55
Shree Vishnusahasranama To tackle your Planetary and Other ill-effects

Shree Vishnu sahasranaama - - Get a Free Blog Here

  • Upload
    others

  • View
    11

  • Download
    0

Embed Size (px)

Citation preview

Page 1: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Shree Vishnusahasranama

To tackle your Planetary and Other ill-effects

Page 2: Shree Vishnu sahasranaama -   - Get a Free Blog Here
Page 3: Shree Vishnu sahasranaama -   - Get a Free Blog Here

This small hand book helps and guides you to tackle your planetary afflictions using Shree Vishnusahasranama shlokas. This book is compiled to help people identify corresponding shlokas according to their birth stars (Janma Nakshatra) from Vishnusahasranama.

Designed & Compiled by Dr. Chandrashekar . M.G Acupuncturist M.D (Acu), P.hD (Acu)

For free Distribution Share the PDF with like minded people Sharing Divine Knowledge is Divinity by itself. Number of Pages: 55

Published for humanity:

ARC ACU CLINIC Bangalore – 560 050 www.chandrashekarg.wordpress.com

Page 4: Shree Vishnu sahasranaama -   - Get a Free Blog Here

to

The Entire Humanity

To download Shree Vishnusahasranama in other Indian languages, Please visit: www.chandrashekarg.wordpress.com

Page 5: Shree Vishnu sahasranaama -   - Get a Free Blog Here
Page 6: Shree Vishnu sahasranaama -   - Get a Free Blog Here

- Foreword…

Any holistic approach to health must necessarily include the physical, mental, emotional and spiritual aspects of the patient, together with the recognition that all these aspects are intertwined. Each affects the others. The evolution- balance- & declination of the body, mind and soul always passes through chaotic phase. Health of the body, mind and soul should always be achieved by multi-dimensional approach for a long lasting result.

Astrology, Herbs, Gems, Mudras, Mantras, Yoga etc., all are aimed at strengthening & balancing the internal chemistry of the body. Nothing is absurd, these are all time-tested.

The precision at which astrology calculates cosmology and its events are by itself a proof to its accuracy, utilizing such a science for human upliftment should create no doubt about its positive results. Reciting Shree Vishnusahasranama is one such astrological remedy gifted by our seers and sages for the entire humanity.

This book in the last section also gives you a fair glimpse on how to use Shree Vishnusahasranama for other problems:

• increasing interest for knowledge for your children, • increasing memory, • good health of loved ones and for yourself, • for peace & harmony of self and for the entire society, • improves your financial status, • helps destroy nightmares, • helps pregnant ladies and yet to be born etc,...

We humbly request people to recite these shlokas for the good of the planet Earth and spread the knowledge. We also request to share this Free PDF to all like minded people. People who want to gift a printed copy of this book can contact Shree Graphics proprietor, who has agreed to take the task for a nominal price. Mr. A. Baalasubramaniam Proprietor Shree Graphics 99163463379

Page 7: Shree Vishnu sahasranaama -   - Get a Free Blog Here
Page 8: Shree Vishnu sahasranaama -   - Get a Free Blog Here

CONTENTS

• About shree Vishnusahasranama • poorvapeetika • dhyaanam • Ashwini • Bharani • Kruttika • Rohini • Mrugashira • Aaridraa • Punarvasu • Pushyaa • Aashlesha • Makhaa • Pubba • Uttara • Hasta • Chitta • Swaati • Vishaakha • Anuradha • Jyeshta • Moola • Purvaashada • Uttaraashada • Shravana • Dhanista • Shatabhisha • Poorvaabhaadra • Uttaraabhaadra • Revati • Phalashruthi • Tackle Health & Other Problems

Page 9: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Shree Vishnusahasranama Vishnusahasranama is one of the most sacred and commonly

chanted shlokas to contact the Divine within for peace and harmony. Reciting it daily, not only increases the spiritual energies inside the body, but also helps in balancing and cleansing the mind and other subtle chakra systems of the body. We should always remember that good health is not only having a clean body; but also having a clean mind too. It also brings unwavering calm of mind, complete freedom from stress and brings eternal knowledge unknowingly and effortlessly.

Vishnusahasranama literally means "the thousand names of Lord Maha Vishnu". In Sanskrit, “sahasra means thousand and naama means names”. Lord Mahavishnus’ 1,000 names each applauding & praising one of His countless great attributes. ‘vishnu-vishwe anu anuunam tishtati iti vishnu’ meaning the One who is present in every atom in the creation. In Vishnusahasranama, apart from the initial and concluding prayers it has a total of 108 shlokas in anushtup chanda (a meter of poetry).

In religious Hindu tradition, a devotee should daily chant the Upanishads, Gita, Rudram, Purusha Sukta, Devi Mahatmyam and Vishnu sahasranama. If one cannot do all this on any day, it is said that chanting Vishnusahasranama alone is sufficient. Vishnusahasranama has no restrictions and can be chanted irrespective of gender at any time, any place.

The Vishnusahasranama as found in the Shanti Parva of the Mahabharata is the most popular version practiced, though other versions from Padma Purana and Matsya Purana exist.

Page 10: Shree Vishnu sahasranaama -   - Get a Free Blog Here

According to the 149th chapter of Anushāsanaparva (verses 14 to 120) in the epic Mahabharata, Lord Krishna accompanied by pandavas visit Bhishma who is on the death bed (of arrows) in the battle field of Kurukshetra. During this conversation Bhishma applauds Vishnusahasranama originally composed by Shree Veda Vyaasa muni.

Varahi tantra says that in the age of Kali yuga, most stotras are cursed by Parashurama and hence are ineffective. While listing the ones which are free from this curse and hence suitable during Kali Yuga, it is said, "Gita of the Bhishma Parva, Vishnu Sahasranama of Mahabharata and Chandika Saptashati (Devi Mahatmyam) are free from any Doshas and grant fruits immediately in Kali Yuga."

In a classic astrological text, the Bruhat Parashara Horashastra, Sage Parashara frequently recommends various verses from Vishnusaharanama for various problems. He also considers reciting Vishnusahasranama as the best remedial measure for many planetary afflictions.

Shirdi Sai Baba, commentating on the merits of Vishnusahasranama (Ref Chapter XXVII of “Shri Sai Satcharitra”) says reciting it will ward off any illness and dangers in life and also protects you all the time.

Many sages and saints of yore have stressed the importance of reciting Vishnusahasranama. Adi Shankaracharya, Ramanujacharya, Madhvacharya, Parashara Bhattar, and many have compiled commentaries on Vishnusahasranama.

