72

saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

  • Upload
    others

  • View
    1

  • Download
    0

Embed Size (px)

Citation preview

Page 1: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’
Page 2: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’
Page 3: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

yah AtIva hYa- ka ivaYaya hO ik hmaaro saMgazna kI ihMdI gaRh pi~ka ‘saugaMQa’ ka isatMbar 2018 AMk ihMdIsaaih%yakaraoMÊ Kasakr AaMQa` p`doSa ko ihMdI saaih%yakaraoM ko naama samaip-t hO. [sa saMdBa- maoM yah ]llaoKnaIya hO ikihMdI ko ivakasa maoM ihMdItr BaaYaI saaih%yakaraoMÊ icaMtkaoM AaOr p`caarkaoM ka yaaogadana bahut hI mah%vapUNa- rha hO AaOr[saI yaaogadana ko karNa Baart kI ekta AaOr AKMDta majabaUt hu[-. eoithaisak pirpoxya maoM doKnao sao pta calatahO ik maha%maa gaaMQaI saiht Anaok ihMdItr BaaYaI ivaWanaaoM nao Baart kI BaaYaa[- ekta ko ilae ihMdI ko ivakasa vap`caar¹p`saar pr vyaapk bala idyaa hO.

AajaadI kI laD,a[- maoM BaI ihMdI BaaYaa ka yaaogadana saMpk- BaaYaa ko $p maoM bahut hI sarahnaIya rha hO. ihMdI kI vajahsao hmaaro svatM~ta saonaanaI ApnaI saUcanaaAaoM AaOr BaavanaaAaoM kao pUrba sao piScama AaOr ]<ar sao dixaNa tk baKUbaIphuÐcaa pa rho qao. yaid svatM~ta saonaainayaaoM ko pasa kao[- saMpk- BaaYaa nahIM haotI tao klpnaa kIijae @yaa haotaÆsaMBavatÁ hmaoM AajaadI kI laD,a[- AaOr laMbaI laD,naI pD,tI.

ihMdI BaaYaa kI mah<aa AaOr saMpk- BaaYaa ko $p maoM ]sakI BaUimaka kao bahut phlao hI phcaana ilayaa gayaa qaa. mad`asamaoM dixaNa Baart ihMdI p`caar saBaa kI sqaapnaa sao ]sa xao~ maoM ihMdI ka pyaa-Pt p`caar¹p`saar huAa. ihMdItr BaaYaIjanata nao ijasa raYT/Iyata kI Baavanaa sao ihMdI kao Apnaayaa hO AaOr ]sako p`caar¹p`saar va saMvaQa-na maoM yaaogadana ikyaahOÊ vah p`Namya hO.

BaaYaa ko $p maoM ihMdI Aaja duinayaa kI SaIYa- BaaYaaAaoM kI EaoNaI maoM Saumaar hao caukI hO AaOr AaSaa krta hUÐÊ SaIGa` hIyah saMyau@t raYT/ saMGa kI BaaYaa bana kr Baart maata ko Baala kao gaaOrvaainvat krogaI. AaSaa hOÊ AaMQa` p`doSa ko ihMdIivaWanaaoM kao samaip-t yah AMk inaScaya hI ]nakI raYT/Iya phcaana kao majabaUtI p`dana krogaa.

jaya ihMdÊ

³p`daoYa kumaar rqa´idnaaMkÁ 29º09º2018

AQyaxa¹sah¹p`baMQa inadoSakraYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama

saMdoSasaMdoSasaMdoSasaMdoSasaMdoSa

Page 4: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

p`acaIna kala sao hI AaMQa`¹p`doSa ApnaI ]nnatSaIla saByataAaoM evaM saMsÌityaaoM ko ilae #yaaitlabQa rha hO. BaaYaaAaOr saaih%ya maoM BaI [sa p`doSa kI ek baohtr samaJa rhI hO. yahaÐ ko samaaja saoivayaaoMÊ icaMtkaoMÊ saaih%yakaraoMÊ vasamaaja sauQaarkaoM nao sadOva hI BaartIya Aismata kao ek baohtr }Ðcaa[- donao ka p`yaasa ikyaa hO. [sa Ëma maoM ihMdIko ivakasa va p`caar¹p`saar maoM AaMQa` p`doSa ko BaaYaa poimayaaoMÊ Kasakr ihMdI poimayaaoM ka yaaogadana BaI kafI mah%vapUNa-AaOr sarahnaIya rha hO.

yah A%yaMt p`sannata kI baat hO ik hmaaro saMgazna ko rajaBaaYaa ivaBaaga nao saMgazna kI ihMdI gaRh¹pi~ka ‘saugaMQa’ koisatMbarÊ 2018 AMk kao AaMQa` p`doSa ko ihMdI saoivayaaoM ko naama samaip-t ikyaa hO. yah ek ]llaoKnaIya AaOrBaaYaayaI ir@tta kao paTnao jaOsaa kdma hO. BaaYaa[- ivakasa ko eoithaisak dstavaoja kao pUNa-ta p`dana krnao hotueosao p`yaasa bahut hI AavaSyak hOM.

yah gaaOr krnao vaalaI baat hO ik jaba doSa ko saMivaQaana maoM ihMdI kao rajaBaaYaa ka djaa- idyaa jaa rha qaaÊ tba pUrodoSa ko ivaWanaaoM nao [sa ivaYaya pr gahna ivacaar¹ivamaSa- ko pScaat hI ihMdI ka caunaava ikyaa qaa. laoikna pUrodixaNa Baart maoM saMivaQaana saBaa sao phlao hI ihMdI kI bayaar bahnao lagaI qaI. dixaNa ko laaogaaoM nao ihMdI kao AajaadIsao phlao hI Apnaa kr ApnaI raYT/Iya ekta kI Baavanaa kao duinayaa ko samaxa AiBavya@t kr idyaa qaa. ihMdIsaaih%ya ko [ithasa maoM p`mauKta sao sqaana nahIM panao vaalao ihMdItr saaih%yakaraoM va BaaYaa poimayaaoM ko yaaogadana kaoAama janamaanasa ko samaxa ]jaagar krnao ko [sa p`yaasa hotu pi~ka ka saMpadk maMDla baQaa[- ko pa~ hO.

AaSaa hOÊ yah AMk ]%pork ka kama krto hue kuC eosao Anya p`yaasaaoM kao janma dogaaÊ jaao Baart kI BaaYaa[- ektakao majabaUt krto hue doSa ka ivakasa kroMgao.

jaya ihMdÊ

³ikSaaor caMd` dasa´idnaaMkÁ 29º09º2018

inadoSak ³kaima-k´raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+NamasaMdoSasaMdoSasaMdoSasaMdoSasaMdoSa

Page 5: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

SaItla maMd pvanako JaaoMkaoM ko saaqaJaUmatI Amara[yaaoMÊnadI maoM AzKoilayaaÐkrtI [tratImaCilayaaoMÊ fUlaaoM koga ucCao M ko Aasa¹

pasa pkD,ma¹ pkD,a[- KolatI ittilayaaoMÊ baccaaoM kI JauMD maoM Anaayaasa]zI iKlaiKlaatI iklakairyaaoMÊ maUK-tapUNa- savaalaaoM AaOr tutlaahTaoMkao Saayad hma sabanao ijayaa haogaa. inaÁSabd rat kI SaItlata AaOrBaaor haonao kI AahT ko ]jaasaÊ hr Saama saUrja kI ikrNaaoM kaoApnao AagaaoSa maoM laotI rat tqaa hr saubah inaSaa ko isataraoM kaocauna¹cauna kr ApnaI JaaolaI maoM DalatI saubah kao Aapnao doKa haogaa.

jaba Aapnao [na GaTnaaAaoM kao doKa hO tao Aapnao yah BaImahsaUsa ikyaa haogaa ik yao saBaI GaTnaaeÐ baD,o hI svaaBaaivak vap`aÌitk ZMga sao haotI hO MÊ [na sabako ilae kao[- AiBanayainado-Sak kI ja$rt nahIM haotI AaOr na hI ja$rt haotI hO iksaIKasa maaOko kI. Aapnao yah BaI doKa haogaa ik rat nao idna ko ijanaikrNaaoM kao Apnao AagaaoSa maoM ilayaa qaaÊ ]nhoM vah ifr sao dUsarIsaubah idna kao vaapsa kr dotI hO AaOr zIk [saI trh saubah naoinaSaa ko ijana isataraoM kao ApnaI JaaolaI mao M Dala ilayaa qaaÊinaiva-vaad $p sao dUsarI Saama vah inaSaa kao punaÁ ]nhoM vaapsa krdotI hO. ]prao@t saarI GaTnaaeÐ svatÁ p`sfuiTt va saMcaailat hOM.AanaMd AaOr p`Ìitsqa AnauSaasana ko AQaIna haotI hOM. [namaoM AanaMdka p`aMjala puT haota hO AaOr jaIvana kI saaqa-k AiBavyai@t BaI.

p`Ìit [tnaI sarla kOsao bana jaatI hOÊ ijasaka hma caahkrBaI AnausarNa nahIM kr patoÊ jabaik hma Apnao AhMkaraoMÊ baa*yaAavarNaaoM sao baahr nahIM inakla pato. @yaaoM kizna haota hO manauYyako ilae sarla haonaa. [sa trh ko k[- savaala mana¹maistYk maoMkaOMQa jaato hOM. ek baat AaOr AcaMiBat va cama%Ìt krtI hOÊ vahhO p`Ìit kI Bavyata. p`Ìit sarlata maoM BaI saaOmyata ko saaqa¹saaqaBavyata kOsao Bar dotI hOÆ hma Apnao jaIvana maoM KUba rMga¹raogana krtohOMÊ ifr BaI sarlata ko saaqa Bavyata ka Anaupma saMyaaoga nahIM ibazapatoÊ eosaa @yaaoMÆ kBaI rMga caTk hao jaata hO tao kBaI BaavaQaUimala. Saayad [saIilae Bagavaana bauw nao kha qaa ‘sabasao kiznahO sarla hao jaanaa.’

saMBavatÁ Bagavaana bauw nao [saI sarlata AaOr Bavyata kItlaaSa ko ilae rajapaT kI Bavyata kao %yaaga krko &ana kItlaaSa maoM saMnyaasaI haonao inakla gae qaoÊ maanaao rajaSaahI Ìi~mata

]nakao baaoJa laganao lagaI hao. [saI sarlata nao kbaIrÊ naanakÊ gaaMQaIAaOr madr Torosaa ko saaqa¹saaqa dSarqa maaÐJaI jaOsao Anaok eosaogaumanaama laaogaaoM kao banaayaa qaaÊ ijanhaoMnao sarlata kao jaIvana AaQaarAaOr kma- kao jaIvana kI Bavyata maanaa.

ihMdI saoivayaaoMÊ rcanaakaraoMÊ p`caarkaoM AaOr poimayaaoM maoM BaIeosao Anaok AnaamaÊ sarla AaOr p`Ìitsqa laaoga hOMÊ ijanhaoMnao [sakopMKaoM pr rMga raogana lagaayaa hO. [sakI CivayaaoM ka EaMRgaar ivaiBannap`kar kI baaoilayaaoMÊ SabdaoMÊ Baava¹ibaMbaaoM sao ikyaa hO. [sa $pinaKar¹EaRMgaar kaya- maoM doSa¹ivadoSaÊ ihMdI¹ihMdItr BaaYaI saBaI Saaimala hOM.

p`Ìit kI pirpaTI ko Anau$p hI AaMQa`¹p`doSa kIsaamaaisak saMsÌit maoM ihMdI kao KUba flanao¹fUlanao ka pyaa-Pt Avasarimalaa hO AaOr baad maoM [samaoM bahut [jaafa BaI huAa hO. ]llaoKnaIyabaat yah hO ik yao Avasar AajaadI ko phlao BaI qao. tBaI taoinajaama ko Saasana kala maoM di@KnaI Aqaa-t ihMdvaI yahaÐ ko rajakajakI BaaYaa qaI. khnao ka ta%pya- yah hO ik t%kalaIna inajaamasaltnat nao hI Baart maoM sabasao phlao ihMdI kao rajaBaaYaa banaayaa qaa.

AaMQa` p`doSa kI ]va-r QartI nao ihMdI ko Anaok maUQa-nyaivaWanaaoMÊ laoKkaoMÊ kivayaaoM AaOr ihMdI saoivayaaoM kao janma idyaa hO.ijanhaoMnao ibanaa iksaI Ìi~mata ko ihMdI kI saovaa baD,I hI sahjataAaOr sarlata sao kI hO. ]nakI rcanaaAaoM maoM sarla Bavyata kosaaqa¹saaqa BaaYaa AaOr doSa¹p`oma kI Ad\Baut sahjata BaI idKa[-dotI hO. k[- manaIiYayaaoM nao ApnaI rcanaaAaoM ko maaQyama sao ]<arAaOr dixaNa kI saamaaijakÊ saaMsÌitk AaOr BaaYaayaI dUiryaaoM kaokma krko AKMD Baart kI pirklpnaa kao majabaUtI p`dana kI hO.saMBavatÁ Bagavaana EaIÌYNa nao [saI sama¹ivaYama maoM saamaMjasya sqaaiptkrnao kI xamata kao Qama- kha hO AaOr ]saI Qama- kI sqaapnaa koilae vao Avatirt BaI hue qao.

saugaMQa ko p`stut AMk kao AaMQa` ko ihMdI saoivayaaoMÊ klamakaraoMko naama samaip-t ikyaa gayaa hO. [sako paSva- ka maksad saugaMQapirvaar va ]sako sa)dya pazkaoM kao AaMQa` ko laoKkaoMÊ kivayaaoM vaihMdI saoivayaaoM ko jaIvana evaM ]nako saaihi%yak saraokaraoM sao pircayakranaa hOÊ taik ihMdI ko ivakasa kI gaaqaa maoM saBaI AQyaayaaoM kaosamaana trjaIh imalao AaOr ihMdItr BaaYaI rcanaakaraoM ko sarlaÊ sahjaAiBavyai@tyaaoM AaOr BaaYaayaI ivakasa ko [ithasa ko saaqa nyaaya hao sako.

AaSaa hOÊ Aap hmaaro [sa p`yaasa ka samaqa-na kroMgao AaOrsaugaMQa ko p`it ApnaI sa)dya saMvaodnaaAaoM kao vya@t krto rhoMgao.

Ìi~mata ek baaoJa…Ìi~mata ek baaoJa…Ìi~mata ek baaoJa…Ìi~mata ek baaoJa…Ìi~mata ek baaoJa…

saMpadk

ÃÊúÁtN˛yÆ

Page 6: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

‘sauganQa’‘sauganQa’‘sauganQa’‘sauganQa’‘sauganQa’vaI esa pI kI ~Omaaisak ga Rh¹pi~kavaI esa pI kI ~Omaaisak ga Rh¹pi~kavaI esa pI kI ~Omaaisak ga Rh¹pi~kavaI esa pI kI ~Omaaisak ga Rh¹pi~kavaI esa pI kI ~Omaaisak ga Rh¹pi~ka

vaYa-¹16 AMk¹2 ApOla¹isatMbarÊ 2018

sa Mpadklalana kumaar

]p¹sa MpadkvaI saugauNaagaaopala

sa MpadkIya kayaa -layarajaBaaYaa ivaBaaga

kmara saMº245Ê phlaa tlamau#ya p`Saasainak Bavana

ivaSaaKp+Nama [spat saMyaM~ivaSaaKp+Nama¹530031

dUrBaaYa va fO@saÁ 0891¹2518471maaobaa[laÁ 9989317329 & 9989888457

[-¹maolaÁ [email protected],[email protected]

saRjanaa%mak stMBala oKtolaugauBaaYaI ihMdI saaih%yakaraoM kI gaaOrva gaaqaa Da^ DI sa%ya lata 7Aba ko saavana maoM Sarart yao hmaaro saaqa hu[- EaI gaaopala 11BaaYaa[- ekta ko saMdBa- AaOr saotu… Da^ Svaota ranaI 15ATlaÁ saaih%ya gagana ka Qauvatara Da^ Aaomap`kaSa maMjaula 18kiva evaM laoKk EaI kajaa vaoMkToSvar rava p`aoºesa e saUya-naarayaNa vamaa- 21AaQauinak vyaMgya ka kbaIrÁ hirSaMkr prsaa[- Da^ laxmaI Samaa- 23bahumauKI p`itBaaSaalaI Da^ baalaSaaOir roD\DI Da^ esa dIiPt 27pomacaMd ko gaumaSauda saaih%ya ko KaojaI rcanaakar Da^ ÌYNavaIr isaMh isakrvaar 29maarISasa maoM ihMdI mahakuMBa EaI lalana kumaar 33caMd ikssaoÊ caMd yaadoM … AmaRta p`Itma Da^ maMjau Samaa- 45maUK-ta ijaMdabaad² ³vyaMgya´ Da^ dadUrama Samaa- 58ihMdI ko sajaga p`hrI p`aofosar pI AadoSvar rava Da^ jao ko ena naaqana 62khanaIirStaoM ko par EaImatI sauQaa gaaoyala 42saMvaodnaa Da^ Aimata dubao 47p`itdana EaI rajaa isaMh 59gaa^D fadr EaImatI AaSaa Samaa- 65baala¹sa uganQadoSa ko ivakasa maoM yauvaaAaoM kI BaUimaka Aar samaah prvaIna 56Kana¹pana kI badlatI p`vaRi<a … maasTr mahoMd` ibaSnaao[- 57kivataEaI Syaama naarayaNa EaIvaastva kivataeÐ 52¹53EaI rtna ‘rahgaIr’ kI kivataeÐ 54¹55maanak stMBakaya -¹klaap 35¹40saMgaIt sairta 41vaI esa pI ko baZ,to kdmafaojD- vhIla saMyaM~ ¹ Aar Aa[- ena ela kI navaInatma [ka[- 49¹50AQyaa%mamanaaoivakar 51AaAao BaaYaa saIKoM 68jara gaaOr kroM 70

‘sauganQa’ maoM p`kaiSat rcanaaAaoM maoM vya> ivacaarlaoKkaoM ko Apnao hOM evaM ]nako p`it

‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO.

‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T‘www.vizagsteel.com’ ko

‘Publications’ ilaMk maoM BaI ]plabQa hO.

rajaBaaYaa kayaa-nvayana saimait kI 133 vaIM baOzk ka AayaaojanarajaBaaYaa kayaa-nvayana saimait kI 133 vaIM baOzk ka AayaaojanarajaBaaYaa kayaa-nvayana saimait kI 133 vaIM baOzk ka AayaaojanarajaBaaYaa kayaa-nvayana saimait kI 133 vaIM baOzk ka AayaaojanarajaBaaYaa kayaa-nvayana saimait kI 133 vaIM baOzk ka AayaaojanasaMgazna kI rajaBaaYaa kayaa-nvayana saimait kI baOzk 22 isatMbar kao saMpnna

hu[-. baOzk maoM saimait ko samaxa ipClaI itmaahI ko daOrana ivaiBanna ivaBaagaaoM maoMrajaBaaYaa kayaa-nvayana kI gaitivaiQayaaoM evaM Aayaaoijat ivaivaQa kaya-ËmaaoM kaivavarNa pstut ikyaa gayaa. t%kalaIna AQyaxa¹sah¹pbaMQa inadoSak EaI pbaIr rayacaaOQarInao kha ik mau#yaalaya ko saaqa¹saaqa SaaKa kayaa-layaaoM maoM BaI ihMdI ko AiQakaiQakkaya- kao baZ,avaa donao hotu p`yaasa ikyaa jaaya. saimait ko sadsyaaoM nao kha ikp~acaar maoM ihMdI ko Sat¹p`itSat p`yaaoga hotu zaosa ]paya ikyao jaayaoM. baOzk maoMinadoSakgaNaÊ kaya-palak inadoSak gaNa tqaa mahap`baMQak gaNa ]pisqat qao.

baOzk ka saMcaalana saimait ko sadsya¹saicava evaM ]p mahap`baMQak ³rajaBaaYaa´ EaI lalana kumaar nao ikyaa.

p`kaSana sahyaa o gaema baI pDala

jaI Aar e naayauDuDa^ jao ko ena naaqana

uƒ ÆÃÓYy

6

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 7: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

Aajakla jaha Ð khIM rajaBaaYaa AqavaaraYT/BaaYaa ihMdI ko sva$p va svaBaava kaivavaocana haota hOÊ vahaÐ ihMdI ko ilae ihMdItrBaaiYayaaoM ko yaaogadana kI cacaa- AvaSya haotIhO. yah vaastva maoM raYT/ kI ek spRhNaIya ]plaibQahOÊ ijasakI cacaa- sahja AaOr vaaMCnaIya hO.

‘vaMdo maatrma’ ko }ja-svala ]d\gaatabaMikmacaMd` caTjaI- nao ek baar kha qaa ‘ihMdI ek idna Baart kIraYT/BaaYaa haokr rhogaIÊ @yaaoMik ihMdI BaaYaa kI sahayata sao Baartko ivaiBanna p`doSaaoM maoM jaao eo@ya baMQana sqaaipt kr sakogaaÊ vahBaart¹baMQau khlaanao yaaogya haogaa.’ baMikmacaMd` kI [sa BaivaYyavaaNaInao Aaja hmaaro saamanao ek nahIMÊ Anaok Baart baMQauAaoM kao ]pisqatkr idyaa hO. jaba baMgaala maoM yah na[- caotnaa jagaIÊ lagaBaga tBaIgaujarat sao dyaanaMd sarsvatI nao BaI ihMdI kao Apnaakr BaartIyajanamaanasa kao svaraPlaaivat krnao kI laalasaa jagaayaI qaI.

sabasao phlao [sao ivaMQya ko par phuÐcaanao ka kama gaaMQaIjaI nao ikyaa qaa. baapU nao Apnao pu~ dovadasa gaaMQaI kao dixaNa maoMihMdI ka p`caar krnao ko ilae dIixat krto hue Anaok ihMdI saoivayaaoMkao poirt ikyaa qaa. flasva$p mad`asa rajya maoM dixaNa Baart ihMdIp`caar saBaa sqaaipt hu[-Ê ijasakI SaaKaeÐ Aaja dixaNa Baart kocaaraoM rajyaaoM maoM fOlaI hu[- hMO. ihMdI kI p`gait maoM [na ihMdItrBaaiYayaaoM ko yaaogadana nao ek saudRZ, BaUima tOyaar kI hO. maa~a AaOrmah<aa daonaaoM maoM dixaNa ko ihMdI laoKkaoM nao [tnaa p`BaUt kaya- ikyaaik [saka sahI maUlyaaMkna saaMsÌitk saotubaMQana kI saaQanaa kasamaga` ica~ p`stut kr sakta hO.tola uga u BaaYaI ihMdI la oKkÁ

Anaaidkala sao tolaugauBaaYaI ApnaI maatRBaaYaa ko saaqa¹saaqaAnya BaaYaaeÐ BaI saIKkr ]namaoM paMiD%ya haisala krnao maoM Aga`NaIrho hOM. [na ivaWanaaoM nao saMsÌtÊ palaI AaOr p`aÌt Aaid BaaYaaAaoMka AQyayana kr maa~ ]namaoM ivaW<aa hI nahIM p`aPt kIÊ Aiptu]ccakaoiT kI Anaok ÌityaaoM kI saja-naa BaI kI hO. ihMdI saaih%yakI satsa[- prMpraÊ ivaSaoYakr ibaharI satsa[- kao p`Baaivat krnaovaalaIp`aÌt BaaYaa kI Ìit ‘gaaqaasaPtSatI’ ko rcaiyata ‘maharaja hala’³Saailavaahna´ AaMQa` ko hI qao. ihMdI saaih%ya kI ÌYNaBai@tSaaKako puiYTmaaga- ko p`vat-k ‘Aacaaya- EaI vallaBa’ gaaodavarI nadI ko iknaaroisqat KMbaMpaDu ko tOlaMga baa*maNa qao AaOr ]nakI maatRBaaYaa tolaugau qaI.naad olla puÉYaa o<ama kiva Á

EaI naadolla puÉYaao<ama kiva ka janma sana 1863 maoM ÌYNaaijalao ko saItaramapurI naamak ga`ama maoM huAa qaa. ]nhaoMnao 32 ihMdI

naaTk ilaKo. [na naaTkaoM kI ilaip tolaugau qaIÊ Aba BaI inamnailaiKtnaaTk ]plabQa hOMÊ ‘saImaMtuina cair~’Ê ‘BadayaurByaudya’Ê ‘kIit-maailanaIpdana’Ê‘ApUva-daMp%ya’Ê ‘AlyaasaMËdnaIya’ AaOr ‘ramadasa cair~’. tolaugauBaaYaI haokr ]nhaoMnao ihMdI naaTkaoM kI rcanaa krko ihMdI saaih%ya kaosamaRw ikyaa hO.ja MQyaala iSavanna Saas~IÁ

Saas~I jaI ihMdI saaih%ya ko maUQa-nya va ‘sarsvatI’ pi~kako saMpadk mahavaIr p`saad iWvaodI ko samakalaIna qao. ]nhaMonao‘sarsvatI’ pi~ka maoM Anaok laoK ilaKo. KD,IbaaolaI ko sva$p kaosaÐvaarnao maoM Saas~I jaI ka sahyaaoga iWvaodI jaI kao imalata qaa.iSavanna Saas~I’ jaI nao sava-p`qama tolaugau¹ihMdI¹kaoSa tqaa ihMdI vyaakrNaAaid kI rcanaa kI. ‘kailadasa AaOr BavaBaUit’ naamak samaalaaocanaaevaM ‘dugaa-dasa’ naaTk kao EaI Saas~I nao tolaugau maoM AnaUidt krkoAaMQa` ko yauvakaoM kao AakiYa-t ikyaa.EaI maa oT U ir sa%yanaarayaNaÁ

EaI maaoTUir sa%yanaarayaNa jaI nao ihMdI ko p`caar AaOr p`saarko AaMdaolana maoM ijatnaa saiËya yaaogadana idyaaÊ ]tnaa Saayad dixaNako iksaI vyai@t nao nahIM idyaa haogaa. ]nhaoMnao dixaNa ko saaih%yapr Anaok laoK ilaKkr ihMdI pazkaoM kao dixaNa ko saaih%ya saopiricat krayaa. ]nako saMpadna maoM 'ihMdI ivaSva kaoSa' dsa BaagaaoMmaoM inaklaa hO.Aaorga MiT va o MkToSvar Samaa -Á

[nhaoMnao ‘ÍayaD ko ica<a ivaklana tqaa BaartIya yaaogaSaas~aoMko samanvaya’ pr baD,a hI ivaW<aapUNa- SaaoQa¹p`baMQa ilaKkr kaSaIivaVapIz sao 1929 maoM Saas~I kI ]paiQa p`aPt kI. pala AaOrbaMTna ko AMgaojaI gaMqa ka ‘gauPt Baart kI Kaoja’ naama sao ihMdI maoMAnauvaad ikyaa. ‘ihMdI¹tolaugau kaoSa’ tqaa ‘mahiYa- rmaNaa kI jaIvanaI’gaMqaaoM maoM Samaa- jaI nao ApnaI SaaoQa prk dRiYT ka pircaya idyaa hO.laajapit ip M g alaÁ

laajapit ipMgala kao KD,IbaaolaI maoM p`qama kavya gaMqa rcaiyatako $p maoM p`isaiw p`aPt hO. vao ÌYNaa ijalao ko inavaasaI qao. ]nhaoMnaoAnaok vaYaao-M tk ihMdI ko AQyaapna ka kaya- ikyaa AaOr sana\ 1929maoM ‘Ba@t ramadasa’ naamak p`baMQa kavya ka p`Nayana phlao ba`jaBaaYaamaoM AaOr baad maoM KD,baaolaI maoM ikyaa.kNa -vaIr naaga oSvar ravaÁ

kNa-vaIr naagaoSvar rava kao ihMdI AaOr saMsÌt ko ]ccakaoiTka rcaiyata maanaa jaata hO. ‘saaih%ya¹saaOrBa’ ]nako maaOilak inabaMQaaoMka saMklana hOÊ ijanamaoM ]nhaoMnao kuC Aalaaocanaa%mak AaOr vyaavahairkinabaMQa ilaKo hOM. ‘kqaamaMjarI’ AapkI maaOilak khainayaaoM ka

tolaugauBaaYaI ihMdI saaih%yakaraoM kI gaaOrva gaaqaatolaugauBaaYaI ihMdI saaih%yakaraoM kI gaaOrva gaaqaatolaugauBaaYaI ihMdI saaih%yakaraoM kI gaaOrva gaaqaatolaugauBaaYaI ihMdI saaih%yakaraoM kI gaaOrva gaaqaatolaugauBaaYaI ihMdI saaih%yakaraoM kI gaaOrva gaaqaa¹ Da^ DI sa%ya lata ¹

¬zQ

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

7

Page 8: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

saMklana hO. kNa-vaIr naagaoSvar rava jaI nao ‘dilataoM kI ivanatI’SaIYa-k sao ek gaMqa ‘satsa[-’ daoha CMd SaOlaI maoM ilaKa hO.saI baalaÌYNa ravaÁ

‘kaOmaudI’Ê ‘AaBaasa’Ê ‘kiva AaOr Civa’Ê ‘rat baItI’Ê‘hmaarI Sah’ tqaa ‘AQa-ra~I’ jaOsao gaMqaaoM ko rcaiyata EaI saI baalaÌYNarava tolaugau raYT/ ko #yaaitp`aPt ihMdI kiva hOM. ]nhaoMnao mahakivasauima~anaMdna pMt tqaa Da^ naagaoMd` ko saaqa imalakr 'kiva BaartI'SaIYa-k sao ‘baRht\ kavya saMklana’ AaOr 'ihMdI kavya¹saMga`h' kasaMpadna ikyaa hO.caa oDvarp u ramaSa o Y ayyaaÁ

yao AaMQa` ko p`isaw ihMdI naaTkkar hOM. [nhaoMnao AiQaktrpaOraiNak AaOr eoithaisak naaTk hI ilaKo hOM. ‘satI kNNakI’Aapka paOraiNak naaTk hO. baaoibbailaÊ gaRihNaIÊ maM~I ramayyaaÊranaI mallammaa ]nako p`isaw naaTk hMO.vaarNaaisa ramama U it - r oNa uÁ

Aap ihMdI AaOr tolaugau saaih%ya ko mama-& kiva AaOr]ccakaoiT ko Anauvaadk rho hMO. gauMTUÉ ijalao ko inavaasaI EaI roNau naokaSaI ihMdU ivaSvaivad\yaalaya sao emaºeº³ihMdI´ kI ]paiQa p`qamaEaoNaI mao M p`aPt kI. Aapko p`kaiSat ga` Mqa ‘gaIt ivahaga’Ê‘Aadana¹p`dana’Ê ‘AaMQa` ko kbaIr EaI vaomanaa’Ê ‘camagaadD,’Ê ‘Baagavatpirmala’ Aaid hOM.Aala U ir ba OragaIÁ

Aapka janma sana\ 1924 maoM gauMTU$ ijalao ko tonaalaI Sahrko ek p`itiYzt iksaana pirvaar maoM huAa qaa. Aapnao ‘caMdamaamaa’ko saMpadkIya ivaBaaga maoM dao vaYaao-M tk kama ikyaa. 1951 maoM mad`asasao ]nhaoMnao 'plaayana' naamak kavya saMga`h p`kaiSat ikyaa. ]nhaoMnaopMt AaOr idnakr kI Anaok kivataAaoM ka tolaugau kavyaanauvaad BaIp`stut ikyaa hO.baa odraja u va o MkT sa ubbaaravaÁ

baaodrajau vaoMkT saubbaarava ka janma BaI 1914 maoM gauMTU$ijalao ko svaNa- gaaÐva ko ek saMpnna pirvaar maoM huAa qaa. saubbaaravajaI nao ‘p`Naya’ AaOr ‘maRNaailanaI’ naamak dao KMD¹kavyaaoM kI rcanaakI hO. ]nako dao kavya¹saMga`h ‘roSamaI kuta-’ AaOr ‘BaartI EaI’p`kaiSat hue hMO. [na dao kavya gaMqaaoM maoM kiva nao Baart kI navaInasaByata pr baD,a vyaMgyaa%mak p`har ikyaa hO.Ayaaicat ula hna u mat \ Saas~IÁ

EaI Saas~I jaI nao ‘tolaugau saaih%ya ka [ithasa’ SaIYa-k saoihMdI maoM ga`Mqa kI rcanaa kI hO. [sa ga`Mqa maoM tolaugau ko ivaSaalasaaih%ya ka saMixaPt [ithasa p`stut ikyaa gayaa hO AaOr saaih%yasammaolana kI Aaor sao ]naka tolaugau¹ihMdI ‘SabdkaoSa’ p`kaiSat huAa hO.p`a ofosar jaI sa M udrroD\DIÁ

p`aofosar jaI saMudr roD\DI jaI ka janma AanQa` p`doSa ko

¬zQ

8

naollaUr ijalao ko ba<aulapilla gaaÐva ko ek p`itiYzt roD\DI pirvaarmaoM 10º4º1918 kao huAa qaa. vao AaMQa` ivaSvaivaValaya ko ihMdIivaBaaga ko Aacaaya- evaM AQyaxa qao. p`aofosar roD\DI dixaNa koihMdI ivaWanaaoM maoM Apnaa ek ivaiSaYT sqaana rKto hOM. roD\DI jaI naoivaiBanna ivaYayaaoM pr 12 ga`MqaaoMM kI rcanaa kI hO. vao ek saflainabaMQakarÊ Aalaaocak eMva icaMtk qao. ‘saaih%ya AaOr samaaja’Ê ‘maoroivacaar AaOr vaOcaairkI’ roD\DI jaI ko inabaMQa saMga`h hOM. p`aofosarroD\DI Wara ricat ‘ihMdI AaOr tolaugauÁ ek tulanaa%mak AQyayana’gaMqa pUro dixaNa Baart maoM tulanaa%mak xao~ ka phlaa gaMqa hO. [samaoMihMdI AaOr tolaugau kI ivaiSaYT ivaQaaAaoM ko saaqa¹saaqa daonaaoM saaih%yaaoMko p`mauK kivayaaoM ka tulanaa%mak maUlyaaMkna BaI p`stut ikyaa gayaahO. ‘dixaNa kI BaaYaaeÐ AaOr ]naka saaih%ya’ roD\DI jaI ka eosaaAalaaocanaa%mak gaMqa hOÊ ijasamaoM Aapnao dixaNa kI caar BaaYaaAaoM kosaaih%yaaoM kI saMixaPt Aalaaocanaa p`stut kI. ‘SaaoQa AaOr baaoQa’roD\DI jaI ko AnausaMQaanaa%mak tqaa Aalaaocanaa%mak laoKaoM ka saMklanahO. [samaoM SaaoQaÊ tulanaa%mak SaaoQa ka gaMBaIr ivavaocana ikyaa gayaahO. [nhaoMnao ‘ihMdI tqaa d`ivaD, BaaYaaAaoM ko samaana$pI iBannaaqaI-Sabd’ gaMqa ka p`kaiSat ikyaa.Da ^ calasaaina sa u bbaaravaÁ

[nhaMonao saagar ivaSvaivaValaya sao pIºeca DIº ]paiQa p`aPtkI. k[- vaYaaoM- tk vao ihMdI ko p`caar¹p`saar kayaaoM- maoM saiËya qao.‘ranaI Éd`mmaa’ Aapka maaOilak naaTk hOÊ ijasakI rcanaa AaMQa` kIeoithaisak BaUima pr hu[- hO. ‘ihMdI AaOr tolaugau ko svatM~ta pUva-eoithaisak ]pnyaasaaoM ka tulanaa%mak AQyayana’ ]nako SaaoQa¹p`baMQaka p`kaiSat $p hO.dMDma UiD va o MkT ÌYNaaravaÁ

ÌYNaarava jaI ka ihMdI gaV SaOlaI pr AcCa AiQakarrha hO. ]nhoM AcCo inabaMQakarÊ laoKk AaOr kqaakar ko $p maoMjaanaa jaata hO. ‘tolaugau ko tIna mahana kiva’ tqaa ‘saih%ya klaa’[nako samaIxaa%mak gaMqa hO. ‘Sakkta- Saailavaahna’ ]naka ek laGaueoithisak ]pnyaasa hO. ‘ica~aMgaI’ BaartIya [ithasa kI paÐcarainayaaoM ³ica~aMgaIÊ Éd`mmadovaIÊ saMyau@taÊ pd\imanaI AaOr naUrjahaÐ kIjaIvanaI pr AaQaairt A%yaMt p`BaavaI khanaI-saMklana hO.va oma U ir AaMjana oya Samaa -Á

AaMjanaoya Samaa- ek AcCo Anauvaadk hMO. ]nhaoMnao ‘dixaNakI khainayaaÐ’Ê ‘mauinamaaiNa@yama\ kI khainayaaÐ’ SaIYa-k sao dao gaMqaaoMka ihMMdI maoM Anauvaad ikyaa hO. kaommaUir vaoNaugaaopala rava ko p`isawtolaugau ]pnyaasa ‘ha]sa saja-na’ ka safla Anauvaad ikyaa hO. Aapnao‘gyaarh sapnaao M ka doSa’Ê ‘iCMga-ilaMga’ tqaa ‘saUrja ka saatvaaÐGaaoD,a’ Aaid ka tolaugau maoM Anauvaad ikyaa.kam a a x a I r a v a Á

EaI kamaaxaI rava ihMdI evaM tolaugau ko p`kaMD ivaWana hOM.

