमिुय सतुं तव ॥ ०५२ ॥

अताडयीमसनेः पा यधनं तदा ।स िवलः हारणे जानुामगमहीम ् ॥ ०५३ ॥

तिं ु भरतेे जानुामवन गत े ।उदिततो नादः सृयानां जगते ॥ ०५४ ॥

तषेां त ु िननदं ुा सृयानां नरष भः ।अमषा रते पुे समकुत ॥ ०५५ ॥

उाय त ु महाबाः ुो नाग इव सन ।्िदधिव नेाां भीमसनेमवैत ॥ ०५६ ॥

Page 326: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३२० गदायुपव

ततः स भरतेो गदापािणरिभवत ।्मिथिव िशरो भीमसने सयंगु े ॥ ०५७ ॥

स महाा महाानं भीमं भीमपरामः ।अताडयदशेे स चचालाचलोपमः ॥ ०५८ ॥

स भयूः शशुभु े पाथ ािडतो गदया रणे ।उििधरो राजिभ इव कुरः ॥ ०५९ ॥

ततो गदां वीरहणीमयय ; गृ वाशिनतुिननाम ।्अताडयमुिमकशनो ; बलेन िव धनयाजः ॥ ०६० ॥

स भीमसनेािभहतवाजः ; पपात सितदहेबनः ।सपुिुतो मातवगेतािडतो ; महावन े साल इवावघिूण तः ॥ ०६१ ॥

ततः णेज षु पाडवाः ; समी पुं पिततं ितौ तव ।ततः सतुे ितल चतेनां ; समुपात िरदो यथा दात ् ॥ ०६२ ॥

स पािथ वो िनममिष तदा ; महारथः िशितविरमन ।्अताडयाडवमतः ितं ; स िवलाो जगतीमपुाशृत ् ॥ ०६३ ॥

स िसहंनादािननाद कौरवो ; िनपा भमूौ यिुध भीममोजसा ।िबभदे चवैाशिनतुतजेसा ; गदािनपातने शरीररणम ् ॥ ०६४ ॥

ततोऽिर े िननदो महानभू ;िवौकसामरसां च नेषाम ।्पपात चोरैमरविेरतं ; िविचपुोरवष मुमम ् ॥ ०६५ ॥

ततः परानािवशमं भयं ; समी भमूौ पिततं नरोमम ।्अहीयमान ं च बलेन कौरवं ; िनश भदें च ढ वमणः ॥ ०६६ ॥

Page 327: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

यधनोभ गः ३२१

ततो मुता पल चतेनां ; मृ वं िधरामानः ।धिृतं समाल िववृलोचनो ; बलेन सं वकृोदरः ितः ॥ ०६७ ॥