Sages and Vedic Scholars have diagnosed Vishnusahasranama shloka recital as an important Vedic practice and is also used for astrological remedies for all the 27 nakshatras (Birth Stars).

Page 11: Shree Vishnu sahasranaama -   - Get a Free Blog Here

The entire zodiac comprises of 360 degrees (remember 60 seconds = 1 minute and 60 minutes = 1 degree). The 27 nakshatras (Stars or constellations) occupy the 360 degrees of the zodiac. This means that each nakshatra gets 13 degrees and 20 minutes in the zodiac. Further, each nakshatra is divided into 4 quarters or padas. Hence each pada occupies 3 degrees and 20 minutes. Hence, each sign in the zodiac occupies 30 degrees . Therefore each zodiac has 9 pada corresponding to nakshatras.

Below is the mapping of nakshatra and padas for corresponding Rashis.

Rashi nakshatras and Padas Mesha (Aries)

Ashvini (4) + Bharani (4) + Kruttikaa (1)

Vrushabha (taurus)

Kruttikaa (3) + Rohini (4) + Mrugashira (2)

Mithuna (Gemini)

Mrugashira (2) + Aaridraa (4) + Punarvasu (3)

Karkataka (Cancer)

Punarvasu (1) + Pushyaa (4) + Aashlesha (4)

Simha (Leo)

Makhaa (4) + Pubbaa (4) + Uttara (1)

Kanya (Virgo)

Uttara (3) + Hasta (4) + Chitta (2)

tula (Libra)

Chitta (2) + Swaati (4) + Vishaakha (3)

Vrushchika (Scorpio)

Vishaakha (1) + Anuraadha (4) + Jyeshtha (4)

Dhanus (Sagittarius)

Moola (4)

+ Purvaashadha (4)

+ Uttaraashadha (1)

Makara (Capricorn)

Uttarashadha (3)

+ Shravana (4) + Dhanishta (2)

Kumbha (Aquarius)

Dhanishta (2)

+ Shathabisha (4)

+ Poorvabhadra (3)

Meena (Pisces)

Poorvaabhadra (1)

+ Uttaraabhadra (4)

+ Revati (4)

Page 12: Shree Vishnu sahasranaama -   - Get a Free Blog Here

As said earlier, 108 shlokhas in Vishnusahasranama correspond to 27 nakshatra X 4 pada = 108 Shlokas.

Thus a person born in Ashvini 1st Pada chants first shloka, Ashvini 3rd Pada chant third shloka, Rohini 4th pada chants sixteenth shloka, Chitta 3rd pada chants fifty-fifth shloka, Purva-ashadha 2nd pada chants seventy eighth shloka and so on.

Reciting Vishnusahasranama daily followed by 9, 11 or 108 times corresponding nakshatra/pada shlokas is advised to ward off their planetary ill-effects. Reciting on Wednesday and Saturday has special effects. If you do not know your pada or quarter, then recite the entire four part of the shloka that belong to your birth star (Janma-nakshatra).

For people who don’t know their rashi, nakshatra or pada are strongly suggested to recite all the 108 shlokas daily to get rid of all ills associated with one's nakshatra. Many devotees have experienced positive changes in their lives within couple of weeks of recital.

A translation of the concluding verses (Phalashruti) of Vishnusahasranama, states: "nothing evil or inauspicious will befall a man here or hereafter who daily hears or repeats these names. Which ever devoted man, getting up early in the morning and purifying himself, repeats this hymn devoted to Lord Maha Vishnu, with a concentrated mind on Him, that man attains to great fame, leadership among his peers, wealth that is secure and the supreme good unsurpassed by anything. He will be free from all fears and be endowed with great courage and energy and he will be free from diseases. Beauty of form, strength of body and mind, and virtuous character will be natural to him.

While reciting the shlokas, pls remember; ā : pronounced as in fāther

Page 13: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Shree Vishnusahasranama Stotram

poorvapeetika

OM ׀׀ shuklām baradharam vishnum shashivarnam chathurbhujam ׀ prasanna vadanam dhyayeth sarva vignopa shanthaye ׀׀

vyāsam vashishta napthāram shakte poutra-ma-kalmasham ׀ parāsharāth-majam vande shukatātam taponidhim ׀׀ vyāsaya vishnu roopaya vyāsaroopaya vishnave ׀ namovai brahma-nidhaye vāsishtāya namo namaha ׀׀ avikārāya shuddhāya nithyāya paramāthmane ׀ sadaika roopa-roopaya vishnave sarva-jishnave ׀׀ yasya smarana māthrena janma samsāra bandhanāth ׀ vimuchyathe namas-tasmyai vishnave-prabhavishnave ׀׀ OM namo vishnave praba vishnave ׀׀ Shree vaisham pāyana uvācha shruthvā dharmāna-sheshena pāvanāni cha sarvashaha ׀ yudhishtira shāntha-navam punare-vā-bhya bhashatha ׀׀

Page 14: Shree Vishnu sahasranaama -   - Get a Free Blog Here

yudhishtira uvācha kimekam daivatham loke kim vāpye-kam parāya-nam ׀ stuvanthah kamkamar-chanthah prāpnuyur mānavā shubham ׀׀ ko dharma-ssarva dharmā-nām bhavatha paramo mathaha ׀ kim japan muchyathe janthur janma samsāra bandhanāth ׀׀ Shree bheeshmā uvācha jagath prabhum deva devam antham-purushothamam ׀ sthuvan nāma sahas-rena purusha sathatho-thi-thaha ׀׀ tameva chār-chayan nithyam bhakthya purusham-avyayam ׀ dhayāyan sthuvan namas-yamscha yajamānas tame-va-cha ׀׀ anādi nidhanam vishnum sarva loka-maheshvaram ׀ lokādhyaksham sthuvan nithyam sarva-dukhā-ti-go bhaveth ׀׀ brahmanyam sarva dharma-gnyam lokānām keerthi-vardhanam ׀

Page 15: Shree Vishnu sahasranaama -   - Get a Free Blog Here

lokanātham mahadh-bhootham sarva bhootha bhavodh-bhavam ׀׀ esha me sarva-dharmānām dharmo-dhikathamo mathaha ׀ yadh bhakthyā pundari-kāksham sthavair ar-chen-nnara- ssadā ׀׀ paramam yo mahath teja paramam yo mahath tapaha ׀ paramam yo mahadhbrahma paramam yahparāyanam ׀׀ pavithrānām pavithram yo mangalā-nāncha mangalam ׀ daivatham devatā-nāncha bhoothānām yo vyaya pitā ׀׀ yatha sarvāni bhoothāni bhavanth-yādhi yugāgame ׀ yasmimscha pralayam yānthi punareva yuga-kshaye ׀׀ tasya loka pradhā-nasya jagan-nāthasya bhoopathe ׀ vishnor nāma sahasram-me shrunu pāpa bhayāpaham ׀׀ yāni nāmāni gounāni vikyāthāni mahāth-manaha ׀ rushibhi parigeethāni tāni vakshyāmi bhoothaye ׀׀ rushir-nāmnām sahas-rasya vedavyāso mahā-munihi ׀ chchando-nushtup tatha devo bhaghavān devakee-suthaha ׀׀