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 9: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQvao ek EaoYz AalaaocakÊ AnauvaadkÊ inabaMQakarÊ laoKk AaOr iWBaaYaIkaoSakar hO. ]nhaoMnao tolaugau ko p`isaw mahakavya ‘rMganaaqa ramaayaNa’ka sauMdr ihMdI gaVanauvaad p`stut ikyaa hO. ]nhaoMnao Da^ hjaarI p`saadiWvaodI ko p`isaw eoithaisak ]pnyaasa ‘baaNaBa+ kI Aa%makqaa’ka tolaugau maoM Anauvaad ikyaa hO.EaI dugaa -na MdÁ

Aapnao SaOSavakala sao hI tolaugau AaOr ihMdI ka ivaiQavat\AQyayana krnaa AarMBa ikyaa qaa. Aap ek p`itBaa saMpnna kivaÊAnauvaadk evaM samaIxak hOM. Aapnao ‘vaIr baalak’ SaIYa-k sao ekKMD kavya kI rcanaa kI hO. Aap tolaugau ko p`isaw kiva gaur-majaaYauvaa ko KMD kavya ‘ifrdaOsaI’ ka ihMdI kavya $paMtrNasaflatapUva-k ikyaa hO.va o ma U ir raQaa ÌYNama U it -Á

vaomaUir raQaaÌYNamaUit- jaI ka janma 28 isatMbar 1925 kaokUicapUiD, gaaÐva maoM huAa. vao ‘naagaajau-na saagar’ SaIYa-k gaIt $pkkI rcanaa AaMQa` kI baur-kqaa kI SaOlaI maoM kI hO. ‘tolaugau saaih%yaÁp`mauK ivaQaaeÐ’Ê ‘tolaugau ko AaQauinak kiva’ Aaid AapkI p`mauKsamaIxaa%mak rcanaaeÐ hOM.Da^ Aa[- paMDur Mgaa ravaÁ

Da^ Aa[- paMDurMgaa rava jaI kao tolaugau BaaiYayaaoM maoM ihMdI maoMsabasao phlao pI eca DI krnao ka Eaoya p`aPt hO. paMDurMgaa ravaA%yaMt p`itBaaSaalaI laoKk hOM. vao ihMdI AaOr tolaugau ko ]ccakaoiTko kivaÊ Aalaaocak evaM Anauvaadk hOM. AaMQa` ihMdI ekk ]nakaSaaoQa p`baMQa hOÊ ijasamaoM ]nhaoMnao ihMdI AaOr tolaugau ko naaTk saaih%yaka tulanaa%mak AQyayana p`stut ikyaa hO. ]nhaoMnao mauPpallarMganaayakmmaa ko tolaugau ]pnyaasa ‘pok maoDlau’ ka safla ihMdI Anauvaad‘taSa ko mahla’ ko naama sao ikyaa hO. baad maoM Da^ Aa[- paMDurMgaaravanao bailavaaD kaMtarava ko ‘[do narkmaÊ [do svaga-ma’ SaIYa-k ko tolaugau]pnyaasa ka ihMdI Anauvaad ‘igara Anayana nayana ibanau baanaI’ konaama sao ikyaa. [nako Aitir@t Da^ rava nao tolaugau kI sa<aa[-sakhainayaaoM ka ihMdI Anauvaad ‘kqaa BaartI’ naama sao ikyaa. [nhaoMnao‘EaI kamaaxaI ivalaasa’ naamak kavya ilaKa hOÊ [nhaoMnao jayaSaMkrp`saad ko ‘AaÐsaU’ ka tolaugau pVanauvaad ‘knnaI$’ ko SaIYa-k sao ikyaahO. sauima~anaMd pMt kI p`isaw kavya Ìit ‘icadMbara’ tqaa jayaSaMkrp`saad ko mahakavya ‘kamaayanaI’ ka tolaugau maoM A%yaMt safla Anauvaadikyaa hO. vaOsao hI BagavatIcarNa vamaa- ko ‘BaUlao ibasaro ica~’]pnyaasa ka tolaugau maoM Anauvaad ‘smaRit roKlau’ ko naama sao ikyaa.Da^ rava jaI nao tolaugau ko Ba@tkiva %yaagaraja ko gaItaoM ka ihMdIgaVanauvaad p`stut ikyaa AaOr ek saargaiBa-t Aalaaocanaa%mak BaUimakaBaI ilaKI.Da ^ BaImasa o na inama -laÁ

BaMDarma BaImasaona jaaosyaulau ka janma 13 navaMbar 1930 kao

maodk maoM huAa. Aap ]smaainayaa ivaSvaivaValaya ko ihMdI ivaBaaga maoMrIDr qao. Da^ BaImasaona inama-la ihMdI ko safla Aalaaocak evaMAnauvaadk qao. itÉpit vaoMkT kvaulauÊ kaTUir ipMgaila kvaulau‘pVakr’Ê tolaugau ka ]pnyaasa saaih%yaÊ kivaEaI AaÉd`a Aaid eosaoAnaUidt ga`Mqa hOMÊ ijanakI BaUimaka ko $p maoM [nhaoMnao vyavaisqatAalaaocanaa ilaKI hO. tolaugau sao ihMdI maoM Anauidt ]nakI AnyarcanaaAaoM maoM ‘naKro hIro’Ê ‘dIixatulau’Ê ‘nadI sauMdrI’Ê ‘rajamannaar kosaat ekaMkI’Ê ‘tolaugau kI EaoYz khainayaaÐ’ Aaid ]llaoKnaIya hOM.Da^ kNa - rajaSa oYaigair ravaÁ

Da^ SaoYaigairrava kNa-vaIr naagaoSvar rava jaI ko saupu~ hOM.caIralaa ko inakT jaaMD/poT maoM ]naka janma sana\ 1927 maoM huAa.Aap AaMQa` ivaSvaivaValaya ko ihMdI ivaBaaga maoM rIDr qao. ‘AaMQa` kIlaaok kqaaeÐ’ EaI rava jaI kI p`qama p`kaiSat rcanaa hO. ‘BaaOraoM kaphaD,’ ]nako caar eoithaisak ekaMikyaaoM ka saMklana hO.rapit- sa Uya - naarayaNa Á

EaI rapit- saUya-naarayaNa ka janma 13 janavarI 1915 kaoivajayanagarma Sahr maoM huAa qaa. ‘yaaojanaa gaMQa’ AaOr ‘tarkoSvarmaihmaa’ ]nako ihMdI kavyagaMqa hOM. ihMdI kavya SaOlaI pr kiva kaAd\Baut AiQakar hO.Da ^ caavaila sa Uya - naarayaNa ma U it -Á

Da^ maUit- ka janma gaaodavarI ijalao maoM huAa qaa. vao ekkivaÊ naaTkkarÊ Aalaaocak evaM Anauvaadk hOM. ]nhaoMnao ‘satI}ima-laa’ naamak KMDkavya kI rcanaa kI hOÊ ijasamaoM ramaayaNa kI]poixat ivarihNaI ]ima-laa ko cair~ ka manaaovaO&ainak ivaSlaoYaNap`stut ikyaa gayaa hO. ]nhaoMnao dao paOraiNak naaTkaoM kI rcanaa BaIkI hOÊ ‘sa%yamaova jayato’ AaOr ‘mahanaaSa kI Aaor’.Da^ ena esa dixaNaama Uit-Á

Da^ maUit- ka janma 1934 kao AaMQa`p`doSa ko p`itiYztpirvaar maoM huAa qaa. saMp`it Aap maOsaUr ivaSvaivaValaya ko ihMdIivaBaaga maoM p`aQyaapk qao. maUit- jaI kI p`kaiSat pustkaoM maoM‘knaa-Tk AaOr ]saka saaih%ya’ tqaa ‘pMp ramaayaNa kI kqaa’Ê‘raYT/ kI vaodI pr’Ê ‘ihMdI AaOr tolaugau ko ÌYNakavyaaoM ka tulanaa%makAQyayana’ Aaid gaMqa mah%vapUNa- hOM. ‘saUrdasa AaOr paotnaa ka tulanaa%makAQyayana’ SaIYa-k sao ]naka ek SaaoQa¹pbaMQa BaI pkaiSat hO.Da^ esa TI narisa MhacaarIÁ

[nhaoMnao kaSaI ihMdU ivaSvaivaValaya sao 1950 maoM emaºeºkI ]paiQa p`aPt kI. baad maoM ]saI ivaSvaivaValaya sao ‘saaihi%yakAiBaÉica AaOr samaIxaa’ SaIYa-k sao SaaoQa¹p`baMQa p`stut krkopIºeca DIº kI ]paiQa p`aPt kI. kavya maoM saaOMdya- t%vaÊ p`saadkI saaOMdya- Baavanaa Aaid ivaYayaaoM sao saMbaw ]nako k[- SaaoQaprklaoK SaaoQa¹pi~kaAaoM maoM p`kaiSat hao cauko hOM.

9

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 10: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

Da^ esa vaI maaQava ravaÁ‘kavyaSaas~ ko nayao Aayaama’ Da^ esa vaI maaQava rava jaI

ko SaaoQaprk CÁ inabaMQaaoM ka saMklana hO. [samaoM ]nhaoMnao [ithasa saosaMbaMiQat isawaMt ka p`itpadna kr ]saka samaqa-na rvaIMd`naaqa TOgaaorAaOr catursaona Saas~I kI maanyataAaoM ko AaQaar pr ikyaa hO.]nhaoMnao ‘naaT\yarsa AaOr jayaSaMkr p`saad’Ê ‘paScaa%ya kavya¹Saas~’AaOr ‘maanavatavaadI¹icaMtna’ tqaa ‘saaih%ya ka saaMsÌitk p`Baava’Aaid ivaYayaaoM pr ivaSlaoYaNaa%mak ZMga sao ivacaar ikyaa hO.Da^ sarga u ÌYNama UtI -Á

ballaair maoM janmao Da^ maUtI- jaI nao knaa-Tk ivaSvaivaValayasao ‘AaQauinak ihMdI¹tolaugau kivata maoM maanavatavaad’ SaIYa-k prSaaoQa¹p`baMQa p`stut krko pIºecaºDI kI ]paiQa haisala kI hO.saMp`it Aap baOMgalaUr ivaSvaivaValaya ko ihMdI ivaBaaga ko AQyaxaevaM rIDr hOM. Aapka p`qama kavya saMga`h ‘maQau¹svaPna’ AaOr dUsarakavya saMga`h ‘jvaalaa¹kootna’ hO.Da ^ sa Uya - naarayaNa Baana uÁ

Baanau jaI ka janma tonaalaI Sahr maoM idº12º8º1924 kaohuAa qaa. Aapkao ‘ivaVapit AaOr xao~yyaa ka tulanaa%mak AQyayana’SaIYa-k ko SaaoQa p`baMQa pr AaMQa` ivaSvaivaValaya nao pIºecaºDI kI]paiQa p`dana kI hO. Aap ek safla Anauvaadk evaM kiva hOM.‘tolaugau kI AaQauinak kavya¹Qaara’ tolaugau ko pOMtalaIsa AaQauinakkivayaaoM kI EaoYz kivataAaoM ka kavyaa%mak ihMdI $paMtr hOÊ ijasakoilae Baart sarkar sao Aap pursÌt BaI hue hOM. ‘tolaugau kolaaokip`ya kiva EaI EaI’ Aapka dUsara p`kaiSat gaMqa hO.[ba ` ahIma SarIfÁ

[ba`ahIma SarIf jaI ka janma kDpa ijalao maoM huAa qaa.vao ek p`itBaavaana kqaakar hOM. AapkI khainayaaÐ ]ccastrIyaihMdI p~¹pi~kaAaoM maoM CptI rhI hOM. ‘k[- saUrjaaoM ko baIca’ AapkanavaInatma khanaI saMga`h hO tqaa ‘AMQaoro ko saaqa’ Aapka p`kaiSat]pnyaasa hO.pI ivajayaraGava r oD \DIÁ

Aapnao BaaYaa¹iva&ana saMbaMQaI ivaYaya pr SaaoQa¹p`baMQa p`stutkrko pIºecaºDIº kI ]paiQa p`aPt kI hO. ‘tolaugau BaartI’Aapka samaIxaa%mak gaMqa hO. ‘vaI Aa[- pI’ Aapko Wara AnaUidtkhainayaaoM ka saMklana hO. ‘ihMdI AaOr ]iD,yaa ko samaanaaqaI- SabdaoMka AQyayana’ Aapka BaaYaa¹vaO&ainak ga`Mqa hO. Aapnao ipllaasaubbaarava ko tolaugau baala ]pnyaasa ‘pairpaoiyanaa baTanaI’ ka ‘Garsao Baagaa maTr’ ko $p maoM ihMdI Anauvaad ikyaa.Da ^ ivaSvaa i m a~Á

Da^ ivaSvaaima~ ka janma ÌYNa ijalao maoM sana\ 1933 maoM huAaqaa. vao kaSaI ihMdU ivaSvaivaValaya sao emaºeº kI ]paiQa p`aPtkI tqaa EaI vaoMkToSvar ivaSvaivaValaya sao ‘ihMdI saaih%ya ko [ithasa

maoM rIitkala’ naamak SaaoQa¹p`baMQa pr pIºecaºDIº kI ]paiQa p`aPtkI. ‘]pnyaasa klaa¹ek ivavaocana’ Aapka pkaiSat Aalaaocanaa%mak gaMqahO. ‘ihMdI AaOr tolaugau QvainayaaoM ka tulanaa%mak AQyayana’ [nakaBaaYaa¹iva&anaprk ga`Mqa hO.Da ^ iSava sa%yanaarayaNaÁ

Da^ iSava sa%yanaarayaNa jaI ka janma 1932 maoM gauMTUr ijalaoko prcaUr gaaÐva maoM huAa. AaMQa` ivaSvaivaValaya sao ‘ihMdI AaOr tolaugauko naIit saaih%ya ka tulanaa%mak AQyayana’ naamak SaaoQa¹p`baMQa hotu]nhoM pIºecaºDIº kI ]paiQa p`aPt hu[-. vao narsaapur iDga`I kalaojako ihMdI ivaBaagaaQyaxa qao. ]naka ‘klaapUNaao-dya’ tolaugau ko ipMgailasaUrnnaa ko paOraiNak mahakavya ‘klaapUNaao-dyama’ ko [itvaR<a prAaQaairt maaOilak naaTk hO. ‘ihMdI AaOr tolaugau ko p`itinaiQa kivayaaoMka tulanaa%mak AQyayana’ Aapka samaIxaa%mak gaMqa hOÊ ijasamaoM AapnaoihMdI va tolaugau ko p`acaIna evaM Avaa-caIna kivayaaoM kI tulanaa kI hO.Da^ yaala -gaD\Da laxmaI p`saadÁ

Da^ yaala-gaD\Da laxmaI p`saad ivaSaaKp+Nama maoM isqat AaMQa`ivaSvaivaValaya ko ihMdI ko p`aofosar hOM. Aap AaMQa` p`doSa ko ihMdIsaaih%ya AkadmaI ko AQyaxa ko $p maoM BaI saovaart hOM. Aap eklaoKk evaM ek saSa> rajanaota hOM. rajya saBaa ko BaUtpUva- sadsyaBaI rh cauko hOM. ihMdI saaih%ya maoM Aapko yaaogadana kI maanyata maoMAapkao Baart sarkar Wara ‘saaih%ya AkadmaI’ evaM ‘pd\ma¹BaUYaNa’sao BaI sammaainat ikyaa gayaa. Da^ esa ÌYNabaaba uÁ

Da^ esa ÌYNabaabau raYT/Iya [spat inagama ilaimaToD ³AarAa[- ena ela´ maoM 31 vaYa- ihMdI kI saovaa pScaat 2009 maoM sahayakmahap`baMQak ³ihMdI´ ko pd sao saovaainavaR<a hue. Aapnao ‘AaQauinakihMdI kivataÁ spMdna evaM maMqana’Ê ‘AaQauinak ihMdI gaVÁ p`itinaiQarcanaaAaoM kI samaIxaa’ pustkaoM kI rcanaa kIÊ jaao ABaI ivaiBannaivaSvaivaValayaaoM ko paz\yaËmaaoM maoM Saaimala kI ga[- hOM.

[saI p`kar AaMQa`¹p`doSa maoM ihMdI BaaYaa va ]sako saaih%yako ivakasa maoM Da^ pI esa rajau Wara AnaUidt va ]nako maaOilak inabaMQava khainayaa Ð k[- p~¹pi~kaAa o M ma o M p `kaiSat h u[ - h O M.Da^ vaa[- pullaarava nao ‘svaNa-pqa’ kavya saMga`h ka p`kaSana ikyaahO. Da^ gaur-ma saubbaarava jaI nao tolaugau ko AaQauinak kiva puirpMDaAPplasvaamaI jaI kI p`itinaiQa kivataAaoM ka Anauvaad ikyaa hO.EaI maQaunaapMtulau sa%yanaarayaNa Saas~IÊ EaI p`kaSa ravaÊ Da^ AnnapuroD\DIÊEaI ko naaigaroDDIÊ BaUtpUva- p`QaanamaM~I EaI pI vaI narisaMhravaÊEaI AMbaiDpUiD hnaumayyaaÊ EaI ko ramaanaayauDuÊ Da^ EaIrama roD\DIÊEaI narisaMhacaarIÊ EaImatI mauDuMbaa vaodvallaI Aaid ka A%yaMt mah%vapUNa-yaaogadana rha hO.

¹ paosT Da^@Taorla folaaoiSapAaMQa` ivaSvaivaValayaÊ ivaSaaKp+Nama

10

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 11: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

Aba ko saavana maoM Sarart yao hmaaro saaqa hu[-Aba ko saavana maoM Sarart yao hmaaro saaqa hu[-Aba ko saavana maoM Sarart yao hmaaro saaqa hu[-Aba ko saavana maoM Sarart yao hmaaro saaqa hu[-Aba ko saavana maoM Sarart yao hmaaro saaqa hu[-¹ EaI gaaopala ¹

baoSak SaIYa-k maoM ]wRt pMi@tyaaÐ svagaI-yagaaopala dasa ‘naIrja’ kI hOMÊ laoikna Aba yahSarart doSa AaOr ihMdI saaih%ya ko saaqa hao ga[-hO. naIrja jaI Aba hmaaro baIca nahIM hOM. saavanaAanao sao kuC hI idna phlao 19 jaulaa[- 2018kao vao hmaoM CaoD,kr calao gae. [sa saavana nao

hmasao ihMdI ka gaunagaunaata Ba`mar CIna ilayaa. ek hridla AjaIjagaItkarÊ ijasako ibanaa kao[- maMca gaulajaar nahIM haota qaaÊ Abakmala kI baMd pÐKuiD,yaaoM ko baIca saao gayaa hO. yada¹kda ]sakIAavaaja irkaD- tM~aoM ko maaQyama sao saunanao ko ilae imala jaaeÐgaoÊ prijasa sarsarahT Baro galao sao gaItaoM kao yah mahana gaItkar gaunagaunaataqaaÊ vah dRSya k<a[- nahIM imalaogaa.

maOMnao ‘naIrja’ kI phlaI kivata saatvaIM kxaa maoM pZ,I qaI.jaao kuC [sa p`kar qaI…

‘jalaaAao ide pr rho Qyaana [tnaaAMQaora Qara pr khIM rh na jaae

na[- jyaaoit ko Qar nayao pMK iJalaimalaÊ]D,o ma%ya- ima+I gagana¹svaga- CU laoÊlagao raoSanaI kI JaD,I JaUma eosaIÊ

inaSaa kI galaI maoM itimar rah BaUlaoÊKulao maui@t ka vah ikrNa War jagamagaÊ]Yaa jaa na pae inaSaa Aa na pae…’

]sa samaya maoro baalamanapr ]saka bahut gahrap`Baava pD,a qaa. inaScayahI ‘naIrja’ kI ]sa kivatan a o hr dIpav ala I m a u J a oJakJaaora. ]sa kivata maoMkiva nao maanava klyaaNa kIijasa laaO kao jalaanao kIApnaI maMSaa vya@t kI hOÊvah hmaoSaa mauJao maqatI rhI.

maMca pr kivatapaz krto hue maOMnao gaaopaladasa naIrja kao phlaI baar saharnapur mahao%sava ko daOrana saharnapurmaoM doKa. vah vaYa- mauJao zIk sao yaad nahIM Aa rha hOÊ saMBavatÁ2005 Ap`Ola ka mahInaa rha haogaa. saharnapur mahao%sava pirsar

bahut ivastar maoM fOlaa huAa qaa. kuisa-yaaoM AaOr sajaavaT kao doKkrmauJao lagaa ik Saayad kuC AiQak hI [Mtjaama kr idyaa gayaa hO.kiva sammaolana ko AarMBa ka samaya dor rat lagaBaga gyaarh bajao saoqaa. mauJao Sak qaa ik rat ko gyaarh bajao [tnao laaoga khaÐ saoAayaoMgao. laoikna rat gyaarh bajao sao phlao hI saBaa gaulajaar haonaolagaI. basaaoM AaOr T/kaoM maoM Bar¹Bar kr laaoga Aanao lagao. doKto hIdoKto pUra pirsar Bar gayaaÊ kuisa-yaaÐ KalaI nahIM bacaIM. BaarItadad maoM laaoga KD,o rho. ]<ar¹p`doSa sarkar ko dao maananaIya maM~IBaI ]sa kiva sammaolana maoM ]pisqat qao.

kiva sammaolana AarMBa haonao maoM kitpya karNaaoM sao kuC dorIhao rhI qaI. laaogaaoM nao Saaor macaanaa SauÉ kr idyaa. KOr… kuC dorIsao hI sahIÊ kiva sammaolana SauÉ hao gayaa. jaOsaa ik A@sar haota hOÊphlao kuC kma p`isaiw vaalao kivayaaoM kao saunaa jaanao lagaa. ]sasamaya tk maMca pr ‘naIrja’ nahIM qao. laaogaaoM maoM kaOtUhla baZ,ta jaarha qaa ik gaaopala dasa ‘naIrja’ Aae BaI hOM yaa nahIM. Eaaota dIGaa-sao baar¹baar Aavaaja ]z rhI qaI ik ‘naIrja kao maMca pr baulaayaajaae.’ Aayaaojak va saMcaalak baar¹baar AaSvaasana idyao jaa rho qaoik SaIGa` hI ‘naIrja’ maMca pr ]pisqat haoMgao.

kiva sammaolana maoM ek sao baZ,kr ek kiva qao AaOr ]nhaoMnaoApnaI kivataAaoM sao kavyapomaI EaaotaAaoM kao KUba maM~maugQa ikyaa.isqait eosaI qaI ik jaba iksaI kiva ka kavyapaz cala rha haotaqaa tao ]sa samaya Eaaota KUba AanaMd ko saaqa ]sao sauna rho qao.

laoikna jaOsao hI saMcaalakkI baarI AatI ‘naIrja’kao maMca pr baulaanao ko ilaehUiTMga SauÉ hao jaatI.kaOtUhla eosaa qaa ik kuClaaoga maMca ko pICo banaora}TI maoM jaakr doK Aatoqao ik ‘naIrja’ hOM ik nahIM.doKto¹doKto rat AaOrkiva samm a ol an a ApnaISabaaba pr phuÐca cauko qao.rat saaZ,o tIna bajao jaba

rat kI naIrvata KUba gahra ga[- qaI AaOr kivayaaoM ko svar saonaIrsata ko Baava fUT rho qao tba ‘naIrja’ maMca pr Aae. ]nako maMcapr Aato hI rat javaaM hao ga[-Ê EaaotaAaoM maoM ek na[- kavya caotnaa

11

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 12: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

Saumaar hao ga[-. }ÐGato Eaaota punaÁ jaaga gae. ek pla ko ilaeeosaa p`tIt huAaÊ maanaao kiva sammaolana ABaI¹ABaI SauÉ hao rhahao. ek kiva jaao kavyapaz kr rho qaoÊ ]nako turMt baad ‘naIrja’jaI nao maa[k saMBaala ilayaa.

]sa samaya EaI gaaopala dasa ‘naIrja’ jaI sao iksaI nao]nakI ]ma` kao laokr pUC ilayaa qaa ik ‘AaOr iktnao idnaaoM tkkivata kI saovaa kroMgaoÆ’ ‘naIrja’ jaI nao ApnaI baat kI SauÉAatvahIM sao kI. phlaa gaIt jaao ]nhaoMnao gaunagaunaayaa ]sako baaola mauJaozIk sao yaad nahIM rho. laoikna ]sa gaIt ka Aqa- daSa-inakta saoBara qaa. maanavatavaadI kiva ko )dya sao kuC AQaUro kayaao-M kao pUrakrnao ko saMklp fUT rho qao. ]naka dUsara gaItÁ

‘kao[- calaa taoiksailae najar DbaDbaa ga[-

EaRMgaar @yaaoM sahma gayaabahar @yaaoM lajaa ga[-

na janma kuCna maR%yau kuC

basa [tnaI isaf- baat hOiksaI kI AaÐK Kula ga[-iksaI kao naIMd Aa ga[-…’

[sa gaIt kao saunato hI maanaao p`Ìit kI najar DbaDbaa ga[-.irmaiJama barsaat SauÉ hao ga[-. laaoga qaaoD,o knamanaae ja$rÊ prnaIrja ko gaItaoM ka jaadU eosaa caZ,a qaa ik kao[- Tsa sao masa nahIMhuAa. baUÐdabaaMdI ko baIca mahakiva ko svar maoM BaI iksaI p`kar koivacalana ko Baava nahIM idK rho qao. lagaBaga GaMTo Bar kavyapaz kobaad ‘naIrja’ kao jaaoraoM kI KaÐsaI Aanao lagaI. jaba saubah ko paÐcabaja rho haoMgaoÊ tba jaakr kiva sammaolana samaaPt huAa.

]<ar¹p`doSa ko [Tavaa ijalao ko puravalaI gaaÐva maoM 04janavarI 1925 kao janmao gaaopala dasa sa@saonaa maMcaaoM pr gaIt¹gajalasaunaato kba baIja sao bargad hao gaeÊ Aqaa-t kba ‘naIrja’ Sabd]naka pyaa-ya hao gayaaÊ pta hI nahIM calaa.

samaya nao BaI EaI gaaopala dasa ‘naIrja’ kao phlao KUbatpayaaÊ ifr jaakr ]nhoM kMcana banaayaa qaa. jaba vao maa~ CÁ vaYa-ko qaoÊ tBaI ]nako isar sao ipta ka saayaa ]z gayaa. laoiknap`arbQa kI svaIkaraoi@t maoM yah kma- ka yaaowa inarMtr Aagao baZ,tarha. phlao maOiT/k kI prIxaa p`qama EaoNaI sao pasa kr laonao ko baadraojaI¹raoTI kI jaugaaD, maoM [Tavaa ijalao kI ek kcahrI maoM kuCidnaaoM tk Ta[ipsT ka kama krto rho. ifr kuC idnaaoM tkisanaomaaGar kI dUkana maoM kama ikyaa. ]sako baad idllaI Aa gae.yahaÐ Aakr safa[- ivaBaaga maoM Ta[ipsT hao gae.

‘naIrja’ nao prMpragat $p sao BaagatI ijaMdgaI kao KUbapkD,nao kI kaoiSaSa kI qaI. [saI ja_aojahd nao ]nhoM kanapur laapTka. yahaÐ ]nhaoMnao DI e vaI ka^laoja maoM @lak- kI naaOkrI jvaa[nakr laI. [sako baad ek p`a[vaoT kMpnaI maoM ]nhaoMnao Ta[ipsT kInaaOkrI kI. [saI samaya ]nhaoMnao inajaI maaQyama sao [MTrmaIiDeT kIprIxaa BaI kr laI.

[MTrmaIiDeT kI prIxaa pasa krnao ko baad ]nako mana maoMAagao kI pZ,a[- ko jajbao kao bala imalaa. SaIGa` hI ]nhaoMnao baI eAaOr ema e kI prIxaaeÐ BaI pasa kr laI AaOr maorz ko ek p`isaw‘maorz ka^laoja’ maoM ihMdI ko p`va@<aa inayau@t hao gae. Saayad Baagya‘naIrja’ kao vahaÐ BaI rhnao nahIM donaa caah rhI qaI. ]nako ilaekhIM AaOr ivaSaala ivatana ka saRjana kr rhI qaI. ]na pr kuC eosaoAaraop lagaoÊ ijasasao vao %yaaga¹p~ donao kao majabaUr hao gae. naIrjamaorz CaoD, AlaIgaZ, Aa gae.

AlaIgaZ, ko Qama- samaaja ka^laoja mao M ]nho M ihMdI koivaBaagaaQyaxa ka pd imala gayaa. ifr ]nhaoMnao AlaIgaZ, maoM hIApnaa AaiSayaanaa banaakr rhnao lagao.

‘naIrja’ kao maMca pr kivata paz ka kama baohd psaMdqaa. kiva sammaolanaaoM maoM ]nhoM saunanao ko ilae laaoga ijatnao baotaba rhtoqaoÊ ]tnao hI vao laaogaaoM kao saunaanao ko ilae baotaba rhto qao. ]nhaoMnaodoSa¹ivadoSa maoM saOkD,aoM kiva sammaolanaaoM maoM Baaga ilayaa. maMcaaoM prEaR Mgaar AaOr saamaiyak kivataeÐ saunaato¹saunaato ‘naIrja’ kbadaSa-inak bana gaeÊ iksaI kao Kbar tk na hu[-. doKto¹doKto vaosaBaI BaartIya BaaYaaAaoM ko p`oimayaaoM ko AadSa- bana gae. ]nakIrcanaaAaoM ka Anauvaad gaujaratIÊ marazIÊ baaMglaaÊ pMjaabaI ko saaqa¹saaqa$saI BaaYaa maoM BaI huAa. ]nako gaItaoM ko Baava jahaÐ jana saaQaarNakI samaJa maoM AasaanaI sao Aa jaato qaoÊ vahIM gaMBaIr pazkaoM kao BaItRPt kr jaato qao.

‘naIrja’ ko gaItaoM maoM jaao )dyaspSaI- Baava haoto qaoÊ vao hISaayad EaaotaAaoM ko mana maoM baD,o Gaava krto qao AaOr ]na maIzo GaavaaoM koilae hI laaoga ‘naIrja’ ko gaItaoM kao saunanao ko ilae laalaaiyat haotoqao. jaOsao ik inamnailaiKt rcanaa kI saamaiyakta AaOr Baava kaodoKnao ko baad eosaa p`tIt haota hO ik ‘ihMdI kI vaINaa’ ³raYT/kivaramaQaarI isaMh ‘idnakr’ Wara idyaa gayaa naama´ maoM kOsaI JaMkar ]zIhOÊ yaqaa

‘Aba tao majahba kao[-Êeosaa BaI calaayaa jaaeijasamaoM [Msaana kao [Msaana banaayaa jaaeAaga bahtI hO yahaÐÊgaMgaa maoMÊ Jaolama maoM BaI

12

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 13: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQkao[- batlaaekhaÐ jaakr nahayaa jaaemaora maksad hOko mahifla rho raoSana yaUÐ hIKUna caaho maoradIpaoM maoM jalaayaa jaae….’daSa-inakta kI ek AaOr Ad\Baut imasaala ]nakI inamna

kivata maoM BaI doKI jaa saktI hOÁ‘ijatnaa kma saamaana rhogaa]tnaa safr Aasaana rhogaaijatnaI BaarI gazrI haogaI]tnaa tU hOrana rhogaa]sasao imalanaa naamaumaikna hOjaba tk Kud ka Qyaana rhogaahaqa imalao tao idla na imalaoeosao maoM nauksaana rhogaa’jaba vao Saaohrt kI }Ðcaa[yaaoM pr camakta isatara bana

cauko qaoÊ tba camak¹dmak vaalaI baMba[yaa iflma ]Vaoga kI najar]na pr pD,I. 1962 maoM EaI Aar ko caMd`a ]nhoM baMba[- lao Aae AaOr‘na[- ]mar kI na[- fsala’ iflma ko ilae ]nasao gaIt ilaKvaayaa.[sa iflma maoM ‘naIrja’ ka ilaKa ek gaIt ‘karvaaM gaujar gayaagaubaar doKto rho’ bahut ihT huAa. ifr @yaa qaaÊ naIrja kI QaakyahaÐ BaI jama ga[-. ]nhaoMnao Anaok maSahUr AaOr sadabahar gaItilaKoÊ ijanamaoM sao ‘gaOMbalar’ iflma ka gaIt ‘idla Aaja Saayar hOÊgama Aaja nagamaa…’Ê ‘SamaI-laI’iflma ka gaIt ‘AajamadhaoSa huAa jaae ro…Ê’‘maora naama jaaokr’ ka gaIt‘e Baaya jara doK kocalaa o…’ Aaid na o ]nho MAasamaana kI }Ðcaa[yaaoM pribaza idyaa. iflma ‘p`omapujaarI’ ka gaanaa ‘SaaoiKyaaoMmao M Gaaolaa jaae fUlaaoM kaSabaaba’ kao baohd psaMdikyaa gayaa. k[- baar taoeosaa BaI huAa ik iflmaoM iPaT ga[-M AaOr ]nako gaIt ihT hao gae.

laoikna ‘naIrja’ kao jaao majaa maMca pr kivata saunaanao maoMAata qaaÊ vah majaa baMba[- kI iflmaI duinayaa maoM khaÐ qaI. baMba[- maoMvao Apnao Aap kao kTa¹kTa saa pa rho qao AaOr maa~ paÐca vaYaao-M maoM

hI baMba[- AaOr iflmaI duinayaa ko maahaOla kao ]nhaoMnao Alaivada khidyaa AaOr maMcaIya kivata kI duinayaa kao raoSana krnao ilae punaÁAlaIgaZ, laaOT Aae.