यधनोभ गः

अाय ०५७सय उवाच ॥

समदुीण ततो ा सामं कुमुयोः ।अथावीदज ुन ु वासदुवें यशिनम ् ॥ ००१ ॥

अनयोवरयोय ुे को ायावतो मतः ।क वा को गणुो भयूानतेद जनाद न ॥ ००२ ॥

वासदुवे उवाच ॥

उपदशेोऽनयोुो भीमु बलवरः ।कृतयतरषे धात राो वकृोदरात ् ॥ ००३ ॥

भीमसनेु धमण युमानो न जेित ।अायने त ु युै हादषे सयुोधनम ् ॥ ००४ ॥

मायया िनिज ता दवेरैसरुा इित नः तुम ।्िवरोचन शेण मायया िनिज तः सखे ॥ ००५ ॥

मायया चािपजेो वृ बलसदूनः ॥ ००५ ॥

Page 328: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३२२ गदायुपव

ितातं त ु भीमने तूकाले धनय ।ऊ भेािम त े सं े गदयिेत सयुोधनम ् ॥ ००६ ॥

सोऽयं ितां तां चािप पारियािरकशनः ।मायािवन ं च राजान ं माययवै िनकृत ु ॥ ००७ ॥

यषे बलमााय ायने हिरित ।िवषमतो राजा भिवित यिुधिरः ॥ ००८ ॥

पनुरवे च वािम पाडवदें िनबोध मे ।धम राजापराधने भयं नः पनुरागतम ् ॥ ००९ ॥

कृा िह समुहम हा भीमखुाुन ।्जयः ाो यशां वरंै च ितयािततम ् ॥ ०१० ॥

तदवें िवजयः ाः पनुः सशंियतः कृतः ॥ ०१० ॥

अबिुरषेा महती धम राज पाडव ।यदकेिवजये युं पिणतं कृतमीशम ् ॥ ०११ ॥

सयुोधनः कृती वीर एकायनगतथा ॥ ०११ ॥

अिप चोशनसा गीतः यूतऽेयं परुातनः ।ोकाथ सिहते िनगदतः ण ु ॥ ०१२ ॥

पनुरावत मानानां भानां जीिवतिैषणाम ।्भतेमिरशषेाणामकेायनगता िह त े ॥ ०१३ ॥

सयुोधनिममं भं हतसैं दं गतम ।्परािजतं वने ुं िनराशं रालन े ॥ ०१४ ॥

Page 329: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५७ ३२३

को षे सयंगु े ाः पनुे समायते ।्अिप वो िनिज तं रां न हरते सयुोधनः ॥ ०१५ ॥

ययोदशवषा िण गदया कृतिनमः ।चरू च ितय भीमसनेिजघासंया ॥ ०१६ ॥

एवं चे महाबारायने हिनित ।एष वः कौरवो राजा धात राो भिवित ॥ ०१७ ॥

धनयुुतैेशव महानः ।ेतो भीमसने हनेोमताडयत ् ॥ ०१८ ॥

गृ सां ततो भीमो गदया चरणे ।मडलािन िविचािण यमकानीतरािण च ॥ ०१९ ॥

दिणं मडलं सं गोमूकमथािप च ।चराडवो राजिरं समंोहयिव ॥ ०२० ॥

तथवै तव पुोऽिप गदामाग िवशारदः ।चरघ ु िचं च भीमसनेिजघासंया ॥ ०२१ ॥

आधुौ गदे घोरे चनागिषत े ।वरैां परीौ रणे ुािववाकौ ॥ ०२२ ॥

अों तौ िजघासंौ वीरौ पुषष भौ ।ययुधुात े गौ यथा नागािमषिैषणौ ॥ ०२३ ॥

मडलािन िविचािण चरतोनृ पभीमयोः ।गदासपंातजा जःु पावकािच षः ॥ ०२४ ॥

Page 330: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३२४ गदायुपव

समं हरतो शरूयोब िलनोमृ ध े ।ुयोवा यनुा राजयोिरव समुयोः ॥ ०२५ ॥

तयोः हरतोुं मकुरयोिरव ।गदािनघा तसंादः हाराणामजायत ॥ ०२६ ॥

तिंदा संहारे दाणे सले भशृम ।्उभाविप पिराौ युमानाविरंदमौ ॥ ०२७ ॥

तौ मुत समा पनुरवे परंतपौ ।अहारयतां ुौ गृ महती गदे ॥ ०२८ ॥

तयोः समभवुं घोरपमसवंतृम ।्गदािनपात ै राजे ततोव पररम ् ॥ ०२९ ॥

ायामुतौ तौ त ु वषृभाौ तरिनौ ।अों जतवुरौ पौ मिहषािवव ॥ ०३० ॥

जजरीकृतसवा ौ िधरणेािभसंतुौ ।दशात े िहमवित पिुतािवव िकंशकुौ ॥ ०३१ ॥

यधनने पाथ ु िववरे संदिश त े ।ईषयमानु सहसा ससार ह ॥ ०३२ ॥

तमाशगतं ाो रणे े वकृोदरः ।अवािपदां त ै वगेने महता बली ॥ ०३३ ॥

अवपें त ु तं ा पुव िवशां पत े ।अपासप तः ानाा मोघा पतिुव ॥ ०३४ ॥

Page 331: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५७ ३२५

मोिया हारं तं सतुव स संमात ।्भीमसने ं च गदया ाहरुसमः ॥ ०३५ ॥

त िवमानने िधरणेािमतौजसः ।हारगुपाता मछूव समजायत ॥ ०३६ ॥

यधनं च वदे पीिडतं पाडवं रण े ।धारयामास भीमोऽिप शरीरमितपीिडतम ् ॥ ०३७ ॥

अमत ितं ने ं हिरमाहवे ।अतो न ाहरै पनुरवे तवाजः ॥ ०३८ ॥

ततो मुत मा यधनमवितम ।्वगेनेावाजीमसनेः तापवान ् ॥ ०३९ ॥

तमापतं संे सरंमिमतौजसम ।्मोघम हारं तं िचकीष ुभ रतष भ ॥ ०४० ॥

अवान े मितं कृा पुव महामनाः ।इयषेोितत ुं राजंछलियकृोदरम ् ॥ ०४१ ॥

अबुीमसनेा िचकीिष तम ।्अथा समिभु समु च िसहंवत ् ॥ ०४२ ॥

सृा वयतो राजनुरवेोिततः ।ऊां ािहणोाजदां वगेने पाडवः ॥ ०४३ ॥

सा विनषेसमा िहता भीमकमणा ।ऊ यधनाथ बभ ियदशनौ ॥ ०४४ ॥

स पपात नराो वसधुामननुादयन ।्

Page 332: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३२६ गदायुपव

भोभमसनेने पुव महीपत े ॥ ०४५ ॥

वववुा ताः सिनघा ताः पासंवुष पपात च ।चचाल पिृथवी चािप सवृपुपव ता ॥ ०४६ ॥

तििपितत े वीरे पौ सव महीिताम ।्महाना पनुदा सिनघा ता भयरी ॥ ०४७ ॥

पपात चोा महती पितत े पिृथवीपतौ ॥ ०४७ ॥

तथा शोिणतवष च पासंवुष च भारत ।ववष मघवां तव पु े िनपाितत े ॥ ०४८ ॥

याणां रासानां च िपशाचानां तथवै च ।अिरे महानादः यूत े भरतष भ ॥ ०४९ ॥

तने शने घोरणे मगृाणामथ पिणाम ।्जे घोरतमः शो बनां सव तोिदशम ् ॥ ०५० ॥

ये त वािजनः शषेा गजा मनजुःै सह ।ममुचुु े महानादं तव पु े िनपाितत े ॥ ०५१ ॥

भरेीशमदृानामभव नो महान ।्अभू िमगतवै तव पु े िनपाितत े ॥ ०५२ ॥

बपादबै भजुःै कबघैरदशनःै ।नृिभ यदैा ा िदशाभवपृ ॥ ०५३ ॥

जवोऽव शवथवै च ।ाक ततो राजंव पु े िनपाितत े ॥ ०५४ ॥

Page 333: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५८ ३२७

दाः कूपा िधरमुमेनु ृ पसम ।न समुहावगेाः ितोतोवहाभवन ् ॥ ०५५ ॥

पिुा इव नाय ुीिलाः पुषाभवन ।्यधन े तदा राजितत े तनये तव ॥ ०५६ ॥

ा तानतुोातााालाः पाडवःै सह ।आिवमनसः सव बभवूभु रतष भ ॥ ०५७ ॥

ययदुवा यथाकामं गवा रसथा ।कथयोऽतुं युं सतुयोव भारत ॥ ०५८ ॥

तथवै िसा राजे तथा वाितकचारणाः ।नरिसहंौ शसंौ िवजमयु थागतम ् ॥ ०५९ ॥

अाय ०५८सय उवाच ॥

तं पािततं ततो ा महाशालिमवोतम ।्मनसः सव बभवूु पाडवाः ॥ ००१ ॥

उिमव मातं िसहंने िविनपािततम ।्दशुरोमाणः सव त े चािप सोमकाः ॥ ००२ ॥

ततो यधनं हा भीमसनेः तापवान ।्पिततं कौरवंे तमपुगदेमवीत ् ॥ ००३ ॥

Page 334: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३२८ गदायुपव

गौगिरित परुा म ौपदीमकेवाससम ।्यभायां हसांदा वदिस म त े ॥ ००४ ॥

तावहास फलम ं समवािुह ॥ ००४ ॥

एवमुा स वामने पदा मौिलमपुाशृत ।्िशर राजिसहं पादने समलोडयत ् ॥ ००५ ॥

तथवै ोधसरंो भीमः परबलाद नः ।पनुरवेावीां यणु नरािधप ॥ ००६ ॥

यऽेारुोऽपनृ पनुगिरित गौिरित ।तायं ितनृामः पनुगिरित गौिरित ॥ ००७ ॥

नााकं िनकृितव िना तूं न वना ।बाबलमाि बाधामो वयं िरपनू ् ॥ ००८ ॥

सोऽवा वरै पर पारं ; वकृोदरः ाह शनःै ह ।यिुधिरं केशवसृयां ; धनयं मावतीसतुौ च ॥ ००९ ॥

रजलां ौपदीमानये ; य े चाकुव सदवाम ।्तायं पाडवधैा त राा ;णे हतांपसा यासेाः ॥ ०१० ॥

ये नः परुा षढितलानवोच ;ूरा राो धतृरा पुाः ।त े नो हताः सगणाः सानबुाः ; कामं ग नरकं वा जामः ॥ ०११ ॥

पनु राः पितत भमूौ ; स तां गदां गतां िनरी ।वामने पादने िशरः मृ ; यधनं नकृैितकेवोचत ् ॥ ०१२ ॥

ने राजुपािथ व ; ुाना भीमसनेने पादम ।्ा कृतं मधू िन नान ;मा ानः सोमकानां बहा ः ॥ ०१३ ॥