Page 16: Shree Vishnu sahasranaama -   - Get a Free Blog Here

amruthām shoodhbhavo beejam shakthir devaki nandana-ha ׀ trisāmā hrudhayam tasya shānth-yarthe vini-yujjyathe ׀׀ vishnum jishnum mahāvishnum prabha-vishnum maheswaram ׀ aneka roopa daithyān-tham namāmi purushothamam ׀׀ asya shri-vishnor divya sahasranāma-sthotra mahā-manthrasya ׀ shri vedavyāso bhagavan rushihi ׀ anushtup chchandaha ׀ shri mahavishnu paramāthmā shrimān-narāyano devatā ׀ amruthām shoodh-bhavo bhānureeti beejam ׀ devakee nandanah srashte-thi sakthihi ׀ udbhavaha kshobhano deva iti-paramo manthraha ׀ shankha-bhrun nandakee chakreethi keelakam ׀ shārnga-dhanvā gadādhara ithyastram rathānga-pāni rakshobhya ithi-netram ׀ trisāma sāmagah sāmeti kavacham ׀ ānandam parabrahmethi yonihi ׀ rutu sudarshanah kāla iti-digh-bandhaha ׀׀ shri viswaroopa iti-dhyānam ׀ shree mahāvishnu preeth-yarthe sahasranāma jape viniyogaha ׀ vishvam vishnur vashatkāra ithya-gushtaa bhyām namaha ׀ amrutām shoodhbhavo bhānuriti tarjanee-bhyām namaha ׀

Page 17: Shree Vishnu sahasranaama -   - Get a Free Blog Here

brahmanyo brahmakrud brahmeti madhyamā-bhyām namaha ׀ nimisho nimishah sragveethi kanishti-kābhyām namaha ׀ rathānga pānikara-kshobhya iti-karatala-kara prashtā-bhyām namaha ׀ suvratah sumukah sookshmethi jnānāya hrudayāya namaha ׀ sahasra moordhā vishvāth-methi aishwaryāya shirase swāha ׀ sahas-rārchi sapta-jihveti shaktyai vashat ׀ trisāma sāmagah sāmeti balāya kavachāya-hum ׀ rathānga pānikara-kshobhya iti-tejase netra-trayāya voushat ׀ shārnga-dhanvā gadādhara iti-veer-yāya astrāya phat ׀ rutuh sudarshanah kāla iti-bhoor-bhuvah suvaro-mithi digh-bandha-ha ׀ dhyānam

ksheero-dhanvath-pradheshe suchi-mani vilasa-thsyai kathe moukthikā-nām mālā-klapthāsa-nastah spatikamani-nibhair moukthikair mandithāngah ׀ shubhrai-rabhrai-radhabrai rupari-virachithair-muktha peeyoosha-varshyai

Page 18: Shree Vishnu sahasranaama -   - Get a Free Blog Here

anandee-nah puneeyā-dari nalina-gadha shanka-pānir mukundah ׀׀ bhuh-pādau yasya nābhir viyadasura-

nilash-chandra sooryau cha nethre karnā-vāshāh shiro dhyaur-mukhamapi

dahano yasya vāstheya-mabdihi ׀

anthastham yasya vishvam suranara-khagagho-bhogi-gandharva-daithyai-hi ׀ chitram ram-ramyathe tam tribhuvana-vapusham vishnu meesham namāmi ׀׀ shānthākāram bhujaga-shayanam padmanābham suresham vishwā-dhāram gagana-sadrusham megha-varnam shubhangam ׀ lakshmee-kāntham kamala-nayanam yogihrudh-yāna gamyam vandhe vishnum bhava-bhaya-haram sarvalokaika nātham ׀׀ megha shyāmam peetha kausheya vāsam

shree vatsānkam kausthubhodh-bhāsithāngam ׀ punyopetham pundaree-kayatāksham

vishnum vande sarva-lokaika natham ׀׀

Page 19: Shree Vishnu sahasranaama -   - Get a Free Blog Here

namas-samastha bhothānām-ādi-bhootāya bhoobruthe ׀ aneka roopa-roopāya vishanve prabha vishnave ׀׀ sashankha-chakram sakireeta kundalam ׀

sapeetha vasthram sarasee-ruhekshanam ׀ sahāra vaksha sthala shobhi kausthubham

namami vishnum shirasā chaturbhujam ׀׀

chāyāyām pārijātasya hema simhāsano-pari ׀ āseena-mambudha-shyāma-māya-tāksha malam krutham ׀׀ chandrānanam chathur bāhum shree vatsankitha vakshasam ׀ rukminee sathya-bhāmā-bhyām sahitam krishnamā-shraye ׀׀ ׀׀ om namo bhagavate vāsudevāya ׀׀ ׀׀ om vishwasmyai namaha ׀׀

Page 20: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Ashwini nakshatra should recite:

1st pāda: vishvam vishnur-vashat-kāro bhuta-bhavya bhavat-prabhuh ׀ bhuta-krud-bhutabhrudh-bhāvo bhutātmā bhuta-bhāvanah ׀׀ 1 ׀׀

2nd pāda: pootātmā-paramātmā-cha muktā-nām paramāgatihi ׀ avyayah-purushah-sākshee kshetragn-o-kshara eva cha ׀׀ 2 ׀׀

3rd pāda: yogo yoga-vidām netā pradhāna purusheshvaraha ׀ nārasimha-vapuh shreemān ׀ keshavah purushottamaha ׀׀ 3 ׀׀

4th pāda: sarvah sharvah shivah sthānuh bhootā-dir nidhir-avyaya-ha ׀ sambhavo-bhāvano bhartā prabhavah prabhur-eeshwar-ha ׀׀ 4 ׀׀

Page 21: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Bharani nakshatra should recite:

1st pāda: swayambhuh shambhur-ādityah pushkarāksho-mahāsvana-ha ׀ anādi-nidhano-dhātā vidhātā-dhātur-uttama-ha ׀׀ 5 ׀׀

2nd pāda: aprameyo hrushee-keshah padmanābho-amara-prabhu-hu ׀ vishvakarmā manu-sthvashtā sthavishtah-sthaviro dhruva-ha ׀׀ 6 ׀׀