]nakI kavya SaOlaI daSa-inak SaOlaI qaI. vao ApnaI baatbaD,o hI sapaT ZMga sao Apnao pazkaoM ko samaxa rK doto qao. ]nakIrcanaaeÐ layabaw tao haotI qaIMÊ pr ]namaoM AlaMkar AaOr ivaSaoYaNaaoMka sava-qaa ABaava haota qaaÊ ifr BaI gaoya AaOr saugama va saubaaoQahaotI qaI. sarsaratI Aavaaja ko jaadUgar kiva ‘naIrja’ kI kivatapZ,nao kI Ada BaI inaralaI qaI. kBaI vao mau@t kMz sao sasvarkavyapaz krtoÊ tao kBaI daMt pr daMt caZ,ae. ‘maoro’ kao ‘imaro’AaOr ‘torI’ kao ‘itrI’ jaOsaa ]ccaarNa krto hue jaba kivata pazkrto qao tao lagata qaa ik iksaI nao iksaI maIzo fla sao rsainacaaoD,naa SauÉ kr idyaa haoÊ jaOsaa ik [sa kivata maoM ]nhaoMnao ikyaa hOÁ

‘Aba ko saavana maoM Sarart yao imaro saaqa hu[-maora Gar CaoD, ko kula Sahr maoM barsaat hu[-Aap mat pUiCe @yaa hma po safr maoM gaujarIqaa lauToraoM ka jahaÐ gaaÐva vahIM rat hu[-ijaMdgaI Bar tao hu[- gauFtgaU gaOraoM sao magarAaja tk hmasao hmaarI na maulaakat hu[-hr galat maaoD, po Taoka hO iksaI nao mauJa kaoek Aavaaja itrI jaba sao imaro saaqa hu[-maOM nao saaocaa ik imaro doSa kI halat @yaa hOek kaitla sao tBaI maorI maulaakat hu[-.’‘naIrja’ sao maorI sabasao najadIk AaOr Aa%maIya maulaakat

laKna} maoM 24 frvarI2014 kao hu[-. ]sa idnaBaart sarkar ko [spatmaM~alaya Wara laKna} maoMihMdI salaahkar saimaitkI baOzk Aayaaoijat hu[-qaI. [sa Avasar pr ektknaIkI sa Mgaa oYzI kosaaqa¹saaqa kiva sammaolanakI vyavasqaa BaI qaI. [sakiva sammaolana maoM gaaopaladasa ‘naIrja’Ê ASaa ok

caËQarÊ maMjar BaaopalaIÊ kuMvar jaavaod jaOsao k[- kiva AaOr Saayar]pisqat qao. kaya-Ëma ko Aayaaojana kI ijammaodarI [spat maM~alayako AQaIna saMcaailat saava-jainak ]pËmaaoM kI qaI. raYT/Iya [spatinagama ilaimaToD kI Aaor sao [na kaya-ËmaaoM ko Aayaaojana maoM sahyaaoga

13

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 14: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

donao hotu mauJao AaOr ‘saugaMQa’ kI ]p saMpadk EaImatI vaI saugauNaa jaIkao laKna} Baojaa gayaa qaa.

yah kaya-Ëma laKna} ko taja ivavaaMta haoTla maoM Aayaaoijathao rha qaa. [samao M Baart sarkar ko t%kalaIna [spat maM~IEaI baonaIp`saad vamaa- jaI mau#ya Aitiqa qao. hmaaro saMgazna ko t%kalaInaAQyaxa¹sah¹p`baMQa inadoSak EaI pao maQausaUdna saiht [spat maM~alayako AQaIna saMcaailat saBaI ]pËmaaoM ko vairYz p`aiQakarI evaM [spatmaM~alaya ko AiQakarI ]pisqat qao.

]sa idna ko kiva sammaolana maoM k[- baD,o kivayaaoM ko naamahaonao ko baavajaUd BaI ‘naIrja’ ko phuÐcanao kI p`tIxaa sabakao qaI.saBaagaar maoM ‘naIrja’ ko phuÐcato hI laaogaaoM maoM maanaao ek na[- sfUit- kasaMcaar hao gayaa. ‘naIrja’ kafI vayaaovaRw hao cauko qao. vhIla caoyarpr hI ]nhoM saBaagaar maoM laayaa gayaa qaa. ]nhoM sahara dokr maMca prphuÐcaanao ka saaOBaagya mauJao p`aPt huAa. ]nako saaqa ek laD,ka BaIAayaa qaaÊ saMBavatÁ vah ]naka paota qaa. hma daonaaoM nao imalakr]nhoM maMca pr phuÐcaayaa. jaOsao hI ]sa yaugapuÉYa ko haqa maoro kMQao prpD,aÊ eosaa p`tIt huAa maanaao kao[- baD,a saa daiya%va ]nhaoMnao mauJaprlaad idyaa hao. maora raoma¹raoma nava¹sfUit- va kt-vyabaaoQa sao Bar]za.

baatcaIt sao pta calaa ik ek idna phlao hI ]nhaoMnaoAagara ko kiva sammaolana maoM Baaga ilayaa hOÊ ifr BaI ]nako caohro pr[sa kiva sammaolana maoM Baaga laonao ka ]%saah doKto hI bana rha qaa.vao maM~I jaI ko bagala maoM jaba baOzo hue qaoÊ tBaI ASaaok caËQar jaIAae AaOr ]nasao kha ‘AQyaxata kI ijammaodarI AapkI hO.’ ]nhaoMnaoturMt hamaI BarI. halaaMik saMcaalana ka kaya-Baar ]nhaoMnao EaI ASaaokcaËQar kao saMBaalanao ko ilae kha. caar¹paÐca kivayaaoM nao jabakivata paz kr ilayaaÊ tba ]nhaoMnao EaI caËQar sao kha ‘Aba mauJaomaaOka dIijae.’ @yaaoMik ]nhoM baOznao maoM id@kt hao rhI qaI.

naIrja nao baD,o hI ivanama` va saMixaPt saMbaaoQana va BaUimaka kobaad maMca saMBaala ilayaa. SauÉAat [na daohaoM sao hu[-Á

‘Aa%maa ko saaOMdya- ka Sabd $p hO kavya.maanava haonaa Baagya hOÊ kiva haonaa saaOBaagya..’

×××××××בkivayaaoM AaOr caaor daonaaoM kI gait hO ek samaana.idla kI caaorI kiva kroÊ laUTo caaor makana..’ifr ]nhaoMnao ApnaI dao puranaI kivataAaoM kao saunaayaa.

halaaÐik bauZ,apo ko karNa ]nakI vaaNaI kI spYTta kma hao ga[- qaIAaOr sasvar paz krnao maoM saaÐsa fUlanao lagaI qaI. ifr BaI pUrImahifla ]sa yaugapuÉYa kI ]pisqait maa~ sao Qanya hao ]zI qaI.

19 jaulaa[- 2018 kao saavana Aanao sao phlao hI saBaIsaaih%ya poimayaaoM ko saaqa [-Svar nao Sarart kr dI. Acaanak ‘naIrja’sao jauD,I tmaama yaadoM ek baar ifr tajaa hao ]zIMÊ jaba KbaroMp`saairt haonao lagaIM ik EaI gaaopala dasa ‘naIrja’ nahIM rho. 93 vaYa-ko baUZ,o bargad ko QaraSaayaI haoto hI maIiDyaa nao ]nako vyai@t%vaÊÌit%va AaOr [ithasa kao kurodnaa SauÉ kr idyaa. pd\maEaIÊpd\ma BaUYaNa jaOsao Anaok purskaraoM evaM ]<ar¹p`doSa sarkar Warahala hI maoM ide gae kOibanaoT maM~I ko djaa- sao ivaBaUiYat ‘naIrja’ kIÌityaaoM AaOr kivataAaoM pr cacaa- SauÉ hao ga[-.

‘naIrja’ maa~ ek vyai@t nahIMÊ bailk [ithasa qao. ekeosaa [ithasa jaao hmaoSaa gaayaa jaaegaaÊ saunaayaa jaaegaa AaOr saunaajaaegaa. @yaaoMik kivata ko $p maoM ]nhaoMnao ijana ivacaar¹ibaMduAaoMka saRjana ikyaa hOÊ vao hmaoSaa rsaQaar barsaato rhoMgao AaOr vao klamako isapaihyaaoM kao inamnailaiKt kivata ko maaQyama sao sadOva AiBapoirtkrto rhoMgaoÁ

‘har na ApnaI maanaUÐgaa maOM²caaho pqa maoM SaUla ibaCaAaoÊcaaho jvaalaamauKI basaaAaoÊikMtu Aba jaanaa hI hO¹tlavaaraoM kI QaaraoM pr BaIhÐsa kr kdma baZ,a laUÐgaa maOMhar na ApnaI maanaUÐgaa maOMÊmana maoM maÉ saI Pyaasa jagaaAaoÊrsa kI baUÐd nahIM barsaaAaoÊikMtu mauJao Aba jaInaa hI hOÊmasala masala kr ]r ko CalaoÊApnaI Pyaasa bauJaa laUÐgaa maMO.har na ApnaI maanaUÐgaa maOM²caaho icar gaayana saao jaaeÊAaOr )dya mauda- hao jaaeÊikMtu mauJao Aba gaanaa hI hO ¹baOz icata kI CatI pr BaIÊmaadk gaIt saunaa laUÐgaa maOM.har na ApnaI maanaUÐgaa maOM²’‘saugaMQa’ pirvaar ihMdI ko ivaraT stMBa EaI gaaopala dasa

‘naIrja’ kao ApnaI BaavaBaInaI EawaMjaila Aip-t krta hO.¹ vairYz sahayak ³rajaBaaYaa´raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Namamaaobaa[laÁ †91 9989888457

14

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 15: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

BaaYaa[- ekta ko saMdBa- AaOr saotu EaI AairgapUiD rmaoSa caaOQarIBaaYaa[- ekta ko saMdBa- AaOr saotu EaI AairgapUiD rmaoSa caaOQarIBaaYaa[- ekta ko saMdBa- AaOr saotu EaI AairgapUiD rmaoSa caaOQarIBaaYaa[- ekta ko saMdBa- AaOr saotu EaI AairgapUiD rmaoSa caaOQarIBaaYaa[- ekta ko saMdBa- AaOr saotu EaI AairgapUiD rmaoSa caaOQarI¹ Da^ Svaota ranaI ¹

ihMdI BaaYaa AaOr saaih%ya ko ivakasamao M ihMdItr p`doSaao M ko saaih%yakarao MÊ ihMdIp`caarkaoMÊ ihMdI saoivayaaoM AaOr ihMdI poimayaaoM kayaaogadana sadOva sarahnaIya rha hO. [sa saMdBa-maoM ramaQaarI isaMh idnakr ka yah va>vya d`YTvyahOÊ ‘ihMdI ko raYT/Iya sva$p ka inamaa-Na ihMdItrBaaiYayaaoM nao sadOva ikyaa hO AaOr Aagao BaI krto

rhoMgao. AtÁ ]naka maUlya AaOr mah%va ihMdI BaaiYayaaoM sao AiQak maa~a maoMAaÐknaa vaaMCnaIya hO.’

dixaNa Baart maoM mausalamaanaSaasakaoM ko raja sqaaipt haonao ko saaqahI ihMdI ka Aagamana hao gayaa qaa.@yaaoMik AiQakaMSa mausalamaana SaasakaoMkI BaaYaa ihMdI qaI. tdnaMtr BaIjaba iknhIM karNaaoM sao ]<ar AaOr dixaNaBaart ko laaogaaoM ka saMpk- baZ,a AaOrAanao¹jaanao kI prMpra SauÉ hu[-Ê tbadixaNa Baart maoM ihMdI saSa@t haonaolagaI. ]<ar AaOr dixaNa Baart kobaIca saaMsÌitk ivainamaya calata rhaAaOr dixaNa maoM ihMdI p`saar ko ilae]pyau> vaatavarNa tOyaar haota gayaa.

AaMQa` p`doSa ko ihMdItr BaaYaIihMdI saaih%yakaraoM maoM AairgapUiD rmaoSa caaOQarI ka ivaiSaYT sqaanarha hO. ihMdI saaih%ya kao [naka bahut mah%vapUNa- yaaogadana rha hO.AaMQa` p`doSa ko ÌYNaa ijalao ko ]yyaUÉ naamak gaaÐva maoM 28 navaMbar1922 kao janmao AairgapUiD jaI ka vaastivak naama ramaoSvar vajanasanagaaMQaI qaa. AairgapUiD ]naka ]pnaama hOÊ caaOQarI jaaitvaacak]paiQa AaOr daostaoM ko baIca vao rmaoSa ko naama sao p`isaw qao.AairgapUiD jaI nao Apnao Aasapasa ijana KuiSayaaoM AaOr ivaYamataAaoMka AnauBava ikyaaÊ ]saka pardSaI- ica~Na ]nhaoMnao ApnaI rcanaaAaoMmaoM ikyaa hO. saamaaijak ivasaMgaityaaoM sao jaao AaGaat )dya kaophuÐcata hOÊ ]saka saUxma ica~Na ]nhaoMnao ikyaa hOÊ jaao pazkaoM komana¹maistYk pr ApnaI AimaT Cap CaoD, jaata hO. AairgapUiDjaI maanato qao ik samaaja maoM saBaI manauYya samaana hOM. jaao BaIAsamaanata samaaja maoM idKa[- dotI hOÊ vah manauYya Wara hI inaima-t vapaoiYat hO. }Ðca¹naIca ko BaodBaava jaOsaI samasyaaAaoM sao dao¹dao haqakrko hI AadSa- samaaja kI pirklpnaa kI jaa saktI hOÊ ijasakI

puiYT ]nhaoMnao ApnaI k[- rcanaaAaoM maoM ikyaa hO.AairgapUiD jaI nao saaih%ya kI saBaI ivaQaaAaoM maoM ApnaI

laoKnaI calaa[- hO. ]nhaoMnao svayaM ilaKa hO ‘saaih%ya kI p`%yaokivaQaa Wara maOMnao Apnao Aapkao tlaaSanao AaOr panao kI kaoiSaSa kIhO. maOM Apnao maoM BaI samaaja kao doKta hUÐ. yah maora maUla icaMtna hOÊjaao ivaivaQa ivaQaaAaoM Wara maoro laoKna maoM p`kT huAa hO.’

yah kao[- AitSayaaoi> nahIM hO ik ]pnyaasa laoKna maoM]nhaoMnao ivaSaoYa #yaait Aija-t kI hO. ]nhaoMnao kula 25 ]pnyaasaaoM

kI rcanaa kI hO. ]nako AaOpnyaaisakklaa ka maUla ]_ooSya svayaM kao samaajaAaOr doSakala ko saaqa prKnaa evaMjaananaa hO. ]nako ]pnyaasaaMo maoM pyaa-PtivaivaQata hO. ]naka p`qama ]pnyaasa‘BaUlao BaTko’ 1956 maoM p`kaiSat huAaqaa. [sa ]pnyaasa mao M $iZ,vaadIprMpraAaoMÊ jaait¹paMit ka BaodBaavaÊvaoSyaavaRi<a Aaid ko p`it laoKk kaica Mtna spYT idKta hO. [sa]pnyaasa mao M laoKk nao saamaaijakdRiYTkaoNa sao saamaaijak samasyaaAaoMka samaaQaana ZUÐZ,nao ka p`yaasa ikyaahO. pomacaMd ko ‘saovaasadna’ jaOsao hIyah ]pnyaasa va oSyaa ]war sa o

saMbaMiQat hO.1957 maoM p`kaiSat ]pnyaasa ‘dUr ko Zaola’ ek saamaaijak

]pnyaasa hO. [samaoM ]cca vaga- kI ek eoyyaaSa evaM Ba`YT cair~maihlaa kI kama vaasanaa sao ]%pnna haonaovaalaI samasyaaAaoM ka ica~Naikyaa gayaa hO. ga`amaINa pirvaoSa pr AaQaairt ]pnyaasa ‘KroKaoTo’ ka p`kaSana 1958 maoM huAa qaa. [sa ]pnyaasa maoM ]nhaoMnaodhoja p`qaaÊ pairvaairk samasyaaAaoMÊ saamaaijak kurIityaaoM evaM naarISaaoYaNa Aaid ko iKlaaf Aavaaja ]za[- hO. [sa ]pnyaasa maoMAaMQa` p`doSa kI saMsÌit kI spYT Jalak BaI imalatI hO. svatM~tasaMga`ama kI eoithaisak pRYzBaUima pr AaQaairt [sa ]pnyaasa maMo1942 sao laokr svatM~ta p`aiPt ko baad tk kI pirisqaityaaoM kavaNa-na hO. vaNa-naa%mak SaOlaI maoM ilaKa gayaa yah ]pnyaasa ga`amaINavaatavarNa ka sajaIva ica~Na krnao ko saaqa¹saaqa t%kalaInapirisqaityaaoM ka bayaana BaI p`BaavaI ZMga sao krta hO.

15

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 16: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

1958 maoM hI p`kaiSat AairgapUiD jaI ko ek Anya]pnyaasa ‘AadrNaIya’ maoM Ba`YTacaarÊ AnaOitktaÊ QaaoKobaajaIÊ tskrIÊkUTnaIit Aaid k[- maud\daoM kao ]zayaa gayaa hO. samaaja maoM vyaaPtBa`YTacaar kI carmasaImaa kao [sa ]pnyaasa ka kqaanak banaakr[sa tqya kao BaI ]jaagar ikyaa gayaa hO ik Ba`YT saMpi<a kI AaD,maoM kao[- vyai> iksa p`kar sao AadrNaIya bana jaata hO. ‘QanyaiBaxau’SaIYa-k ]pnyaasa ka p`kaSana sana\ 1958 maoM hI huAa. yah ekeoithaisak ]pnyaasa hO. SaatvaahnakalaIna pirvaoSa kao AaQaarbanaakr ilaKo gae [sa ]pnyaasa maoM vaastuklaa kI inaima-it kOsaohu[-Ê [saka kalpinak ica~Na A%yaMt kuSalata sao huAa hO.

1959 maoM p`kaiSat ‘Apvaad’ ]pnyaasa ka kqaanakAairgapUiD jaI ko Anya ]pnyaasaaoM sao Alaga hO. Aapko ]pnyaasaaoMmaoM A@sar naarI SaaoYaNa ka ica~Na haota hOÊ laoikna ‘Apvaad’]pnyaasa maoM ]nhaoMnao naarI Wara puÉYa ko SaaoYaNa ko ivaYaya kaokqaanak banaayaa hO. 1959 maoM hI p`kaiSat AairgapUiD jaI ka]pnyaasa hO ‘pitt pavanaI’Ê ijasamaoM puÉYaaoM Wara is~yaaoM pr ikejaanao vaalao A%yaacaar AaOr SaaoYaNa kI kÉNa khanaI khI ga[- hO.[saI vaYa- ‘ApnaI krnaI’ AaOr ‘Apnao prayao’ jaOsao Anya ]pnyaasap`kaiSat BaI hue. ‘ApnaI krnaI’ ]pnyaasa maoM ApnaI badsaUrtIko karNa samaaja kI du%kar sahnaovaalaI ek maihlaa kI khanaI hOÊjaao kuMzaga`st haokr samaaja sao badlaa laonaa caahtI hO. [sako ilaevah galat trIko sao pOsao kmaanao sao BaI pICo nahIM hTtI. AMt maoMek vaRw ko ]da<a ivacaaraoM ko flasva$p ]saka )dya pirvat-nahaota hO AaOr ApnaI saarI saMpi<a Anaaqa baccaaoM evaM pSau icaik%saalayakao samaip-t kr dotI hO. [saI p`kar ‘Apnao prayao’ ]pnyaasa baalamanaaoiva&ana pr AaQaairt hO.

1960 maMo p`kaiSat ‘maud`ahIna’ ]pnyaasa baoraojagaarI janyasamasyaaAaoM ka yaqaaqa- ica~Na p`stut krta hO. Baart ko svatM~taAaMdaolana kI pRYzBaUima pr AaQaairt [sa ]pnyaasa maMo prtM~ BaartmaoM AajaIivaka kI Kaoja maoM ApnaaoM sao dUrÊ idllaI Sahr AanaovaalaonavayauvakaoM kao maud`ahIna kI saM&a dI ga[- hO. ]naka 1960 maoM hIp`kaiSat ]pnyaasa ‘yah BaI haota hO’ ek manaaovaO&ainak ]pnyaasahO. [samaoM vyai> kI kuMzaAaoM ka ica~Na kr AairgapUiD nao yahkhnaa caaha hO ik Aaja ko samaaja maoM kuC BaI saMBava hO.

1962 maoM p`kaiSat ‘saara saMsaar maora’ ]pnyaasa maoM ‘vasauQaOvakuTuMbakma’ kI vyaapk ivacaarQaara ]Bar kr saamanao Aa[- hO.[samaoM saaih%yakar ka maanavatavaadI dRiYTkaoNa pirlaixat haotahO. dhojap`qaa ko karNa maanava jaIvana iksa p`kar babaa-d haota hOÊ[saka maaima-k vaNa-na [sa ]pnyaasa maoM huAa hO. dhoja na do panao kokarNa jaba ivaQavaa Da^@Tr maRNaailanaI Apnao p`omaI ramaU sao ivavaahnahIM kr patIÊ tba vah svayaM kao samaajasaovaa ko ilae samaip-t kr

dotI hO. ramaU ko gaaÐva maoM mahamaarI fOlanao pr vahÊ vahaÐ laaogaaoM ko]pcaar ko ilae jaatI hO AaOr jaI jaana sao raoigayaaoM kI saovaa maoM lagajaatI hO. [saI Ëma maoM vah svayaM mahamaarI kI iSakar BaI haotI hOAaOr marnao sao phlao vah ramaU kao samaajasaovaa ka saMdoSa dotI hO.

1962 maoM p`kaiSat ‘saaMz gaaMz’ ]pnyaasa SaaoiYataoM¹dilataoMko jaIvana ko ica~Na ko saaqa¹saaqa ga`amaINa rajanaIit ka yaqaaqa-ica~ BaI p`stut krta hO. kqaanak ko maaQyama sao ]pnyaasakar naop`itpaidt ikyaa hO ik dilataoM ka SaaoYaNa iksaI ek vyai> kakama nahIMÊ bailk saamaaijak saaMz gaaMz ka pirNaama haota hO.1964 maoM p`kaiSat ‘JaaD, fanaUsa’Ê 1965 maoM ‘inala-jja’ AaOr 1966maoM ‘]lTI gaMgaa’ ]pnyaasaaoM maoM AaQauinakta ko p`Baava maoM AakrsvatM~ va svacCMd jaIvana jaInao kI AakaMxaa rKnao vaalaI maihlaaAaoMkao caotavanaI doto hue saamaaijak baura[yaaoM ko p`it sajaga ikyaa hO.‘JaaD,¹fanaUsa’ ]pnyaasa maoM ]nhaoMnao saMdoSa idyaa hO ik ‘pirvaar koiht ko ilae Apnaa svaaqa- CaoD, daoÊ gaaÐva ko iht ko ilae pirvaar kasvaaqa- CaoD, dao AaOr gaaÐva ko svaaqa- kao raYT/ ko iht ko ilae CaoD, dao.’

‘]Qaar ko pMK’ ]pnyaasa maoM AairgapUiD jaI nao ek eosaInaarI ka ica~Na ikyaa hOÊ jaao Apnao Qama- AaOr kma- kao BaUlakrApnaI kamanaatRiPt hotu galat maaga- pr cala pD,tI hO. pit kIgarIbaI sao ]ktakr rjanaI k[- QainakaoM ko saaqa AvaOQa saMbaMQabanaatI hO AaOr ]nako saharo }ÐcaI ]D,ana Barnaa caahtI hO. [saIËma maoM vah Apnao pit kao maar BaI dotI hO AaOr baoTI kao AnaaqaalayaBaoja dotI hO. SaMkr sao ivavaah tao kr laotI hOÊ magar smagailaMga kokama maoM pkD,o jaanao ko Dr sao SaMkr ApnaI p%naI kao [Mspo@TrÌYNasvaamaI ko pasa Baojanao sao BaI nahIM iJaJakta. AairgapUiD jaIilaKto hOM ‘AaQauinakta AaOr svaaqa- ka maola hao tao na p%naI hIpiva~ hOÊ na gaRhsqaI hI. hr vastuÊ p`aNaI svaaqa- isaiw ka saaQana hO.’

1966 maoM p`kaiSat ‘cair~vaana’ ]pnyaasa ko maaQyama saoAairgapUiD nao yah sqaaipt ikyaa hO ik caaho vyai> vyaiBacaarIÊvyasanaIÊ s~IlaMpT hI @yaaoM na haoÊ yaid vah praopkarI hO tao ]saocair~vaana samaJaa jaata hO. vyai@tgat kmajaaoiryaaoM ko baavajaUdpraopkar ]sako cair~ kao }Ðcaa ]za dota hO. [saI p`kar 1975maoM p`kaiSat ‘nadI ka Saaor’ ]pnyaasa maoM xao~Iya saMsÌit ko ivaiSaYTphlauAaoM ka ica~Na imalata hO. [samaoM AaMQa` p`doSa ko ga`amaINajaIvana kI Jalak idKa[- pD,tI hO. [sa ]pnyaasa ko baaro maoMAairgapUiD jaI nao ilaKa hO ‘[sa ]pnyaasa kI khanaI samaaja maoM haorhI na[- caotnaa ko ivakasa kI khanaI hOÊ jaao bahut kuC ptIka%mak hO.’

‘nadI ka Saaor’ ]pnyaasa maoM AairgapUiD jaI kI ]pjatIivad`aoh Baavanaa ko saaqa¹saaqa dilat caotnaa ka BaI AMkna huAa hO.rajanaIit ko dladla maoM fMsao AaMQa` p`doSa ko ek gaaÐva kI kqaa komaaQyama sao t%kalaIna rajanaIitkÊ saamaaijak evaM Qaaima-k ivadUptaAaoM

16

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 17: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

kao baD,I kuSalata ko saaqa icai~t ikyaa gayaa hO. nadI ko baaÐQa kop`tIk Wara laoKk nao yah saMdoSa idyaa hO ik jaba A%yaacaar sahnaovaalaaoM ka saMyama TUTta hO AaOr ]nakI caotnaa jaagaRt haotI hO taosamaaja maoM ]saI p`kar BaUcaala Aata hOÊ ijasa p`kar nadI ka baaÐQaTUTnao pr tbaahI AatI hO. ‘maOM ifr duhranaa caahta hUÐÊ hmaoMAavaSyakta hO cair~ kI AaOr naOitk jaIvana kIÊ ibanaa [nako kuCBaI p`gait nahIM hao saktI. AaOr vah baaÐQa hmaoM sacaot krta hOÊsaMBalakr rhaoÊ AaÐKoM maUÐdkr na calaao. dUsaraoM ka poT kaTkrApnaa poT na Barao.’

‘cama%kar’ ]pnyaasa kI rcanaa Qaaima-k Qaratla pr kIga[- hO. Qaaima-k kurIityaaoM evaM AMQaivaSvaasaaoM kao baZ,avaa donaovaalaIp`vaRi<a pr p`har ikyaa gayaa hO. ]pnyaasakar nao tqaakiqatcama%karI baabaaAaoM ko GaRNaa%mak kayaao-M ka paola Kaolato hue cama%karkI AaD, maoM haonao vaalao GaRiNat kayaaoM- ka pda-faSa ikyaa hO.

‘saba svaaqaI- hMO’ ]pnyaasa ka p`kaSana 1981 maoM huAa hO.[sa ]pnyaasa maoM saamaaijak ivasaMgaityaaoM pr tIKa p`har ikyaa gayaahO. iksa p`kar hmaaro doSa ko laaoga ivadoSaaoM maoM jaakr &anaaja-nakrto hOM AaOr ifr ivadoSaI saByata ko p`Baava maoM Aakr ]nakoivacaaraoM maMo pirvat-na hao jaata hO. vao vaOyai>k svatM~ta kao mah%vadonao lagato hOM. kuC eosao laaoga BaI hOMÊ jaao samaaja kI $iZ,vaaidtakao taoD,kr ]sao ivakasa ko rasto pr lao jaanaa caahto hOM. magar yahisaf- ek¹dao laaogaaoM ka kama nahIM hO. [sa ]pnyaasa maoM jahaÐmaanavaIya isqaityaaoMÊ AakaMxaaAaoM AaOr duba-lataAaoM kao roKaMiktikyaa gayaa hOÊ vahIM jaIvana kI ivasaMgaityaaoM AaOr ivadUptaAaoM prBaI tIKa p`har ikyaa gayaa hO.

AairgapUiD jaI ka Agalaa ]pnyaasa ‘AiBaSaap’ 1981maoM p`kaiSat huAa. [sa ]pnyaasa maoM dilat laaogaaoM kI jaIvana SaOlaIÊ]nakI Aaiqa-k ivapnnata AaOr Asahayata ka maaima-k va yaqaaqa-ica~ KIMcaa gayaa hO. [sa ]pnyaasa maoM AairgapUiD jaI nao vaNa-¹vyavasqaa evaM jaait¹paMit kao BaartIya samaaja ko ilae AiBaSaapbatayaa hO. [sa ]pnyaasa kao pZ,nao ko baad spYT hao jaata hO ikAairgapUiD jaI ek p`gaitSaIla ivacaark evaM maanavatavaadI icaMtkko saaqa¹saaqa dilataoM ko p`it ek sauQaarvaadI dRiYTkaoNa rKnaovaalao vyai> qao.

saamaaijak punaÉ%qaana ko ilae iSaxaa ko mah%va kao roKaMiktkrta ]pnyaasa hO ‘yao CaoTo baD,o laaoga’Ê ijasaka p`kaSana 1982 maoMhuAa. ek AmaIr AadmaI ApnaI hI naaOkranaI sao ABad` vyavaharkrta hOÊ ijasako pirNaamasva$p vah Aa%mah%yaa kr laotI hO. [saGaTnaa sao ]sako mana kao AaGaat lagata hO. ]sakI maanaisakta maoMbaD,a pirvat-na Aa jaata hO. vah pScaa<aap krnao ko ilae garIbaaoMkI bastI maoM rhnao lagata hO. vahaÐ vah ek pazSaalaa calaata hO.

iSaxaa ko p`it laaogaaoM maoM jaaga$kta pOda krta hO AaOr laaogaaoM kIk[- samasyaaAaoM ko samaaQaana Kaojanao ka BaI p`ya%na krta hO.

ek trf jahaÐ AairgapUiD jaI nao naarI kI svacCMdtavaadIp`vaRi<a ka ica~Na krto hue Apnao samaaja ko ilae Gaatk batayaahOÊ vahIM dUsarI Aaor vao naarI kI praQaInata ko iKlaaf BaI Aavaaja]zato hue dIK pD,to hOM. sana\ 1983 maoM p`kaiSat ‘sarlaa’ ]pnyaasamaoM vao bayaaM krto hOM ik $iZ,yaaoM kI baoD,I maoM jakD,I naarI ApnaIpraQaInata kao ApnaI inayait maanakr jaIvana ibatatI rhtI hO.sahmakrÊ dbakr rhnao kao hI vah ApnaI svatM~ta samaJatI hO.saaqa hI AairgapUiD jaI nao [sa ]pnyaasa maoM Qaaima-k sad\Baavanaa AaOrmaanava jaait ko ]%qaana maoM prspr BaodBaava kao Baulaakr imalajaulakrkama krnao ka Aa*vaana ikyaa hO. ]naka yah Aa*vaana Aaja koyauga maoM A%yaMt p`asaMigak p`tIt haota hO. @yaaoMik Aaja samaaja maoMcaaraoM Aaor Qama- ko naama pr BaodBaavaÊ KUna Krabaa Aaid samaaja maoMvyaaPt hO.

]ga`vaaidta kao AaQaar banaakr ‘AMitma ]paya’ ]pnyaasailaKa gayaa hO. yah AairgapUiD jaI ka AMitma ]pnyaasa hOÊ jaaosana 1983 maoM p`kaiSat huAa. AnyaayaÊ A%yaacaar tqaa Asamaanatako ivaÉw Aavaaja ]zanaovaalao nyaaya ko ilae Sas~ ]za laoto hOM.]naka yah ]pnyaasa [sa baat ka samaqa-na krta hO ik ]ga`vaadI maaÐko pooT sao pOda nahIM haotoÊ bailk pirisqaityaaoM sao pOda haoto hOM.]pnyaasakar ko Aitir> AairgapUiD jaI ek khanaIkarÊnaaTkkarÊ ekaMkIkarÊ baala saaih%yakar evaM samaIxak ko $p maoMBaI iva#yaat rho hOM. eosao klama ko QanaI saaih%yakar ka inaQana28 ApOla 1983 kao huAa.

ihMdItr BaaYaI haoto hue BaI ]nakI maaOilakta evaMklpnaaSai> nao ]nhoM ihMdI saaih%ya jagat maoM ek ivaiSaYT sqaanaidlaayaa. ]nako saMbaMQa maoM 30 A@TUbar 1960 ko AMk maoM saPtaihkihMdustana kI yah iTPpNaI d`YTvya hO ‘AairgapUiD jaOsaoo laaoga hI]<ar AaOr dixaNa kI saaMsÌitk ekta ko ilae saotu AaOr saMdBa-bana sakto hOM.’ ]nako ]pnyaasaaoM ko pa~ xao~ AaOr vaatavarNaÊyaVip dixaNa BaartIya hI rhoÊ prMtu maaOilak rIit sao ilaKto huedixaNa ka sajaIva AaOr yaqaaqa- ica~ p`stut krnaa hI ]naka p`Qaanalaxya rha. AtÁ yah khnao maoM kao[- AitSayaaoi> nahIM haogaI ikihMdItr xao~ maoM Anaok ]paiQayaaoM sao ivaBaUiYat haokr jaIvanapya-MtihMdI BaaYaa kI sarahnaIya saovaa AairgapUiD jaI nao kI. saaqa hIihMdI BaaYaa ko Wara ]nhaoMnao ]<ar AaOr dixaNa Aqaa-t ihMdI tqaaihMdItr ko Baod kao imaTanao ka ABaUtpUva- p`yaasa ikyaa.

¹ saItmmaQaaraivaSaaKp+Nama

maaobaa[laÁ †91 9440448925

¬zQ

17

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 18: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

ATla ibaharI vaajapoyaI ka janma 25idsaMbar 1924 kao Aagara ko baToSvar gaaÐva maoMipta ÌYNa ibaharI AaOr maata ÌYNaa dovaI koyahaÐ huAa qaa. ]naka vyai@t%va baD,a kirSmaa[-qaa. kirSmaa ka saMyaaoga ]nako janma sao hIeosaa doKnao kao imalata hO ik ]nako ipta ka

naama ÌYNa AaOr maata ka naama ÌYNaa qaa.ATla jaI jaOsao bahu AayaamaI dovadUt sadRSa mahana vyai>%va

kao SabdaoM maoM baaÐQanaa hvaa kao mauT\zI maoM baaÐQanao jaOsaa hO. ]nakavyai@t%va ihmaalaya jaOsaa }Ðcaa AaOr mahasaagar jaOsaa gahra qaa.]nako vyai@t%va ko kayala ]nako QaurivaraoQaI BaI qao. vao ATla kao KrabapaTI- maoM AcCa AadmaI maanato qao.]naka vyai@t%va vyaapkÊ ivaraT evaMAjaatSa~u sadRSa qaa. ATla sava-svaIkaya- nahIMÊ sava- svaIÌt naota qao.vaastva maoM vao jananaota BaI qaoÊ jaganaotaBaI. ek Sabd maoM ]nhoM ‘hridlaAjaIja’ kha jaa sakta hO.