Page 335: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५८ ३२९

तव पुं तथा हा कमानं वकृोदरम ।्नृमान ं च बशो धम राजोऽवीिददम ् ॥ ०१४ ॥

मा िशरोऽ पदा मदमा धम ऽेगाहान ।्राजा ाितहतायं नतैां तवानघ ॥ ०१५ ॥

िवोऽयं हतामाो हताता हतजः ।उिपडो ाता च नतैां कृतं या ॥ ०१६ ॥

धािम को भीमसनेोऽसािवाां परुा जनाः ।स काीमसने ं राजानमिधितिस ॥ ०१७ ॥

ा यधनं राजा कुीपुथागतम ।्नेाामपुणूा ािमदं वचनमवीत ् ॥ ०१८ ॥

ननूमतेलवता धाािदं महाना ।ययं ां िजघासंामं चााुसम ॥ ०१९ ॥

आनो पराधने महसनमीशम ।्ावानिस योभादााा भारत ॥ ०२० ॥

घातिया वयां ातनॄथ िपतॄंथा ।पुाौांथाचायातोऽिस िनधनं गतः ॥ ०२१ ॥

तवापराधादािभा तरे महारथाः ।िनहता ातयाे िदं मे रयम ् ॥ ०२२ ॥

षुा षुावै धतृरा िवलाः ।गहियि नो ननू ं िवधवाः शोककिशताः ॥ ०२३ ॥

Page 336: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३३० गदायुपव

एवमुा सुःखात िनशास स पािथ वः ।िवललाप िचरं चािप धम पुो यिुधिरः ॥ ०२४ ॥

बलदवेवासदुवेसवंादः

अाय ०५९धतृरा उवाच ॥

अधमण हतं ा राजान ं माधवोमः ।िकमवीदा सतू बलदवेो महाबलः ॥ ००१ ॥

गदायुिवशषेो गदायुिवशारदः ।कृतवाौिहणयेो यमाच सय ॥ ००२ ॥

सय उवाच ॥

िशरिभहतं ा भीमसनेने त े सतुम ।्रामः हरतां ेुोध बलवली ॥ ००३ ॥

ततो मे नरेाणामू बाहलायधुः ।कुव ात रं घोरं िधिधीमेवुाच ह ॥ ००४ ॥

अहो िधयदधो नाभःे तं शुिवमे ।नतैं गदायुे कृतवाकृोदरः ॥ ००५ ॥

अधो नाा न हिमित शा िनयः ।

Page 337: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५९ ३३१

अयं शािवढूः ांवत त े ॥ ००६ ॥

त तवुाण रोषः समभवहान ।्ततो लालमु भीममवली ॥ ००७ ॥

तोबाहोः सशं पमासीहानः ।बधातिुविच तेवे महािगरःे ॥ ००८ ॥

तमुतं जाह केशवो िवनयानतः ।बाां पीनवृाां यालवली ॥ ००९ ॥

िसतािसतौ यवरौ शशुभुातऽेिधकं ततः ।नभोगतौ यथा राजंसयू िदनये ॥ ०१० ॥

उवाच चनै ं सरंं शमयिव केशवः ।आविृिम विृिम िमोदयथा ॥ ०११ ॥

िवपरीतं िषतेिधा विृरानः ॥ ०११ ॥

आिप च िमषे ु िवपरीतं यदा भवते ।्तदा िवानोािनमाश ु शािकरो भवते ् ॥ ०१२ ॥

अाकं सहजं िमं पाडवाः शुपौषाः ।काः िपतृसःु पुाे परिैन कृता भशृम ् ॥ ०१३ ॥

ितापारणं धम ः ियिेत वे ह ।सयुोधन गदया भाू महाहवे ॥ ०१४ ॥

इित पवू ितातं भीमने िह सभातले ॥ ०१४ ॥

मैयेणेािभश पवू मवे महिष णा ।

Page 338: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३३२ गदायुपव

ऊ भेित ते भीमो गदयिेत परंतप ॥ ०१५ ॥

अतो दोषं न पयािम मा ुधं लहन ् ॥ ०१५ ॥

यौनहैा द सबंःै सबंाः हे पाडवःै ।तषेां वृािभविृन मा ुधः पुषष भ ॥ ०१६ ॥

राम उवाच ॥

धमः सचुिरतः सिः सह ाां िनयित ।अथ ाथ कामाितसिनः ॥ ०१७ ॥

धमा थ धम कामौ च कामाथ चापीडयन ।्धमा थ कामाोऽिेत सोऽं सखुमतु े ॥ ०१८ ॥

तिददं ाकुलं सव कृतं धम पीडनात ।्भीमसनेने गोिव कामं ं त ु यथा माम ् ॥ ०१९ ॥

वासदुवे उवाच ॥

अरोषणो िह धमा ा सततं धम वलः ।भवाायते लोके ताशंा मा ुधः ॥ ०२० ॥

ां किलयगुं िवि ितां पाडव च ।आनृयं यात ु वरै िताया पाडवः ॥ ०२१ ॥

सय उवाच ॥

धमलमिप ुा केशवा िवशां पत े ।नवै ीतमना रामो वचनं ाह ससंिद ॥ ०२२ ॥

Page 339: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०५९ ३३३

हाधमण राजान ं धमा ान ं सयुोधनम ।्िजयोधीित लोकेऽिाितं याित पाडवः ॥ ०२३ ॥

यधनोऽिप धमा ा गितं याित शातीम ।्ऋजयुोधी हतो राजा धात राो नरािधपः ॥ ०२४ ॥

युदीां िवयाजौ रणयं िवत च ।ाानमिमाौ ाप चावभथृं यशः ॥ ०२५ ॥

इुा रथमााय रौिहणयेः तापवान ।्तेािशखराकारः ययौ ारकां ित ॥ ०२६ ॥

पााला सवायाः पाडवा िवशां पत े ।राम े ारवत यात े नाितमनसोऽभवन ् ॥ ०२७ ॥

ततो यिुधिरं दीन ं िचापरमधोमखुम ।्शोकोपहतसं वासदुवेोऽवीिददम ् ॥ ०२८ ॥

धमराज िकमथ मधममनमुसे ।हतबोय दते पितत िवचतेसः ॥ ०२९ ॥

यधन भीमने मृमान ं िशरः पदा ।उपेिस कां धम ः सरािधप ॥ ०३० ॥

यिुधिर उवाच ॥

न ममतैियं कृ याजान ं वकृोदरः ।पदा मू शृोधा च े कुलये ॥ ०३१ ॥

िनकृा िनकृता िनं धतृरासतुवै यम ।्बिन पषायुा वनं ािपताः ह ॥ ०३२ ॥

Page 340: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३३४ गदायुपव

भीमसने तःुखमतीव िद वत त े ।इित सि वाय मयतैमपुिेतम ् ॥ ०३३ ॥

तााकृतं ं कामवशानगुम ।्लभतां पाडवः कामं धमऽधमऽिप वा कृत े ॥ ०३४ ॥

सय उवाच ॥

इेु धम राजने वासदुवेोऽवीिददम ।्काममवेिमित व ै कृाकुलोहः ॥ ०३५ ॥

इुो वासदुवेने भीमियिहतिैषणा ।अमोदत तव यीमने कृतं यिुध ॥ ०३६ ॥

भीमसनेोऽिप हाजौ तव पुममष णः ।अिभवाातः िा संः कृतािलः ॥ ०३७ ॥

ोवाच समुहातजेा धम राजं यिुधिरम ।्हषा ुनयनो िजतकाशी िवशां पत े ॥ ०३८ ॥

तवा पिृथवी राजमेा िनहतकटका ।तां शािध महाराज धममनपुालयन ् ॥ ०३९ ॥

युकता वरै िनकृा िनकृितियः ।सोऽयं िविनहतः शते े पिृथां पिृथवीपत े ॥ ०४० ॥

ःशासनभतृयः सव त े चोवािदनः ।राधयेः शकुिनािप िनहताव शवः ॥ ०४१ ॥

सयें रसमाकीणा मही सवनपव ता ।

Page 341: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६० ३३५

उपावृा महाराज ाम िनहतिषम ् ॥ ०४२ ॥