3rd pāda: agrāh-yah-sāshvata krishno lohitākshah-pratardana-ha ׀ prabhootas-trikakub-dhāma pavitram mangalam param ׀׀ 7 ׀׀

4th pāda: eeshānah-prānadah prāno jyeshtah-shreshtah prajāpati-hi ׀ hiranya-garbho bhoo-garbho mādhavo madhu-soodana-ha ׀׀ 8 ׀׀

Page 22: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Kruttika nakshatra should recite:

1st pāda: eeshvaro vikramee dhanvee medhāvee vikramah krama-ha ׀ anuttamo durā-darshah krutahjnah krutir-ātmavān ׀׀ 9 ׀׀

2nd pāda: sureshah-sharanam sharma vishvaretāh prajā-bhava-ha ׀ ahah samvatsaro vyālah pratyayah sarva-darshana-ha ׀׀ 10 ׀׀

3rd pāda:

ajah sarveshvarah siddhah siddhih-ssarvādhir-achyuta-ha ׀ vrashākapir-ameyātmā sarva yoga vini-ssruta-ha ׀׀ 11 ׀׀

4th pāda:

vasur-vasumanāh-satyah samātmā sammitah-sama-ha ׀ amogha pundaree-kā-ksho vrusha-karmā vrushā-krutihi ׀׀ 12 ׀׀

Page 23: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Rohini nakshatra should recite:

1st pāda: rudro bahu-shirā babhruh vishva-yonih shuchi-shravā-ha ׀ amratah shāshvatah-sthānuh varāroho mahā-tapā-ha ׀׀ 13 ׀׀

2nd pāda:

sarvagah-ssarvavid-bhānuh vishva-kseno janārdana-ha ׀ vedo vedavid-avyango vedāngo vedavit kavi-hi ׀׀ 14 ׀׀

3rd pāda:

lokā-dyaksha surā-dyaksho dharmā-dyaksha krutā-kruta-ha ׀ chatur-ātmā chatur-vyoohash chatur-damshtras-chaturbhuja-ha ׀׀ 15 ׀׀

4th pāda: bhrājishnur-bhojanam bhoktā sahishnur-jagadā-dijaha ׀ anagho vijayo jetā vishva-yoniha punarvasuhu ׀׀ 16 ׀׀

Page 24: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Mrugashira nakshatra should recite:

1st pāda: upendro vāmanah prāmshur-amogha shuchir-oorjita-ha ׀ ateendrah sangrah-sargo dhrutātmā niyamo yama-ha ׀׀ 17 ׀׀

2nd pāda:

vedyo vaidyah sadā-yogi veerahā mādhavo madu-hu ׀ ateendriyo mahā-māyo mahotsāho mahābalaha ׀׀ 18 ׀׀

3rd pāda:

mahā-budir-mahāveeryo mahā-shaktir-mahā-dyutihi ׀ anir-deshya-vapuha shreemān ameyātmā mahā-dhridhrak ׀׀ 19 ׀׀

4th pāda:

mahe-shvāso mahee-bhartā shree-nivāsaha satām-gatihi ׀ anirudhaha surā-nando govindo govidām-patihi ׀׀ 20 ׀׀

Page 25: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Aaridraa nakshatra should recite:

1st pāda: mareechir-damano hamsah suparno bhujag-ottama-ha hiranyanābhah sutapāh padmanābah prajāpatihi ׀׀ 21 ׀׀

2nd pāda:

amratyuh sarvadrak simhah sandhātā sandhimān sthira-ha ajo dur-marshanah shāstā vishrutātmā surāri-hā ׀׀ 22 ׀׀

3rd pāda:

gururgutamo dhāmah satyah satya-parākramaha nimisho nimishah sragvee vāchaspatir-udāra-dheehi ׀׀ 23 ׀׀

4th pāda:

agraneer-grāmaneeh shreemān nyāyo netā samee-rana-ha sahasra-moordhā vishvātma sahasrākshah sahasrapāt ׀׀ 24 ׀׀

Page 26: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Punarvasu nakshatra should recite:

1st pāda: āvartano nivru-ttātmā samvrutah sampra-mardana-ha ׀ ahah samvartako vahnir anilo dharanee-dhara-ha ׀׀ 25 ׀׀

2nd pāda:

suprasādah prasann-ātmā vishva-dhrug-vishva-bhug-vibhu-hu satkartā satkratah sādhur-jahnur-nārāyano nara-ha ׀׀ 26 ׀׀

3rd pāda:

asankh-yeyo pramey-ātmā vishishtah shishta-kruch-chu-chihi ׀ siddhārthah siddah sankalpah siddhidah siddhi sādhana-ha ׀׀ 27 ׀׀

4th pāda:

vrushāhee-vrushabho vishnur vrushaparvā-vrusho-daraha vardhano vardha-mānashcha viviktah shruti-sāgaraha ׀׀ 28 ׀׀

Page 27: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Pushyaa nakshatra should recite:

1st pāda: subhujo durdharo vāgmi mahendro vasudo vasuhu ׀ naikarupo bruhad-roopah shipi-vishtah prakāshana-ha ׀׀ 29 ׀׀

2nd pāda:

ojas-tejo-dyuti-dharah prakāshātmā pratāpana-ha ׀ ruddhah spashtā-ksharo-manthrash chandrām-shur-bhāskara-dyuti-hi ׀׀ 30 ׀׀

3rd pāda:

amratām-shoodbhavo-bhānuh shashabinduh sureshwara-ha ׀ au-shadham jagataha setuh satya-dharmā-parākrama-ha ׀׀ 31 ׀׀

4th pāda:

bhoota-bhavya-bhavan-nāthah pavanah pāvan-o-nalaha ׀ kāmahā kāmakrut kāntah kāmah kāma-pradaha prabu-hu ׀׀ 32 ׀׀

Page 28: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Aashlesha nakshatra should recite:

1st pāda: yugādi-krud yugā-varto naikamāyo mahā-shana-ha ׀ adrashyo vyakta-roopash-cha sahasra-jid-anantajit ׀׀ 33 ׀׀

2nd pāda:

ishto vishishtah shish-tesh-tah shikhan-dee nahusho vrusha-ha ׀ krodahāh krodha-krut kartā vishva-bāhur-mahee-darah-ah ׀׀ 34 ׀׀

3rd pāda:

achyutah pratitah prānah prānado vāsa-vānuja-ha ׀ apām-nidhir-adhishtānah mapra-ma-ththah pratishtita-ha ׀׀ 35 ׀׀