ATla jaI gauNaaoM ko samauccayaqao. saMGa ko p`caark AaOr p~kairtasao jaIvana ka safr Sau$ krnao vaalaoATla jaI nao saaih%yakarÊ rajanaotaÊkUTnaIit&Ê saMgazna kta-Ê naota ivapxasao p`QaanamaM~I pd ko ivaivaQa daiya%vaaoMka kuSalata va saflata pUva-k inavaa-h ikyaa. Aaja korajanaIitk jagat mao M Saayad vao sabasao baD,o Qama- inarpoxa evaMmaanavatavaadI puÉYa qao. vao Ait saaOmya va sajjana qao. Aaja kotqaakiqat ‘AcCo naotaAaoM kI BaaÐit na vao foMkto qao AaOr na ]nakanaaTkIya va laMpTpna vyavahar qaa. ]namaoM idla AaOr idmaaga kaAtuilat saMtulana qaa. vao kovala laoKk va kiva hI nahIM qaoÊ varnakiva¹)dya BaI qao.

ATlajaI maoM kiva kI svaaBaaivak p`itBaa tao qaI hIÊ ]namaoMAaSau kiva%va kI BaI Ad\Baut yaaogyata qaI. ]namaoM kivata ko p`itsvatÁ sfUit- evaM svayaMmaova maRgaoMdRta kI ivalaxaNa xamata qaI. vaoAnaayaasa evaM t%kala kivata banaa laoto qao. doSa ka SaasanaÊivapxa kI naotaigarI tqaa paTI- ka saMgazna¹kaya- krto hue ek sao

baZ,kr ek 51 saSa@tÊ saamaaiyak evaM inaralaI kivataAaoM kap`Nayana [sa baat ko p`maaNa hOM.

ATla jaI maoM kivataAaoM kao rcanao kI hI p`itBaa nahIM qaIÊ]namaoM kivataAaoM kao maMca pr pZ,nao kI Ad\Baut klaa BaI qaI.]nako Wara kivata¹paz ike jaato samaya Eaaota¹dSa-k maM~maugQa haojaayaa krto qao. vao p`BaavaSaalaI AaOr AaojasvaI va@ta qao hIÊijasaka p`Baava ]nakI kavyapaz¹klaa pr BaI spYT laixat qaa.SabdaoM ka yah jaadUgarÊ jaao BaI baaolata qaaÊ [sako mauK sao jaao BaImauKirt haotI qaIÊ vah kivata hI haotI qaI. ]nakI vaaNaI AaOrvyai@t%va maoM vaINaapaiNa ka inavaasa qaa. vao tna¹mana AaOr hava¹Baava

saBaI sao kavya ko sajaIvaÊ saakar ivaga`hqao. gad-na JaTk¹JaTk kr AaOrnaOna¹baOna sao [Saara krto hue kavyapaz krna o vaala o kivata ko [samahagaayak AaOr BaaYaNa dona ovaala omahanaayak kao kaOna BaUla sakta hO.]nako hava¹BaavaÊ saMkot tqaa kivatapaz yaa BaaYaNa ko baIca kuC xaNaaoMka ivaramaÊ vyaakrNa ko ivarama icah\naaoMka kama krto qao. ‘tÉNa¹)dya¹sama`aTkho jaanaovaalao ATla kI kivata haoyaa BaaYaNaÊ BaaYaa [tnaI svaaBaaivakhaotI qaI ik Eaaota kao AaBaasa haojaata qaa ik jaao ABaI¹ABaI saunaa hOÊ

]sako baad kaOna sao Sabd Aanaovaalao hOM. ]nakI pMi@tyaaoM kISabdavalaI [tnaI saugaiztÊ p`aMjala va saSa@t haotI hOM ik p`ayaÁp`%yaok pMi@t hI ]sa kivata ka SaIYa-k bananao kI xamata rKtIhO. p`Bau¹p`d<a p`itBaa evaM ivaiBanna p~¹pi~kaAaoM ko saMpadnaAnauBava ko karNa ]namaoM [sa ivalaxaNa yaaogyata ka ]d\Bava evaMivakasa huAa qaa.

ATla ko kavya maoM kuC sauima~anaMdna pMtÊ hirvaMSa rayabaccana AaOr gaaopala dasa ‘naIrja’ kI Cayaa idKtI hO. pMtÊbaccana evaM ‘naIrja’ sauMdr tna AaOr sauMdr mana ko kiva rho hOMÊhalaaMik ]naka ‘p`Ìit¹p`oma’Ê ‘halaavaad’Ê ‘Pyaarvaad’ jaOsaI inajaIivaSaoYataeÐ BaI qaIM. [laahabaad kI ijana gailayaaoM sao pMtjaI inaklatoqaoÊ vao gailayaaÐ mahk ]ztI qaIMÊ yauvaityaaÐ JaraoKaoM sao laga jaatI qaIMAaOr Apnaa poma p`diSa-t krnao ko ilae ]nako maaga- maoM dup+o ibaCadotI qaIM. baccana sao laD,ikyaaÐ pZ,tI baad maoM qaIMÊ phlao ]nakI

ATla Á saaih%ya gagana ka Qa``uvataraATla Á saaih%ya gagana ka Qa``uvataraATla Á saaih%ya gagana ka Qa``uvataraATla Á saaih%ya gagana ka Qa``uvataraATla Á saaih%ya gagana ka Qa``uvatara¹ Da^ Aaomap`kaSa maMjaula ¹

18

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 19: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQkivataeÐ saunatI qaIM tqaa bakaOla ‘naIrja’ ]na pr BaI yauvaityaaÐmartI qaIM. ATla jaI doSa¹iht ko karNa AajaIvana AivavaaihtrhoÊ pr ikSaaoiryaaÐ AaOr baalaaeÐ ibaharI jaI pr bailaharI jaayaakrtI qaIM. yah BaI sauKd saMyaaoga hO ik ATla AaOr ‘naIrja’GainaYT ima~ qao. daonaaoM kao hI jyaaoitYa ka BaI yai%kMicat &anaqaa. daonaaoM kao hI AMitma samaya kafI kYTp`d BaI rha. naIrja naoek vaYa- pUva- hI BaivaYyavaaNaI kI qaI ik ]nakI maR%yau ko baad 30idna ko AMdr hI ATla kI BaI maR%yau hao jaaegaI AaOr vahI huAa BaIÊnaIrja kI maR%yau 19 jaulaa[- 2018 kao hu[- AaOr zIk 28 idna baad16 Agast kao Qama-dUt ATla jaI kao svaga-yaana sao Apnao pasa lao gayao. pomakI lahroM ATla jaI ko )dya maoM BaI KUba ihlaaoroM maartI qaIM. [sasaMdBa- maoM ATla jaI ka ek poma ko gaItÊ ‘manaalaI mat ja[yaao’ doKoMÁ

‘manaalaI mat ja[yaao gaaorIrajaa ko raja maoMÊ ja[yaao tao ja[yaao

]iD, ko mat ja[yaao.AQar maoM laTkI haoÊ vaayaudUt ko jahaja maoM.

ja[yaao tao ja[yaaoÊ saMdosaa na p[yaao..’[saI p`kar ]nhaoMnao ek vyaMgya gaIt ilaKa ‘duK naIkao

laagao maaoho rajaa ko raja maoM.’ ATla jaI saamaiyak kivata korcaiyata qao. ]naka ek AaOr poma gaIt ‘raoto¹raoto rat saao ga[-’ kao doKoMÁ‘JaukIM na AlakoMÊ JapIM na plakoMÊ sauiQayaaoM kI baarat Kao ga[-.

raoto¹raoto rat saao ga[-.‘dd- puranaaÊ maIt na jaanaaÊ baataoM maoM hI p`Iit hao ga[-.

raoto¹raoto rat saao ga[-..’ATla jaI ko poma¹p`saMga ko baaro maoM ek cacaa- yah BaI kI

jaatI hO ik jaba vao gvaailayar ko iva@Taoiryaa kalaoja ko Ca~ qaoÊtba ]nhaoMnao ek Ca~a kao iktaba maoM pomap~ rKkr idyaa qaa.]<ar kI Apoxaa maoM ]nhaoMnao iktaba ka ek¹ek pnnaa KaolakrdoKa. pr ]samaoM poma p~ nahIM imalaaÊ tao ]nhoM baD,I inaraSaa hu[-.[Qar laD,kI nao Apnaa p~ dUsarI iktaba maoM rK kr idyaa qaaÊ ijasaokafI idnaaoM ko baad ATla jaI nao iktaba Kaolaa tba payaa. tbatk vao ]sa poma¹vaoma kao BaUla BaI cauko qao.

ATla jaI kI [@yaavana kivataeÐ mau@tk SaOlaI maoM hOM.‘AnauBaUit ko svar’Ê ‘hrI¹hrI dUba pr’Ê ‘phcaana’Ê ‘gaIt nayaa gaatahÐU’Ê ‘}Ðcaa[-’Ê ‘maaOt sao zna ga[-’Ê ‘kaOrva kaOna paÐDva kaOna’Ê ‘AajaisaMQau maoM jvaar ]za hO’Ê ‘gagana maoM lahrata hO Bagavaa hmaara’Ê ‘]nakaoyaad kroM’Ê ‘kaoiT carNa baZ, rho Qyaoya kI Aaor inarMtr’Ê ‘Amar hOgaNatM~’Ê ‘maatR pUjaa p`itbaMiQat’Ê ‘kMz¹kMz maoM ek raga hO’Ê ‘sapnaaTUT gayaa’Ê ‘AMtW-nd’Ê ‘manaalaI mat ja[yaao’Ê ‘AaAao madaoM- naamad-banaao’ Aaid 51 kivataAaoM ka saMga`h hO. ‘ATla ibaharI vaajapoyaI

kI 51 kivataeÐ’ maoM sabasao baD,I kivata ‘Aaja isaMQau maoM jvaar ]zahO’ AaOr saba sao CaoTI kivata ‘AMtW-nW’ hOM. yaUÐ tao yao kivataeÐivaivaQa ivaYayaaoM pr haonao ko karNa ivaivaQa BaavamayaI hOMÊ pr savaa-iQakkivata raYT/pomaÊ raYT/Bai@t AaOr raYT/Iya Aismata pr hOM. ATlajaIsvaBaava sao raYT/ pomaI AaOr ]%saahI qaoÊ Astu ]nako Wara AaojapUNa-eosaI kivataAaoM ka saRjana haonaa svaaBaaivak hI qaa. manaalaI sao]nhoM ivaSaoYa poma qaa. [sailae saMga`h maoM manaalaI pr dao gaIt hOM.]nako kavya maoM yaUÐ Anaok rsaaoM ka pirpak huAa hOÊ pr mau#ya $p saovaIr rsaÊ Ad\Baut rsa AaOr kÉNa rsa ka hI AvatrNa AiQak huAahO. manauYyata AaOr maanava kI inayait pr ]nhaoMnao bahut ilaKa hO.vastutÁ vao ‘maanavata ivaQaa’ ko kiva hOM. ]nakI kivata ‘jaIvanakI Zlanao lagaI saaMJa’ doKoM¹

‘jaIvana kI Zlanao lagaI saaMJa.]mar GaT ga[-Ê Dgar kT ga[-Ê

jaIvana kI Zlanao lagaI saaMJa..badlao hOM Aqa-Ê Sabd hue vyaqa- SaaMt ibanaa KuiSayaaÐ hO baaMJa..

sapnaaoM maoM maItÊ ibaKra saMgaItÊizzk rho paÐva AaOr iJaJak rhI JaaÐJa..

jaIvana kI Zlanao lagaI saaMJa..’yaÐU tao saMga`h kI saarI kivataeÐ va gaIt hI ATla jaI kI

p`itinaiQa rcanaaeÐ hOMÊ pr ]nakI laMbaI kivata ‘pircaya’ ]nakovyai@t%va ka savaa-iQak p`itinaiQa%va krtI hO. yaqaa ¹

‘ihMdU tna mana ihMdU jaIvana rga¹rga ihMdU maora pircaya.maOM SaMkr ka vah ËaoQaanala kr sakta jagait xaar¹xaar.Dma$ kI vah p`laya Qvaina hUÐ ijasamaoM nacata BaIYaNa saMhar.

rNa¹caMDI kI AtRPt Pyaasa maOM dugaa- ka ]nma<a hasa.maOM yama kI p`layaMkr pukar jalato marGaT ka QauMAaGaar.ifr AMtma-na kI jvaalaa sao jagatI maoM Aaga lagaa dUÐ maOM.

yaid QaQak ]zo jala qala AMbar jaD, caotna tao kOsaa ivasmaya.ihMdU tna mana ihMdU jaIvana rga¹rga ihMdU maora pircaya..’

××בmaOM vaIr pu~ maorI jananaI ko jagatI maoM jaaOhr Apar.

Akbar ko pu~aoM sao pUCao @yaa yaad ]nhoM maInaa baajaar.@yaa yaad ]nhoM ica<aaOD, dga- maoM jalanao vaalaI Aaga p`Kr.

jaba haya sahsa`aoM maataeÐ itla¹itla jalakr hao gayaIM Amar.vah bauJanao vaalaI Aaga nahIM rga¹rga maoM ]sao samaae hUÐ.

yaid kBaI Acaanak fUT pD,o ivaPlava laokr tao @yaa ivasmaya.ihMdU tna mana ihMdU jaIvana rga¹rga ihMdU maora pircaya..’

ATlajaI dRZ, [cCa Sai@tÊ saahsaÊ QaOya- AaOr saMklpBai@t ko ilae jaanao jaato hOM. ]nako vyai@t%va maoM ]%saahÊ kÉNaaÊ

19

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 20: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

hasa¹vyaMgya AaOr raOd` BaavaaoM ka Ad\Baut samanvaya qaa. ivanaaodip`yata ]nako svaBaava ka maUla Baava qaa. ]nakI kivataAaoM maoM yaosaaro Baava doKo jaa sakto hOM. hasa AaOr ivanaaod sao BarI ]nakIkivataÊ ‘AaAao madao- naamad- banaao’ kI kuC pMi@tyaaÐ doiKeÁ

‘madao-M kI tUtI baMd hu[-Ê AaOrt ka bajaa nagaaD,a hO.gamaI- CaoD,ao Aba sad- banaaoÊ AaAao madao-M naamad- banaao..’

‘Gar maoM hI lauiTyaa DUbaI hOÊ cauiTyaa maoM hI QaaoKa doKao.tuma klaaM nahIM basa Kud- banaaoÊ AaAao madao-M naamad- banaao..’

ivagat maoM ATlajaI kI pustk ‘saMklp kala’ ka laaokap-NaivaSva ihMdI sammaolanaÊ laMdna maoM ikyaa gayaa qaa. ]naka gaV BaIgajaba ka qaaÊ AaOr kivata…Æ vao calatI¹ifrtI kivata kIiktaba hI qao. ]nako mauÐh sao jaao BaI inaklata qaaÊ vah kivata hIhaotI qaI. [@yaavana kivataAaoM ko Aitir@t BaI ]nhaoMnao samaya¹samayapr p`saMgavaSa Anaok kivataeÐ ilaKIM. sana\ 1975¹77 ko Aapatkalako drmyaana ]nhaoMnao Anaok kuMDilayaaÐ jaola maoM ilaKI qaIM. jaola maoM rKogae Apnao saaihi%yak naamaÊ kOdI kivaraya sao hI ]nhaoMnao baad maoMivadoSa maM~I bananao pr BaI Anaok kivataeÐ rcaI qaIM. [na maoM sao ekkuMDlaI ka rsapana kroMÁ

‘najar caZ,anao vaalaaoM nao hIÊ najar ]tarI.kh ‘kOdI kivarayaÊ’ punaÁ baMQana nao jakD,a.

phlao mad naoÊ AaOr Aaja kla pd nao jakD,a..’]prao@t kuMDlaI maoM doKa jaa sakta hO vao iktnao spYTvaadI

qao. ]naka vyai@t%va gajaba ka qaa. inariBamaanaI [tnao ijatnaaAalPsa AaOr svaaiBamaanaI BaI [tnao ijatnaa evarosT. ]nako Wara[saI samaya sana\ 1977 maoM raYT/saMGa ko 26vaoM AiQavaoSana maoM ihMdI maoMidyaa gayaa BaaYaNa ]@t tqya ka p`bala p`maaNa hO. jaOsaa pUva- khajaa cauka hO ATla jaI nao p`saMgavaSa Anaok kivataeÐ ilaKIMÊ ijanakI]pisqait ‘[@yaavana’ kivata saMga`h maoM nahIM hO. vao AajaIvanakivata ilaKto rhoÊ kivata jaIto rho AaOr kivata banao rho.

ATla jaI ]ccakoiT ko jananaotaÊ SaasakÊ saMgazna kta-ÊkUTnaIit& Aaid kI BaaÐit ]ccakaoiT ko hI p~kar BaI qao. gatsadI ko Czo dSak maoM ]nhaoMnao ‘svadoSa’ naamak AKbaar inakalaa.t%pScaat vao ‘raYT/Qama-’Ê ‘paMcajanya’ AaOr ‘vaIr Ajau-na’ ko saMpadkbanao. naotaÊ laoKkÊ kivaÊ p~kar ka porNaasa`aot tk- haota hO.ATla jaI mao M gajaba ka tk- qaa. tk- kao hI p`karaMtr sao‘p`%yau%pnnamait’Ê ‘haijar javaabaI’ Aaid kha jaata hO. tk- kItakt sao ]nhaoMnao Anaok nayao vaa@ya evaM saUi@tyaaoM ka saRjana ikyaa.ATla jaI kI p`%yau%pnnamait ko 2¹4 ]dahrNa AaOr doKoM. SaayadlaKna} kI baat hO. ApnaI hI caunaavaI saBaa maoM jaba vao idllaI saolaKna} phuÐcaoÊ tao maMca pr ek maanaisaMh naamak kaya-kta- svaagataqa-

]nhoM maalaa phnaanao kao t%pr hue. ATla jaI nao yah kh kr ]nhoMraok idyaaÊ maOM yahaÐ jaIt ko ilae Aayaa hUÐÊ har ko ilae nahIM. [saIp`kar ek naR%ya¹gaIt kaya-Ëma ijasamaMo BartnaaT\yama kI ivaSvaiva#yaat naR%yaaMganaaÊ saaonala maanaisaMh BaI k[- puÉYaaoM ko baIca AkolaImaMcaasaIna qaIÊ ]nakao ek maihlaa nao svaagataqa- maalaa phnaanaIcaahIÊ pr saaonala maanaisaMh nao ]sao haqa maoM hI laokr maoja pr rKidyaaÊ tba ATla jaI t%kala ]zkr Aae AaOr ]nhaoMnao yah khtohue saaonala maanaisaMh kao maalaa phnaa dIÊ ‘yah SaadI kI nahIMsvaagat kI varmaalaa hO.’ vao pustkaoM kao Ait mah%va doto hI qao.saaoÊ ekbaar ]nhaoMnao kha qaaÊ ‘vaYa- maoM ek pustk KrIdnao ka taosaba kao saMklp krnaa caaihe. kma sao kma ek. Aba tk eksao tao kma nahIM hao saktI. AaQaI iktaba tao Aap KrId nahIM sakto.’

mauSar-f Wara ‘ibanaa kSmaIr ko paikstana AQaUra hO’ khojaanao pr ATla jaI nao turMt mauSar-f kao Aagara ka maSahr jaUtamaara ‘ibanaa paikstana ko Baart AQaUra hO.’ mauSar-f ko saaqaAagara vaata- ivafla haonao pr jaba laaogaaoM nao ]nakI Aalaaocanaa kIÊtao ]nanao yah khkr Apnao ivaraoiQayaaoM ka mauÐh baMd kr idyaa ikphlao maOM jaba To/na sao idllaI Aata jaata qaaÊ tba daonaaoM trfdIvaaraoM pr ilaKa rhta qaaÊ irSto hI irSto. yaid hma mauSar-fsaahba sao irSto banaanao ko ilae imalaoÊ tao [samaoM kaOna saa gaunaahikyaaÆ janata Saasana ko drmyaana ivaraoiQayaaoM nao daohrI sadsyatakI baat ]za[-Ê tao vao baaolao ]nhaoMnao ³samaajavaadI paTI-Ê laaokdlaAaOr BaartI ËaMitdla´ phlao Pyaar ikyaaÊ saMbaMQa banaaeÊ saMbaMQaaoMka laaBa ]zayaa AaOr Aba hmasao hmaara gaao~¹vaMSa pUCto hOM.

[saI p`kar ek saBaa maoM Sa~uGana isanha ko Aanao pr laaoga‘ibaharI baabaU ijaMdabaad’¹‘ibaharI baabaU ijaMdabaad’ ko naaro lagaakrjaba AiQak Saaor macaanao lagaoÊ tba vao baaolao maOM BaI ibaharI hUÐÊ prATla hUÐ AaOr vaajapoyaI BaI. iksaI nao pUCaÊ ‘naotaÊ kivaÊ p~kartInaaoM maoM kaOna ATla baohtr hOMÆ’ ATla jaI nao javaaba idyaaÊ ‘tInaaoMATla baohtr hOM M.’ AMt mao M [sa ivamaSa- kao ATla jaI kIAitip`yaÀp`itinaiQa ‘maaOt sao zna ga[-’ kivata kI [na pMi@tyaaoM kosaaqa pUNa- krto hOMÁ

‘maaOt sao zna ga[-Ê jaUJanao ka maora kao[- [rada na qaamaaoD, pr imalaoMgaoÊ [saka vaada na qaa

rasta raokkr yao KD,I hao ga[-yaaoM lagaa ijaMdgaI sao baD,I hao ga[-..

ATla jaI ko saaih%yakar kI dud-manaIya ijajaIivaYaaÊduQa-Ya- va dRZ, [cCa Sai@t tqaa maUQa-nya p`itBaa kao kaoiTSaÁ namana.

¹ ‘kamaayanaI’ kayasqaanapUrnapurÊ pIlaIBaIt¹262122

maaobaa[laÁ †91 8954552879

20

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 21: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

AaMQa` p`doSa ko vairYz ihMdI p`caarkEaI kajaa vaoMkToSvar rava ihMdI AaOr tolaugau ko#ya a itlabQa la oKk h O M. khan a IkarÊ]pnyaasakar eva M inaba MQakar ko $p ma o MEaI vaoMkToSvar rava nao samakalaIna tolaugau saaih%yakao saamaaijak AadSaaoM- kI p`itYzaÊ raYT/Iya

jaagarNaÊ ]da<a jaIvana maUlyaaoM ko samaqa-naÊ Baavaa%mak ekta kIpuiYTÊ p`gaitSaIla ivarasat ko p`it Apar Eawa kI vyaMjanaa Aaidko maaQyama sao A%yaMt samaRw banaayaa hO. ‘AMtstla’ SaIYa-k saokavya¹saMklana p`kaiSat krko raYT/Iya caotnaa kI saSa@t AiBavyai@tAaOr saamaaijak punaina-maa-Na kI p`bala AakMaxaa kao vya@t krto hueEaI vaoMkToSvar rava jaI nao icaMtna evaM AiBavyai@t kaOSala ko EaoYznamaUnao p`stut kr AaQauinak ihMdI kavyajagat maoM Apar #yaaitAija-t kI hO. AapkI kivata maoM p`itBaaÊ vyau%pi<a AaOr AByaasa¹yao tInaaoM hI kavyat%va AMtsyaUt hOM.

maha%maa gaaMQaI ko saccao AnauyaayaIÊ raYT/vaaNaI ihMdI koAnanya p`caarkÊ BaartIya Qama-¹dSa-na va saMsÌit ko p`bala pxaQarÊiSaxaaivad evaM samaaja saovaI ko $p maoM EaI vaoMkToSvar rava kavyai@t%va bahuAayaamaI evaM p`orNaadayaI rha hO AaOr ]nako samaip-tvyai@t%va ka p`Baava ]nakI ÌityaaoM maoM spYTtÁ idKa[- dota hO.‘AMtstla’ EaI vaokToSvar rava kI maaOilak kivataAaoM ka saMklanahO. AMtstla kao CUnao vaalaI yao kivataeÐ Baavaa%mak ektaÊ raYT/Iyava samaajavaadI caotnaa sao Anaup`aiNat hOM.

‘AMtstla’ maoM kula 41 kivataeÐ hOM AaOr AiQakaMSa kivataeÐraYT/Iya¹caotnaa sao Anaup`aiNat hOM. raYT/ inamaa-taAaoMÊ samaaja sauQaarkaoMko mahana gauNaaoM kI p`SaMsaa maoMM ilaKI ga[- [na kivataAaoM kao kiva naoBaartIya Aismata evaM saMskar ko Qaratla pr gahro ragabaaoQa kosaaqa saMp`oYaNaIya banaayaa. naotaAaoM kI EawaÊ doSaBai@tÊ ]nakI%yaaga¹inarit evaM kma-inaYza kI p`SaMsaa kI ga[- hOÊ ijasamaoM raYT/IyajaagarNa kI p`bala AakaMxaaÊ saaMsÌitk ivarasat ko p`it EawaÊsvaiNa-ma AtIt kI tulanaa maoM vat-maana dud-Saa kI vyaa#yaa Aaid kIAakaMxaa kI ga[- hO. raYT/Iya caotnaa saMbaMQaI [na kivataAaoM ko maUlamaoM maanavatavaad ka mahana AadSa- AMMtina-iht hO. ‘Baart CaoD,ao’ kanaara lagaanao sao phlao samasyaaAaoM sao }ba kr baapUjaI qaaoD,o idna tk‘pMcaganaI’ maoM ibatayao qao. ]sa samaya EaI rava nao ‘Aaja ka manau’kivata ilaKIÁ

‘pMcaganaI ko p`aMgaNa maoM Kaoja rho baapU AnaMt dIiPt kaoÊvah dIiPt imalaI tao samaJaao Qanya Bavya Baart BaUima kao..’

maha%maa gaaMQaI jaI ka jaIvana hI ]nako ilae saMdoSa qaa.kivataAaoM ko maaQyama sao EaI rava nao gaaMQaI jaI ko p`it haid-k Eawap`kT kI hO AaOr ]nako saMdoSa kao doSavaaisayaaoM tk phÐucaanao kasafla p`yaasa ikyaa hO. ]nhaoMnao gaaMQaI jaI kI tpsyaa ka yauga AaOrgaaMQaIvaad ka mauKaOTa AaoZ,o p`jaaQana kao laUTto rajanaotaAaoM ka BaIijaË ikyaa. [nakI kivataeÐ ek Aaor AtIt kalaIna vaOBava kasmarNa idlaatI hOM tao dUsarI Aaor p`jaatM~ ivaDMbanaa%mak tsvaIr kaoAnaok kaoNaaoM maoM p`stut krtI p`tIt haotI hOM. EaI rava nao pMiDtjavaahrlaala naoh$ ko jaIvanaadSaao-M ko maaQyama sao doSavaaisayaaoM maoMraYT/Iya Baavanaa ka p`saar krnaa caaha hO. ‘jaba kBaI yaad AatahO’ naamak kivata maoM vao ilaKto hOMÁ

‘jaba kBaI vah gaulaaba yaad Aata hOÊtao gaulaamaI kI jaMjaIroM taoD,kr nava Baartinamaa-Na ihtÊ yaaojanaaAaoM maoM lagaoÊ jananaotaBaart ko pu~ r%na javaahr kI sauvaNa- smaRit

mana maoM ek cauTkI do jaatI hO.’EaI rava nao raYT/Iya ivacaarao M sao p`oirt haokr raYT/¹

inamaa-taAaoM kI Anaupma saaQanaa kI p`SaMsaa kI AaOr svaaQaInatasaMga`ama maoM Baaga laokr doSa kI AajaadI ko ilae mar¹imaTnao vaalaaoM kop`it EawaMjaila Aip-t kI hO. [na kivataAaoM maoM doSa¹pomaÊ samaajasaovaaÊAa%mabailadana Aaid ka vaNa-na krto hueÊ janata maoM raYT/Iya caotnaako Baava fÐUknao ka p`yaasa ikyaa gayaa hO. [Midra gaaMQaI kI maaOt prrava jaI nao ‘nahIM maaÐÊ Aaja maOM nahIM rao}ÐgaI’ kivata ilaKIÊ ijasamaoMek laD,kI [Midra jaI kI dRZ, dIxaa tqaa paOÉYa ko smarNa maoMsaovaa-va`t ka p`Na krtI hu[- ApnaI maata sao [sa p`kar khtI hO ¹

‘i~vaoNaI sao saIKa ]sanao QaOya-Ê saaOmyaÊ kÉNaa sao calanaa.ihmaalaya sao saIKa ]sanao doSa ka isar ]zayao rKnaa..

doSa Bai@t ka puMja bana krÊ SaaMit ËaMit kI rah pkD,I.kraoD,aoM jana¹mana kI caotnaa banaÊ stu%ya jaIvana kI jyaaoit banaI.

nahIM maaÐ Aaja maOM na rao}ÐgaIÊ sahI karNa [saka maOM ZÐUZ,ÐUgaI.’dixaNa Baart ihMdI p`caar saBaaÊ mad`asa kI saovaa maoM Apnao

kao AMikt ikyao EaI hirhrSamaa- jaI kI yaad maoM ‘svaIkarao yah CaoTIBaoMT’ kivata maoM EaI vaoMkToSvar rava Apnao ivacaar yaaoM vya@t krto hOMÁ

‘raYT/BaaYaaÊ raYT/poma ko toro saudRZ,Êsvasqa ivacaarÊ ihmaalaya ko svacC

iSaKr banaÊ camak camak baulaa rho ina%ya.torI inaYza kI ikrNaaoM ka p`kaSa pD, rha hma prAsaaQya kao saaQya banaanao ka bala payaoMgao hma..’

kiva evaM laoKk kiva evaM laoKk kiva evaM laoKk kiva evaM laoKk kiva evaM laoKk EaI kajaa vaokMToSvar ravaEaI kajaa vaokMToSvar ravaEaI kajaa vaokMToSvar ravaEaI kajaa vaokMToSvar ravaEaI kajaa vaokMToSvar rava¹ p`aofosar esa e saUya-naarayaNa vamaa- ¹

21

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 22: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

EaI rava Apnao ihMdI ko gauÉjanaaoM ko p`it BaI Apar EawarKto qao. Apnao ip`ya gauÉ pMiDt EaI ramaanaMd Samaa- ko inaQana prEawaMjaila Aip-t krto hue ]nhaoMnao kivata ilaKI. Baart kIivaraT saMsÌit AaOr prMpraAaoM ka gaaOrva¹gaana krto hue EaI rava naokivataAaoM ka saRjana ikyaa ¹

‘sabako saba Apoixat yahaÐÊ kao[- nahIM ]poixat yahaÐÊihMdUÊ mauislamaÊ isaKÊ [-saa[-Ê hma saba hOM Baart ko hI Baa[-¹Baa[-.

saba kao[- Baart¹maMidr koÊ isaMgaar har hOM Baa[-.yah Baart kI pukar hOÊ nava jaIvana kI maaÐga hO..’

EaI kajaa vaoMkToSvar rava jaI kI kivataAaoM maoM saamaiyakivasaMgaityaaoM kao yaqaaqa- ZMga sao $paiyat krnao kI AsaIma Sai@t hO.saamaaijak sajagata AaOr iSalp kI AiWtIyata kI samaRiw BaI hu[-hO. ]nhaoMnao dhoja jaOsaI saamaaijak ivadUpta ko ivaraoQa maoM ‘dhoja kadavaanala’ kivata ilaKI ¹

‘ho manauja² lalanaa hI tao Atula saMpda hO gaRh kI.@yaaoM Qana ko laalaca sao pagala banaÊ tU Apnao hIÊ

pOraoM pr bauwu bana maarta hO kulhaD,IÆdhoja maoM davaanala iCpa hOÊ AaÐKoM Kaolaao jaI..’EaI rava jaI kI kivataAaoM maoM jaIvanaanauBavaaoM kI saccaI

AiBavyai@t imalatI hO. ]nakI kivata AavaogapUNa- AaOr saIQaIcaaoT krnaovaalaI hO. [sa saMklana kI kivataAaoM maoM yaqaaisqaitÊinaiYËyata va gaithInata ko iKlaaf ivaraoQaI svar AiBavya@thuAa hO. [na kivataAaoM maoM Aama AadmaI kI pID,a evaM maanasaiktaka yaqaaqa- evaM tIKa ica~ ]Bara hO. ‘]nhIM pr inaBa-r hO’ SaIYa-kkivata maoM ga`amaINa majadUraoM va ipCDo, vaga- ko laaogaaoM ko jaIvana kIdyanaIya dSaa ko yaqaaqa- ica~Na p`stut krto hue SaaooYaNa ko ivaÉwkiva nao ApnaI Aavaaja ]za[-. ‘maOM majadUr hÐU’ AaOr ‘haya ro² maanava’SaIYa-k kivataAaoM maoM svaaQaIna Baart maoM ga`amaINa laaogaaoM kIÊ ivaSaoYakrdilat vaga- ko laaogaaoM kI isqait maoM sauQaar na Aanao pr gahrI icaMtavya@t kI hO. kiva nao p`Ìit ko manaaohr evaM BaIYaNa $paoM kaApnaI kivataAaoM maoM ica~Na p`stut ikyaa. ‘iCTpuT CIMTo’ kivatamaoMM ga`amaINa p`aMtaoM maoM p`Ìit ko manaaohr ica~ kao kiva nao ragaa%makQaratla pr vya@t kr ApnaI AiBavyai@t kI ek Alaga phcaanabanaa[- hO.

‘Aaja ko doSaBa@t’ AaOr ‘Kaojaao [nakao’ kivataAaoM maoMvat-maana pIZ,I ko ZaoMgaI doSaBa>aoM kI inaMda krto hue kiva icaMtap`kT krto hOM ik AajaadI ko AnaMtr doSaBai@t ka Aqa- badla gayaahO. vao samaaja ko ivaiBanna vagaao-M ko laaogaaoM kao yah saMdoSa doto hOM ikApnao ilae sauivaQaaeÐ jauTa laonaa hI Aapka hk nahIM hOÊsamaaja¹klyaaNa BaI Aapka hk hO.

6 idsaMbarÊ 1992 ko idna AyaaoQyaa maoM baabarI maisjad

igaranao kI GaTnaa pr ApnaI p`itiËyaa doto hue ]nhaoMnao ‘@yaaoM banaohma baba-rÆ’ kivata maoM ilaKa hO ik ‘yah tao badtmaIjaaooM ka Ba`YTacaarhO AaOr sah¹jaIvana kI kD,I kao taoD,nao ka trIka hO. sah¹jaIvanakI rah maoM gaD\Zo, Kaodnaa inara maUK-ta hO.’

‘AMtstla’ kI kivataAaoM kI BaaYaa sarlaÊ saubaaoQa evaMbaaoQagamya hO. [na kivataAaoM ka iSalp¹ivaQaana kiva ko vyaapksaamaaijak saraokaraoM kao spYT krnao maoM sahayak p`tIt haota hO.‘AMtstla’ kavya¹saMga`h ko p`Nayana ko ilae EaI kajaa vaoMkToSvarravasava-qaa baQaa[- ko pa~ hOM.

ApnaI tolaugau gaV¹rcanaaAaoM maoM BaI EaI kajaa vaoMkToSvarrava jaI na o saamaaijak AsamaanataAao M ka KMDnaÊ Qaaima -ksaMkINa-taAaoM ko ivaÉw ivad`aohÊ naOitk maUlyaaoM kI p`itYza WarasamaiYT klyaaNa kI p`bala AakaMxaaÊ doSa kI AajaadI kao saaqa-kbanaanao hotu laaogaaoM ka Aa*vaana ikyaa hO.