यिुधिर उवाच ॥

गतं वरै िनधनं हतो राजा सयुोधनः ।कृ मतमााय िविजतयें वस ुधंरा ॥ ०४३ ॥

िदा गतमानृयं मातःु कोप चोभयोः ।िदा जयिस ध ष िदा शिुन पािततः ॥ ०४४ ॥

अाय ०६०धतृरा उवाच ॥

हतं यधनं ा भीमसनेने सयंगु े ।पाडवाः सृयावै िकमकुव त सय ॥ ००१ ॥

सय उवाच ॥

हतं यधनं ा भीमसनेने सयंगु े ।िसहंनेवे महाराज मं वनगजं वन े ॥ ००२ ॥

मनस कृने सह पाडवाः ।पाालाः सृयावै िनहत े कुनन े ॥ ००३ ॥

आिवुरीयािण िसहंनादां निेदरे ।नतैाष समािवािनयं सहेे वस ुधंरा ॥ ००४ ॥

Page 342: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३३६ गदायुपव

धनूंे ािप ााे तथािपन ।्दरुे महाशाने जु भीः ॥ ००५ ॥

िचीडु तथवैाे जहसु तवािहताः ।अवुंासकृीरा भीमसनेिमदं वचः ॥ ००६ ॥

रं भवता कम रणऽे समुहृतम ।्कौरवंे रणे हा गदयाितकृतमम ् ॥ ००७ ॥

इणेवे िह वृ वधं परमसयंगु े ।या कृतमम शोव धिममं जनाः ॥ ००८ ॥

चरं िविवधाागा डलािन च सवशः ।यधनिममं शरंू कोऽो हाकृोदरात ् ॥ ००९ ॥

वरै च गतः पारं िमहाःै सुग मम ।्अशमतेदने सपंादियतमुीशम ् ॥ ०१० ॥

कुरणेवे मने वीर साममधू िन ।यधनिशरो िदा पादने मिृदतं या ॥ ०११ ॥

िसहंने मिहषवे कृा सरमतुम ।्ःशासन िधरं िदा पीतं यानघ ॥ ०१२ ॥

ये िवकुव ाजान ं धमा ान ं यिुधिरम ।्मिू तषेां कृतः पादो िदा त े ने कमणा ॥ ०१३ ॥

अिमाणामिधानाधायुधन च ।भीम िदा पिृथां त े िथतं समुहशः ॥ ०१४ ॥

एवं ननू ं हत े वृ े शं नि बिनः ।

Page 343: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६० ३३७

तथा ां िनहतािमं वयं नाम भारत ॥ ०१५ ॥

यधनवध े यािन रोमािण िषतािन नः ।अािप न िवि तािन तिि भारत ॥ ०१६ ॥

इवुीमसने ं वाितका सताः ॥ ०१६ ॥

तााुषाााालााडवःै सह ।वुतः सशं त ोवाच मधसुदूनः ॥ ०१७ ॥

न ां िनहतः शभुू यो ह ुं जनािधपाः ।असकृािािभिन हतो षे मधीः ॥ ०१८ ॥

तदवैषै हतः पापो यदवै िनरपपः ।ः पापसहाय सुदां शासनाितगः ॥ ०१९ ॥

बशो िवरोणकृपगाेयसृयःै ।पाडुः ोमानोऽिप िपमशंं न दवान ् ॥ ०२० ॥

नषै योयोऽ िमं वा शवुा पुषाधमः ।िकमननेाितनुने वािः कासधमणा ॥ ०२१ ॥

रथेारोहत िं गामो वसधुािधपाः ।िदा हतोऽयं पापाा सामााितबावः ॥ ०२२ ॥

इित ुा िधपे ं कृायुधनो नपृः ।अमष वशमाप उदितिशां पत े ॥ ०२३ ॥

िदशेनेोपिवः स दोा िव मिेदनीम ।्िं सूटां कृा वासदुवे े पातयत ् ॥ ०२४ ॥

Page 344: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३३८ गदायुपव

अधतशरीर पमासीपृ तत ।्ुाशीिवषवे िपु भारत ॥ ०२५ ॥

ाणाकरण घोरां वदेनामिविचयन ।्यधनो वासदुवें वािािभराद यत ् ॥ ०२६ ॥

कंसदास दायाद न त े लानने व ै ।अधमण गदायुे यदहं िविनपािततः ॥ ०२७ ॥

ऊ िभीित भीमिृतं िमा यता ।िकं न िवातमतेे यदज ुनमवोचथाः ॥ ०२८ ॥

घातिया महीपालानजृयुुाहशः ।िजैपायबै िभन त े ला न त े घणृा ॥ ०२९ ॥

अहहिन शरूाणां कुवा णः कदनं महत ।्िशखिडनं परुृ घाितते िपतामहः ॥ ०३० ॥

अाः सनामान ं हा नागं सुम त े ।आचाय ािसतः शं िकं त िविदतं मम ॥ ०३१ ॥

स चानने नशृसंने धृुने वीय वान ।्पामानया ो न चनै ं मवारयः ॥ ०३२ ॥

वधाथ पाडुपु यािचतां शिमवे च ।घटोचेसंयथाः कः पापकृमः ॥ ०३३ ॥

िछबाः ायगतथा भिूरवा बली ।या िनसृने हतः शनैयेने राना ॥ ०३४ ॥

कुवा णोमं कम कण ः पाथ िजगीषया ।

Page 345: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६० ३३९

संननेासने पगेसतु वै ॥ ०३५ ॥

पनु पितत े चे सनात ः परािजतः ।पािततः समरे कण ोऽणीनृ णाम ् ॥ ०३६ ॥

यिद मां चािप कण च भीोणौ च सयंगु े ।ऋजनुा ितयुथेा न त ेािजयो वुम ् ॥ ०३७ ॥

या पनुरनायण िजमागण पािथ वाः ।धममनिुतो वयं चाे च घाितताः ॥ ०३८ ॥

वासदुवे उवाच ॥

हतमिस गाारे सातसृतुबावः ।सगणः ससुवै पापमाग मनिुतः ॥ ०३९ ॥

तववै ृतवैरौ भीोणौ िनपािततौ ।कण िनहतः सं े तव शीलानवुत कः ॥ ०४० ॥

यामानो मया मढू िपमशंं न िदिस ।पाडवेः रााध लोभाकुिनिनयात ् ॥ ०४१ ॥

िवषं त े भीमसनेाय दं सव च पाडवाः ।दीिपता जतगुहृे माा सह सुम त े ॥ ०४२ ॥

सभायां यासनेी च कृा तू े रजला ।तदवै तावुां िनरपपः ॥ ०४३ ॥

अनं च धम ं सौबलेनाविेदना ।िनकृा यराजषैीादिस हतो रणे ॥ ०४४ ॥

Page 346: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३४० गदायुपव

जयथने पापने यृा ेिशता वन े ।यातषे ु मगृयां तषे ु तणृिबोरथामे ॥ ०४५ ॥

अिभमु याल एको बिभराहवे ।ोषिैन हतः पाप तादिस हतो रणे ॥ ०४६ ॥

यधन उवाच ॥

अधीतं िविधवं भःू शाा ससागरा ।मिू ितमिमाणां को न ुतरो मया ॥ ०४७ ॥

यिदं बनूां धममनपुयताम ।्तिददं िनधनं ां को न ुतरो मया ॥ ०४८ ॥

दवेाहा मानषुा भोगाः ाा असलुभा नपृःै ।ऐय चोमं ां को न ुतरो मया ॥ ०४९ ॥

ससुानबु ग गाहमतु ।ययूं िवहतसाः शोचो वत ियथ ॥ ०५० ॥

सय उवाच ॥

अ वा िनधन े कुराज भारत ।अपतमुहष पुाणां पुयगिनाम ् ॥ ०५१ ॥

अवादय गवा जगुारसां गणाः ।िसा ममुचुवुा चः साध ु सािित भारत ॥ ०५२ ॥

ववौ च सरुिभवा यःु पुयगो मृः सखुः ।राजतामलं चवै नभो वडूैय सिंनभम ् ॥ ०५३ ॥

Page 347: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६० ३४१