4th pāda:

skandah skanda-daro dhuryo varado vāyu-vāhana-ha ׀ vāsudevo bruhad-bhānur ādi-devah purandar-ah ׀׀ 36 ׀׀

Page 29: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Makhaa nakshatra should recite:

1st pāda: ashokas-tārana-stārah shoorah shaurir-janeshwara-ha ׀ anukoolah-shatā-vartah padmee padma-nibhekshana-ha ׀׀ 37 ׀׀

2nd pāda:

padmanābho-ravin-dākshah padma-garbah shareera-bhrut ׀ maharddhir-ruddo vruddātma mahāk-sho garuda-dhvaja-ha ׀׀ 38 ׀׀

3rd pāda:

atulah sharabho bheemah samayajno havir-hari-hi ׀ sarva-lakshana-lakshanyo lakshmeevān-samitinjaya-ha ׀׀ 39 ׀׀

4th pāda:

viksharo rohito-mārgo hetur-dāmodarah saha-ha ׀ maheedharo mahā-bhāgo vegavān-amitāshana-ha ׀׀ 40 ׀׀

Page 30: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Pubbaa nakshatra should recite:

1st pāda: udbhavah kshobano devah shree-garbhah parameshvara-ha karanam kāranam kartā vikartā gahano-guha-ha ׀׀ 41 ׀׀

2nd pāda:

vyavasāyo vyava-sthānah sams-thānah sthānado dhruva-ha pararddhih parama-spashta-tushtah pushtah-shubhekshana-ha ׀׀ 42 ׀׀

3rd pāda:

rāmo virāmo virato mārgo neyo nayo naya-ha veerah shaktimatām shreshto dharmo dharma-viduttama-ha ׀׀ 43 ׀׀

4th pāda:

vaikuntah purushah prānah prānadah pranavah pruthuhu hiranya-garbhah shatru-ghno vyāpto vāyur-adho-kshaja-ha ׀׀ 44 ׀׀

Page 31: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Uttara nakshatra should recite:

1st pāda: rutuh-ssudarshanaha kalah parameshtee parigraha-ha ugra-ssamvatsaro daksho vishrāmo vishva-dakshina-ha ׀׀ 45 ׀׀

2nd pāda:

vistārah sthāvarah sthānuh pramānam beejam-avyayam artho nartho mahākosho mahā-bhogo mahā-dhana-ha ׀׀ 46 ׀׀

3rd pāda:

anir-vinnah sthavishto-bhoor dharma-yupo mahā-maka-ha nakshatra-nemir-nakshathree-kshamaha kshāmah samee-hana-ha ׀׀ 47 ׀׀

4th pāda:

yagna-ijyo mahe-jyas-cha kratuh satram satām gatihi sarva-darshee vimukt-ātmā sarvagno-gnāna-muttamam ׀׀ 48 ׀׀

Page 32: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Hasta nakshatra should recite:

1st pāda: suvratah sumukah sookshmah sughoshah sukadah suhruth ׀ manoharo jitakrodho veera-bāhur-vidārana-ha ׀׀ 49 ׀׀

2nd pāda:

swāpanah swavasho vyāpi naikātmā naikakarmakrut ׀ vatsaro vatsalo vatsee ratna-garbho dhane-shwara-ha ׀׀ 50 ׀׀

3rd pāda:

dharma-gub-dharma-krud-dharmee sadasat ksharam-aksharam ׀ avignātā sahasrām-shuh vidhātā kruta-lakshana-ha ׀׀ 51 ׀׀

4th pāda:

gabhasti-nemih satva-sthah simho bhoota maheshwara-ha ׀ ādi-devo mahādevo devesho deva-bhrud-guru-hu ׀׀ 52 ׀׀

Page 33: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Chitta nakshatra should recite:

1st pāda: uttaro gopatir-goptā gnāna-gamyah purātana-ha ׀ shareera-bhoota-bhrudbhoktā kapeendro bhoori-dakshina-ha ׀׀ 53 ׀׀

2nd pāda: soma-po-mrutapah somah purujit puru-sattama-ha ׀ vinayo jayah satya-sandho dāshārhah sātvatām pati-hi ׀׀ 54 ׀׀

3rd pāda:

jeevo vinayitā-sākshee mukund-o-mita-vikrama-ha ׀ ambho-nidhir-anantatmā maho-dadhi-shayo-ntaka-ha ׀׀ 55 ׀׀

4th pāda:

ajo mahār-hah swābhāvyo jitāmitrah pramodana-ha ׀ ānando nandano nandah satya-dharmā tri-vikrama-ha ׀׀ 56 ׀׀

Page 34: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Swaati nakshatra should recite:

1st pāda: maharshih kapil-āchāryah krutagno medi-neepatihi ׀ tripadas-tridashā-dhya-ksho mahā-shrungah krutānta-krut ׀׀ 57 ׀׀

2nd pāda:

māhā-varāho govindah sushenah kanak-āngadee ׀ guhyo gabheero gahano guptash-chakra-gadādhāra-ha ׀׀ 58 ׀׀

3rd pāda:

vedhāh swāngo jitah krishno dhru-dah sankar-shano-cyuta-ha ׀ varuno vāruno vrukshah pushkarāksho mahā-manā-ha ׀׀ 59 ׀׀

4th pāda:

bhagavān bhagahā nandee vanamālee halā-yuda-ha ׀ ādityo jyotir-ādityah sahishnur-gati-sattama-ha ׀׀ 60 ׀׀

Page 35: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Vishaakha nakshatra should recite:

1st pāda: sudhanvā-khanda-parashur dāruno dravina-prada-ha ׀ diva-spruk sarva-dhrug-vyāso vachas-patir-ayoni-jaha ׀׀ 61 ׀׀

2nd pāda:

trisāma sāmagah sāma nirvānam bhe-shajam bhishak ׀ sanyāsa-kruch-chama shānto nishtā shāntih parā-yanam ׀׀ 62 ׀׀

3rd pāda:

shubhāngah shāntidah srushtā kumudah kuva-leshaya-ha ׀ gohito gopatir-goptā vrusha-bhāksho vrusha-priya-ha ׀׀ 63 ׀׀

4th pāda:

ani-vartee nivruttātmā sanksheptā kshema-kruch-chiva-ha ׀ shree-vatsa-vakshāh shree-vāsah shree-patih shree-matām-vara-ha ׀׀ 64 ׀׀

Page 36: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Anuraadha nakshatra should recite:

1st pāda: shree-dah shree-shah shree-ni-vāsah shree-nidhih shree-vi-bhāvana-ha ׀ shree-dharah shree-karah shreyah shree-maan loka-trayā-shraya-ha ׀׀ 65 ׀׀