[nakI tolaugau rcanaa ‘saraoja saaOrBamau’ maoM saamaiyak isqaityaaoMÊsamasyaaAaoM AaOr vyavasqaa janya ivasaMgaityaaoM ko yaqaaqa- ica~ p`stutkrnao vaalao laoK saMkilat ikyao gayao hOM. sana\ 1945 sao 1948 tkkI AvaiQa maoM yao laoK ivaiBanna p~¹pi~kaAaoM maoM p`kaiSat hue hOM.maihlaaAaoM ko p`it maha%maa gaaÐQaI jaI ko ivacaaraoMÊ pit¹p%naI kosaMbaMQaaoMÊ ivaQavaa samasyaaÊ t%kalaIna samaaja maoM p`cailat AMQaivaSvaasaaoMkao vastu banaakr EaI rava nao mah%vapUNa- ivacaar vya@t ikyao hOM.majadUraoM ko saMgazna AaOr ]nako klyaaNa hotu raYT/Iya va AMtra-YT/Iyastr pr ikyao jaanao vaalao sakara%mak p`yaasaaoM ka EaI rava nao p`balasamaqa-na ikyaa. puÉYa kI samakxa p`itBaa va xamata rKnao vaalaInaarI kao p`%yaok xao~ maoM ivakasa kayaaoM- maoM Baaga laonao ko Avasar p`aPthaoÊ [sako ilae saamaaijak AaMdaolana calaanao kI AavaSyakta pr[nhaoMnao jaaor idyaa hO.

‘naonaaisaMicana rajyamaulaao’ tolaugau rcanaa maoM saMkilat laoKaoM maoMivaiBanna rajanaIitk isawaMtaoMÊ rajanaIitk va p`Saasainak vyavasqaako ivaivaQa AMgaaoMÊ jana¹p`itinaiQayaaoM ko kt-vyaaoM AaOr Saasana saojanata kI ApoxaaAaoM ka ivavarNa idyaa gayaa hO. ‘maha%mauina saU@tulau’naamak tolaugau gaV rcanaa maoM gaaMQaI jaI kI saUi@tyaaoM ka saMklanaikyaa gayaa hO. gaaMQaI¹dSa-na ko p`it EaI rava maoM ATUT Aasqaa hO.vao gaaMQaI jaI ko p`it AaOr ]nako BaavaaoM AaOr ivacaaraoM ko p`it saadrnatmastk hOM AaOr ]nhoM Apnao AacarNa maoM Zala kr ek AadSa-sqaaipt krnao maoM safla hue hOM. ihMdI ko vairYz p`caarkÊ ihMdIAaOr tolaugau ko EaoYz rcanaakar AaOr gaaÐQaI jaI ko saccao AnauyaayaIko $p maoM EaI kaja vaoMkToSvar rava ka yaaogadana inaScaya hI A%yaMtmah%vapUNa- hO.

¹ AaMQa` ivaSvaivaValayaivaSaaKp+Nama¹530003

22

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 23: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

saaih%ya sao vyaMgya ka saMbaMQa bahut puranaahOÊ ]tnaa hI puranaa ijatnaa Qvaina isawaMt hO.vyaMgya sao rcanaa kI AiBavyai@t maoM vaacaalataAatI hO AaOr vah pazk ko mana kao gaudgaudatIyaa ivacailat krtI hO. vastutÁ vyaMgya kakaya- jaIva¹jagat kI ivadUptaAaoM kao ]jaagar

krnaa haota hO. BaartIya tqaa paScaa%ya daonaaoM saaih%ya $paoM maoMvyaMgya iksaI na iksaI $p maoM AarMBa sao hI ivaVmaana rha hO.paScaa%ya kavyaSaas~ kI AvaQaarNaa maoM vah hasa¹]phasaÊ laxaNaaÊvaaigvadgQata ko Wara vya> haota hO.[sakI sahyaaogaI ivaQaaeÐ p`hsanaÊ pirvaRi<aÊvyaMgya ica~Ê Cd\ma $pÊ balao-@saÊ laoMpUnaÊ[Mvaoi@TvaÊ isainaisajmaÊ saarDaoinak evaMkMT/asT Aaid hOM.

ihMdI ko ]nmaoYa ko saaqa hI hmadoKto hOM ik vyaMgya yahaÐ sadOva ivaVmaanarha hO. kbaIr nao jaba kha ik ‘baUD,,avaMSa kbaIr kaÊ ]pjaa pUt kmaala’ taovah svayaM kI isqaityaaoM pr tIKI vyaMgya]i@t hI qaI. [saka mau#ya karNaisqaityaao M kI Bayaavahta sao AaËaMtivaSvamaanava hO. p`isaw $saI vyaMgyalaoKk AMtaona caoKva nao kha BaI ‘jaaoduKI hOÊ vah hasya vyaMgya ilaKta hO AaOrjaao sauKI hOÊ vah saaih%ya ilaKta hO.’

AaQauinak gaV ko ]nmaoYa kosaaqa vyaMgya ka bahuAayaamaI ]pyaaoga rcanaaAaoM maoM AiQak haonao lagaaAaOr vyaMgya ek svatM~ ivaQaa ko $p maoM svaIÌt hao gayaa. BaartoMduhirScaMd`Ê baalamaukuMd imaEaÊ badrInaarayaNa caaOQarIÊ raQaacarNa gaaosvaamaIevaM baalaÌYNa Ba+ Aaid BaartoMdu jaI ko sahyaaogaI hI hOMÊ ijanhaoMnaovyaMgya ivaQaa kao samaRw ikyaa. BaartoMdu yauga ko Avasaana ko pScaatiWvaodI yauga maoM caMd`Qar Samaa- gaulaorI evaM baabaU gaulaabaraya jaOsao gaMBaIrinabaMQakaraoM nao BaI ya~¹t~ vyaMgya ka sahara laoto hue $iZ,yaaoM kaivaraoQa ikyaa. yahaÐ tk ik Aacaaya- mahavaIr p`saad iWvaodI nao BaI‘dMD dova ka Aa%mainavaodna’ jaOsaa saSa@t vyaMgya inabaMQa ilaKa.

svatM~ta p`aiPt ko pScaat vyaMgya saaih%ya kI AMtScaotnaabana gayaa. Aama AadmaI ka maaohBaMgaÊ ApnaI AikMcanata ka baaoQaÊ

dimat AiBavyai@t sao Kdbadata AaËaoSaÊ rajanaotaAaoM ko SaaoYaNaÊmaUlya ivaGaTna kI p`iËyaa Aaid sao vyaMgyakar saMvaodnaSaIla manaÁisqaityaaoMkao baopda- krnao ko ilae baocaOna hao ]za. ]sakI AiBavyai@txamataÊ SaOlaI kI vyaapktaÊ kqyaaoM kI AnaMt ivaivaQata maoM k[-p`itBaaSaalaI laoKk ]Baro. yah vah kala qaaÊ jaba vyaMgyahlka¹fulka na rhkr gaMBaIr hao gayaa AaOr Aama AadmaI ko ilaesaubah kI caaya ko saaqa dOinak p~aoM maoM inayaimat ka^lama ko $p maoMpZ,a jaanao lagaa evaM bahut laaokip`ya haonao lagaa.

svaatM~\yaao<ar ihMdI laoKkaoM maoM hirSaMkr prsaa[-Ê SardjaaoSaIÊ rvaIMd` naaqa %yaagaIÊ latIf GaaoGaIÊEaIlaala catuvao -dIÊ SaMkr puNataMbaokrÊkaMitkumaar jaOnaÊ p`Baakr maacavaoÊ ko pIsa@saonaaÊ &anadova Aignahao~IÊ SaorjaMga gaga-evaM Aalaaok puraiNak p`mauK hOM. [nhaoMnaosamaaja maoM ibaKrI ivadUptaAaoMÊ rajanaIitmao M cala rhI duriBasaMiQayaao M evaM AamaAadmaI ko Asahaya haoto calao jaanao kaogaMBaIrtapUva-k ilayaa hO.

vyaMgya kao svatM~ ivaQaa kI svaIÌitidlaanao maoM ijana rcanaakaraoM ka mah%vapUNa-yaaogadana hOÊ ]namaoM hirSaMkr prsaa[- kanaama sabasao Aga`NaI hO.

Sard jaaoSaIÊ EaIlaala Sau@laÊ rvaIMd`naaqa %yaagaIÊ poma janamaojaya Aaid laoKkaoMnao [sa ivaQaa kao samaRw ikyaa. ikMtuhirSaMkr prsaa[- nao vyaMgya ivaQaa kao

vaOivaQya AaOr rcanaa%makta p`dana kI. prsaa[- kI rcanaaAaoM komaaQyama sao svatM~ Baart ko [ithasa kao baKUbaI samaJaa jaa saktahO. prsaa[- vyaMgya laoKna ko xao~ maoM Ap`itma AaOr sava-kailak hOM.

22 AgastÊ 1952 kao maQya p`doSa ko bauMdolaKMD AMcala maoMjabalapur ko pasa ‘javaanaI’ gaaÐva ko ek maQyama vagaI-ya ÌYakpirvaar maoM janmao prsaa[- jaI nao Alpayau maoM hI maata¹ipta ko dohaMtko karNa saMGaYaao-M maoM jaIvana yaapna ikyaa AaOr maufilasaI maoM pairvaairk]<ardaiya%va inaBaato hue Azarh vaYa- kI ]ma` sao hI CuTpuT naaOkiryaaÐkrnao lagao. Aapnao KMDvaa ko skUla maoM iSaxaNa kaya- krto huemahaivaValaya str kI iSaxaa pa[- evaM dOinak p~aoM maoM vyaMgya ilaKnaajaarI rKa.

AaQauinak vyaMgya ka kbaIrÁ hirSaMkr prsaa[-AaQauinak vyaMgya ka kbaIrÁ hirSaMkr prsaa[-AaQauinak vyaMgya ka kbaIrÁ hirSaMkr prsaa[-AaQauinak vyaMgya ka kbaIrÁ hirSaMkr prsaa[-AaQauinak vyaMgya ka kbaIrÁ hirSaMkr prsaa[-¹ Da^ laxmaI Samaa- ¹

23

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 24: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

maa@sa-vaad sao p`Baaivat haonao ko karNa prsaa[- jaI janavaadko samaqa-k rho AaOr t%kalaIna janasaMGa sarkar sao ivaraoQa ko karNak[- baar maanaisak dbaava evaM SaarIirk p``taD,naa ko iSakar BaIhue. ihMdI vyaMgya kao ivadUYak kI BaUimaka sao inakalakr sammaanajaksqaana idlaanao evaM ]sao svatM~ ivaQaa banaanao maoM hirSaMkr prsaa[- kaAivasmarNaIya yaaogadana hO. prsaa[- jaI nao Apnao laoKna ka AarMBasamast Baart ko ivaivaQa ihMdI dOinak p~aoM ko ilae vyaMgya ka^lamailaKnao ko saaqa ikyaaÊ jaao Aama AadmaI ko duK¹dd- AaOr saraokaraoMsao jauD,o haonao ko karNa A%yaiQak laaokip`ya hue.

‘na[- duinayaa’ dOinak maoM p`kaiSat ]naka vyaMgya stMBa ‘saunaaoBaa[- saaQaao’ baohd p`isaw huAa. [sako saaqa hI ‘AGaaor BaOrva’ koCd\ma naama sao ilaKto hue p`hrI pi~ka maoMÊ ‘nama-da ko tT sao’ doSabaMQau p~ maoMÊ ‘pUiCe prsaa[- sao’ jana yaaoga maoMÊ ‘Aaidma’ ko Cd\ma naamasao ‘yah maajara @yaa hO’ Aaid ilaKa.

[na vyaMgya ka^lamaaoM maoM prsaa[- jaI nao ApnaI klama konaukIlao baaNaaoM sao sa<aaÊ vyavasqaa AaOr $Z, saMsqaa tInaaoM pr p`harikyaa. prsaa[- jaI ko inabaMQa ‘bao[-maanaI kI prt’Ê ‘pgaDMiDyaaoM kajamaanaa’Ê ‘baaolatI roKaeÐ’Ê ‘maaTI kho kumhar sao’Ê ‘iSakayat mauJaoBaI hO’ naamak saMga`haoM maoM p`kaiSat hueÊ jaao jaIvana ko p`%yaok pxa kI~asadI kao pUro *yaUmar sao ]tarto hOM.

‘izzurta huAa gaNatM~’Ê ek baocaara Balaa AadmaI’Ê ‘ifrtaja doKa’Ê ‘vaOYNava kI ifsalana’Ê ‘Sava yaa~a ka taOilayaaÊ ‘caUhaAaOr maOM’ Aaid ]nako p`isaw inabaMQa hOM. jahaÐ tk vyaMgya ]%pnnakrnao kI baat hOÊ yah kama prsaa[- jaI k[- trh sao krto hOM.]naka vyaMgya pUro inabaMQa maoM tao rcaa¹basaa haota hI hOÊ baIca¹baIca maoMvao yaqaasqaana AaOr yaqaavasar Anya ivasaMgaityaaoM pr BaI p`har krtocalato hOM ¹ ‘idvasa kmajaaor ka manaayaa jaata hOÊ jaOsao maihlaa idvasaÊAQyaapk idvasaÊ majadUr idvasa. kBaI qaanaodar idvasa nahIM manaayaajaata.’

inabaMQaaoM kI hI trh prsaa[- jaI kI khainayaaÐ BaI jaIvanako maark pxaaoM kao inama-mata sao KaolatI hOM. [MSaaAllaa KaM ilaiKt‘ranaI kotkI kI khanaI’ ka pOraoDIkla rImaok ‘ranaI naagafnaI kIkhanaI’ ]nakI baohd p`isaw khanaI hOÊ ijasako pa~ AaOr GaTnaaeÐkilpt laoikna samasaamaiyak hOM. fOMTosaI ko maaQyama sao ilaKI yahkhanaI pUÐjaIvaadI vyavasqaa maoM AadmaI ko iWtIyak hao jaanao kI kqaakhtI hO.

[saI trh ‘Baaolaarama ka jaIva’ khanaI sarkarI dFtraoM maoMQa@ko Kato hue saIQao¹saado AadmaI kI ~asadI kao spYT krtI hOAaOr ApnaI p`asaMigakta maoM Aaja phlao sao AiQak samasaamaiyak hO.

Aap kI khainayaaÐ ‘saahba mah%vaakaMxaI’Ê ‘[Mspo@TrmaatadIna caaMd pr’Ê ‘hMsato hOM raoto hOM’Ê ‘ËaMit hao ga[-’Ê ‘tba kI baatAaOr qaI’ Aaid saMga`haoM maoM saMkilat hO. ‘Bagat isaMh kI gat’Ê ‘maOM hUÐtaota p`oma ka maara’Ê ‘sadacaar ka tabaIja’ Aaid ]nakI kuCp`isaw vyaMgya khainayaaÐ hOM. CaoTo Aakar kI [na khainayaaoM maoMASauBa ka nakar spYT idKa[- dota hO. puranaI mayaa-da kao zukratIhu[- yao khainayaaÐ Apnao saraokaraoM maoM pUrI trh vat-maana kao samaip-t hOM.

Aapnao ‘tT kI Kaoja’Ê ‘jvaalaa AaOr jala’ Aaid ]pnyaasatqaa kuCok kivataeÐ BaI ilaKIM. laoikna AapkI klama kavyasaaOMdya- ko bajaaya saIQaI ga%yaa%mak baat khnao ko AByast rhIÊ vahBaI CaoTI khainayaaoM maoM. AtÁ [na daonaaoM ivaQaaAaoM maoM ]naka kaya-AiQak nahIM hO. Aba yao samast rcanaaeÐ prsaa[- samaga` rcanaavalaImaoM Aa caukI hOMÊ jaao Aama saD,k ko AadmaI sao laokr ivaSvaivaValayaaoMko kaosa- tk maoM pZ,I¹pZ,a[- jaa rhI hOM AaOr ijana pr AgaiNat SaaoQahao rho hOM.

]nako samakalaIna ËaMit kumaar jaOna ko SabdaoM maoM khoM tao‘baIsavaIM SatabdI ko ]<araQa- maoM Baart kao samaJanao ko ilae prsaa[-jaI ka saaih%ya Ainavaaya- hO. ]nnaIsa saaO saOMtalaIsa ko baadBaartIya jaIvana maUlyaaoM ka jaao ivaGaTna huAa hOÊ prsaa[- jaI kasaaih%ya ]saka saaxaI hO. ]nako saaih%ya ko AaQaar pr svatM~Baart ko ivaivaQa xao~aoM maoM vyaaPt maUlya pwit ka punara#yaana ikyaajaa sakta hO.’

kbaIrÊ kala- maa@sa-Ê caoKva evaM Aao honarI jaOsao samaajaaonmauKIlaoKkaoM ko p`Baava kao spYT svaIkarnao vaalao hirSaMkr prsaa[- kImah<aa [sa baat maoM hO ik ]nhaoMnao vyaMgya kao ]sa ]ccatma BaUima prp`itiYzt ikyaaÊ jahaÐ KD,o haokr AaQauinak samaIxak kbaIrÊ BaartoMduAaOr inaralaa kao saaih%ya ka vyaMgya ko saMdBa- maoM punamaU-lyaaMkna krnaolagato hOM AaOr prsaa[- kao ]nakI pMi@t maoM rKto hOM. prsaa[- ekyauga p`vat-k saaih%yakar hOM. ]naka yaaogadana vyaMgya kao punaÁp`itiYzt krnao tk hI nahIM rhaÊ Aiptu navaIna p`yaaogaaoM Wara ]sakao]sa klaa%mak }Ðcaa[- tk lao jaanao maoM BaI hOÊ jahaÐ ]sao ek svatM~ivaQaa ka djaa- imalaa.

prsaa[- jaI nao vyavasqaa kI sauivaQaaBaaogaIÊ yaqaaisqait maoMmajao maar rho iganao¹caunao malaa[-dar vaga- kI h%yaarI maanaisakta AaOrBaUKaoM mar rho tlaCT ko AsaM#ya laaogaaoMM kI maR%yau tulya kYT kIisqait pr p`har ikyaa hO. prsaa[- ka laoKna AnauBava kI vyaapktaAaOr ivacaaraoM kI gahra[- daonaaoM sao saMpnna hOM. prsaa[- ko laoKna maoMek baD,I ivaSaoYata hO ¹ isqaityaaoM ka saUxma AMkna. }pr saoibalkula saamaanya laganao vaalaI isqait maoM sao ivaÌityaaoM kao pkD,laonaa ek saxama vyaMgyakar kI ksaaOTI haotI hO.

24

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 25: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQivavaah samaaraoh maoM hI nahIMÊ Saaok ko AvasaraoM tk maoM Qana

vaOBava ka fUhD, p`dSa-na ]nako vyaMgya maoM baD,I baarIkI sao GausapOzkrto hOM. [sa p`dSa-na vaRi<a pr vao ilaKto hOM ¹ ‘Qana kI dovaI laxmaIhI kmalaasana pr baOztI hOÊ ifr ]sako Ba@taoM sao @yaa Apoxaa kIjaa saktI hO. fUla khIM baOznao kI caIja haoto hOMÆ’ vastutÁ prsaa[-ka vyaMgya eosaa Aa[-naa hOÊ jaao sajaI¹QajaI maanava maUit- ko pICo CupobaaOnaoÊ ivaÌt AaOr AaoCo caohro kao saamanao laa dota hO. samaaja koAMQao AaOr qaaoqao AadSaao-M maoM sanao QaRtraYT/ ko ilae hmaaro samaaja komahaBaart maoM jaao raojaanaa kI do¹lao cala rhI hOÊ ]sao doKnao¹idKlaanaoko ilae ijasa saMjaya kI AavaSyakta hOÊ prsaa[- vahI saMjaya hO.

kbaIr ka p`Baava laokr jaao tojaÊ tuSa-Ê Qaardar vyaMgya kasva$p ]nhaoMnao [-jaad ikyaaÊ vah ]nhoM Apnao samakalaInaaoM sao Alagabanaata hO. AiBajaat mahanata evaM naama ka maaoh ]nhoM nahIM qaaÊ]nhaoMnao jaao kuC ilaKa AaÐKaoM sao doKkr ilaKa. ibanaa iksaImaurvvatÊ ilahajaÊ laaga¹lapoT koÊ laoikna [-maanadarI sao ilaKa.AaOr yahI baat ]nhoM Apnao samakalaIna laoKkaoM sao Alaga AaOrivaSaoYa banaatI hO. kqya kI saafgaao[-Ê AiBavyai@t kI A@KD,taAaOr Qaardar BaaYaa ko karNa prsaa[- jaI kbaIr ko pasa jaa KDo,haoto hOMÊ jaao haqa maoM vyaMgya kI laukazI ilae Apnaa Gar jalaanao kIbaat nahIM khtoÊ bailk jalato pirvaoSa kao bacaanao kI baat khto hOM.

prsaa[- nao ga`ahI SaOlaIÊ Aamajana kI raojamara- vaalaI BaaYaamaoM laoKkIya p`itbawta ko saaqa ilaKa. yao gauNa ]nhoM ApnaosamakalaIna samaya maoM mah%vapUNa- banaata hO ik vao laIk CaoD,krcalao. p`itbawta jaao iksaI BaI ivaYayagatÊ klaagat baMQana kaosvaIkar nahIM krtI. ]nakI saMsmarNaa%mak Ìit ‘ek ]ma` saovaaikf hOM’ [saka p`maaNa hO.

prsaa[- jaI ko savaa-iQak p`isaw vyaMgya rcanaa ‘izzurtahuAa gaNatM~’ gaNatM~ idvasa ko jalasao sao saMbaMiQat hO. doSa kIrajaQaanaI idllaI gaNatM~ idvasa pr kD,ako kI zMD maoM QauMQalaa[-rhtI hO. eosao maoM proD doKnao vaalao Aama laaoga saD,k pr SaIt saoizzurto hOM. ifr BaI vahI BaaYaNa saunakr tailayaaÐ bajaa rho haoto hOMÊjabaik vaatanaukUilat gaaiD,yaaoM sao ]tro p`Bauta saMpnna laaoga na taoApnao gama- kaoT kI jaoba sao haqa inakala kr talaI bajaa rho hOMÊ nahI p`QaanamaM~I ka BaaYaNa sauna rho hOMÊ bailk maaOsama ko bahanao sao ekdUsaro pr Aaraop¹p`%yaaraop lagaa rho hOM. saBaI paiT-yaaÐ samaajavaadlaanao ka vaada tao krtI hOMÊ laoikna inajaI svaaqa- sao ]pjao Baya kocalato kao[- ]sao kayaa-invat nahIM krnaa caahta hO. na rajanaotaÊ naAfsarSaahI AaOr na hI baabaU vyavasqaaÊ ijanakI imalaIBagat saosarkar calatI hO. AMt maoM hr sarkar maoM yah yaaojanaa isaf- fa[labanakr QaUla maoM dba jaatI hO AaOr Agalao gaNatM~ idvasa pr ifrvahI GaaoYaNaa.

parMpirk kqya sao Alaga [sa inabaMQa maoM p`tIkaoM ko maaQyamasao doSa maoM laaoktM~ yaa janatM~ kI isqait BaI sa<aa $pI sad- maaOsamamaoM izzurtI Aama janata kI trh hI hO ¹ QauMQalaI AaOr kMpkMpatI.[sa saMixaPt sao inabaMQa maoM prsaa[- jaI nao ApnaI icarpiricat SaOlaI maoMek saaqa k[- ivasaMgaityaaoM kao vyaMgya ka AalaMbana banaayaa hOÊ jaOsaoik rajanaIitk paiT-yaao M Wara ek dUsaro pr daoYaaraopNa evaMAaraop¹p`%yaaraop kI sqaa[- p`vaRi<a pr p`har krnaa. [Qar jabakaMgaosa ko dao ihssao hao gaeÊ tba maOMnao ek [MDIkoT kaMgaosaI sao pUCa ¹]sa nao kha ‘hma hr baar saUya- kao baadla sao baahr inakalanao kavaada krto hOMÊ pr hr baar isaMiDkoT vaalao rMgavaa Dalato qaoÊ Aba hmavaada krto hOM ik Agalao gaNatM~ idvasa pr saUya- kao baahr inakalakr bataeMgao.’

rajanaotaAaoM Wara ApnaI iksaI BaI galatI ko ilae AnyadoSaaoM kI saaijaSa batanao kI rajanaIitk p`vaRi<a pr BaI ]nhaoMnaokrara vyaMgya ikyaa hO ¹ ‘yah saba saI Aa[- e ka YaD\yaM~ hOÊ saatvaoMbaoD,o sao baadla idllaI Baojao jaato hOM.’

[sa inabaMQa maoM prsaa[- jaI jahaÐ janata $pI laaoktM~ kIdyanaIya dSaaÊ rajya evaM koMd` sarkar Wara Aama janata kao Barmaanaoko naama pr ikyao jaa rho JaUzo tqyaaoM kI JaaÐkI sajaanao kI p`vaRi<a prkTaxa krto hOMÊ vahIM sarkar Wara janata kao JaUzI GaaoYaNaaAaoM kaJaaÐsaa donao kI p`vaRi<a pr BaI kTaxa krto hOM. vao iksaI BaI kaya-kI ijammaodarI sao bacakr saurixat rhnao kI p`vaRi<a pr tIKa vyaMgyakrto hOM. AapsaI svaaqa- kI KIMcaatanaI maoM maa~ sarkar hI nahIMÊAiptu Anya p`itbaw laaogaaoM evaM saMgaznaaoM Wara Aama janata koSaaoYaNa kI p`vaRi<a pr kTaxa krto hOM. sa<aa prst laoKk jaaoApnao saamaaijak saraokar BaUlakr drbaarI caaTukairta maoM lagao hOMÊ]nakI baiZ,yaa Kbar laoto hOM.

p`QaanamaM~I sao laokr baabaUSaahI tk EaRMKlaa ko $p maoM fOlaoBa`YTcaar yaa kama Talanao kI p`vaRi<a AaOr maanaisak inakmmaopna prp`har krnaa [sa kalajayaI inabaMQa kI Kasa ivaSaoYataeÐ hOM. baanagaIdoKoM ¹ ‘sa%yamaova jayato hmaara maaoTao hOÊ laoikna JaaMikyaaÐ JaUz baaolatIhOM. [na maoM p`diSa-t ivakasa kaya- janajaIvanaÊ [ithasa Aaid rhtohOMÊ jabaik ]sa rajya kI ivaiSaYTtaAaoM kao dSaa-naa caaiheÊ ijasakokarNa vah maSahUr hue. masalana gaujarat kI JaaÐkI maoM [sa saala dMgaoka dRSya haonaa caaihe. jalaa huAa Gar AaOr Aaga maoM Jaulasatobaccao haonao caaihe. ipClao saala maOMnao ]mmaId kI qaI ik AaMQa` kIJaaMkI maoM hirjana jalaato hue idKayao jaayaoMgao. magar eosaa nahIMidKaÊ yah iktnaa baD,a JaUz hO ik kao[- rajya Apnao gaRh ]Vaoga maoMdMgao nahIM idKata. dMgao sao AcCa gaRh ]Vaoga tao [sa doSa maoM hO hI nahIM.’

25

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 26: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

ek svatM~ rcanaa ko taOr pr AaMka jaae tao yah prsaa[-jaI ko saaih%ya ka hI nahIMÊ Aiptu ]nako samakalaIna saMpUNa- laoKnaka baohd mah%vapUNa- vyaMgya hOÊ jaao Apnaa ivaSaoYa saaih%ya rKta hO.‘izzurta huAa gaNatM~’ maoM Aama AadmaI ko saaqa tqaakiqat laaoktM~kI sava-hara isqait AaOr p`Bau%va ko sava-hta- haonao kao ijasa inaBa-yaAMdaja maoM fOMTosaI AaOr cauBatI BaaYaa ko saaqa p`stut ikyaa hOÊ vahvyaMgya kao Aqa-vaana saMvaodnaa p`dana krta hO.

[sa saada sao inabaMQa maoM prsaa[- jaI nao vyaMjanaa ko saMpoYaNako ilae Saas~Iya saaih%ya saMihta ko inaQaa-irt ]pkrNaaoM kao p`yaaogamaoM ilae ibanaa fOMTosaI AaOr ivaiBanna p`tIkaoM ko Wara tqaakiqatlaaok ko tM~ kI jaao paolama p+I KaolaI hOÊ vah AiWtIya hO. yahaÐizzurnaÊ stbQataÊ jaD,taÊ AMQakarÊ A&ana va inaraSaa ka p`tIkbanakr ]BartI hO.

inabaMQa pZ,to hue pazk k[- sqaanaaoM pr mauskura pD,ta hO.ikMtu inabaMQa samaaPt haoto¹haoto vah ]na ivasaMgaityaaoM maoM svayaM kao BaIek Baao@ta ko sqaana pr pata hO tao ]sakI AaÐKaoM maoM namaI ]trAatI hO. yah [sa inabaMQa kI EaoYz ]plaibQa hO.

hirSaMkr prsaa[- ka laoKna AnauBavaaoM kI vyaapkta AaOrivacaaraoM kI gahra[- daonaaoM sao saMpnna hO. ApnaI baat hirSaMkrprsaa[- nao sadOva hI ibanaa rajaBaya ko dbaMga svar maoM khI hO. [savyaMgya maoM BaI ]nhaoMnao baoKaOf kbaIrI A@KD,pna ko saaqa maarkp`har ikyaa hO ¹ ‘maOMnao ek kaMgaosaI ima~ sao pUCa qaa ik yah @yaabaat hO ik hr gaNatM~ idvasa kao saUrja Cupa rhta hOÆ’

prsaa[- jaI nao Ba`YTacaar kI sava-vyaapktaÊ sarkarI]pËmaaoM ko CaoTopnaÊ baabaU saMp`daya kI jaoba ZIlaI krao naIitÊ Baa[-¹BatIjaavaadÊ sarkarI sammaanaÊ AiBanaMdna kI qaaoqaI AsailayatÊBa`YT rajanaIitk vyavasqaaÊ bao[-maana vyaaparIÊ lacar kanaUna vyavasqaaAaOr }Ðcao laaogaaoM ko pd¹BayaÊ AMQaI banaI nyaaya vyavasqaaÊ Qama- konaama pr cala rhI dUkanadarI AaOr saaMp`daiyakta ko naama pr vaaoTaoMkI raoTI saoMk rho rajanaotaAaoM pr tao tIKa p`har ikyaa hI hOÊmaanava kI SaaSvat kmajaaoiryaaoM pr BaI mahIna maar kI hO. prinaMdapr ‘inaMda rsa’Ê yauvaa banao rhnao kI p`vaRi<a pr ‘phlaa safod baala’Êsaaih%yakar ko daiya%va AaOr svaaiBamaana pr ‘kbaIr Aap zgaa[e’Aaid [sako ]dahrNa hOM.

BaaYaa[- str pr prsaa[- jaI nao [sa inabaMQa maoM Aama AadmaIkI saaQaarNa BaaYaa kao hI pkD,a hO. laoikna [saI saadgaI maoM]nhaoMnao sa<aa evaM vyavasqaa kI ivadUptaAaoM pr tIKI fibtyaaÐ ksaIhOM. drAsalaÊ mauhavaro maoM gaZ,I yah BaaYaa vyaMgya AadmaI kao AsaMidgQaivaSvasanaIyata p`dana krtI hO. ‘svatM~ta idvasa BaI tao BarI

barsaat maoM haota hO. AMga`oja bahut caalaak hOMÊ BarI barsaat maoMsvatM~ krko calao gae. ]sa kpTI p`omaI kI trh BaagaoÊ jaaobaajaar ka Cata BaI lao gae.’

vastutÁ svaatM~\yaao<ar vaOiSvak evaM xao~Iya pirisqaityaaoMmaoM jaao vaËta Aa[-Ê ]sako flasva$p jaao SaaocanaIya isqaityaaÐ banaIMÊ]namaoM saaih%ya va saaih%yakar ka daiya%va baZ, gayaa. [na pirisqaityaaoMmaoM kavyaSaas~Iya ]pkrNaaoM ko saaqa ilaKnao vaalao Aacaayaao- M kosqaana pr eosao laoKk kI AavaSyakta qaIÊ jaao saMvaodnaa maoM saaih%yakarhaoÊ dRiYT maoM samaajaSaas~I AaOr icaMtna maoM yaqaaqa-vaadI vaO&ainakAaOr yah kaya- ikyaa prsaa[- jaI nao.

prsaa[- jaI kI mah<aa [samaoM nahIM hO ik ]nhoM mahana laoKkmaanakr ivaSvaivaValaya ko paz\yaËma yaa bauiwjaIivayaaoM ko pustkalayamaoM sqaana imalaa hOÊ Aiptu [samaoM hO ik vao ir@Saa¹laarI vaalaoÊpana¹caaya kI qaD,I vaalao jaOsao doSa ko Aamajana maoM pZo, jaato hOM.]naka laoKna hr ]ma`Ê bauiw vaalao vyai@t kao p`Baaivat krta hOAaOr yahI ]nakI sabasao baD,I ]plaibQa hO.

prsaa[- jaI ka sqaana [sailae BaI mah%vapUNa- hO ik prsaa[-ka saaih%ya Apnao p`Baava kI tIva`ta maoM hmaoM sauQaarta hOÊ jagaata hOÊfTkarta hO AaOr idmaaga pr caZ,I jaMga kao hTata hO.

Anaok mah%vapUNa- purskaraoM evaM pd\maEaI sao sammaainat prsaa[-jaI nao maui@tbaaoQa saRjana pIzÊ saagar ko AQyaxa pd pr kaya-ikyaa. 10 AgastÊ 1995 kao jabalapur maoM Aap ka dohaMt haogayaa. laoikna prsaa[- Apnao jana saraokar isaw saaih%ya AaOr laaokicaMta kI KrI baanagaI ko ilae ]saI trh jana¹mana maoM basao hOMÊ jaOsaokbaIr basao hOM. daonaaoM kI A@KD, bayaanaI vaalaI baat sao pazk sabasao phlao Apnao igarobaana maoM JaaÐkta hO. baad maoM samaaja pr ]MgalaI]zata hO.

kh sakto hOM ik prsaa[- ka laoKna Apnao samaya kIivaDMbanaaAaoM ka mauKaOTa ]tarta eosaa vyaMgya laoKna hOÊ jaao ApnaIsaraokar caotnaa ko karNa saava-kailak hao gayaa hO AaOr p`%yaok yaugamaoM saamaiyak rhogaa. vyaMgyaa%mak raocak BaaYaa AaOr Aama AadmaIsaulaBa saamaanya ihMdI maoM ilaKo Apnao AiWtIya vyaMgya kao ilaeprsaa[- jaI sadOva yaad ikyao jaayaoMgao.

¹ vaRMdaMgana65Ê ivaSvakmaa- nagar

saokMD maharanaI fama-Ê jayapur¹18maaobaa[laÁ †91 9414322200

26

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 27: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

Baart jaOsao bahuBaaYaa¹BaaYaI doSa maoMsaaMsÌitk AaOr vaOcaairk iBannataAaoM ko baIcaAnaokta maoM ekta laanao ka Eaoya ihMdI kao hIjaata hO. AajaadI ko bahut phlao hI doSa koivaiBanna p`doSaaoM ko laaoga ApnaI maatRBaaYaa kop`it pUNa- inaYza rKnao ko saaqa¹saaqa raYT/BaaYaa

ihMdI kI Aaor BaI AaÌYT haonao lagao qao. gaaMQaI jaI ko sat\¹p`yaasaaoMsao dixaNa Baart ihMdI p`caar saBaa kI sqaapnaa nao Baart ko dixaNaIrajyaaoM maoM ihMdI ka jaao AlaK jagaayaa qaaÊ vah Aaja BaI jaIvaMt hO.k[- manaIiYayaaoM nao gaaMQaI jaI kI ivacaarQaara ko saaqa Apnao kaojaaoD,to hue Baart kI ekta AaOr AKMDta ko ilae bahut hIsarahnaIya kaya- ikyaa hO.