अतुािन त े ा वासदुवेपरुोगमाः ।यधन पजूां च ा ीडामपुागमन ् ॥ ०५४ ॥

हतांाधम तः ुा शोकाता ः शशुचुिुह त े ।भीं ोणं तथा कण भिूरवसमवे च ॥ ०५५ ॥

तां ु िचापराा पाडवाीनचतेसः ।ोवाचदें वचः कृो मघेिभिननः ॥ ०५६ ॥

नषै शोऽितशीाे च सव महारथाः ।ऋजयुुने िवाा ह ुं युािभराहवे ॥ ०५७ ॥

उपाया िविहता ते े मया तारािधपाः ।अथा पाडवयेानां नाभिवयः िचत ् ॥ ०५८ ॥

ते िह सव महाानारोऽितरथा भिुव ।न शा धम तो ह ुं लोकपालरैिप यम ् ॥ ०५९ ॥

तथवैायं गदापािणधा त राो गतमः ।न शो धमतो ह ुं कालेनापीह दिडना ॥ ०६० ॥

न च वो िद कत ं यदयं घािततो नपृः ।िमावाथोपायबै हवः शवोऽिधकाः ॥ ०६१ ॥

पवूरनगुतो माग दवेरैसरुघाितिभः ।सिानगुतः पाः स सवरनगुते ॥ ०६२ ॥

कृतकृाः सायाे िनवासं रोचयामहे ।सानागरथाः सव िवमामो नरािधपाः ॥ ०६३ ॥

वासदुवेवचः ुा तदान पाडवःै सह ।

Page 348: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३४२ गदायुपव

पााला भशृसंा िवनेः िसहंसघंवत ् ॥ ०६४ ॥

ततः ाापयााजं च माधवः ।ा यधनं ा िनहतं पुषष भाः ॥ ०६५ ॥

अाय ०६१सय उवाच ॥

तते ययःु सव िनवासाय महीितः ।शाापयो व ै ाः पिरघबाहवः ॥ ००१ ॥

पाडवातािप िशिबरं नो िवशां पत े ।महेासोऽगाायुुःु सािकथा ॥ ००२ ॥

धृुः िशखडी च ौपदयेा सवशः ।सव चाे महेासा ययःु िशिबरायतु ॥ ००३ ॥

तते ािवशाथा हतिं हतेरम ।्यधन िशिबरं रविसतृ े जन े ॥ ००४ ॥

गतोवं परुिमव तनागिमव दम ।्ीवष वरभिूयं वृामारैिधितम ् ॥ ००५ ॥

ततैाय ुपाितयधनपरुःसराः ।कृतािलपटुा राजाषायमिलनाराः ॥ ००६ ॥

िशिबरं समनुा कुराज पाडवाः ।

Page 349: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६१ ३४३

अवतेम हाराज रथेो रथसमाः ॥ ००७ ॥

ततो गाडीवधानमभाषत केशवः ।ितः ियिहत े िनमतीव भरतष भ ॥ ००८ ॥

अवरोपय गाडीवमौ च महषेधुी ।अथाहमवरोािम पारतसम ॥ ००९ ॥

यं चवैावरोह मतेेयवानघ ।ताकरोथा वीरः पाडुपुो धनयः ॥ ०१० ॥

अथ पातः कृो रमीनुृ वािजनाम ।्अवारोहत मधेावी रथााडीवधनः ॥ ०११ ॥

अथावतीण भतूानामीरे समुहािन ।किपरदध े िदो जो गाडीवधनः ॥ ०१२ ॥

स दधो ोणकणा ां िदरैमै हारथः ।अथ दीोऽिना ाश ु जाल महीपत े ॥ ०१३ ॥

सोपासः सरिम साः सयगुबरुः ।भीभतूोऽपतूमौ रथो गाडीवधनः ॥ ०१४ ॥

तं तथा भभतूं त ु ा पाडुसतुाः भो ।अभवििता राजज ुनदेमवीत ् ॥ ०१५ ॥

कृतािलः सणयं िणपािभवा च ।गोिव कागवथो दधोऽयमिना ॥ ०१६ ॥

िकमतेहदाय मभवनन ।ते िूह महाबाहो ोतं यिद मसे ॥ ०१७ ॥

Page 350: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३४४ गदायुपव

वासदुवे उवाच ॥

अबै िवधदै धः पवू मवेायमज ुन ।मदिधितामरे न िवशीण ः परंतप ॥ ०१८ ॥

इदान त ु िवशीणऽयं दधो ातजेसा ।मया िवमुः कौये कृतकमिण ॥ ०१९ ॥

सय उवाच ॥

ईषयमान भगवाेशवोऽिरहा ।पिर च राजान ं यिुधिरमभाषत ॥ ०२० ॥

िदा जयिस कौये िदा त े शवो िजताः ।िदा गाडीवधा च भीमसने पाडवः ॥ ०२१ ॥

ं चािप कुशली राजाीपुौ च पाडवौ ।मुा वीरयादाामािहतिषः ॥ ०२२ ॥

िमुरकालािन कु काया िण भारत ॥ ०२२ ॥

उपयातमपुं सह गाडीवधना ।आनीय मधपुक मां यरुा मवोचथाः ॥ ०२३ ॥

एष ाता सखा चवै तव कृ धनयः ।रितो महाबाहो सवा ापिित भो ॥ ०२४ ॥

तव चवैं वुाण तथेवेाहमवुम ् ॥ ०२४ ॥

स ससाची गुे िवजयी च नरेर ।

Page 351: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६१ ३४५

ातिृभः सह राजे शरूः सपरामः ॥ ०२५ ॥

मुो वीरयादाामाोमहष णात ् ॥ ०२५ ॥

एवमुु कृने धम राजो यिुधिरः ।रोमा महाराज वुाच जनाद नम ् ॥ ०२६ ॥

मंु ोणकणा ां ामिरमदन ।कदः सहेाादिप वी परंुदरः ॥ ०२७ ॥

भवतु सादने सामे बहवो िजताः ।महारणगतः पाथ य नासीराखुः ॥ ०२८ ॥

तथवै च महाबाहो पया यबै िभम या ।कम णामनसुतंान ं तजेस गितः शभुा ॥ ०२९ ॥

उपे महिष म कृपैायनोऽवीत ।्यतो धम तः कृो यतः कृतो जयः ॥ ०३० ॥

इवेमेु त े वीराः िशिबरं तव भारत ।िवय प कोशरिसयान ् ॥ ०३१ ॥

रजतं जातपं च मणीनथ च मौिकान ।्भषूणाथ मुािन कलािजनािन च ॥ ०३२ ॥

दासीदासमसंयें राोपकरणािन च ॥ ०३२ ॥

ते ा धनमं दीयं भरतष भ ।उदोशहेासा नरे िविजतारयः ॥ ०३३ ॥

ते त ु वीराः समा वाहनावमु च ।

Page 352: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३४६ गदायुपव

अित मुः सव पाडवाः सािकथा ॥ ०३४ ॥

अथावीहाराज वासदुवेो महायशाः ।अािभम लाथा य वं िशिबरािहः ॥ ०३५ ॥

तथेुा च ते सव पाडवाः सािकथा ।वासदुवेने सिहता मलाथ ययबु िहः ॥ ०३६ ॥

ते समासा सिरतं पुयामोघवत नपृ ।वसथ तां रािं पाडवा हतशवः ॥ ०३७ ॥

ततः संषेयामासयुा दवं नागसायम ।्स च ायावनेाश ु वासदुवेः तापवान ् ॥ ०३८ ॥

दाकं रथमारो यने राजािकासतुः ॥ ०३८ ॥

तमचूःु संयां सैसुीववाहनम ।्ाासय गाार हतपुां यशिनीम ् ॥ ०३९ ॥

स ायााडवैरंु सातां वरः ।आससादियषःु िं गाार िनहताजाम ् ॥ ०४० ॥

अाय ०६२जनमजेय उवाच ॥

िकमथ राजशा लो धम राजो यिुधिरः ।गााया ः षेयामास वासदुवें परंतपम ् ॥ ००१ ॥

Page 353: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६२ ३४७

यदा पवू गतः कृः शमाथ कौरवाित ।न च तं लवाामं ततो युमभिूददम ् ॥ ००२ ॥