2nd pāda:

swakshah swangah shatā-nando nandir jyotir-ganesh-wara-ha ׀ vijit-ātmā-vidhe-yātma satkeertish-chinna-samshaya-ha ׀׀ 66 ׀׀

3rd pāda:

udeernah sarvatash-chak-shu raneeshah shāshvatah-sthira-ha ׀ bhooshayo-bhooshano-bhootir vishoka shoka nāshana-ha ׀׀ 67 ׀׀

4th pāda:

archish-maan-architah kumbho vishuddh-ātmā visho-dhana-ha ׀ ani-ruddho-prati-rathah pradyumno-mita-vikrama-ha ׀׀ 68 ׀׀

Page 37: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Jyeshtaa nakshatra should recite:

1st pāda: Kāla-nemi-nihā veerah shaurih shoora-janesh-wara-ha ׀ tri-lokātmā tri-lokeshah keshavah keshihā-hari-hi ׀׀ 69 ׀׀

2nd pāda:

kāmadevah kāmapālah kāmee kantah krutāgama-ha ׀ anir-deshya-vapur-vishnur veero nanto dhanan-jaya-ha ׀׀ 70׀׀

3rd pāda:

brahmanyo brahmakrud brahmā brahma brahma-vivar-dhana-ha ׀ brahmavid brāhmano brahmee brahma-gno brāhmana-priya-ha ׀׀ 71 ׀׀

4th pāda:

mahākramo mahākarmā mahā-tejā maho-raga-ha ׀ mahā-krutur-mahā-yajvā mahā-yajno mahā-havi-hi ׀׀ 72 ׀׀

Page 38: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Moola nakshatra should recite:

1st pāda: sthavyah sthava-priyah stotram stutih stotā-rana-priya-ha ׀ poornah poora-yitā punyah punya-keertir-anāmaya-ha ׀׀ 73 ׀׀

2nd pāda:

manoja-vas-teertha-karo vasuretā vasupradah ׀ vasuprado vāsudevo vasur-vasumanā havi-hi ׀׀ 74 ׀׀

3rd pāda:

sadhgatih satkrutih sattāh sadhbhooti sath-pārayana-ha ׀ shoora-seno yadu-shreshtah sannivāsah suyāmuna-ha ׀׀ 75 ׀׀

4th pāda:

bhootā-vāso vāsudevo sarvāsu-nilay-o-nala-ha ׀ darpahā darpado drupto durdhar-o-thāpa-rājita-ha ׀׀ 76 ׀׀

Page 39: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Poorvaashaada nakshatra should recite:

1st pāda: vishva-moortir-mahā-moortir deepta-moortir-amoorti-maan ׀ aneka-moortir-avyaktah shatha-moortih shathaa-nana-ha ׀׀ 77 ׀׀

2nd pāda:

eko naikah savah kah kim yat-tath-padam-anuttamam ׀ loka-bandhur-lokanāto madhavo bhakta-vatsala-ha ׀׀ 78 ׀׀

3rd pāda:

suvarna-varno hemāngo varānga-sh-chandanām-gadee ׀ veerahā vishamah shoonyo grutā-sheera-chala-sh-chala-ha ׀׀ 79 ׀׀

4th pāda: amānee mānado mānyo loka-swāmee triloka-dhrut ׀ sumedhā medha-jo dhan-yah satya-medhā dharā-dhara-ha ׀׀ 80 ׀׀

Page 40: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Uttaraashaada nakshatra should recite:

1st pāda: tejo-vrusho-dyuti-dharah sarva-shastra-bhrutām-vara-ha ׀ pragraho nigraho vyagro naika shrungo gadā-graja-ha ׀׀ 81 ׀׀

2nd pāda:

chatur-moortish-chatur-bāhu shchatur-vyoohash-chatur gati-hi ׀ chaturātmā chatur-bhāvah shchatur-veda-videka-pāt ׀׀ 82 ׀׀

3rd pāda:

samā-vart-o-nivratt-ātmā durjayo durati-krama-ha ׀ durlabho durgamo durgo durā-vāso durāri-hā ׀׀ 83 ׀׀

4th pāda:

shubāngo loka-sārangah sutantus-tantu-vardhan-ah ׀ indra-karmā mahā-karmā kruta-karmā krutā-gamah ׀׀ 84 ׀׀

Page 41: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Shravana nakshatra should recite:

1st pāda: udbhavah sundarah sundho ratna-nābhah sulo-chana-ha ׀ arko vāja-sanah shrangee jayantah sarva-vijjayee ׀׀ 85 ׀׀

2nd pāda:

suvarna bindur-aksho-bhyah sarva-vāgeesh-waresh-warah ׀ mahā-hrado-mahā-garto mahā-bhooto mahā-nidi-hi ׀׀ 86 ׀׀

3rd pāda:

kumudah kundarah kundah parjanyah pāvan-o-nila-ha ׀ amratām-sh-o-mratava-puh sarva-gnah sarva-tho-muka-ha ׀׀ 87 ׀׀

4th pāda:

sulabah suv-ratah siddah shatruji-chchatru-tāpana-ha ׀ nyagro-dho-dumbar-o-shwath-thash chānoor-āndhra-nishoo-dana-ha ׀׀ 88 ׀׀

Page 42: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Dhanistaa nakshatra should recite:

1st pāda: sahas-rārchih sapta-jihvah sap-tai-dhā sapta-vāhana-ha ׀ amoortir-anagh-o-chintyo bhaya-krud bhaya-nāshana-ha ׀׀ 89 ׀׀

2nd pāda:

anur-brahat-krushah sthulo guna-bhran-nirguno mahān ׀ adhrutah sva-drutah svāsyah prāg-vamsho vamsha-vardhana-ha ׀׀ 90 ׀׀

3rd pāda:

bhāra-bhrut kathito yogee yogee-shah sarva-kāmada-ha ׀ āshramah shramanah kshāmah suparno vāyu-vāhana-ha ׀׀ 91 ׀׀

4th pāda:

dhanur-dharo dhanur-vedo dando dama-yitā dama-ha ׀ aparājitah sarva-saho niyantā-niyam-o-yama-ha ׀׀ 92 ׀׀

Page 43: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Shatabhisha nakshatra should recite:

1st pāda: satva-vān sāt-vikah satyah satya-dharma-parāyana-ha ׀ abhi-prāyah priyār-ho-rhah priya-krut preeti-vardhana-ha ׀׀ 93 ׀׀