AaMQa`¹p`doSa rajya hmaoSaa sao ApnaoAap kao raYT/Iya BaavanaaAaoM sao jaaoD,krrKa hO. ihMdI BaaYaa va saaih%ya ko ivakasako xao~ maoM BaI AaMQa` p`doSa ko ihMdI poimayaaoMÊBaaYaaivadaoMÊ p`caarkaoM va saaih%yakaraoM kosaaqa¹saaqa rajanaotaAaoM nao BaI KUba yaaogadanaidyaa hO.

ihMdI ko ivakasa maoM p`acaIna kalasao AaMQa` p`doSa ko rcanaakaraoM ka yaaogadanarha hOÊ ijasao Baulaayaa nahIM jaa sakta.Bai@t yauga sao laokr AaQauinak yauga tkAaMQa` p`doSa ko Anaok kqaakarao M AaOrAnausaMQaana kta-AaoM nao ihMdI saaih%ya ko BaMDarkao Barnao maoM Apnaa pUra yaaogadana idyaa hO.

AaMQa` p`doSa maoM vaOsao tao ihMdI rcanaakaraoM kI kmaI nahIM hOÊprMtu saja-naa%mak saaih%ya ka p`Nayana krnao vaalaaoM ko naama AMgauilayaaoMpr iganao jaa sakto hOM. AairgaUiD EaI saubbaaravaÊ [ba`ahIma SarIfÊAalaUir toSagaI caaOQarIÊ EaI caavalaI saUya-naarayaNa maUit-Ê sargau ÌYNamaUit-ÊEaI vaarNaaisa ramamaUit- evaM baalaSaaOir roD\DI jaOsao Anaok saaih%yakar[sa kD,I maoM Aato hOM.

baalaSaaOir roD\DI ka janma 01 jaulaa[- 1928 kao AaMQa`p`doSa ko kDpa ijalao ko gaaollala gaUDUr maoM huAa qaa. ApnaIiSaxaa¹dIxaa ko Ëma maoM ]nhoM AaMQa` p`doSa ko kDpa AaOr naollaUr ijalaoko saaqa¹saaqa vaaraNasaI AaOr [laahabaad maoM BaI p`vaasa krnaa pD,a.[sa Ëma maoM ]nakI maulaakat ihMdI ko p`#yaat ivaWanaaoM sao hu[-Ê ijasasao

]nakI p`itBaa inaKrI AaOr icaMtna kao pMK laga gae.EaI baalaSaa Oir roD\DI ko laoKna ka xao~ bahut hI

ivaSaala AaOr ivaivaQataAaoM sao Bara hO. ]nhaoMnao lagaBaga 14 ]pnyaasaaoMkI rcanaa kIÊ ijanamaoM ‘SabarI’Ê ‘ijaMdgaI kI rah’Ê ‘yah bastI¹yaolaaoga’Ê ‘svaPna AaOr sa%ya’Ê ‘p`kaSa AaOr prCa[-’Ê ‘lakumaa’Ê ‘QartImaorI maaÐ’Ê p`aofosar’Ê ‘vaIr kosarI’Ê ‘dvaanala’Ê Aaid kafI caica-trho hOM.

EaI baalaSaaOir roD\DI nao baala saaih%ya ko xao~ maoM BaI KUbasaMjaIdgaI sao klama calaa[- hO. ]nako Wara rcao gayao baala saaih%ya naodoSaBar ko baala pazkaoM kao KUba manaaorMijat ikyaa AaOr ]nakI &anaippasaa kao saMtRPt ikyaa. ]nhaoMnao ‘tolaugau kI laaok kqaaeÐ’Ê ‘AaMQa`

ko mahapuÉYa’Ê ‘sa%ya kI Kaoja’Ê ‘tonaalaIramako nae latIfo’Ê ‘bauwU sao bauiwmaana’Ê ‘nyaayakI khainayaaÐ’Ê ‘AadSa- jaIvainayaaÐ’Ê ‘Aamau@tmaalyada’Ê ‘dixaNa kI laa ok kqaae Ð’Ê‘tonaalaIrama kI khainayaaÐ’ Aaid ka saRjanaikyaa. EaI r oD \DI ka o sabasa o AiQaklaaokip`yata ijasa ivaQaa AaOr saaih%ya saMpadnasao imalaIÊ vah hO ‘caMdamaamaa’ baala pi~ka.

vaOsao tao ]nhaoMnao ek saaO sao AiQakpustkaoM ka saRjana ikyaa hOÊ prMtu ‘caMdamaamaa’pi~ka ko p`kaSana kaya- sao jauD,kr EaI roD\DInao pUro doSa maoM KUba naama kmaayaa. ]nako WarailaiKt baala saaih%ya pUro doSa maoM p`cailat vap`isaw hue.

EaI roD\DI dixaNa ko saja -naa%maksaaih%yakaraoM maoM A%yaMt p`BaavaI maanao jaato hOM. Aap ihMdI saaih%yakao samaRw krnaovaalaoÊ tolaugau BaaYaI saaih%yakar ko $p maoM A%yaMtp`isaw hOM. raYT/BaaYaa ko p`it AapkI Eawa Apar rhI hO.tolaugau tqaa ihMdI maoM lagaBaga ba<aIsa sao BaI AiQak maaOilak rcanaaeÐtqaa AnaUidt gaMqa ]nakI p`itBaa ko pircaayak hOM. ]nakI rcanaaAaoMmaoM dixaNa AaOr ]<ar Baart kI saaMsÌitk evaM Baavaa%mak ektakao roKaMikt krto janajaIvana sao saMbaMiQat saamaaijakÊ saaMsÌitkÊrajanaOitk evaM Aaiqa-k Baavanaa sao jauD,o sahja AaOr vaastivak ica~doKnao kao imalato hOM. [tnaa hI nahIMÊ AaMQa` ko p`acaIna [ithasa pr]nakI pkD, majabaUt haonao ko karNa vao ek eoithaisak rcanaakarko $p maoM BaI p`isaw hue. ‘p`kaSa AaOr prCa[-’Ê ‘lakumaa’ evaM

bahumauKI p`itBaaSaalaI baalaSaaOir roD\DIbahumauKI p`itBaaSaalaI baalaSaaOir roD\DIbahumauKI p`itBaaSaalaI baalaSaaOir roD\DIbahumauKI p`itBaaSaalaI baalaSaaOir roD\DIbahumauKI p`itBaaSaalaI baalaSaaOir roD\DI¹ ¹ ¹ ¹ ¹ Da^ esa dIiPt ¹

27

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 28: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

‘davaanala’ ]nako eoithaisak ]pnyaasa hOM. ‘p`kaSa AaOr prCa[-’ivajayanagar ko sama`aT ÌYNa dovaraya ka jaIvana cairt hO. ‘lakumaa’eoithaisak ]pnyaasa hO. ‘lakumaa’ ek dovadasaI hO AaOr yahI [sa]pnyaasa kI naaiyaka BaI hO. rajya kI Balaa[- ko ilae vah Apnaopoma kI baila caZ,a dotI hO.

‘davaanala’ BaI ek eoithaisak ]pnyaasa hOÊ ijasamaoM AaMQa`ko p`isaw planaaDu yauw ka sajaIva ica~Na imalata hO. [sa]pnyaasa ko maaQyama sao ]pnyaasakar EaI roD\DI nao yauw AaOr SaaMitkI jvalaMt samasyaa ka [ithasa kI pRYzBaUima maoM ivaSlaoYaNa krsamaaQaana ZUÐZ,nao kI pUrI kaoiSaSa kI hO. [nako saamaaijak ]pnyaasaBaI A%yaMt laaokip`ya saaibat hue hOM. jaOsao ‘ijaMdgaI kI rah’Ê‘QartI maorI maaÐ’ jaOsao ]pnyaasaaoM maoM EaI roD\DI nao raYT/ ko navainamaa-NakI mauihma maoM vaO&ainak caotnaa kao sqaaipt krnao ka p`yaasa ikyaahO. BaartIya maihlaa ko $p maoM ek ivadoSaI vainata ‘vasauQaOvakuTuMbakma kI Baavanaa kao sqaaipt krnao maoM kOsao safla haotI hOÊ[saka maaima-k ica~Na [sa ]pnyaasa maoM imalata hO.

[saI p`kar ‘baOirsTr’ ]pnyaasa maoM ivavaahotr saMbaMQaaoM ka]llaoK krto hue ]nhaoMnao ivavaahotr saMbaMQaaoM kao saamaaijak baura[-maanato hue ]nako bauro pirNaamaaoM kao dSaa-yaa. ‘yah bastI¹yao laaoga’mahanagarIya jaIvana ko ZkaosalaaMo AaOr KaoKlaopna kao dSaa-naovaalaa]pnyaasa hO. BaaOitkvaad ko maaoh maoM p%naI AaOr pirvaar kI ]poxaakrnao vaalao bauwjaIvaI ka ica~Na ‘p`aofosar’ ]pnyaasa maoM roD\DI jaI naoikyaa hO. ‘SabarI’ EaI roD\DI ka ek maa~ paOraiNak ]pnyaasa hO.[sa maoM roD\DI jaI nao SabarI pa~ ko maaQyama sao naarI ko sahja gauNaaoMÊsaovaa evaM %yaaga ka sajaIva ica~aMkna ikyaa hO.

1962 maoM p`kaiSat ‘ijaMdgaI kI rah’ ]pnyaasa maoM roD\DIjaI nao jaIvana maUlyaaoMÊ dhoja p`qaaÊ ]cCRMKlataÊ AiQakaraoM ka duÉpyaaogajaOsaI saamaaijak ivaYamataAaoM ka bahut hI sahja trIko sao ica~Naikyaa hO. ek Anya ]pnyaasa ‘BagnasaImaaeÐ’ maoM ek maQyavagaI-yaihMdU pirvaar ko AaQauinak evaM p`acaIna ivacaaraoM ko baIca saMGaYa- AaOrjaIvana maUlyaaoM ko ilae saMGaYa- krto hue pa~aoM kI maaima-k AiBavyaMjanaakI ga[- hO.

AaMQa` ko [ithasa pr AaQaairt ‘QartI maorI maaÐ’ ]pnyaasaka maUla ivaYaya kt-vya evaM iptRBai@t hO. [samaoM AaMQa` ko ivaivaQarajaaAaoM ko SaaOya-Ê saahsa evaM nyaayaSaIlata ka eoithaisak Qaratlapr Ad\Baut AaOr raomaaMcakarI vaNa-na baalaSaaOir roD\DI jaI nao ikyaa hO.

[saI p`kar EaI baalaSaaOir roD\DI jaI kI bahut saI khainayaaÐivaiBanna p~¹pi~kaAaoM ko saaqa¹saaqa AakaSavaaNaI koMd`aoM sao BaIp`saairt hu[-M. AapkI khainayaaoM maoM ‘AtRPt kamanaa’Ê ‘baOsaaKI’Ê‘Gar AaOr gaRhsqaI’Ê ‘caaÐdI ka jaUta’Ê ‘papI icarayau’Ê ‘jaba AaÐKoMKulaIM’Ê ‘BaUK hD,tala’ Aaid A%yaMt laaokip`ya hOM. [na khainayaaoM

maoM samakalaIna samaaja maoM vyaaPt kurIityaaoMÊ AiSaxaaÊ AnaOitktajaOsaI saamaaijak ivaYamataAaoM ka ica~Na khanaIkar EaI roD\DI jaInao A%yaMt sahja evaM maaima-k $p sao ikyaa hO.

‘tolaugau laaokkqaaAaoM’Ê ‘baala khainayaaoM’ ko maaQyama saokhanaIkar nyaaya¹Anyaaya ko Baod kI saIK doto hue baccaaoM kaoAtIt sao saIK p`aPt kr vat-maana BaivaYya kao ]jjvala banaanao kIporNaa doto hOM.

saaih%ya saRjana kI [na saBaI p`yaasaao M ko saaqa¹saaqaEaI baalaSaaOir roD\DI jaI ek kuSala samaIxakÊ Aalaaocak evaMinabaMQakar BaI qao. ]nhaoMnao Apnao inabaMQaaoM ko maaQyama sao Baart maoMBaavaa%mak ekta laanao ka p`yaasa ikyaa AaOr laaogaaoM maoM raYT/IyatakI Baavanaa jagaanao kI pUrI kaoiSaSa kI. [sa Ëma maoM ]nhaoMnaosaMsÌit AaOr saaih%ya sao saMbaMiQat k[- pustkaoM ka saRjana ikyaa hOÊijanamaoM ‘pMcaamaRt’Ê ‘AaMQa` BaartI’Ê ‘tolaugau saaih%ya ka [ithasa’Ê‘timalanaaDu’Ê ‘knaa-Tk’Ê ‘vaIroSailaMgama pMtulau’ AaOr ‘tolaugau saaih%yako inamaa-ta’ Aaid p`mauK hOM.

]nhaoMnao Anauvaad xao~ maoM BaI ApnaI phcaana banaa[-. ]nakIrcanaaAaoM ka BaI Anya BaaYaaAaoM maoM Anauvaad ikyaa gayaa. ]nakIÌityaaoM pr Anaok SaaoQa kaya- saMpnna hue. EaI roD\DI jaI kao]<ar¹dixaNa kI k[- saMsqaaAaoM evaM Baart sarkar Wara k[- ]%ÌYTpurskaraoM sao sammaainat ikyaa gayaaÊ ijanamaoM sao ihMdI saaih%ya sammaolanaÊp`yaaga ka saaih%ya vaacaspitÊ EaI vaoMkToSvar ivaSvaivaValayaÊ itÉpitWara DI ilaT kI maanad ]paiQa Aaid ]llaoKnaIya hOM.

baalaSaaOir roD\DI jaI nao Anaok saimaityaaoM evaM saMsqaaAaoM maoMsadsya ko $p maoM rhkr ivastRt saaihi%yak saovaa kI. [namaoM ihMdIp`caar saBaa ko p`caaya-Ê ihMdI baala¹pi~ka caMdamaamaa ka 23 vaYaao-Mtk saMpadnaÊ BaaYaa pirYadÊ kaolakata ko inadoSakÊ AaMQa` p`doSaihMdI AkadmaI ko AQyaxaÊ ihMdI dOinak ‘camakta isatara’ kap`Qaana saMpadk AaOr timalanaaDu ihMdI AkadmaI ka AQyaxa kapdBaar saMBaalanaa ]llaoKnaIya hOM.

[sa p`kar baalaSaaOir roD\DI jaI kI saaihi%yak yaa~a A%yaMtvyaapk rhI hO. [nhaoMnao ApnaI BaavanaaAaoM evaM AnauBaUityaaoM kaoA%yaMt sarla BaaYaa maoM AiBavya@t ikyaa hO. baalaSaaOir roD\DI jaInao ApnaI p`itBaa sao ihMdI saaih%ya jagat maoM ApnaI ek Alagaphcaana banaa[- hO. eosao bahumauKI AaOr p`BaavakarI saaih%yakar kainaQana 14 isatMbar 2015 kao caonna[- maoM huAa.

¹ sahayak Aacaaya-saMt jaaosaf maihlaa mahaivaValaya

&anaapurmaÊ ivaSaaKp+Namamaaobaa[laÁ†91 9160355358

28

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 29: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQp`omacaMd ko gaumaSauuda saaih%ya ko KaojaI rcanaakarp`omacaMd ko gaumaSauuda saaih%ya ko KaojaI rcanaakarp`omacaMd ko gaumaSauuda saaih%ya ko KaojaI rcanaakarp`omacaMd ko gaumaSauuda saaih%ya ko KaojaI rcanaakarp`omacaMd ko gaumaSauuda saaih%ya ko KaojaI rcanaakar

¹ EaI ÌYNavaIr isaMh isakrvaar ¹

ihMdI saaih%ya maoM mahana kqaakar pomacaMdsabasao jyaada pZ,o jaanaovaalao ivaSvaiva#yaatsaaih%yakar hOMÊ ijanako saaih%ya ko ivaYaya maoMdoSa ko iBanna¹iBanna AalaaocakaoM nao Apnao¹ApnaotrIko sao vyaa#yaaeÐ kI hMO evaM ]nako }pr k[-SaaoQa kaya- ike hOM va ]nako lauPt hao rho saaih%ya

kao p`kaSa maoM laanao ka Barsak p`yaasa ikyaa hO. [sasao yah spYThao jaata hO ik @yaaoM doSa kI janata pomacaMd ko saaih%ya kao [tnaapsaMd krtI hO. caUÐik pomacaMd nao Apnao 56 vaYa- ko jaIvanakala maoMijatnaa BaI saaih%ya ilaKaÊ vah Aama jana ko ilae hI ilaKa. ifrcaaho vah ‘gaaodana’ ka haorI hao yaa ‘rMgaBaUima’ ka naayak saUrdasa. yaosaBaI pa~ garIbaI va dasata kI jaMjaIraoMmaoM jakD,,,,,,,,,,o idKto hOM. Aama janata [napa~aoM maoM hI Kud kao tlaaSatI idKa[-pD,tI hO.

pomacaMd nao Apnao jaIvanakala saoihMdI saaih%ya kI lagaBaga saBaI ivaQaaAaoMmaoM ilaKa va doSa kao gaaOrvaainvat ikyaa.vaOsao tao ]nakI saBaI ÌityaaÐ ]nakojaIvanakala maoM hI p`kaiSat hao caukIqaIM. ]naka kuC saaih%ya maR%yau ko baadBaI p`kaiSat huAa. ]nako pu~ao MEaIptraya va AmaRtraya nao pomacaMd kIlauPt pD,I yaa bacaI hu[- Ap`kaiSatrcanaaAaoM kao Kaoja¹Kaojakr p`kaiSatkranao ka kaya- ikyaa. yahaÐ yahspYT kr donaa AavaSyak hO ik pomacaMdko pu~aoM kao ]nako Wara sqaaipt sarsvatI p`osa ivarasat maoM imalaaqaa. jyaadatr pomacaMd kI bacaI hu[- SaoYa rcanaaeÐ [saI p`kaSana saop`kaiSat hu[M-. baad maoM jaba AmaRtraya va EaIptraya daonaaoM Alaga haogayao tao EaIptraya ko ihssao maoM Apnao ipta ka sarsvatI posa Aayaava AmaRtraya nao [laahabaad maoM hMsa p`kaSana kI naIMva DalaIÊ ijasakoWara AmaRtraya nao pomacaMd kI k[- lauPtp`aya saamaiga`yaaoM kao KaojakrihMdI saaih%ya kao dIM. [nako Alaavaa BaI doSa ko ivaiBanna AalaaocakaoMWara p`omacaMd ko saaih%ya kao Kaojakr saaih%ya jagat\ maoM jauD,vaatorhnao ka kaya- samaya¹samaya pr haota rha evaM yah isalaisalaa AajaBaI badstUr jaarI hO.

pomacaMd kI [na A&at va Ap`aPya rcanaaAaoM kao Kaojakr

saaih%ya saMsaar ko samaxa p`stut krnao ka kaya- kba SauÉ huAaÊ [sasaMbaMQa maoM ivaWanaaoM maoM Ba`ma vyaaPt hO. kao[- BaI Aalaaocak yah davaanahIM kr sakta ik pomacaMd kI A&at rcanaaAaoM kao Kaojanao kakaya- iksanao SauÉ ikyaa qaaÊ prMtu vaYa- 2005 maoM doSa ko iva#yaatAalaaocak evaM pomacaMd saaih%ya ivaSaoYa& Da^ kmala ikSaaor gaaoyanakaApnaI pustk pomacaMd kI Ap`aPya khainayaaoM maoM yah saUcanaa doto hMOik EaI BaIYma saahnaI nao vaYa- 1941 maoM ravalaipMDI maoM rhto huepomacaMd ko Ap`aPya saaih%ya kao Kaojanao ka p`yaasa ikyaa qaa. [sakobaad madna gaaopala nao 1943 sao yah kaya- SauÉ ikyaa tqaa [samaoMkafI safla BaI hue. ]nhaoMnao AMgaojaI maoM pomacaMd SaIYa-k sao pustkp`kaiSat krvaa[-. AMga`ojaI maoM ilaKI p`omacaMd saaih%ya pr yah

phlaI Aalaaocanaa%mak pustk qaI. [sapustk kao doSa¹ivadoSa maoM kafI sarahnaaimalaI. flatÁ [sanao madna gaaopala kaopomacaMd saaih%ya pr AaOr AiQak SaaoQakaya- krnao kI Aaor p`vaR<a ikyaa.[saI ko pirNaamatÁ vaYa- 1964 maoM madna

gaaopala kI AMgaojaI pustk ‘pomacaMd eilaTrorI baa^yaaoga`afI’ p`kaiSat hu[- AaOrvaYa- 1965 maoM ‘klama ka majadUr’ pustkihMdI va ]d-U maoM p`kaiSat hu[-. [sakobaad madna gaaopala Wara pomacaMd ko }prdao AaOr mah%vapUNa- kaya- idKa[- pD,tohOM. ek tao vaYa- 2002 maoM p`kaiSatpustk ‘pomacaMd kI Aa%makqaa’Ê ijasamaoMmadna gaaopala nao p`omacaMd ko ]pnyaasaaoMÊkhainayaaoM va laoKaoM Aaid sao Aa%makqaa

AMSa laokr ]nhoM kalaËmaanausaar sajaakr p`omacaMd kI Aa%makqaatOyaar kr dI qaI. vah saaih%ya jagat maoM ek nayaa p`yaaoga qaa.dUsara kaya- madna gaaopala Wara ]d-U maoM pomacaMd ko saMpUNa- saaih%ya kao‘kuillayaat¹e¹p`omacaMd’ SaIYa-k sao BaarI Barkma 24 KMDaoM maoM vaYa-2000¹2006 ko baIca jaaimayaa imailayaaÊ na[- idllaI sao p`kaiSatkrvaayaa. [samaoM p`omacaMd ko lagaBaga saMpUNa- saaih%ya kao KaojakrsaMkilat va saMpaidt ikyaa gayaa qaaÊ ifr BaI [sa saMklana maoM k[-rcanaaeÐ Saaimala nahIM hao payaI qaIM. madna gaaopala doSa ko eosaoekmaa~ ivaWana Aalaaocak qaoÊ ijanhoM pomacaMd ko saaih%ya kao ihMdIÊ]d-U va AMgaojaI maoM p`kaiSat kranao ka gaaOrva p`aPt hO.

A&at evaM Ap`aPya saaih%ya kI Kaoja ka vyavaisqat

29

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 30: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

kaya- pomacaMd ko CaoTo pu~ AmaRtraya nao vaYa- 1957 maoM AarMBa ikyaaAaOr vaYa- 1962 maoM pomacaMd kI lagaBaga hjaaraoM pRYz kI lauPtp`ayasaamaga`I kao Kaojakr saaih%ya jagat maoM p`kaiSat krakr ]nhoM Amarbanaa idyaa. ]nhaoMnao pomacaMd kI inamna lauPtp`aya va A&at saamaiga`yaaoMkI Kaoja kI.1 º icaT\zI¹p~I ³da o KMD´Á

[sa saMklana Wara AmaRtraya nao pomacaMd ko p~aoM kao p`kaSamaoM laanao ka mah%vapUNa- va sarahnaIya kaya- ikyaa qaa. Qyaatvya rhoik [sa saMklana sao pUva- pomacaMd ko p~aoM kao sahojanao ka kaya- iksaIBaI Aalaaocak Wara nahIM ikyaa qaa. ]nhaoMnao pomacaMd ko naYT haotosaaih%ya kao lauPt haonao sao bacaayaa qaa. AmaRtraya nao [sa saMklanakI BaUimaka maoM ilaKa hO ik ‘jaIvana ko pqya tao jaOsao [na icaiT\zyaaoMmaoM hO. @yaa ilaK rho hOMÆ @yaa pZ, rho hOMÆ @yaa saaoca rho hOMÆvagaOrh… vagaOrh.’

[sa p`kar ko saMklanaaoM sao k[- rhsya ]jaagar haoto hMO.[sako phlao Baaga maoM pomacaMd ko AiBanna ima~ ‘jamaanaa’ ko saMpadkmauMSaI dyaanaarayaNa inagama kao ilaKo lagaBaga 281 p~ Saaimala hMOÊjaao ]d-U maoM ilaKo gayao qaoÊ ijanaka ihMdI Anauvaad AmaRtraya nao ikyaaqaa evaM [sa saMklana ko dUsaro Baaga maoM pomacaMd ko Anya ivaiBanna ima~laoKkaoM kao ilaKo gayao lagaBaga 283 p~ Saaimala hOMÊ ijanamaoM 45 vaop~ BaI qao jaao pomacaMd kao Anya laoKkaoM nao ilaKa qaa.2º ga uPtQana³da o KMD´Á

[sa saMklana maoM pomacaMd kI 56 Ap`aPya ihMdI¹]d-U khainayaaoMkao saMkilat kr p`kaiSat krayaa gayaa hO. yao khainayaaÐ ABaItk iksaI BaI pUva- p`kaiSat saMklanaaoM maoM p`kaiSat nahIM hu[- qaIM evaMpazkaoM kI najar sao AaoJala qaIM. [sa dRiYT sao yah ek AcCa kaya- qaa.3º ivaivaQa p `sa M ga³tIna KMD´Á

[sa saMklana Wara AmaRtraya nao pomacaMd ko laoKÊ saMpadkIyaÊiTPpiMNayaaÊÐ BaUimakaeÐÊ pustk samaIxaaeÐÊ BaaYaNa va [saI p`kar kIfuTkr saamaga`I kao saMkilat kr p`kaiSat ikyaa qaa. [sa saMklanaWara p`omacaMd ka vah p~kar $p saamanao AayaaÊ ijasasao Aamapazk ABaI tk AnaiBa& qaa. halaaÐik [sa saMklana maoM BaI k[-rcanaaeÐ p`kaiSat haonao sao CUT ga[M- qaI. ifr BaI yah ek eoithaisakkaya- qaa.4º ‘Saba otar’ Á

pomacaMd nao baoiljayama ko p`isaw naaTkkar maa^irsa maoTrilaMkko naaTk ‘saa[TlaOsa’ ka ]d-U Anauvaad krko ‘jamaanaa’ ko isatMbartqaa A@TUbar 1919 ko dao AMkaoM maoM ËmaSaÁ p`kaiSat ikyaa qaa.[sakao Kaojakr AmaRtraya nao vaYa- 1962 maoM ihMdI maoM pustk $p maoMp`kaiSat ikyaa tqaa AmaRtraya ko hI p`yaasa sao [sa naaTk kaihMdI saaih%ya saMsaar ko samaxa p`qama pircaya huAa.

5º m a M g a l a ac arN aÁ[sa saMklana maoM AmaRtraya nao p`omacaMd ko SauÉAatI caar

]pnyaasaaoM kao saMkilat kr p`kaiSat ikyaa qaa. yao caar ]pnyaasa[sa p`kar qao ‘Asararo maAaibad’Ê ‘hmaKumaa-’Ê ‘hma savaaba pomaa’ evaM‘$zI ranaI’. [sa saMklana ka mah%va [sa p`kar AaOr BaI baZ, jaatahOÊ @yaaoMik pomacaMd ko ]d-U ]pnyaasa ‘Asararo maAaibad’ p`qama baarihMdI saaih%ya saMsaar ko samaJa Aayaa qaa. AmaRtraya nao [sa saMklanamaoM ‘Asararo maAaibad’ kao ‘Asararo maAaibad ]f- dovasqaana rhsya’ko naama sao saMkilat ikyaa. ‘$zI ranaI’ naama ka ikssaa BaI jaaoApOla sao laokr Agast 1907 tk ‘jamaanaa’ sao inaklaa qaaÊ AmaRtrayanao ]sao BaI ihMdI ko pazkaoM ko ilae ]plabQa krayaa. AmaRtraya koAnausaar ek ]pnyaasa bacata hO ‘ikSanaa’Ê ijasakI bahut tlaaSakrnao ko baad BaI Aba tk khIM nahIM imalaa. AaSaa kI jaanaIcaaiheÊ BaivaYya maoM kao[- saaih%ya ka puraoQaa [sa ]pnyaasa kaoKaojanao ka saahsa kr idKayaogaa.

]pya-u@t saBaI saMklana saamaga`I kao AmaRtraya nao Apnao hIp`kaSana ‘hMsa p`kaSana’ [laahabaad sao vaYa- 1962 kI kalaavaiQa maoMp`kaiSat ikyaa qaa. [sa p`kar hma doKto hOM ik AmaRtraya naopomacaMd kI hjaaraoM pRYzaoM kI saaih%ya saamaga`I kao Kaojakr saaih%yajagat\ kao ]plabQa krako ek eoithaisak kaya- ikyaa evaM Aanaovaalao SaaoQaaiqa-yaaoM ko ilae ek rah Kaola dI.

AmaRtraya ko baad Anaok ivaWana Aalaaocak p`omacaMd kIlauPt saamaga`I kao Kaojanao kI Aaor p`vaR<a hue. Da^ jaafr rjaaÊgaaopala ÌYNa maaNakTalaa Aaid nao p`omacaMd ko ]d-U saaih%ya kaop`kaSa maoM laanao ka Eaoyaskr kaya- ikyaa. [sako baad pomacaMd kojyaoYz pu~ EaIptrayaÊ Baart yaayaavar Da^ vaIr Baart tlavaarÊDa^ kmala ikSaaor gaaoyanakaÊ Da^ p`dIp jaOna Aaid nao [sa prMpra kaoAagao baZ,ayaa va bahut sao saaih%ya kao Kaoja inakalaa. ÌpyaaivavarNa doKoMÁ1º Da^ kmar r[-sa Wara Kaojaa gayaa Ap`aPya saaih%yaÁ

vaYa- 1960 maoM ‘majaamaIna¹e¹pomacaMd’Ê vaYa- 1968 maoM ‘mauMSaIpomacaMd Sai#sayat AaOr karnaamao’Ê ijasamaoM pomacaMd ko vyai@t%va AaOrÌit%va ko Anaok AnaCue p`saMgaao kao Saaimala ikyaa gayaa qaaÊ vaYa-1968 maoM ‘tlaaSa¹Aao¹tvaajauna’Ê vaYa- 1980 maoM ‘p`omacaMd ifkaofna’Ê vaYa- 1981 maoM pomacaMd ko ‘naumaa[-da Afsaanao’ Aaid saMklanap`kaiSat hueÊ ijanamaoM pomacaMd kI 17 ]dU- khainayaaÐ saMkilat hMO.[sa p`kar Da^ kmar r[-sa Wara ApnaI trf sao pomacaMd kI k[-rcanaaAaoM kao sahojanao ka mah%vapUNa- kaya- ikyaa gayaa.2º Da^ jaafr rjaa Wara Kaojaa gayaa Ap`aPya saaih%yaÁ

Da^ rjaa kI pomacaMd pr phlaI ]d-U pustk ‘pomacaMd khanaIka rhnaumaa’ vaYa- 1969 maoM p`kaiSat hu[-. vaYa- 1977 maoM Da^ rjaakao pomacaMd ko ihMdI kqaa saaih%ya AaOr ]nako ]dU- kqaa saaih%ya ka

30

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 31: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQtulanaa%mak AQyayana pr pI eca DI kI ]paiQa p`dana kI ga[-. [saSaaoQa p`baMQa ka pustkakar $p maoM p`qama p`kaSana 1977 maoM huAa.]d-U maoM ‘pomacaMd fna AaOr tamaIro fna’ sao p`kaiSat ]d-U pustk kaihMdI $p BaI 2005 maoM ‘pomacaMd khanaI ka rhnaumaa’ SaIYa-k sao hIp`kaiSat huAa. [sa pustk ko Wara Da^ rjaa nao pomacaMd kI ihMdI¹]dU-khainayaaoM ka ivaSlaoYaNaa%mak AQyayana p`stut ikyaa qaa evaM p`qamabaar ihMdI¹]d-U khainayaaoM kI saUcaI pazkaMo kao p`stut kI qaI.halaaÐiMk [sa saUcaI maoM kuC ~uiTyaaÐ rh ga[- qaIMÊ ifr BaI yah saUcaIeoithaisak dRiYT sao kamayaaba qaI. @yaaoMik Aagao ko SaaoQa kaya- hotuDa^ rjaa nao ek rah p`Sast kr dI qaI.3º EaIptraya Wara Kaojaa gayaa Ap`aPya saaih%yaÁ

EaIptraya ApnaI p`kaSana saMsqaa sarsvatI p`osaÊ banaarsasao vaYa- 1963 maoM ‘pcaasa khainayaaÐ’ SaIYa-k sao khainayaaoM ka eksaMklana p`kaiSat ikyaa. vaOsao [sa khanaI saMklana ko p`kaSanaka kao[- AaOica%ya nahIM qaaÊ @yaaoMik AmaRtraya [sasao pUva- vaYa- 1962maoM hMsa p`kaSanaÊ [laahabaad sao ‘gauPtQana’ naama sao dao BaagaaoM maoMpomacaMd kI A&at va Ap`aPya khanaI ko $p maoM ‘56 khainayaaÐ’p`kaiSat kr cauko qao. AmaRtraya ko [sa khanaI saMklana naopomacaMd ko khanaI BaMDar kao Barnao hotu mah%vapUNa- yaaogadana ikyaa.prMtu ‘pcaasa khainayaaÐ’ saMklana maoM EaIptraya nao kovala [tnaapirEama ikyaa ik p`omacaMd ko pMd`h khanaI saMga`haoM maoM sao ‘pcaasakhainayaaÐ’ kao inakalakr ek nayaa khanaI saMga`h tOyaar kr idyaa.EaIptraya ko kuC AaOr saMklana BaI ivavaadga`st rho.gaa opala ÌYNa maaNakTalaa Wara Ka ojaa gayaa saaih%yaÁ

maaNakTalaa nao BaI p`omacaMd kI kuC ]d-U rcanaaAaoM kaoKaojakr p`kaiSat krnao ka mahnaIya kaya- ikyaa qaaÊ ijanamaoM p`mauK‘p`omacaMd AaOr tjaanaIf p`omacaMdÁ kuC nae thkIkI gaaoSao’ vaYa-1993 maoM p`kaiSat hu[-. ‘pomacaMdÁ kuC nae maubaaihsa’ vaYa- 1988maoM p`kaiSat hu[-. ‘pomacaMdÁ hyaat naaO’ vaYa- 1993 maoMÊ ‘pomacaMd kasao@yaUlar ikrdar AaOr dIgar majaamaIna’ vaYa- 2001 maoM p`kaiSat hu[-M.‘taOkIto pomacaMd’ vaYa- 2002 maoM AaOr ‘pomacaMd dp-Na’ vaYa- 2003 maoMp`kaiSat hu[-M.Baart yaayaavar Wara Ka ojaa gayaa saaih%yaÁ

Baart yaayaavar nao kanapur ko p`tap kI fa[laaoM maoM saoKaojakr ]sako idsaMbar 1925 ko iksaI AMk maoM p`kaiSat inataMtAsaMdiBa-t laoK ‘[slaamaI saByata’ kao [MiDyaa TUDo ko A@TUbar1995 AMk maoM p`kaiSat kranao ka mahnaIya kaya- ikyaa. Aagaocalakr [sa laoK kao janavaaNaI p`kaSanaÊ na[- idllaI sao p`kaiSat‘pomacaMd rcanaavalaI Baaga¹7’ maoM Saaimala krko hmaoSaa ko ilae saurixatikyaa gayaa.Da^ vaIr Baart tlavaar Wara Kaojaa gayaa saaih%yaÁ

kuC pomacaMd kI Ap`aPya rcanaaAaoM kao pomacaMd saaih%ya maoM

Saaimala krnao ka Eaoya Da^ tlavaar kao BaI jaata hO. ]nako WarapomacaMd kI KaojaI ga[- rcanaaAaoM ka ivavarNa [sa p`kar hOÊ ‘p`it&a’khanaI janasa<aa dOinak p~ maoM p`kaiSatÊ malakanaa rajapUt mausalamaanaaoMkI Sauiw’ laoK hMsa maaisak p~ maoM p`kaiSatÊ ‘svarajya kI paoYakAaOr ivaraoQak vyavasqaa’ laoK Aalaaocanaa pi~ka maoM p`kaiSatÊ‘Annaa karonaInaa kI BaUimaka’ laoK vat-maana saaih%ya maaisak pi~kamaoM p`kaiSat. caUÐik [na rcanaaAaoM ko sahI p`kaSana ka vaYa- maahDa^ vaIr Baart tlavaar kao BaI &at nahIM hO. [sailae [na rcanaaAaoMka p`kaSana Da^ tlavaar Wara dI gayaI jaanakarI Anausaar vaYa-1985¹1987 ko baIca ka hao sakta hO.Da^ kmala ikSaa or gaa oyanaka Wara Kaojaa gayaa saaih%yaÁ

p`omacaMd saaih%ya kao sabasao jyaada Agar iksaI nao doKaÊpZ,a AaOr ijayaa hO tao vao ivaWana Aalaaocak pomacaMd saaih%ya ivaSaoYa&ko naama sao p`isaw icaMtk Da^ kmala ikSaaor gaaoyanaka hO.Da^ gaaoyanaka nao vaYa- 1972 maoM idllaI ivaSvaivaValaya sao ‘pomacaMd ko]pnyaasaaoM ka iSalpivaQaana’ ivaYaya pr pI eca DI AaOr vaYa- 1984maoM raMcaI ivaSvaivaValaya sao ‘pomacaMd ka jaIvana’ ivaYaya pr DI ilaTkI ]paiQa p`aPt kI. [sa p`kar hma pato hOM ik Da^ gaaoyanaka naopomacaMd ko saaih%ya pr pI eca DI evaM DI ilaT kI ]paiQa laokr]nakao Apnao jaIvana ka hI ek ihssaa maana ilayaa evaM Aagaocalakr p`omacaMd pr ivaiBanna p`kar kI Kaoja krko AanaovaalaoSaaoQaaiqa-yaaoM ko ilae ek rasta Kaola idyaa. ]nhaoMnao Apnao jaIvanako k[- vaYa- pomacaMd saaih%ya kI Kaoja maoM vyatIt kr idyaa va ivapulamaa~a maoM p`omacaMd kI dbaI pD,I hu[- rcanaaAaoM kao baahr laanao kamahnaIya kaya- Akolao hI saMpaidt ikyaa evaM Aaja BaI Da^ gaaoyanakaWara pomacaMd kI saamaga`I kao Kaojanao kI yaa~a Anavart jaarI hO.[sako ilae EaI gaaoyanaka jaI ko saaih%ya kao Alaga sao pZ,naaAiQak Eaoyaskr haogaa.Da^ p`dIp jaOna Wara Kaojaa gayaa saaih%yaÁ

]<ar p`doSa ko maujaFfrnagar inavaasaI Da^ p`dIp jaOna nao BaIpomacaMd ko gaumaSauda saaih%ya kao Kaojanao ka mahnaIya kaya- ikyaa hO.]nako Wara ihMdI saaih%ya maoM Saaimala ikyao gayao p`omacaMd ko lauPtsaaih%ya ka ivavarNa [sa p`kar hO. ihMdI saaih%ya sammaolanaÊ idllaImaoM idyaa gayaa BaaYaNa ‘kadMibanaI’ maaisak pi~ka jaulaa[- 2006 koAMk maoM ‘hma ibanaa tOyaarI ko laoKk bananaa caahto hOM’ SaIYa-k saop`kaiSat. ‘pdma isaMh Samaa- ko saaqa tIna idna’ ]<ar p`doSa maaisakpi~ka jaulaa[- 2006 ko AMk maoM p`kaiSat. ‘AabaSaaro nyaaga`a’Ê‘dao AMgaojaI iflaa^safr’Ê ‘klaamao sau$r’Ê ‘isvaT\jarlaOMD’ Aaid ]dU-laoK evaM ‘ASk¹e¹nadamat’Ê ‘[iStharI SahId’Ê ‘mahrI’ ]dU- khanaIAaid ‘Aajakla’ maaisak pi~ka A@TUbar 2006 ko AMk maoMp`kaiSat. [sakI [tr Anaok rcanaaAaoM kao saaih%ya maoM Saaimalakranao ka Eaoya Da^ jaOna kao jaata hO.