िनहतषे ु त ु योधषे ु हत े यधन े तथा ।पिृथां पाडवये िनःसपे कृत े यिुध ॥ ००३ ॥

िवुत े िशिबरे शू े ा े यशिस चोमे ।िकं न ु तारणं ने कृो गतः पनुः ॥ ००४ ॥

न चतैारणं ं व ै ितभाित मे ।यागमदमयेाा यमवे जनाद नः ॥ ००५ ॥

ततो व ै समाच सवमय ुसम ।या कारणं ाय ा िविनये ॥ ००६ ॥

वशैपंायन उवाच ॥

ुोऽयमनुो यां पृिस पािथ व ।तऽेहं संवािम यथावरतष भ ॥ ००७ ॥

हतं यधनं ा भीमसनेने सयंगु े ।ु समयं राजात रा ं महाबलम ् ॥ ००८ ॥

अायने हतं ा गदायुने भारत ।यिुधिरं महाराज महयमथािवशत ् ॥ ००९ ॥

िचयानो महाभागां गाार तपसािताम ।्घोरणे तपसा युां लैोमिप सा दहते ् ॥ ०१० ॥

त िचयमान बिुः समभवदा ।

Page 354: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३४८ गदायुपव

गााया ः ोधदीायाः पवू शमनं भवते ् ॥ ०११ ॥

सा िह पुवधं ुा कृतमािभरीशम ।्मानसनेािना ुा भसाः किरित ॥ ०१२ ॥

कथं ःखिमदं तीं गाारी सिहित ।ुा िविनहतं पुं छलेनािजयोिधनम ् ॥ ०१३ ॥

एवं िविच बधा भयशोकसमितः ।वासदुवेिमदं वां धम राजोऽभाषत ॥ ०१४ ॥

तव सादाोिव रां िनहतकटकम ।्अां मनसापीह ामािभरतु ॥ ०१५ ॥

ं मे महाबाहो सामे रोमहष ण े ।िवमदः समुहााया यादवनन ॥ ०१६ ॥

या दवेासरुे युे वधाथ ममरिषाम ।्यथा सां परुा दं हता िवबधुिषः ॥ ०१७ ॥

सां तथा महाबाहो दमाकमतु ।सारने च वाय भवता यृता वयम ् ॥ ०१८ ॥

यिद न ं भवेाथः फनु महारणे ।कथं शो रणे जते ुं भवदेषे बलाण वः ॥ ०१९ ॥

गदाहारा िवपलुाः पिरघैािप ताडनम ।्शििभिभ िडपालै तोमरःै सपरधःै ॥ ०२० ॥

वाच पषाः ााया ितिैषणा ।ता ते सफलाः सवा हत े यधनऽेतु ॥ ०२१ ॥

Page 355: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६२ ३४९

गााया िह महाबाहो ोधं बु माधव ।सा िह िनं महाभागा तपसोणे किश ता ॥ ०२२ ॥

पुपौवधं ुा वुं नः संधित ।ताः सादनं वीर ाकालं मतं मम ॥ ०२३ ॥

क तां ोधदीा पुसनकिशताम ।्वीित ुं पुषः शामतृ े पुषोम ॥ ०२४ ॥

त मे गमनं ां रोचत े तव माधव ।गााया ः ोधदीायाः शमाथ मिरंदम ॥ ०२५ ॥

ं िह कता िवकता च लोकानां भवायः ।हतेकुारणसयंैुवा ःै कालसमीिरतःै ॥ ०२६ ॥

िमवे महाा गाार शमियिस ।िपतामह भगवाृ भिवित ॥ ०२७ ॥

सवथा त े महाबाहो गााया ः ोधनाशनम ।्कत ं साते पाडवानां िहतिैषणा ॥ ०२८ ॥

धमराज वचनं ुा यकुलोहः ।आम दाकं ाह रथः सो िवधीयताम ् ॥ ०२९ ॥

केशव वचः ुा रमाणोऽथ दाकः ।वदेयथं सं केशवाय महान े ॥ ०३० ॥

तं रथं यादवेः समा परंतपः ।जगाम हािनपरंु िरतः केशवो िवभःु ॥ ०३१ ॥

Page 356: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३५० गदायुपव

ततः ायाहाराज माधवो भगवाथी ।नागसायमासा िववशे च वीय वान ् ॥ ०३२ ॥

िवय नगरं वीरो रथघोषणे नादयन ।्िविदतो धतृरा सोऽवतीय रथोमात ् ॥ ०३३ ॥

अगददीनाा धतृरािनवशेनम ।्पवू चािभगतं त सोऽपयिषसमम ् ॥ ०३४ ॥

पादौ पी कृ राािप जनाद नः ।अवादयदो गाार चािप केशवः ॥ ०३५ ॥

ततु यादवेो धतृरामधोजः ।पािणमाल राः स सरं रोद ह ॥ ०३६ ॥

स मुत िमवोृ बां शोकसमुवम ।्ा वािरणा ने े आच च यथािविध ॥ ०३७ ॥

उवाच ितं वां धतृरामिरंदमः ॥ ०३७ ॥

न तऽेिविदतं िकिूतभ भारत ।काल च यथा वृं त े सिुविदतं भो ॥ ०३८ ॥

यिददं पाडवःै सवव िचानरुोिधिभः ।कथं कुलयो न ाथा भारत ॥ ०३९ ॥

ातिृभः समयं कृा ावामवलः ।तूलिजतःै शैव नवासोऽपुागतः ॥ ०४० ॥

अातवासचया च नानावशेसमावतृःै ।अे च बहवः ेशाशैिरव िनदा ॥ ०४१ ॥

Page 357: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६२ ३५१

मया च यमाग युकाल उपिते ।सव लोक सािंने ामांं प यािचतः ॥ ०४२ ॥

या कालोपसृने लोभतो नापविज ताः ।तवापराधापृत े सव ं यं गतम ् ॥ ०४३ ॥

भीणे सोमदने बािकेन कृपणे च ।ोणने च सपुणे िवरणे च धीमता ॥ ०४४ ॥

यािचतं शमं िनं न च तृतवानिस ॥ ०४४ ॥

कालोपहतिचो िह सव मुित भारत ।यथा मढूो भवावू मिथ समुत े ॥ ०४५ ॥

िकमालयोगाि िदमवे परायणम ।्मा च दोषं महाराज पाडवषे ु िनवशेय ॥ ०४६ ॥

अोऽितमो नाि पाडवानां महानाम ।्धम तो ायतवै हेत परंतप ॥ ०४७ ॥

एतव त ु िवाय आदोषकृतं फलम ।्असयूां पाडुपुषे ु न भवात ुमहित ॥ ०४८ ॥

कुलं वशं िपड य पुकृतं फलम ।्गााया व चवैा पाडवषे ु ितितम ् ॥ ०४९ ॥

एतवमनुाा आन ितमम ।्िशवने पाडवाािह नमे भरतष भ ॥ ०५० ॥

जानािस च महाबाहो धम राज या िय ।

Page 358: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३५२ गदायुपव

भिभ रतशा ल हेािप भावतः ॥ ०५१ ॥

एत कदनं कृा शणूामपकािरणाम ।्दते िदवारां न च शमा िधगित ॥ ०५२ ॥

ां चवै नरशा ल गाार च यशिनीम ।्स शोचरते न शािमिधगित ॥ ०५३ ॥

िया च परयािवो भवं नािधगित ।पुशोकािभसतंं बिुाकुिलतिेयम ् ॥ ०५४ ॥

एवमुा महाराज धतृरां यमः ।उवाच परमं वां गाार शोककिशताम ् ॥ ०५५ ॥

सौबलेिय िनबोध ं यां वािम सुत े ।मा नाि लोकेऽि सीमिनी शभु े ॥ ०५६ ॥

जानािम च यथा राि सभायां मम सिंनधौ ।धमा थ सिहतं वामभुयोः पयोिहतम ् ॥ ०५७ ॥

उविस कािण न च ते तनयःै तुम ् ॥ ०५७ ॥

यधनया चोो जयाथ पषं वचः ।ण ु मढू वचो मं यतो धम तो जयः ॥ ०५८ ॥

तिददं समनुां तव वां नपृाजे ।एवं िविदा कािण मा शोके मनः कृथाः ॥ ०५९ ॥