2nd pāda:

vihāya-sagatir-jyotih suruchir-hutabhug vibuhu ׀ ravir-virochanah sooryah savitā ravi-lochana-ha ׀׀ 94 ׀׀

3rd pāda:

ananto huta-bhug bhoktā sukhado naikajo-graja-ha ׀ anir-vinnah sadā-marshee lokā-dhishtāna-madh-bhuta-ha ׀׀ 95 ׀׀

4th pāda:

sanāt sanā-ta-natamah kapilah kapir-avyayah ׀ svasti-dah svati-krut svasti svasti-bhuk svasti-dakshina-ha ׀׀ 96 ׀׀

Page 44: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Poorvaabhaadra nakshatra should recite:

1st pāda: aroud-rah kunda-lee chakree vikram-yur-jita-shāsana-ha ׀ shabdā-tiga shabda-sahah shishirah sharva-ree-kara-ha ׀׀ 97 ׀׀

2nd pāda:

ak-roor-ah peshalo daksho dak-shinah kshaminām vara-ha ׀ vid-vattamo veeta-bhayah punya-shravana-keertana-ha ׀׀ 98 ׀׀

3rd pāda:

uttā-rano dush-krutihā punyo duh-swapna-nāshana-ha ׀ veerahā rakshanah santo jee-vanah parya-vasthita-ha ׀׀ 99 ׀׀

4th pāda:

ananta-roop-o-nanta shreer-jita-manyur-bhayā-paha-ha ׀ chatura-shro gabheer-ātmā vidisho vyā-disho disha-ha ׀׀ 100 ׀׀

Page 45: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Uttaraabhaadra nakshatra should recite:

1st pāda: anādir-bhoor-bhuvo laksh-mee su-veero ruche-rāngada-ha ׀ janano jana-janmādir bheemo bheema-parā-krama-ha ׀׀ 101 ׀׀

2nd pāda:

adhāra-nilay-o-dhātā pushpa-hāsah prajā-gara-ha ׀ oordh-va-gah sat-pathā-chāra prā-nadah prana-vah pana-ha ׀׀ 102 ׀׀

3rd pāda:

pramā-nam prāna-nilayah prāna-bhrut prāna-jeevana-ha ׀ tatvam tatva-videk-ātmā janma mrutyu-jarā-tiga-ha ׀׀ 103 ׀׀

4th pāda:

bhoor-bhuvah svas-tarus-tārah savitā pra-pitā-maha-ha ׀ yagno yagna-patir-yajvā yagnāngo yagna-vāhana-ha ׀׀ 104 ׀׀

Page 46: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Individuals belonging to Revati nakshatra should recite:

1st pāda: yagna-bhrut yagna-krud yag-nee yagna-bhug yagna-sādhana-ha ׀ yagnānta-krud yagna-guhya manna-mannāda eva-cha ׀׀ 105 ׀׀

2nd pāda:

atma-yonih svayam-jāto vaikhānah sāma-gāyana-ha ׀ devakee nandanah sra-shtā kshi-teeshah pāpa-nāshana-ha ׀׀ 106 ׀׀

3rd pāda:

sankha-bhrun-nandakee chakree shārngga-dhanvā gadādhara-ha ׀ rathānga-panir-akshobhyah sarva-praharanāyudha-ha ׀׀ 107 ׀׀

4th pāda: vanamālee gadhee shārnggee

shankee chakree cha nandakee ׀ shreeman-nārāyano vishnur vāsudev-o-bhi-rakshatu ׀׀ 108 ׀׀

׀׀ shree vāsudev-o-bhi-rakshatu OM nama iti ׀׀

Page 47: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Palashrutiha

itheedam keerthanee-yasya keshavasya mahātmanaha ׀ nāmnāām-sahasram divyānāmasheshena prakeertitam ׀׀ ya idam shrunuyān-nityam yaschāpi parikeertayeth ׀ nāshubam prāpnuyathkinchit somutrehachamānavaha ׀׀ vedāntago brāhmana-syāt kshatriyo vijayee bhavet ׀ vaishyo dhana samrudhdha-syāt shoodhras-sukha-mavāpnuyāt ׀׀ dharmārthee prāpnu-yādh-dharmam arthārthi chārthamāpnu-yāth ׀ kāmān-avāpnuyāth kāmi prajārthi chāpnuyāt prajām ׀׀ bhaktimān yah sadottāya shuchis-thad-gata mānasah ׀ sahasram vāsudevasya nāmnām-etath prakeerthayeth ׀׀ yasha prāpnoti vipulam yāti prādhānya-meva-cha ׀ achalām shriya maapnoti shreya praapnothya-nuth-thamam ׀׀ na bhayam kvachidāpnoti veeryam tejascha vindati ׀ bhavatya-rogo dyutimān bala roopa gunānvitaha ׀׀

Page 48: Shree Vishnu sahasranaama -   - Get a Free Blog Here

rogārto muchyate rogādh-baddho muchyeta bandhanaath ׀ bhayān muchyeta bheethastu muchye-tāpanna aapadaha ׀׀ durgānyatitharat-yāshu purusha purushotamam ׀ stuvan nāma sahasrena nityam bhakti samanvitaha ׀׀ vāsudevāshrayo martyo vāsudeva parayanaha ׀ sarva pāpa vishuddhātmā yāti brahma sanāthanam ׀׀ na vāsudeva bhaktā-nām-ashubham vidhyate kvachith ׀ janma mrutyu jarā vyādhi bhayam naivo-pajāyathe ׀׀ imam sthavam adheeyānah shraddhā bhakti samanvitaha ׀ yujye-taatma sukha kshānti shree-dhruti-smruti keertibhihi ׀׀ na-krodho na cha maatsar-yam na lobho naa-shubhaa mathihi ׀ bhavanthi kruta punyānām bhaktānam purushottame ׀׀ dyausa chandrārka nakshtrā khamdisho bhoor mahodadihi ׀ vāsudevasya veeryena vidhrutāni mahātmanaha ׀׀

Page 49: Shree Vishnu sahasranaama -   - Get a Free Blog Here

sa-surā sura gandharvam sa-yakshoraga rākshasam ׀ jagadhvashe varthathedam krushnasya sacharācharam ׀׀ indhriyāni mano buddhi satyam tejo balam dhrithihi ׀ vāsudevātmakān yāhuhu kshetram kshetragna-eva-cha ׀׀ sarvā gamānā māchārah prathamam pari-kalpyathe ׀ āchāra prabhavo-dharmo dharmasya prabhur- achyuthaha ׀׀ rushay pitharo devo maha-bhootani dhatavaha ׀ jangamaa-jangamam chedham jagan naaryanodh- bhavam ׀׀ yogo gnānam tathā sānkhyam vidhya shilpādhi karma cha ׀ vedā-shyāstrāni vignāna-metat-sarvam janārdhanāth ׀׀ eko vishnur mahadh bhootam pruthak bhootā-nya- nekashaha ׀ treen lokān vyāpya bhootātma bhuhkthe vishva bhugavyaha ׀׀