31

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 32: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

[na rcanaaAaoM ko Alaavaa Da^ jaOna nao pomacaMd kI dao Ap`aPyapustkaoM ‘inajaat’ khanaI saMklana evaM ‘baa¹kmaalaaoM ko dSa-na’ ³iWtIyasaMskrNa´ kao Kaoja krko [naka p`maaiNat ivavarNa p`stut ikyaa.[na lauPtp`ayaÁ rcanaaAaoM kao p`kaiSat kranao ko baad Da^ p`dIp jaOnaka ek AaOr mah%vapUNa- gaMBaIr kaya- pustk ‘pomacaMd kI SaoYa rcanaaAaoM’ko $p maoM imalata hO. yah pustk idllaI ko rajakmala p`kaSanaWara vaYa- 2011 maoM p`kaiSat hu[- qaI. [sa pustk maoM Da^ jaOna Warap`omacaMd kI SaoYa bacaI gaumaSauda rcanaaAaoM kao saMkilat krnao kadavaa ikyaa gayaa hO.

Da^ jaOna nao maaisak pi~ka ‘Aajakla’ maoM pomacaMd ka ekdula-Ba laoK ‘nama`ta’ SaIYa-k sao p`kaiSat krayaa hO. Da^ jaOna koAnausaar mauMSaI p`omacaMd nao Apnaa laaokip`ya jaIvana doSaBai@tprkrcanaaAaoM sao AarMBa ikyaa qaa. [samaoM iksaI p`kar ko saMdoh kaosqaana nahIM hO. prMtu Apnao laoKkIya jaIvana ko ]<araw- maoM pomacaMdnao baala manaaoiva&ana kao BaI ApnaI khainayaaoM ka koMd`Iya ivaYayabanaayaaÊ ijasako flasva$p ]nakI laoKnaI sao ‘gaullaI¹DMDa’Ê ‘baD,oBaa[- saahba’Ê ‘caaorI’Ê ‘kjaakI’ jaOsaI Anaok p`BaavaSaalaI khainayaaÐinaklaIM AaOr ]naka carmaao%kYa- ‘[-dgaah’ khanaI maoM p`aPt haota hOÊijasao yaid ivaSva saaih%ya kI sava-EaoYz baala manaaoiva&ana AaQaairtkhanaI kha jaae tao saMBavatÁ kao[- AitSyaaoi@t nahIM haogaI.

jahaÐ tk saIQao¹saIQao baalaaopyaaogaI rcanaaAaoM ka saMbaMQa hOÊpomacaMd nao ]dU- baalaaopyaaogaI ramakqaa ilaKkr ‘ramacacaa-’ SaIYa-k saop`kaiSat kra[- AaOr ]nako dohavasaana ko baad ‘ku<ao kI khanaI’Ê‘jaMgala kI khainayaaÐ’ AaOr ‘dugaa-dasa’ pustkoM p`kaiSat hu[-M. prMtupomacaMd saaih%ya ko iksaI BaI AQyaota SaaoQakta- Aqavaa svanaamaQanyaivaSaoYa& nao p`omacaMd ko kala maoM p`kaiSat haonaovaalaI baalaaopyaaogaIpi~kaAaoM ka saMdBa- ga`hNa krnao kI AavaSyakta mahsaUsa nahIM kIÊjaao vaastva maoM Kodjanak AaOr pomacaMd saaih%ya ko ek A%yaMt mah%vapUNa-pxa kI Gaaor ]poxaa hO. p`yaaga ko saup`isaw [MiDyana posa sao EaInaaqaisaMh ko saMpadna maoM p`kaiSat haonao vaalaI baalaaopyaaogaI maaisak pi~ka‘baalasaKa’ ko jaulaa[- 1931 ko AMk maoM p`omacaMd ka ek laoK‘nama`ta’ SaIYa-k sao p`kaiSat huAa qaaÊ jaao 83 vaYaao-M ka saudIGa-vanavaasa Baaoga kr pomacaMd saaih%ya maoM saimmailat huAa.

‘Aajakla’ pi~ka maoM Da^ jaOna nao pomacaMd kI dula-Ba AsaMdiBa-trcanaa ko $p maoM ‘SakuMtlaa’ naamak jaIvanaI kao p`kaiSat ikyaa.Da^ jaOna [sako p`kaSana ko saMbaMQa maoM jaanakarI doto hue khto hOM ik‘p`omacaMd kI maUla $p sao ihMdI maoM ilaKI AaOr p`kaiSat jaIvanaI‘SakuMtlaa’ lahoiryaa saraya sao ramalaaocana SarNa ivaharI ko saMpadnamaoM p`kaiSat haonaovaalao ihMdI maaisak ‘baalak ko jaoz’ jaUna 1929 maoMp`kaiSat hu[- qaIÊ jaao Aba tk p`omacaMd saaih%ya ko AQyaotaAaoMÊSaaoQakta-AaoM AaOr ivaSaoYa&aoM kI dRiYT sao AaoJala rhI. [sa jaIvanaI

ko punaÁ p`kaiSat haonao sao pomacaMd ko ihMdI saaih%ya maoM ek ivaQaa kIAiBavaRiw haonao ko saaqa hI pomacaMd kI ek AitSaya dula-Ba AaOrAsaMdiBa-t rcanaa BaI p`kaSa maoM Aa ga[- hOÊ jaao pomacaMd saaih%ya kopoimayaaoM AaOr AQyaotaAaoM kao AvaSya hI sauK pdana krogaI.’

‘]<arp`doSa’ maaisak pi~ka maoM p`omacaMd ka dula-Ba evaMAp`aPya laoK ko $p maoM ‘hjart AlaI’ naamak AalaoK kao p`kaiSathuAa. Da^ jaOna ko Anausaar kanapur sao p`kaiSat haonao vaalaI ihMdImaaisak pi~ka ‘p`Baa’ ko jaulaa[- 1923 ko AMk maoM pomacaMd ka eklaoK ‘hjart AlaI’ SaIYa-k sao p`kaiSat huAa qaa. AmaRtraya nao[sa laoK kao khanaI maanaaÊ @yaaoMik ‘klama ka isapahI’ pustk kopiriSaYT¹2 maoM AmaRtraya nao p`omacaMd kI khainayaaoM kI jaao saUcaIp`stut kI hOÊ ]samaoM ‘hjart AlaI’ ka spYT ]llaoK pRYz saM#yaa627 pr p`aPt hO. prMtu AaScaya- ka ivaYaya hO ik p`omacaMd kodohavasaana ko ]praMt p`kaiSat khanaI saMga`haoM ‘maanasaraovar’ Baaga¹3sao 8 tk ‘kfna’ AaOr SaoYa rcanaaeÐ evaM gauPtQana ko Baaga¹1 evaM 2maoM AmaRtraya nao ‘hjart AlaI’ kao Saaimala nahIM ikyaa hO. [sa laoKkI inataMt ]poxaa hu[-. AMtra-YT/Iya str pr BaartIya saaih%ya kapyaa-ya maanao jaanao vaalao pomacaMd ka yah laoK p`qama p`kaSana ko 92vaYa- baad pomacaMd saaih%ya maoM saimmailat huAa hO.

inaYkYa-tÁ [sa AQyayana ko Wara hma kh sakto hMO ikp`omacaMd saaih%ya kI lauPtp`aya rcanaaAaoM kao p`kaiSat kranao kakaya- samaya¹samaya pr ivaiBanna ivaWana AalaaocakaoM Wara ikyaajaata rha hO. [sako ilae ihMdI saaih%ya jagat\ hmaoSaa [na AalaaocakaMoka AaBaarI rhogaa. laoikna [tnao ivapula saaih%ya kI KaojabaIna kobaad BaI pomacaMd kI ivaiBanna rcanaaeÐ ABaI BaI p~¹pi~kaAaoM maoM[Qar¹]Qar dbaI pD,I hu[- hOMÊ ijanhMo Kaojaa jaanaa SaoYa hO. AaSaa kIjaanaI caaihe ik BaivaYya maoM kao[- pomacaMd saaih%ya ka KaojaI saaQak[na rcanaaAaoM kao Kaojanao ka kaya- kr pomacaMd saaih%ya maoM AiBavaRiwkr sakogaa. [na dbaI¹iCpI rcanaaAaoM kI jaanakarI Da^ kmalaikSaaor gaaoyanaka kI pustk ‘pomacaMd ka Ap`aPya saaih%ya’ KMD¹2ko pRYz 683¹706 tk kI jaa saktI hO. [saI saUcaI maoM ‘ikSanaa’]pnyaasaÊ jaao maoiDkla ha^la posaÊ banaarsa sao vaYa- 1906 maoM p`kaiSathuAa qaaÊ laoKÊ pustkÊ samaIxaaeÐ Aaid kI jaanakarI ivastRt $psao dI ga[- hO. yah Ap`aPya saamaga`I lagaBaga 100 kI saM#yaa tkbaOztI hO. yah laoK ilaKnao ka kovala [tnaa hI AiBap`aya hO ikijana ivaWana AalaaocakaMo nao [tnao gaMBaIr SaaoQa kaya- kr pomacaMd konaYT haoto Kjaanao kao bacaayaa hOÊ ]nhoM ihMdI jagat\ hmaoSaa yaad rKoevaM ]nako Wara ikyao gayao kaya- ka laaBa ]zae.

¹ Aavaasa ËmaaMk eca¹3rajaIva gaaMQaI p`aOVaoigakI ivaSvaivaValaya

Baaopala¹462033Ê maQya p`doSamaaobaa[laÁ†91 9826583363

32

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 33: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

33

laGau Baart ko $p maoM p`#yaat maa^rISasamaoM 18¹20 AgastÊ 2018 ko daOrana 11vaaÐ ivaSvaihMdI sammaolana Aayaaoijat ikyaa gayaa. [samahakuMBa ka Aayaaojana Baart sarkar ko ivadoSamaM~alaya Wara ikyaa jaata hO. Aba tkAayaaoijat 11 ivaSva ihMdI sammaolanaaoM maoM maa^rISasa

kI pavana QartI pr hI tIna baar yah sammaolana saMpnna huAa. ‘ihMdIivaSva AaOr BaartIya saMsÌit’ ivaYaya pr Aayaaoijat yah sammaolanak[- maayanaaoM maoM yaadgaar sammaolana rha. [sa sammaolana ko daOranalagaBaga 20 doSaaoM ko 2000 sao AiQak p`itinaiQayaaoM ka maa^rISasavaasaIWara )dyapUva-k svaagat va sammaana AivasmarNaIya rha. [sa sammaolanasao Baart AaOr maa^rISasa ko baIca p`gaaZ, irSto punaÁ p`maaiNat hue hOM.

vaOiSvak pTla pr ihMdI kao Aagao baZ,anao maoM maa^rISasa kIBaUimaka AtulanaIya rhI hO. [sa sammaolana maoM na isaf- BaartIyap`vaasaI samaudayaÊ bailk maa^rISasa ko saBaI inavaaisayaaoMka ]%saahjanak yaaogadana doKa gayaa. [sa 11vaoMivaSva ihMdI sammaolana maoM mauJao Baaga laonao AaOr AMtra-YT/Iya maMcapr ihMdI saaih%ya p`omaI tqaa hjaaraoM p`itinaiQayaaoM saoimalanao ka sauAvasar p`aPt huAa. ‘vaOiSvak pTlapr ihMdI kI vat-maana isqait’ laoK ko p`stutIkrNa komaaQyama sao mauJao [sa gairmaamayaI sammaolana maoM raYT/Iya[spat inagama ilaimaToD ko p`itinaiQa haonao ka saaOBaagyap`aPt huAa.

sammaolana sqala kao ‘gaaosvaamaI tulasaIdasanagar’ naama donaa BaartIya saMsÌit ko p`it maa^rISasasarkar ko Aqaah poma va sammaana kI Baavanaa [Migat

haotI hO. maa^rISasa ko p`Qaana maM~I EaI p`vaINa kumaar jagannaaqaÊ pUva-p`Qaana maM~I EaI AinaÉw jagannaaqaÊ maananaIya raYT/pitÊ Baart kIivadoSa maM~I EaImatI sauYamaa svarajaÊ piScama baMgaala evaM gaaovaa komaananaIya rajyapala ËmaSaÁ EaI kosarInaaqa i~pazI eva MEaImatI maRdulaa isanhaÊ maa^rISasa kI iSaxaa maM~I EaImatI laIlaa dovaIdukna evaM Baart ko ivadoSa rajya maM~IÊ gaRh rajya maM~IÊ maananaIyasaaMsadgaNa tqaa Anaiganat raYT/Iya va AMtra-YT/Iya saaih%yakaraoMÊiSaxaaivadaoMÊ sarkarI ivaBaagaaoM ko p`itinaiQayaaoM kI ]pisqait sao [sasammaolana kI gairmaa baZ,I.

sammaolana ko ]d\GaaTna sa~ ko pScaat Baart ko pUva- p`QaanamaM~I EaI ATla ibaharI vaajapoyaI kI smaRit maoM EawaMjalaI sa~ koAayaaojana ko saaqa [sa sammaolana ka SauBaarMBa huAa. BaaYaa AaOr

laaok saMsÌit ko AMtÁsaMbaMQaÊ p`aOVaoigakI ko maaQyamasao ihMdI saiht BaartIya BaaYaaAaoM ka ivakasaÊ ihMdIiSaxaNa maoM BaartIya saMsÌit¹icaMtna jaOsao mah%vapUNa-ivaYayaaoM pr p`qama idvasa maoM sa~aoM ka Aayaaojana huAa.dUsaro idna ko p`mauK ivaYayaaoM maoM iflmaaoM ko maaQyama saoBaartIya saMsÌit ka saMrxaNaÊ saMcaar maaQyama AaOrBaartIya saMsÌitÊ p`vaasaI saMsaarÁ BaaYaa AaOr saMsÌitÊihMdI baala saaih%ya AaOr BaartIya saMsÌit Aaid Saaimalaqao. ‘kiva sammaolana’ maananaIya ATla jaI kI yaad maoMkavyaaMjalaI ko $p maoM p`stut ikyaa gayaa. [sakaya-Ëma maoM Baart AaOr maa^rISasa ko saaqa¹saaqa ivaSvako k[- doSaaoM ko kivayaaoM nao ApnaI laoKnaI sao ATla

jaI kao yaad ikyaa.tIsaro va AMitma idna ivaiBanna sa~aoM ko AQyaxaaoM Wara

maa^rISasa maoM ihMdI mahakuMBamaa^rISasa maoM ihMdI mahakuMBamaa^rISasa maoM ihMdI mahakuMBamaa^rISasa maoM ihMdI mahakuMBamaa^rISasa maoM ihMdI mahakuMBa¹ EaI lalana kumaar ¹

¬zQ

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 34: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

34

p`itvaodna p`stut ikyao gayao AaOr ivaYaya ko AMtga-t k[- sauJaava rKogae. pUva- p`stut AnauSaMsaaAaoM pr ivadoSa maM~alaya Wara kI ga[-kar-vaa[- sao saMbaMiQat ek ivaSaoYa p`stutIkrNa idyaa gayaa AaOr [sasammaolana ko AnauSaMsaaAaoM pr ivacaar krnao ko ilae kaya- saimait kogazna ka AaSvaasana idyaa gayaa.

‘maarIca WIp’Ê ‘imarIca TapU’Ê ‘ihMd mahasaagar ka maaotI’evaM ‘CaoTa Baart’ Aaid naamaaoM sao p`cailat maa^rISasa WIp maoM sana\1505 maoM paotu-gaIjaÊ sana\ 1595 maoM DcaÊ sana\ 1915 maoM ÍaMsaIsaI AaeAaOr sana\ 1814 maoM [sa pr AMgaojaaoM ka AiQakar hao gayaa. [sasamaya tk BaartIya vyaaparI tqaa kOdI maa^rISasa maoM Aa cauko qao AaOrvao barabar AmaanavaIya vyavahar ko iSakar hao rho qaoo. maa^rISasa maoMBaart sao Sat-baMdI kanaUna ko AMtga-t isatMbarÊ 1834 sao BaartIyamajadUraoM ka Aanaa SauÉ huAa AaOr 36 puÉYa EaimakaoM ka phlaadsta phuÐcaa. [sako ]praMt p%qar ko naIcao saaonaa imalanao kalaalaca doto hue Baart sao laaKaoM majadUr Cla AaOr kpT sao maa^rISasaBaojao gaeÊ prMtu vahaÐ ]nhoM naarkIya jaIvana evaM yaatnaaAaoM ka kBaIna K%ma haonao vaalaa saMsaar imalaa. ijana saaolah saIiZ,yaaoM sao caZ,kryao majadUr maa^rISasa kI jamaIna pr p`qama kdma rKa qaaÊ vah sqaanaAaja BaartIya maUla ko maa^rISana ko ilae piva~ sqala hO AaOr vaYa- maoMek baar vahaÐ eki~t haokr ]nako Wara pUva-jaaoM ko p`it ]d\gaar

vya> ikyaa jaata hO. ]sa sqaana pr lagaayaI gayaI p`diSa-naI evaMp%qar inaima-t saMkINa- kmaraoM kao doKto hue ]nakao ide gae kYT evaM]nakI isqait ka baKUbaI AMdajaa lagaayaa jaa sakta hO. AaÐKaoM kosaamanao ]na dRSyaaoM ka AaMklana )dya kao cauBata hO. halaaÐikBaartIya maUla kI vat-maana ivakisat pIZ,I kao doKto hue [ithasakao BaUlaa jaa sakta hO.

maha%maa gaaMQaI sana\ 1901 maoM maa^rISasa gae qao AaOr ]nhaoMnaoBaartIyaaoM kao Apnao baccaaoM kao iSaxaa donao tqaa rajanaIit maoM Baagalaonao ko ilae poirt ikyaa. maa^rISasa maoM ihMdI ko p`caar¹p`saar tqaa]sao AMtra-YT/Iya rMgamaMca tk lao jaanao ka ek laMbaa saMGaYa- tqaabailadanapUNa- [ithasa rha. maa^rISasa maoM BaartIya igarimaiTyaamajadUraoM ko Aagamana sao pUva- k[- hjaar BaartIya isapahI tqaa kOdImaa^rISasa kI BaUima pr Aa cauko qao AaOr tba vahaÐ ihMdI ka p`yaaogahaota qaaÊ ikMtu ÍoMcaÊ AMgaojaI tqaa iËyaaolaI baaolaI pUro doSa maoM Apnaamah%va sqaaipt kr caukI qaI.

ibahar p`aMt ko laaoga Apnao saaqa BaaojapurI tqaa ihMdI kaoBaI saaqa laokr gae qao. BaartIya majadUr Apnao saaqa ramaayaNaÊmahaBaartÊ hnaumaana caalaIsaaÊ Aalha jaOsaI pustkoM BaI lao gae qao.Apnao jahajaI Baa[yaaoM ko saaqa BaaojapurI¹ihMdI baaolato hue samaud` kIivakT laMbaI yaa~a pUrI kI qaI AaOr majadUrI tqaa dasa%va kala maoMKotaoMÊ karKanaaoMÊ kaoizyaaoMÊ jaolaaoMÊ baistyaaoM evaM JaaoMpiD,yaaoM maoM ApnaosauK¹duÁK maoMÊ Apnao kama¹kaja AaOr pUva-¹%yaaOhar ko samaya BaaojapurItqaa ihMdI ka p`yaaoga ikyaa qaa. ]sako baad ]sa doSa maoM kuCsaaih%yakaraoM nao ihMdI kao saIMcaa AaOr p`caar¹p`saar maoM bahumaUlya yaaogadanaidyaa. sammaolana ko daOrana sqaanaIya maihlaaAaoM Wara BaaojapurI maoMgaae jaa rho laaokgaIt sao raoMgaTo KD,o hao gayao qao.

ivaSva ihMdI sammaolana ko Aayaaojana ko inaiht ]_oSya pUit-ka Aaklana maM~alaya Wara AvaSya hI ikyaa jaaegaaÊ pr maa^rISasasarkar evaM vahaÐ ko janamaanasa Wara [sako safla Aayaaojana maoM kao[-ksar nahIM CaoD,a gayaa. ihMdI ko p`it ]sa doSa ko lagaava evaM snaoh]sao Baart ko samaIp KD,a krta hO. ihMd mahasaagar ko Aqaahjala maoM Avaisqat [sa CaoTo sao doSa nao saMyau> raYT/ maoM ihMdI kaosqaaipt krnao ko ilae sava-p`qama p`stava rKa AaOr ivaSva ihMdIsaicavaalaya ko inamaa-Na ko saaqa vaOiSvak pTla pr ihMdI maO~I doSa ko$p maoM p`qama sqaana payaa. ihMdI pomaI evaM Baart sarkar maa^rISasako [sa p`yaasa kao hmaoSaa sahoja kr rKoMgao evaM maa^rISasa ko sahyaaogako p`it Ìt& rhoMgao.

¹ ]p mahap`baMQak ³rajaBaaYaa´raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama¹530031maaobaa[laÁ†91 9989317329

¬zQ

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 35: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

uƒuƒá

35

AMtra -YT /Iya yaa oga idvasasaMgazna maoM 21 jaUna kao ‘AMtra-YT/Iya yaaoga idvasa’ manaayaa gayaa.[saka ]d\GaaTna krto hue inadoSak ³kaima-k´ EaI ikSaaor caMd`dasa nao SaarIirk evaM maanaisak svaasqya evaM tnaavamau> jaIvanahotu yaaoga ko inayaimat AByaasa kI AavaSyakta pr bala idyaaAaOr p`itBaaigayaaoM kao yaaoga ko inayaimat AByaasa kI porNaa dI.kaya-Ëma maoM saMgazna ko vairYz p`aiQakarIÊ AaT- Aa^f ilaivaMgaÊicanmayaa imaSanaÊ ba`*makumaarI evaM jaUinayar caOMbar Aa^f [MiDyaa kolagaBaga 400 p`itinaiQa evaM baD,I saM#yaa maoM kma-caarI va ]nakopirvaar ko sadsyaaoM nao Baaga ilayaa.

TIma [ M iDyaa p `iSaxaNa iSaivar

isatMbarÊ 2018 ko daOrana dixaNa kaoiryaa maoM Aayaaoijat haonaovaalao18 vaoM eiSayaa[- raolar skoiTMga caOMipyanaiSap tqaa A@TUbarÊ2018 maoM ÍaMsa maoM haonaovaalao AaiT-isTk skoiTMga valD- caOMipyanaiSapmaoM Baaga laonaovaalao AaiT-isTk skoTraoM ko ilae TIma [MiDyaap`iSaxaNa iSaivar calaayaa gayaa. yao p`iSaxaNa sa~ [Midra gaaMQaIpak-Ê ]@kunagarma ko raolar skoiTMga irMk maoM 5 sao 15 jaUna tkcalaayao gayao. [na p`iSaxaNa sa~aoM maoM [TlaI kI mau#ya kaocabaarbara bau[na na o p`itBaaigayaa o M kao p`iSaixat ikyaa evaMEaI pvana kumaar evaM EaI sa%yanaarayaNa nao sa~aoM ko saMcaalana maoMkaoca kao sahyaaoga idyaa.

[MTr skUla p`ityaa o igata

]@kunagarma maoM isqat skUlaaoM ko ilae 29 Agast kao p`baMQanaivakasa koMd` maoM maojar Qyaana caMd [MTr skUla spaoT\sa- i@vajap`ityaaoigata Aayaaoijat kI ga[-. [samaoM ]@kunagarma ko 10skUlaaoM sao baccaaoM nao Baaga ilayaa. p`baMQana ivakasa koMd` ko sahayakmahap`baMQak EaI jaI rahula i@vaja maasTr qao. p`ityaaoigata maoMkoMd`Iya ivaValaya ko maasTr ko esa AiBanava evaM maasTr DI maaOyaa-p`qama sqaana pakr ivajaota rho AaOr DIpala ko maasTr e Aaid%yaaevaM maasTr inaikla koivana iWtIya sqaana p`aPt kr rnar Aprho. t%pScaat mau#ya Aitiqa evaM kaya-palak inadoSak ³saamaga`Ip`baMQana´ EaI ko vaI rmaNa rava nao baccaaoM kao purskar p`dana ikyao.

sa Mgazna kao ]%ÌYT }jaa - saxamata purskarsaMgazna kao ]%ÌYT }jaa- p`baMQana hotu ‘]%ÌYT }jaa- saxamatapurskar’ p`dana ikyaa gayaa. hOdrabaad maoM 3 isatMbar kao kMfoDroSanaAa^f [MiDyana [MDsT/I ³saI Aa[- Aa[- Wara }jaa- p`baMQana maoM]%ÌYTta ko saMbaMQa maoM Aayaaoijat 19 vaIM raYT/Iya p`ityaaoigatamaoM tolaMgaaNaa sarkar ko }jaa- ivaBaaga ko ivaSaoYa mau#ya saicavaEaI Ajaya imaEaaÊ Aa[-ºeºesaº ko krkmalaaoM sao saMgazna ko ]pmahap`baMQak ³}jaa- p`baMQana´ p`BaarI EaI TI ko Do va ]nako samaUh naoyah purskar ga`hNa ikyaa. AQyaxa¹sah¹p`ba MQa inadoSakEaI pI rayacaaOQarI nao pUro Aar Aa[- ena ela samaUh kao baQaa[- dI.

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 36: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

AiBana Mdna samaara ohyauvaaAaoM ko ilae vyaapar evaM raojagaar ko nayao Avasar p`danakrnao ko ]_oSya sao koMd` sarkar Wara pirkilpt ‘sTaT-Ap[MiDyaa’ yaaojanaa ko p`it yauvaaAaoM maoM jaaga$kta baZ,anao hotup`ityaaoigataeÐ Aayaaoijat kI ga[-. na[- idllaI maoM 17 ApOlaÊ2018 kao Aayaaoijat kaya-Ëma maoM maananaIya koMd`Iya [spat maM~IEaI caaOQarI baIroMd` isaMh nao ivajaotaAaoM ka AiBanaMdna krto hue]nasao nayao ivacaaraoM ko saaqa doSa ko ivakasa maoM Apnaa sahyaaogadonao kI ApIla kI. kaya-Ëma maoM saicava ³[spat´ Da^ AÉNaaSamaa- evaM [spat maM~alaya ko Anya p`aiQakarI BaI ]pisqatqao.

maananaIya ko Md `Iya [spat ma M~I kI p` osa vaata-na[- idllaI maoM 17 jaulaa[-Ê 2018 kao maananaIya koMd`Iya [spatmaM~I EaI caaOQarI baIroMd` isaMh kI AQyaxata maoM [spat maM~alayako inayaM~NaaQaIna saava-jainak ]pËmaaoM ko Eaimak va kaya-palaksaMGaaoM ko p`itinaiQayaaoM kI baOzk Aayaaoijat hu[-. maananaIyamaM~I nao p`itinaiQayaaoM ko saaqa ivaiBanna maamalaaoM pr ivacaar¹ivamaSa-pScaat p`osa vaata- kI. [sa Avasar pr maananaIya [spatrajya maM~I EaI ivaYNau dova saaya evaM saicava ³[spat´EaI AÉNaa Samaa- tqaa [spat maM~alaya ko p`aiQakarIgaNa]pisqat qao.

Kola naIit ka ivamaa ocanana[- idllaI maoM 27 AgastÊ 2018 kao Aayaaoijat kaya-Ëma maoMmaananaIya koMd`Iya [spat maM~I EaI caaOQarI baIroMd` isaMh nao [spatmaM~alaya ko inayaM~NaaQaIna saava-jainak ]pËmaaoM ko ilae inagaimatKola naIit puistka ka ivamaaocana ikyaa. ]nhaoMnao kha ik [sanaIit sao [spat maM~alaya ko inayaM~NaaQaIna saava-jainak ]pËmaaoMWara Kola gaitivaiQayaaoM kao baZ,anao maoM sahyaaoga imalaogaa. Aagao]nhaoMnao kha ik cayainat KolaaoM ko p`itBaavaana iKlaaiD,yaaoM kaoiva<aIya sahyaaoga phuÐcaanao hotu pirkilpt ‘Kolaao Baart’kaya-Ëma ko pirNaama p`aPt haonao lagao hOM.

eiSayaa[- Kola pdk ivajaotaAaoM ka AiBanaMdna samaaraohna[- idllaI maoM 04 isatMbarÊ 2018 kao eiSayaa[- Kola¹2018 kopdk ivajaotaAaoM ka AiBanaMdna kaya-Ëma Aayaaoijat ikyaagayaaÊ ijasamaoM maananaIya koMd`Iya [spat maM~I EaI caaOQarI baIroMd`isaMh nao eiSayaa[- Kola¹2018 ko pdk ivajaotaAaoM ka sammaanakrto hue ]naka haOsalaa baZ,ayaa. kaya-Ëma maoM yauvaa maamalao vaKola evaM saUcanaa va p`saarNa rajya maM~IÊ kna-la rajyavaQa-na isaMhrazaOrÊ saicava ³Kola´ EaI rahula p`saad BaTnaagar evaM AnyagaNamaanya vyai> ]pisqat qao.

uƒ∆z 

36

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 37: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

2017¹18 ma o M ]lla oKnaIya inaYpadnaAar Aa[- ena ela Wara 2017¹18 ko daOrana ibaËIyaaogya[spat maoM 17‰Ê karaobaar maoM 31‰ vaRiw dja- kI ga[- hO. [saAvasar pr t%kalaIna AQyaxa¹sah¹p`baMQa inadoSak EaI pao maQausaUdnanao ]%padna kI maa~a baZ,anao evaM saBaI Qamana BaiT\zyaaoM maoM mahMgaokaok kI Kpt kI jagah caUiNa-t kaoyalaa p`oYaNa p`aOVaoigakIApnaana o kI AavaSyakta pr bala idyaa. kaya-Ëma ma o MinadoSakgaNaÊ kaya-palak inadoSakgaNaÊ mahap`baMQakgaNaÊ vairYzp`aiQakarIÊ Eaimak saMGaÊ sTIla e@jao@yaUiTva AsaaoisaeSanaÊAnausaUicat jaait va janajaait saMGa ko pitinaiQa ]pisqat qao.

Aar Aa[- ena ela kao sTar pfa-ma -r AvaaD-Aar Aa[- ena ela kao vaYa- 2016¹17 ko ilae sTar pfa-ma-rAvaaD- p`aPt huAa. maananaIya vaaiNajya evaM ]Vaoga rajya maM~IEaI saI Aar caaOQarI ko krkmalaaoM sao saMgazna ko mahap`baMQak³ivapNana´ p`BaarI evaM ivaBaagaaQyaxa EaI esa ko caËbatI- naoyah purskar ga`hNa ikyaa. Aar Aa[- ena ela Wara [sa vaYa-inayaa-t ko tht 1725 kraoD, Épyao ka karaobaar dja- ikyaagayaa. Aar Aa[- ena ela kao yah purskar lagaatar caaOqaIbaar p`aPt huAa. vat-maana maoM saMgazna Wara naopalaÊ ifilaPpIMsaÊsaMyau> rajya AmaorIkaÊ qaa[-laOMDÊ [MDaonaoiSayaa jaOsao doSaaoM kao ]%padaoMka inayaa-t ikyaa jaa rha hO.

svat M~ta idvasa samaara oh]@kunagarma maoM 15 AgastÊ 2018 kao svatM~ta idvasa ko Avasarpr AQyaxa¹sah¹p`baMQa inadoSak EaI pI rayacaaOQarI nao JaMDafhrakr saI Aa[- esa ef ko javaanaaoM evaM haomagaaDao-M kI salaamaIlaI. ]nhaoMnao kha ik BaartIya Aqa-vyavasqaa sauQar rhI hOÊijasasao inamaa-NaÊ AaTaomaaobaa[la evaM }jaa- Aaid xao~aoM maoM [spatkI Kpt baZ,nao kI saMBaavanaa hO. kaya-Ëma maoM inadoSakgaNaÊsaI Aa[- esa ef ko p`aiQakarIÊ Eaimak saMGaaoMÊ sTIla e@jao@yaUiTvaAsaaoisaeSana ko p`itinaiQaÊ kma-caarI evaM ]nako pirvaar kosadsya ]pisqat qao.