पाडवानां िवनाशाय मा त े बिुः कदाचन ॥ ०५९ ॥

शा चािस महाभाग े पिृथव सचराचराम ।्

Page 359: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६२ ३५३

चषुा ोधदीने िनद ध ुं तपसो बलात ् ॥ ०६० ॥

वासदुवेवचः ुा गाारी वामवीत ।्एवमतेहाबाहो यथा वदिस केशव ॥ ०६१ ॥

आिधिभदमानाया मितः सिलता मम ।सा मे विता ुा तव वां जनाद न ॥ ०६२ ॥

रा वृ हतपु केशव ।ं गितः सह तवैरःै पाडविैपदां वर ॥ ०६३ ॥

एतावा वचनं मखुं ा वाससा ।पुशोकािभसतंा गाारी रोद ह ॥ ०६४ ॥

तत एनां महाबाः केशवः शोककिशताम ।्हतेकुारणसयंैुवा रैाासयभःु ॥ ०६५ ॥

समाा च गाार धतृरां च माधवः ।ौणःे सितं भावमबुत केशवः ॥ ०६६ ॥

ततिरत उाय पादौ मूा ण च ।पैायन राजे ततः कौरवमवीत ् ॥ ०६७ ॥

आपृे ां कुे मा च शोके मनः कृथाः ।ौणःे पापोऽिभायनेाि सहसोितः ॥ ०६८ ॥

पाडवानां वध े राौ बिुने दिश ता ॥ ०६८ ॥

एतुा त ु वचनं गााया सिहतोऽवीत ।्धतृराो महाबाः केशवं केिशसदूनम ् ॥ ०६९ ॥

Page 360: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३५४ गदायुपव

शीं ग महाबाहो पाडवािरपालय ।भयूया समेािम िमवे जनाद न ॥ ०७० ॥

ायातुिरतो दाकेण सहातुः ॥ ०७० ॥

वासदुवे े गत े राजतृरां जनेरम ।्आासयदमयेाा ासो लोकनमृतः ॥ ०७१ ॥

वासदुवेोऽिप धमा ा कृतकृो जगाम ह ।िशिबरं हािनपरुािःु पाडवापृ ॥ ०७२ ॥

आग िशिबरं राौ सोऽगत पाडवान ।्त तेः समााय सिहतःै समािवशत ् ॥ ०७३ ॥

अाय ०६३धतृरा उवाच ॥

अिधितः पदा मिू भसो मह गतः ।शौटीरमानी पुो म े काभाषत सय ॥ ००१ ॥

अथ कोपनो राजा जातवरै पाडुष ु ।सनं परमं ाः िकमाह परमाहवे ॥ ००२ ॥

सय उवाच ॥

णु राजवािम यथावृं नरािधप ।राा यं भने तिसन आगते ॥ ००३ ॥

Page 361: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६३ ३५५

भसो नपृो राजासंनुा सोऽवगिुठतः ।यमयधू जां वी चवै िदशो दश ॥ ००४ ॥

केशािय यने िनःसरुगो यथा ।सरंापुरीताां नेाामिभवी माम ् ॥ ००५ ॥

बा धरयां िनि मुम इव िपः ।कीणा धू जाुदैानपुशृन ् ॥ ००६ ॥

गहयाडवं ें िनःदेमथावीत ् ॥ ००६ ॥

भीे शातंनवे नाथ े कण चाभतृां वरे ।गौतमे शकुनौ चािप ोणे चाभतृां वरे ॥ ००७ ॥

अाि तथा शे शरूे च कृतवम िण ।इमामवां ाोऽि कालो िह रितमः ॥ ००८ ॥

एकादशचमभूता सोऽहमतेां दशां गतः ।कालं ा महाबाहो न किदितवत त े ॥ ००९ ॥

आातं मदीयानां यऽेिीवि सरे ।यथाहं भीमसनेने ु समयं हतः ॥ ०१० ॥

बिन सनुशृसंािन कृतािन ख पाडवःै ।भिूरविस कण च भीे ोण े च ीमित ॥ ०११ ॥

इदं चाकीित जं कम नशृसंःै पाडवःै कृतम ।्यने त े सु िनवदं गिमीित मे मितः ॥ ०१२ ॥

का ीितः सयु कृोपिधकृतं जयम ।्

Page 362: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३५६ गदायुपव

को वा समयभेारं बधुः समंमुहित ॥ ०१३ ॥

अधमण जयं ला को न ु ते पिडतः ।यथा संते पापः पाडुपुो वकृोदरः ॥ ०१४ ॥

िकं न ु िचमत भस यम ।ुने भीमसनेने पादने मिृदतं िशरः ॥ ०१५ ॥

तपं िया जुं वत मान ं च बषु ु ।एवं कुया रो यो िह स व ै सय पिूजतः ॥ ०१६ ॥

अिभौ धम मम माता िपता च मे ।तौ िह सय ःखात िवाौ वचनाम ॥ ०१७ ॥

इं भृा भतृाः सःू शाा ससागरा ।मिू ितमिमाणां जीवतामवे सय ॥ ०१८ ॥

दा दाया यथाशि िमाणां च ियं कृतम ।्अिमा बािधताः सव को न ुतरो मया ॥ ०१९ ॥

यातािन परराािण नपृा भुा दासवत ।्ियेः कृतं साध ु को न ुतरो मया ॥ ०२० ॥

मािनता बावाः सव माः सपंिूजतो जनः ।ितयं सिेवतं सव को न ुतरो मया ॥ ०२१ ॥

आं नपृमुषे ु मानः ाः सुलभः ।आजानयेैथा यातं को न ुतरो मया ॥ ०२२ ॥

अधीतं िविधवं ामायिुन रामयम ।्धमण िजता लोकाः को न ुतरो मया ॥ ०२३ ॥

Page 363: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६३ ३५७

िदा नाहं िजतः सं े पराेवदाितः ।िदा मे िवपलुा लीमृ त े ं गता िवभो ॥ ०२४ ॥

यिदं बनूां धममनिुतताम ।्िनधनं तया ां को न ुतरो मया ॥ ०२५ ॥

िदा नाहं परावृो वरैााकृतवितः ।िदा न िवमितं काििजा त ु परािजतः ॥ ०२६ ॥

सुं वाथ मं वा यथा हािषणे वा ।एवं ुाधमण ु समयं हतः ॥ ०२७ ॥

अामा महाभागः कृतवमा च सातः ।कृपः शारतवै वा वचनाम ॥ ०२८ ॥

अधमण वृानां पाडवानामनकेशः ।िवासं समयानां न ययूं गमुहथ ॥ ०२९ ॥

वाितकांावीाजा पुे सिवमः ।अधमा ीमसनेने िनहतोऽहं यथा रणे ॥ ०३० ॥

सोऽहं ोणं ग गतं शकणा वभुौ तथा ।वषृसने ं महावीय शकुिन ं चािप सौबलम ् ॥ ०३१ ॥

जलसधंं महावीय भगदं च पािथ वम ।्सौमदिं महेासं सैवं च जयथम ् ॥ ०३२ ॥

ःशासनपरुोगां ातनॄासमांथा ।दौःशासिन ं च िवां लणं चाजावभुौ ॥ ०३३ ॥

Page 364: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३५८ गदायुपव

एतांाां सबुदीयां सहशः ।पृतोऽनगुिमािम साथ हीन इवागः ॥ ०३४ ॥

कथं ातॄताुा भता रं च सा मम ।रोयमाणा ःखाता ःशला सा भिवित ॥ ०३५ ॥

षुािभः षुािभ वृो राजा िपता मम ।गाारीसिहतः ोशां गितं ितपते ॥ ०३६ ॥

ननू ं लणमातािप हतपुा हतेरा ।िवनाशं याित िं काणी पथृलुोचना ॥ ०३७ ॥

यिद जानाित चावा कः पिराािवशारदः ।किरित महाभागो वुं सोऽपिचितं मम ॥ ०३८ ॥

समपके पुय े िष ुलोकेष ु िवतु े ।अहं िनधनमासा लोकााािम शातान ् ॥ ०३९ ॥