Page 50: Shree Vishnu sahasranaama -   - Get a Free Blog Here

imam stavam bhagavato vishnor vyāsena keertitam ׀ pathedh-ya-ichchet purusha shreyah praapthum sukhaani cha ׀׀ vishveshra-majam devam jagatah prabhavāpyayam ׀ bhajanti ye pushkarā-ksham na the-yānti parābhavam ׀׀ na the-yānti parābhavam om nam iti ׀׀ ׀׀ om namo bhagavathe vāsudevāya ׀׀ arjuna uvācha padma patra vishālāksha padmanābha surottama ׀ bhaktānām-anuraktānām trātā bhava janārdhana ׀׀ shree bhagavānuvācha yo mām nāma-sahasrena sthotu-michchati pāndava ׀ soha-mekena shlokena sthuta eva na samshayaha ׀׀ sthuta eva na samshaya om nama iti ׀׀ vyāsa uvācha vāsanādh-vāsudevasya vāsitam te jaga-trayam ׀ sarva bhoota nivāsosi vāsudeva namosthu-the ׀׀ sri vāsudeva namosthutha om nama iti ׀׀

Page 51: Shree Vishnu sahasranaama -   - Get a Free Blog Here

pārvatyuvācha kenopāyena laghuna visnor nāma sahasrakam ׀ pat-yathe pandi-thair-nityam shrothu-michchām-yaham prabho ׀׀ ishwara uvācha shreerāma rāma rāmethi rame rāme manorame ׀ sahasra nāma tathtulyam rāma nāma varanane ׀׀ 3 ׀׀ shree rāma nama varānana om nama iti ׀׀ brahmovācha namo-stwa-nantāya sahasra moorthaye

shasra pādākshi shiroru-bāha-ve ׀ sahasra-nāmne purushāya shāshwate

sahasra koti yuga-dhārine namaha ׀׀ ׀׀ sahasra koti yugadhārine nama om nama iti ׀׀

sanjaya uvācha yatra yogeshwara krishno yatra pārtho dhanur dharaha ׀ tatra shree vijayo bhutir-dhruvā neetir-mathir mama ׀׀ shree bhagavān uvācha ananyāsh-chintha-yanto mām ye-janāh paryupāsathe ׀ teshaam nityaabhi-yuktaanām yogakshemam vahām-yaham ׀׀

Page 52: Shree Vishnu sahasranaama -   - Get a Free Blog Here

paritrānāya sādhoonām vināshāya-cha dushkrutām ׀ dharma samsthāpa-nārthāya sambhavāmi yuge yuge ׀׀ ārtā-vishannāh shithi-lāscha-bheethāha

ghoreshu cha vyādhishu vartamānāhā ׀ samkeertya narāyana shabda-mātram

vimukta-dhukhāh sukhino bhavanthu ׀׀ kāyena vāchā manasendri-yair-vā

budhyātmanā-vā prakruteh swabhāvāth ׀ karomi yadyat sakalam parasmyai

narāyanā yeti samarpayāmi ׀׀

iti shreeman-mahābhārathe shatha-sāhasrikāyām ׀׀samhitāyām vaiyā-sikyām anushāsanika-parvani moksha dharme bheeshma-yudhishtira-samvāde shree vishnor-

divya sahasranāma stotram sampoornam ׀׀

yadaksharam kshmyathām deva nārāyana namosthuthe ׀ tatsarvam kshmyathām deva nārāyana namosthuthe ׀׀ visarga bindu mātraani padapādāksharāni cha ׀ nyoonāni chaathiriktāni kshamastva purushottama ׀׀

׀׀ shree vāsudevārpanamasthu ׀׀ ׀׀ om namo bhagavathe vāsudevāya ׀׀

Page 53: Shree Vishnu sahasranaama -   - Get a Free Blog Here

Tackle Health and other Problems using Vishnusahasranama shlokas:

Below are a list of shlokas that can be used for desired results, it can also be used in combinations depending upon your needs. It is always advised to prefix “om” and suffix “ha”(like in dharmaha), for ex:

OM asankh-yeyo pramey-ātmā vishishtah shishta-kruch-chu-chihi ׀ siddhārthah siddah sankalpah siddhidah siddhi sādhana-ha ׀׀ 27 ׀׀

General

1. To fulfill all your wishes and cross any hurdles easily in life: Recite shloka 27

2. If you have uncontrolled anger, at any place, at all the times: Recite shloka 49

3. To get protection from enemies (known or unknown), and from black-magic for self and home: Recite shloka 88

Health (these should be practiced in tandem with other therapies too, it’s always a better idea to meet a physician first)

1. If you are suffering from any Kapha related problems, Chronic Indigestion, nausea, any Stomach related problems: Recite shloka 16

2. If you are suffering from any Vaata related problems, Laziness, less Joy in life, low self esteem: Recite shloka 18

3. If you are suffering from any Pitta related problems, Jaundice, Liver related problems, any Eye related problems: Recite shloka 67

Page 54: Shree Vishnu sahasranaama -   - Get a Free Blog Here

4. to get rid of any chronic Illness, repeated health problems in life : Recite shloka 89

5. If suffering from insomnia, nightmares: Recite shloka 99

Family & Kids

1. For betterment of kid’s health and education: Recite shloka 14 (&/ or) shloka 19.

2. To stabilize any relation at home or outside: Recite shloka 32 (&/ or) shloka 93 (&/ or) shloka 96.

3. For the betterment of off-springs, for pregnant’s to have a healthy & intelligent off-spring: Recite shloka 84.

to improve finance & Work

1. To increase your efficiency in work, to easily cross any obstacles in work and studies: Recite shloka 42

2. To Improve your finance, to get good job, to improve status in society, to have a happy family: Recite shloka 46

3. To enhance your financial status: Recite shloka 65

nakshatra Doshas

To sail through easily the difficult transits of Rahu, Ketu, Saturn, malefic planets, to minimize evil combinations/affliction of planets as indicated in one’s birth chart, If someone has expired on inauspicious time, to pacify and empower all planets in one’s birth chart, for total happiness of family: Recite shloka 47 & shloka 81

Page 55: Shree Vishnu sahasranaama -   - Get a Free Blog Here

to download Shree Vishnusahasranama in other Indian languages, Please visit: www.chandrashekarg.wordpress.com