ततो जनसहािण बापणूा िन मािरष ।लापं नपृतःे ुा िववि िदशो दश ॥ ०४० ॥

ससागरवना घोरा पिृथवी सचराचरा ।चचालाथ सिना दा िदशवैािवलाभवन ् ॥ ०४१ ॥

ते ोणपुमासा यथावृं वदेयन ।्वहारं गदायुे पािथ व च घातनम ् ॥ ०४२ ॥

तदााय ततः सव ोणपु भारत ।ाा च सिुचरं कालं जमरुाता यथागतम ् ॥ ०४३ ॥

Page 365: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

ौिणसनेापािभषकेः ३५९

ौिणसनेापािभषकेः

अाय ०६४सय उवाच ॥

वाितकानां सकाशा ु ुा यधनं हतम ।्हतिशातो राजौरवाणां महारथाः ॥ ००१ ॥

िविनिभ ाः िशतबैा णगै दातोमरशििभः ।अामा कृपवै कृतवमा च सातः ॥ ००२ ॥

िरता जवनरैरैायोधनमपुागमन ् ॥ ००२ ॥

तापयहाानं धात रां िनपािततम ।्भं वायवुगेने महाशालं यथा वन े ॥ ००३ ॥

भमूौ िववेमान ं तं िधरणे समिुतम ।्महागजिमवारय े ाधने िविनपािततम ् ॥ ००४ ॥

िववत मान ं बशो िधरौघपिरतुम ।्यया िनपिततं चमािदगोचरम ् ॥ ००५ ॥

महावातसमुने सशंुिमव सागरम ।्पणू चिमव ोि तषुारावतृमडलम ् ॥ ००६ ॥

रणेुं दीघ भजुं मातसमिवमम ।्वतृं भतूगणघैरःै ादै समतः ॥ ००७ ॥

Page 366: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३६० गदायुपव

यथा धनं िलमानभैृ नैृ पितसमम ् ॥ ००७ ॥

कुुटीकृतवां ोधाृचषुम ।्सामष तं नरां ां िनपिततं यथा ॥ ००८ ॥

ते त ु ा महेासा भतूले पिततं नपृम ।्मोहमागमव कृपभतृयो रथाः ॥ ००९ ॥

अवतीय रथेु ावाजसिंनधौ ।यधनं च संे सव भमूावपुािवशन ् ॥ ०१० ॥

ततो ौिणम हाराज बापणूणः सन ।्उवाच भरतें सव लोकेरेरम ् ॥ ०११ ॥

न ननू ं िवतऽेसं मानु े िकिदवे िह ।य ं पुषा शषे े पासंषु ु िषतः ॥ ०१२ ॥

भूा िह नपृितः पवू समाा च मिेदनीम ।्कथमकेोऽ राजे ितस े िनज न े वन े ॥ ०१३ ॥

ःशासनं न पयािम नािप कण महारथम ।्नािप ताुदः सवा ििमदं भरतष भ ॥ ०१४ ॥

ःखं ननू ं कृता गितं ात ुं कथन ।लोकानां च भवा शते े पासंषु ु िषतः ॥ ०१५ ॥

एष मधूा विसानाम े गा परंतपः ।सतणृं सते पासं ुं पय काल पय यम ् ॥ ०१६ ॥

ते तदमलं छं जनं च पािथ व ।

Page 367: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६४ ३६१

सा च ते महती सनेा गता पािथ वोम ॥ ०१७ ॥

िव येा गितनू न ं काया णां कारणारे ।यै लोकगुभू ा भवानतेां दशां गतः ॥ ०१८ ॥

अवुा सव मष ु वुं ीपलते ।भवतो सनं ा शिविध नो भशृम ् ॥ ०१९ ॥

त तचनं ुा ःिखत िवशषेतः ।उवाच राजुे ाकालिमदं वचः ॥ ०२० ॥

िवमृ ने े पािणां शोकजं बामुजृन ।्कृपादी तदा वीरावा नवे नरािधपः ॥ ०२१ ॥

ईशो म धमऽयं धाा िनिद उते ।िवनाशः सवभतूानां कालपया यकािरतः ॥ ०२२ ॥

सोऽयं मां समनुाः ं भवतां िह यः ।पिृथव पालियाहमतेां िनामपुागतः ॥ ०२३ ॥

िदा नाहं परावृो युे कािदापिद ।िदाहं िनहतः पापैछलेनवै िवशषेतः ॥ ०२४ ॥

उाह कृतो िनं मया िदा ययुुता ।िदा चाि हतो युे िनहताितबावः ॥ ०२५ ॥

िदा च वोऽहं पयािम मुानानयात ।्ियुां कां ते ियमनुमम ् ॥ ०२६ ॥

मा भवोऽनतुां सौदािधनने मे ।यिद वदेाः माणं वो िजता लोका मयायाः ॥ ०२७ ॥

Page 368: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३६२ गदायुपव

ममानः भावं च कृािमततजेसः ।तने न ािवताहं धमा निुतात ् ॥ ०२८ ॥

स मया समनुाो नाि शोः कथन ।कृतं भविः सशमनुपिमवानः ॥ ०२९ ॥

यिततं िवजये िनं दवैं त ु रितमम ् ॥ ०२९ ॥

एतावा वचनं बााकुललोचनः ।तू बभवू राजे जासौ िवलो भशृम ् ॥ ०३० ॥

तथा त ु ा राजान ं बाशोकसमितम ।्ौिणः ोधने जाल यथा विज गये ॥ ०३१ ॥

स त ु ोधसमािवः पाणौ पािणं िनपी च ।बािवलया वाचा राजानिमदमवीत ् ॥ ०३२ ॥

िपता मे िनहतः ुःै सनुशृसंने कम णा ।न तथा तने तािम यथा राजंया व ै ॥ ०३३ ॥

णु चदें वचो मं सने वदतः भो ।इापतून दानने धमण सकृुतने च ॥ ०३४ ॥

अाहं सव पाालाासदुवे पयतः ।सवपायिैह नेािम तेराजिनवशेनम ् ॥ ०३५ ॥

अनुां त ु महाराज भवाे दातमुहित ॥ ०३५ ॥

इित ुा त ु वचनं ोणपु कौरवः ।मनसः ीितजननं कृप ं वचनमवीत ् ॥ ०३६ ॥

Page 369: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

अाय ०६४ ३६३

आचाय शीं कलशं जलपणू समानय ॥ ०३६ ॥

स तचनमााय राो ाणसमः ।कलशं पणू मादाय राोऽिकमपुागमत ् ॥ ०३७ ॥

तमवीहाराज पुव िवशां पत े ।ममाया िजे ोणपुोऽिभिषताम ् ॥ ०३८ ॥

सनेापने भं त े मम चिेदिस ियम ् ॥ ०३८ ॥

राो िनयोगाों ाणने िवशषेतः ।वत ता धमण वें धम िवदो िवः ॥ ०३९ ॥

राु वचनं ुा कृपः शारततः ।ौिणं राो िनयोगने सनेापऽेषचेयत ् ॥ ०४० ॥

सोऽिभिषो महाराज पिर नपृोमम ।्ययौ िसहंनादने िदशः सवा िवनादयन ् ॥ ०४१ ॥

यधनोऽिप राजे शोिणतौघपिरतुः ।तां िनशां ितपदेऽेथ सवभतूभयावहाम ् ॥ ०४२ ॥

अप तु त े तणू तादायोधनापृ ।शोकसिंवमनसिाानपराभवन ् ॥ ०४३ ॥

MahabharataEncoding : ISCIIElectronic text (C) Bhandarkar Oriental Research Institute,Pune, India, 1999http ://bombay.indology.info/mahabharata/statement.html

Page 370: महाभारत - Sanskrit Documents · ॥महाभारत शा पव ॥ श वधपव अ ाय००१ जनमजयउवाच ॥े एवंिनपािततेकण

३६४ गदायुपव

for further detailsConverted for devanagari output using xetex-itrans with sdvnmapping on July 23, 2013