‘svacCta hI sa ovaa’ AiBayaanasaMgazna Wara 15 isatMbar sao 2 A@TUbarÊ 2018 tk ‘svacCtahI saovaa’ AiBayaana calaayaa jaa rha hO. [sa Avasar prAQyaxa¹sah¹p`baMQa inadoSak EaI pI rayacaaOQarI nao svacCtaSapqa ilayaa AaOr kma-caairyaaoM kao ApnaI kaya- SaOlaI maoM svacCtakao Apnaanao kI salaah dIÊ ijasasao saMgazna maoM saurixatÊ svasqaevaM ]%padk kaya- vaatavarNa sauinaiScat hao sako. saMyaM~ÊivapNana SaaKa kayaa-layaaoM evaM Kana kayaa-layaaoM maoM ivaSaoYa svacCtakaya-Ëma BaI calaayao jaa rho hOM.

uƒ∆z 

37

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 38: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

‘rajaBaaYaa gaa Orva p urskar’saMgazna ko ]p p`baMQak ³vaa^yar ra^D imala´ EaI baI APpajaIkumaar kao ]nako ]%ÌYT AalaoK ‘[spat ]%padna ma o MiDijaTlaIkrNa’ hotu gaRh maM~alayaÊ Baart sarkar ko rajaBaaYaaivaBaaga Wara ihMdItr BaaYaI EaoNaI maoM ‘rajaBaaYaa gaaOrva purskar’sao sammaainat ikyaa gayaa. na[- idllaI ko iva&ana Bavana maoM14 isatMbar kao Aayaaoijat raYT/Iya ihMdI idvasa samaaraoh maoMmaananaIya ]p raYT/pit EaI ema vaoMkyya naayauDu ko krkmalaaoM saoEaI APpajaI kumaar nao yah purskar ga`hNa ikyaa. ]nhoM purskarsva$p ek &aipkaÊ p`Saist p~ evaM 18000À¹ ka nakdpurskar pdana ikyaa gayaa.

[spat rajaBaaYaa kayaa - nvayana samma anaraYT/Iya [spat inagama ilaimaToD mao M rajaBaaYaa ko p`BaavaIkayaa-nvayana maoM ]%ÌYT sahyaaoga hotu vairYz sahayak ³rajaBaaYaa´EaI gaaopala kao ‘[spat rajaBaaYaa kayaa-nvayana sammaana’ p`danaikyaa gayaa. [MdaOr maoM 05 jaulaa[- kao Aayaaoijat [spat maM~alayakI ihMdI salaahkar saimait kI baOzk maoM maananaIya koMd`Iya [spatmaM~I EaI caaOQarI baIroMdr isaMh ko krkmalaaoM sao EaI gaaopala naoyah sammaana ga`hNa ikyaa. kaya-Ëma maoM maananaIya [spat rajyamaM~I EaI ivaYNau dova saayaÊ saicava ³[spat´ Da^ AÉNaa Samaa-evaM ivaiBanna saMgaznaaoM ko mau#ya kaya-palak AiQakarI ]pisqat qao.

sa MsadIya rajaBaaYaa saimait Wara inarIxaNasaMsadIya rajaBaaYaa saimait Wara 30 AgastÊ 2018 kao AagaraSaaKa kayaa-laya maoM ihMdI ko kayaa-nvayana ka inarIxaNa ikyaagayaa. saimait ko maananaIya ]paQyaxa mahaodya evaM saaMsad ³rajyasaBaa´ Da^ sa%yanaarayaNa jaiTyaaÊ maananaIya saMyaaojak evaM saaMsad³laaok saBaa´ EaI hu@madova naarayaNa yaadvaÊ maananaIya sadsyaevaM saaMsad ³laaok saBaa´ Da^ e saMpt nao inarIxaNa p`SnaavalaIkI jaaÐca kI evaM SaaKa kayaa-laya ka ]pyau> maaga-dSa-naikyaa. kaya-Ëma maoM saMgazna ko AQyaxa¹sah¹p`baMQa inadoSakEaI p`baIr rayacaaOQarIÊ inadoSak ³kaima-k´ EaI ikSaaor caMd` dasaÊ[spat maM~alaya evaM Aagara SaaKa ko paiQakarI ]pisqat qao.

narakasa p urskarAar Aa[- ena ela maoM rajaBaaYaa ko ]%ÌYT kayaa-nvayana hotunagar rajaBaaYaa kayaa-nvayana saimait¹narakasa ³]pËma´Ê ivaSaaKp+NamaWara saMgazna kao ‘rajaBaaYaa gaaOrva sammaana’ ka p`qama purskar p`danaikyaa gayaa. saMgazna ko p`baMQana ivakasa koMd` maoM 25 jaulaa[- kaoAayaaoijat baOzk maoM saMgazna ko mahap`baMQak ³maanava saMsaaQana´EaI rajau eosak kao yah purskar p`dana ikyaa gayaa. [sa baOzkmaoM DI saI Aa[- ko AQyaxa¹sah¹p`baMQa inadoSak EaI rajaoSai~pazIÊ Aar Aa[- ena ela ko inadoSak ³kaima -k´EaI ikSaaor caMd` dasa AaOr ]pËmaaoM ko p`itinaiQa ]pisqat qao.

38

∫Á\ßÁ Á

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 39: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

ih MdI saPtah samaara ohsaMgazna maoM 14 sao 21 isatMbarÊ 2018 tk ihMdI saPtah manaayaagayaa. [saka ]d\GaaTna 14 isatMbarÊ 2018 kao kaya-palakinadoSak ³saMkma-´ EaI Aao Aar rmaNaI Wara ikyaa gayaa.kaya-Ëma maoM ]nhaoMnao p`itBaaigayaaoM kao Apnao kayaa-layaIna kaya- maoMihMdI ko p`yaaoga kao baZ,avaa donao kI salaah dI. [sa Avasar prAQyaxa¹sah¹p`baMQa inadoSak EaI p`baIr rayacaaOQarI ko saMdoSa kaivamaaocana ikyaa gayaa. sahayak mahap`baMQak ³@yaU e TI DI´EaI rMjana Samaa- nao AQyaxa¹sah¹p`baMQa inadoSak ko saMdoSa kapzna ikyaa. kaya-Ëma ka saMcaalana Da^ TI hOmaavatI nao ikyaa.

ihMdI saPtah ko daOrana kma-caairyaaoM evaM ]nako AaiEat baccaaoM koilae ivaiBanna p`ityaaoigataeÐ Aayaaoijat kI ga[-M. p`baMQana ivakasakoMd` maoM 21 isatMbarÊ 2018 kao ‘ihMdI samanvayak sammaolana’ BaIAayaaoijat ikyaa gayaa. Saama kao Aayaaoijat samaapna samaaraohmaoM mau#ya Aitiqa evaM inadoSak ³kaima-k´ EaI ikSaaor caMd` dasanao p`itBaaigayaaoM sao rajaBaaYaa ihMdI ko p`yaaoga ko p`it gaMBaIrtabartnao kI salaah dI. ihMdI iSaxaNa yaaojanaa ko sahayak inadoSakEaImatI baolaa kaya-Ëma kI ivaSaoYa Aitiqa qaIM. kaya-Ëma maoMivajaotaAaoM kao purskar p`dana ikyao gayao. ]p mahap`baMQak³rajaBaaYaa´ EaI lalana kumaar Wara saPtah ko daOrana AayaaoijatgaitivaiQayaaoM kI jaanakarI p`stut kI ga[-.

Kana ivaBaaga ma o M kayaa - nvayana idvasa6 ApOlaÊ 2018 kao Kana ivaBaaga maoM ihMdI kayaa-nvayana idvasamanaayaa gayaa. [sa Avasar pr mau#ya Aitiqa evaM mahap`baMQak³Kana´ nao saBaI kma-caairyaaoM kao Apnao kayaa-layaIna kaya- maoMihMdI ko AiQakaiQak p`yaaoga hotu AiBap`oirt ikyaa. ]pmahap`baMQak ³rajaBaaYaa´ EaI lalana kumaar nao rajaBaaYaa naIitevaM ihMdI ko ivaiBanna [-¹TUlsa kI jaanakarI dI. [sa Avasarpr ivaiBanna p`ityaaoigataAaoM ko ivajaotaAaoM kao purskar p`danaikyao gayao. [sa kaya-Ëma maoM Kana ivaBaaga ko lagaBaga 18 kma-caairyaaoMnao Baaga ilayaa. ]p p`baMQak ³yaaMi~kI´ EaI saaOrBa kumaar naagako Qanyavaad &apna sao kaya-Ëma saMpnna huAa.

kaoya Mba<a Ur ma o M ihMdI idvasakaoyaMba<aUr SaaKa kayaa-laya mao M 15 ma[-Ê 2018 kao ihMdIkaya-Saalaa Aayaaoijat kI ga[-. kaya-Ëma maoM Baart saMcaar inagamailaimaToD ko rajaBaaYaa ivaBaaga ko sahayak inadoSak EaI hir gaNaoSamau#ya Aitiqa ko $p maoM ]pisqat qao. ]nhaoMnao p`itBaaigayaaoM kaoyaUinakaoD evaM vaa^yasa Ta[ipMga jaOsao [-¹TUlsa ko maaQyama sao ihMdIko p`yaaoga ka p`iSaxaNa idyaa. vairYz SaaKa p`baMQak EaI rama p`saadnao ihMdI maoM AiQakaiQak iTPpiNayaaoM ko p`yaaoga hotu kma-caairyaaoMkao AiBap`oirt ikyaa. kaya-Ëma maoM ]p p`baMQak evaM ihMdIsamanvayak EaImatI baalaa ip`yaa evaM SaoYa p`aiQakairyaaoM ka sahyaaogasarahnaIya rha.

39

∫Á\ßÁ Á

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 40: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

40

∫Á\ßÁ Á

frIdabaad ma o M ih MdI kaya -SaalaafrIdabaad maoM 14 isatMbar kao ihMdI idvasa 18 isatMbar kao ihMdIkaya-Saalaa ka Aayaaojana ikyaa gayaa. [sa Avasar pr vairYzSaaKa p`baMQak EaI e esa ima<ala nao rajaBaaYaa ihMdI ko mah%vaka ]llaoK krto hue saBaI p`itBaaigayaaoM sao Apnao dOinak kayaao-M koAlaavaa ihMdI ko p`it daiya%vaaoM kI pUit- kI salaah dI. p`baMQakEaI Qama-pala AraoD,a nao saBaI rajaBaaYaa AiQainayama kI Qaara3³3´ ko Anaupalana kI jaanakarI dI. saBaI p`itBaaigayaaoM saoihMdI SabdavalaI ka AByaasa ikyaa gayaa. EaI Qama-pala AraoD,ako Qanyavaad &apna sao kaya-Ëma saMpnna huAa.

ca MDIgaZ, SaaKa kayaa -laya ma o M ihMdI kaya -SaalaacaMDIgaZ, SaaKa kayaa-laya maoM 25 isatMbar kao ihMdI kaya-SaalaaAayaaoijat kI ga[-. kaya-Ëma ko mau#ya Aitiqa evaM pMjaaba vaisaMQa baOMk ko saovaainavaR<a ihMdI AiQakarI EaI rajaoMd` isaMh baovalaInao p`itBaaigayaaoM kao rajaBaaYaa kayaa-nvayana ko daOrana ]%pnnahaonaovaalaI samasyaaAaoM evaM ]nako samaaQaana ka ivavarNa idyaa.vairYz SaaKa p`baMQak EaI esa ko jaonaa nao p`itBaaigayaaoM kaokayaa-laya maoM ihMdI ka p`yaaoga baZ,anao kI AavaSyakta sao Avagatkrayaa. t%pScaat p`itBaaigayaaoM kao dOinak kaya- maoM p`yau>haonaovaalao ivaiBanna ihMdI SabdaoM kI jaanakarI dI ga[-. kaya-Saalaa koAayaaojana saBaI kma-caairyaaoM ka BarpUr sahyaaoga rha.

Ahmadabaad SaaKa kayaa -laya ma o M ih MdI idvasaAhmadabaad SaaKa kayaa-laya maoM 29 Agast kao ihMdI kaya-SaalaaAayaaoijat kI ga[-. kaya-Ëma maoM Da^ Qamao-Md` kumaar nao p`itBaaigayaaoMkao rajaBaaYaa naIit ko ivaivaQa p`avaQaanaaoM evaM kayaa-laya maoM]nako Anaupalana kI AavaSyakta sao Avagat krayaa. vairYzSaaKa p`baMQak EaI jaI vaI ena p`saad nao p`itBaaigayaaoM kao Apnaokayaa-layaIna kaya- maoM ihMdI ko p`yaaoga ko daOrana bartI jaanaovaalaIsaavaQaainayaaoM kI jaanakarI dI. t%pScaat p`itBaaigayaaoM saoAnauvaad ka AByaasa krayaa gayaa. t%pScaat Qanyavaad &apnasao kaya-Ëma saMpnna huAa.

idllaI kayaa -laya ma o M ihMdI idvasa sa Mpnna12 va 13 isatMbar kao idllaI saMpk- va xao~Iya kayaa-laya maoM ihMdIidvasa Aayaaoijat huAa. [saka ]d\GaaTna [spat maM~alaya koihMdI salaahkar saimait ko AamaMi~t sadsya EaI doSapala isaMhrazaOr nao ikyaa. samaapna sa~ ko mau#ya Aitiqa [spat maM~alaya koihMdI salaahkar saimait ko sadsya EaI p`Baat vamaa- qao. kaya-Ëma maoMxao~Iya p`baMQak ³]<ar´ EaI ArivaMd paMDoyaÊ ]p maha p`baMQak³piryaa ojanaa´ p`BaarI EaI Atnau d<aaÊ ]p mahap`ba MQak³rajaBaaYaa´ EaI lalana kumaarÊ kayaa-laya va ]<arI xao~ kISaaKaAaoM sao naaimat p`itBaagaI ]pisqat qao. kaya-Ëma kasamanvaya kaya- sahayak p`baMQak ³rajaBaaYaa´ EaI ema baI pDalaAaOr vairYz sahayak ³rajaBaaYaa´ EaI gaaopala nao ikyaa.

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 41: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

saMgaIt sairtasaMgaIt sairtasaMgaIt sairtasaMgaIt sairtasaMgaIt sairtakI baaoD- saIKnao kI p`ivaiQa

[sa AMk maoM ‘ba`dsa-’ iflma ko ‘maoro idla maoM jagah Kuda kI KalaI qaI’ gaanao ka naaoToSana naIcao p`stut hO. yah gaanaa raga‘BaImaplaasaI’ pr AaQaairt hO. iflma ‘maora saayaa’ ka ‘naOnaaoM maoM badra CayaoÊ ibajalaI saI camako haya’ gaanaa [saI raga pr AaQaairt hO.[samaoM ‘naI’ AaOr ‘ga’ kaomala svar hOM. yah gaanaa ‘C-Minor’ maoM bajata hO.

AaraohÁ naI saa ga ma p naI ºsaa

AvaraohÁ ºsaa naI Qa p ma ga ro saa

pkD,Á naI saa ga ma p Qa naI ºsaa

sa ro ma p

sa gaºinaQa

ºga

ºsa

ºro

ºma

gaa maa ga pa gaa maa ga ro sa ºina ro gaa ma ga maa p ma ga ro sa ro ga gaasapnaa jahaÐ dstk na do caaOKT qaI vaao AaÐKoM maorIgaa maa ga pa gaa maa ga ro sa ºina ro gaa ma ga maa p ma ga ro sa ro ga gaabaataoM sao qaI tadad maoM KamaaoiSayaaÐ jyaada maorInaI Qaa ma pa naI saa ina Qaa p ma maa Qaa

ºsa ina

ºsaa

ºro

ºro

ºro

ºro

ºsa

ºga

ºro

ºsa ina

jaba sao pD,o toro kdma calanao lagaI duinayaa maorIp ina

ºsa

ºga

ºsaa

ºga

ºsaa

ºga

ºsaa

ºga

ºsa ina

ºsa

ºro

ºgaa

ºga

ºmaa

ºp

ºmaa

ºga

ºsaa ina

ºsaa

ºgaa

ºsa ina

ºsa

ºgaa

ºma

ºga

ºro

maoro idla maoM jagah Kuda kI KalaI qaI doKa vahaÐ po Aaja tora caohra hOºro

ºsa ina

ºga

ºsaa

ºga

ºsaa

ºga

ºsaa

ºga

ºsa ina

ºsa

ºro

ºgaa

ºga

ºmaa

ºp

ºmaa

ºga

ºsaa ina

ºsaa

ºgaa

ºsa ina

ºsa

ºgaa

ºma

ºga

ºro

ºro

ºsa ina

ºro

ºsa

maOM BaTkta huAa saa ek baadla hUÐ jaao toro AasamaaÐ po Aa ko zhra hOpa naI

ºsa ina

ºsaa naI pa maa ga ro sa maa maa Qaa ina Qa naI pa ma ga ro sa ºina ºina sa maa ga ro ga ro sa

tU $h hO tao maOM kayaa banaUÐ ta]ma` maOM tora saayaa banaUÐpa naI

ºsa ina

ºsaa naI pa maa ga ro sa pa Qa p maa maa Qaa ina Qa naI pa ma ga ro sa ºina ºina sa maa ga ro ga ro sa

kh do tao bana jaa}Ð baOraga maOM kh do tao maOM torI maayaa banaUÐpa Qaa ma Qaa Qaa naI p naI

ºsa ina Qaa pa Qaa ma

ºsa p Qaa Qaa naI

ºsa ina

ºsaa

ºro

ºsa ina pa

tU saaja hO maOM raiganaI tU rat hO maOM caaÐdnaIp ina

ºsa

ºga

ºsaa

ºga

ºsaa

ºga

ºsaa

ºga

ºsa ina

ºsa

ºro

ºgaa

ºga

ºmaa

ºp

ºmaa

ºga

ºsaa ina

ºsaa

ºgaa

ºsa ina

ºsa

ºgaa

ºma

ºga

ºro

maoro idla maoM jagah Kuda kI KalaI qaI doKa vahaÐ po Aaja tora caohra hOºro

ºsa ina

ºga

ºsaa

ºga

ºsaa

ºga

ºsaa

ºga

ºsa ina

ºsa

ºro

ºgaa

ºga

ºmaa

ºp

ºmaa

ºga

ºsaa ina

ºsaa

ºmaa

ºgaa sa ina

ºsaa

ºgaa

ºma

ºga

ºro

ºro

ºsa ina

ºga

ºsa

maOM BaTkta huAa saa ek baadla hUÐ jaao toro AasamaaÐ po Aa ko zhra hOpa naI

ºsa ina

ºsaa naI pa maa ga ro sa maa maa Qaa ina Qa naI pa ma ga ro sa ºina ºina sa maa ga ro ga ro sa

hma po isataraoM ka ehsaana hao pUra AQaUra hr Armaana haopa naI

ºsa ina

ºsaa naI pa maa ga ro sa pa Qa p maa maa Qaa ina Qa naI pa ma ga ro sa ºina ºina sa maa ga ro ga ro sa

ek dUsaro sao jaao baaÐQao hmaoM baahaoM maoM nanhIM saI ek jaana haopa Qaa ma Qaa Qaa naI p naI

ºsa ina Qaa pa Qaa ma

ºsa p Qaa Qaa naI

ºsa ina

ºsaa

ºro

ºsa ina pa

Aabaad hao CaoTa saa Gar laga na sako iksaI kI najarp ina

ºsa

ºga

ºsaa

ºga

ºsaa

ºga

ºsaa

ºga

ºsa ina

ºsa

ºro

ºgaa

ºga

ºmaa

ºp

ºmaa

ºga

ºsaa ina

ºsaa

ºgaa

ºsa ina

ºsa

ºgaa

ºma

ºga

ºro

maoro idla maoM jagah Kuda kI KalaI qaI doKa vahaÐ po Aaja tora caohra hOºro

ºsa ina

ºga

ºsaa

ºga

ºsaa

ºga

ºsaa

ºga

ºsa ina

ºsa

ºro

ºgaa

ºga

ºmaa

ºp

ºmaa

ºga

ºsaa ina

ºsaa

ºmaa

ºgaa sa ina

ºsaa

ºgaa

ºma

ºga

ºro

ºro

ºsa ina

ºga

ºsa

maOM BaTkta huAa saa ek baadla hUÐ jaao toro AasamaaÐ po Aa ko zhra hO

™ÁåN˛

41

Qa

[sa gaanao ko raga va svaraoM kI jaanakarI saI Aar jaI ³rIÍO@TrI´ ko sahayak mahap`baMQak EaI rivadasa esa gaaonaoAaOr naaoToSana iva&ana [MjaIinayairMga kalaoja kI Ca~a sauEaI vaI naMidta nao idyaa hO.

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 42: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛“Áåy

trlaa jaI nao faona ]zayaa. dUsarI trfbaoTI mauidta kI Aavaaja qaIÊ ‘hOlaao mammaa² maOMyah @yaa sauna rhI hUÐÆ ]idt BaOyaa ka ABaI¹ABaIfaona Aayaa qaa. kh rho qao ik mammaa kaosamaJaaAao. @yaa hao gayaa hO ]nhoMÆ ApnaIsaarI cala¹Acala saMpi<a iksaI vaRwaEama ko

naama ilaK dI hOM. BaOyaa zIk kh rho hOM naÆ Aapnao tao [sa ivaYayamaoM kBaI ijaË hI nahIM ikyaa.’

trlaa jaI kao lagaa ik faona pr ]nakI baoTI nahIMÊ bailkkao[- saahUkar baat kr rha hO. na maaÐ kI kao[- kuSala xaoma… naAiBavaadna… yah kaOna saa ZMga huAa faona krnao kaÆ mana huAajaaor sao DaÐT doMÊ laoikna ifr BaIApnao kao saMyat kr baaolaIÊ ‘[samaoM[tnaa proSaana haonao kI @yaa baathOÊ mauidtaÆ mauJao jaao zIk lagaa vahIikyaa. tuma da onaa o M ko pasaApnaI¹ApnaI ka o izya a Ð Aa OrgaaiD,yaa hOM. samast AaQauinak sauKaoMko saaQana hOM. tumhoM [sa sabakI@yaa ja$rtÆ ]idt ivadoSa maoMAcCa¹Balaa kmaa rha hO. ]sanaotumhoM faona pr yao saba @yaaoM batayaaÆ’

‘mammaa² Aap BaI kmaalakrtI hOM. ABaI sao yah saba krnaokI @yaa ja$rt qaIÆ’ ‘baoTa² @yaapta kba AaÐKoM mauMd jaaeÐ. saaocaaÊ jaanao sao phlao saba zIk krlaUÐ.’ ‘yah BaI kao[- ZMga huAaÆ kBaI saba imalakr baOzto salaahmaSaivara krto’ mauidta nao AaËaoSa sao kha. yah saba saunakr ]nhoMhOrt hu[-. Apnaa GarÊ Apnaa pOsaa jaOsao caaho ]pyaaoga kroMÊ ijasaocaaho doM. [samaoM salaah¹maSaivaro kI AavaSyakta khaÐ sao Aa ga[-ÆdUsaraoM ko inaNa-ya pr Apnaa jaIvana @yaaoM calaaeÐÆ @yaa [tnaI samaJadarnahIM hu[- hOM vaoÆ baoTa¹baoTI jyaada samaJadar hao gae AaOr vao maUK- hIrhIM. vao samaJa nahIM pa rhI qaIM ik AaiKr mauidta [tnaa ire@T@yaaoM kr rhI hOÆ

]nhaoMnao mauidta sao pUCa ‘tuJao maoro fOsalao sao proSaanaI @yaaoM haorhI hOÆ’ ‘mammaa Aap BaI KUba hOM. Aapnao tao sasaurala maoM maorI naakhI kTvaa dI. saaocaa qaa makana baocakr jaao pOsaa imalaogaaÊAaQaa¹AaQaa baaMT laoMgao AaOr ]sa pOsao sao ek FlaOT kuNaala ko ilae

KrId laUÐgaIÊ laoikna tumanao tao maoro maMsaUbaaoM pr panaI for idyaa.sauhola sao BaI najaroM nahIM imalaa pa}ÐgaI’Ê mauidta ka QaOya- jaOsao cauk gayaa qaa.‘mauidtaÊ yah Gar toro papa nao mauJao idyaa qaa. tuma daonaaoM kI tao [samaoMek [-MT BaI nahIM lagaI. maOM ABaI jaIivat hUÐ AaOr yahaÐ rhtI hUÐ.tuma daonaaoM kao KUba idyaa hO hmanao. jaao laaoga maoro sauK¹duK ko saaqaIhOMÊ ]nako pit BaI tao kao[- fja- banata hO. basa vahI saba pUra ikyaa hO.’

‘irSto KUna sao hI nahIM kma- sao BaI banato hOM. rhI baatkuNaala ko ilae FlaOT KrIdnao kI vah ijammaodarI maorI nahIM tumharIbanatI hO’Ê gaussaa Aa gayaa ]nhoM BaI. iba<ao Bar kI laD,kI ]nhoMisaKanao calaI hO. phlao svayaM tao kuC saIK lao. hmaoSaa mauFt komaala pr hI najar gaD,ae rhtI hO. KUba Gar Bara hO [saka.

hmaoSaa tIja¹%yaaOhar ko bahanao kBaIkuCÊ kBaI kuC dotI rhI. dsa¹paÐcahjaar ko saamaana kI ]nhaoMnao kBaIprvaah nahIM kI. ijasa caIja prBaI mauidta nao haqa rK idyaaÊ ]saogaaopala jaI nao mauhOyaa kra dI.kuNaala ko saI baI esa saI baaoD- maoMp`qama paojaISana laanao pr baa[k idlaadI. yahI saaocatI rhI ik kaOna CatIpr rKkr lao jaanaa hO. donaa tao[nhIM baccaaoM kao hO. duÁK¹sauK maoMyao hI saaqa doMgao. pICo na idyaasaamanao do idyaa. daonaaoM naaitnaaoM AaOrpaotI Eaoyaa ko naama pr pcaasa¹pcaasa

hjaar kI if@sD iDpaoijaT kra dIÊ ifr BaI caOna nahIMÆ‘…tao Aba vyaqa- ko hI irSto inaBaanaa’ khkr mauidta nao

faona pTk idyaaÊ ijasakI gaUÐja trlaa jaI ko kanaaoM tk phuÐcaI.trlaa jaI faona ËoiDla pr rKkr saaocanao lagaIMÊ baoTa¹baoTI saba naatopOsao ko hOM. [tnaa kuC hO daonaaoM ko pasa ifr BaI [cCaeÐ K%ma haonaoka naama nahIM laotIM. Gar pr tao AaQaa hk hO [sakaÊ laoikna maaÐ kIsaovaa krnao yaa maaÐ ka sauK¹duÁK baaÐTnao ka hk nahIM banataÆAkolaI maaÐ ApnaI vaRwavasqaa kOsao Zao rhI hOÊ [nhoM nahIM ptaÆ

ivadoSa maoM baOza ]idt yahaÐ ko Gar ibaknao ko sapnao doK rhahO. BaUla gayaa ik ivadoSa Baojanao ko ilae [saI Gar kao igarvaIrKkr kja- ilayaa qaa AaOr QaIro¹QaIro kOsao kja- inabaTayaa AaOr kOsaohr maah Da^lar Baojato rhoÆ ivadoSa maoM pZ,ayaaÊ @yaa yah saba sahjahOÆ doKa jaae tao daonaaoM nao Apnaa hk phlao hI lao ilayaa. kBaI

irStaoM ko parirStaoM ko parirStaoM ko parirStaoM ko parirStaoM ko par¹ EaImatI sauQaa gaaoyala ¹

42

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 43: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛“ÁåymaaÐ ko kYTaoM ka AnauBava nahIM huAa. maaÐ Akolao va> kOsao kaTtIhOÊ kao[- nahIM jaanata. [sa ]ma` maoM maanaisakÊ SaarIirk sapaoT- kIiktnaI AavaSyakta haotI hOÊ jaao Apnao baccaaoM sao hI imala saktahO. dUr¹dUr tk eosaa kao[- Apnaa nahIM. haÐ eosao Apnao bahut hOM jaao]nakI saMpi<a pr igaw dRiYT jamaae baOzo hOM.

jaba sao gaaopala jaI gae hOMÊ trlaa jaI ekdma TUT ga[- hOM.varnaa daonaaoM Apnaa samaya baaola¹batlaakr yaa [Qar¹]Qar GaUma krkaT doto. gaaopala jaI AaOr trlaa jaI lagaBaga saara Baart dSa-nakr Aae hOM. vao daonaaoM ek dUsaro ko sauK¹duÁK ko saaqaI qaoÊ laoiknagaaopala jaI ko jaanao ko baad va> jaOsao zhr gayaa. irStaoM kIphcaana tba nahIM hu[-Ê @yaaoMik ]nhaoMnao prvaah BaI tao nahIM kI.AadmaI jaba Akolaa haota hOÊ tba jyaada saaocata hO. tBaI ]sakamana jyaada CaoTa haota hO AaOr ek ]mmaId sao Apnao r> saMbaMQaaoM kIAaor doKta hO. tBaI AsalaI Apnao¹prae kI phcaana haotI hO.ek CaoTI saI baImaarI maoM gaaopala jaI cala basao. basa dao hI idnabauKar Aayaa qaa. Da@Tr Aakr doKaÊ dvaa dI… ]nhoM eosaobauKarÊ KaÐsaI A@sar haoto rhto hOM.

mauidta kao faona pr kh BaI idyaa qaa. ‘baoTI proSaanahaonao kI ja$rt nahIM hO. maaOsamaI bauKar hO. ekaQa idna maoM ]trjaaegaa.’ ]nhoM BaI eosaI ]mmaId na qaI. mauidta raoja dao baar faonakr ipta kI halat jaana laotI. ]idt ka BaI faona Aa gayaa qaa.trlaa jaI kao tsallaI hu[- ik baccao ]nako saaqa hOM. ]nakI rajaIKuSaI jaananao kao ]%sauk hOMÊ laoikna jaba Acaanak tIsaro idna bauKartoja hao gayaa AaOr gaaopala jaI AMT¹SaMT baD,baD,anao lagao tao Da@Tr nao]nhoM naisa-Mga haoma maoM BatI- krnao ko ilae kha.

pD,aoisayaaoM ko saharo gaaopala jaI naisa-Mga haoma phuÐca gae.qaaoD,I hI dor maoM saaro TosT hao gaeÊ laoikna jaba tk TosT kI irpaoT-AatI AaOr Da^@Tr kuC samaJa patoÊ ]nhoM baona hOmaroja hao gayaa. sabakuC [tnaa Acaanak huAa ik vao htp`Ba rh ga[-M. kOsao gaaopala jaIkao saMBaalaoÆ iksao sahayata ko ilae pukaroMÆ vah tao Balaa haopD,aoisayaaoM kaÊ ijanhaoMnao mauidta kao saUicat kr idyaa. pD,aosaIjaayasavaala jaI nao hI naisa-Mga haoma ka ihsaaba¹iktaba ikyaa.gaaopalajaI kao eMbaulaoMsa sao Gar laae AaOr ]nhoM saMBaalaa. Gar Aakr]nhoM caot huAa ik Aba vao AkolaI hOM AaOr Akolao hI saarI ijammaodarIsaMBaalanaI hO. jaba tk irStodar AatoÊ jaayasavaala jaI kao dsahjaar Épe doto hue baaolaIÊ ‘BaOyaa [sa ivapda kI GaD,I maoM Aapkao hIsaba saMBaalanaa hO. ABaI Gar maoM [tnao hI hOM. caok do dÐUgaI Aap baOMksao lao Aanaa.’

‘@yaaoM Saima-Mda krtI hao BaaBaI. hÐsata¹Kolata maora yaarcalaa gayaa. [tnaa BaI gayaa¹gaujara nahIM hUÐ ik AMitma samaya maoMgaaopala jaI ko kama na Aa sakUÐ. ABaI Aap yah rKao. baad maoM laolaUÐgaa.’ ‘Aap hI ka tao yahaÐ sahara hO. ]idt tao yahaÐ nahIM hO.

ABaI yao Épe Aap rKoM’ khto¹khto trlaa jaI rao pD,IM AaOr raotohue ]idt kao faona lagaayaa. ‘baoTo toro papa nahIM rho. tU sauna rhahO naÆ’ AaOr tBaI mauidta nao ]nasao faona laokr ]idt sao baat kI qaIÊ‘dIdI ekdma Aanaa tao mauiSkla hao jaaegaa. iTkT BaI nahIM haopaegaa. pOsaaoM kI vyavasqaa BaI krnaI haogaI. [sa samaya AapsaMBaala laonaa. torhvaIM tk phuÐca jaa}Ðgaa.’ ]idt nahIM AapaegaaÊ yah saunakr trlaajaI maaOna rh ga[-M.

torhvaIM pr Anya irStodaraoM kI trh ]idt Aayaa AaOrjaOsao saba saaM%vanaa ko caMd Sabd ]nakI JaaolaI maoM Dalakr calao gaeÊvaOsao hI ]idt BaI calaa gayaa. trlaa jaI kao AaScaya- huAa ik]idt [sa p`kar AjanabaIpna ka AacarNa @yaaoM kr rha hOÆ @yaaoM]sanao dUrI banaa[- hu[- hOÆ trlaa jaI kI AaÐKoM ]mmaId sao ]sako caohropr icapkI rhIM ik baoTa kuC khogaaÊ kuC pUCogaa. tsallaI dogaa.vao baoTo ko kMQao pr Apnaa isar rKkr jaI hlaka kr sakoMgaI. preosaa kuC nahIM huAa. vah ekdma sao ]nhoM nakarta rha. ]sao kao[-icaMta nahIM hu[- ik Aba maaÐ AkolaI kOsao rhoMgaI. @yaa krMogaIÆbahU¹baccao saaqa @yaaoM nahIM AaeÆ laaogaaoM ko baIca ]zI kanaafUsaI]nako kanaaoM tk BaI phuÐcaI. irStodaraoM kao BaI lagaa ik Aba trlaajaI ]idt ko saaqa calaI jaaeÐgaI. Aba yahaÐ iksako saharo rhoMgaIÆ

laoikna calanao sao phlao ]idt nao mauidta sao khaÊ ‘dIdIAap yahaÐ hao. mammaa kao doKto rhnaa. maOM mammaa kao Apnao saaqa laojaanao kI saaoca BaI nahIM sakta. maaoinaka sah nahIM paegaI. ]saoSauÉ sao Akolao rhnao kI Aadt hO. mammaa sao kuC khkr ]nhoM kYTdonaa nahIM caahta. mauiSkla sao yahaÐ Aa payaa hUÐ. maoro tao [sasamaya pcaasa hjaar iTkT maoM hI laga gae. kuC kr nahIM pa}Ðgaa.[sailae mammaa sao AaÐKoM BaI nahIM imalaa pa rha hUÐ.’

halaaÐik yah baat ]idt nao ]nako saamanao nahIM kI qaIÊ prmauidta sao khto hue sauna ilayaa qaa. baD,a Afsaaosa huAa trlaa jaIkao. ApnaI baOMk kI pasa bauk doKI. ABaI kovala pcaasa hjaarÉpe hI qao ]samaoM. jaayasavaala jaI ka BaI ihsaaba¹iktaba krnaaqaaÊ varnaa vao tBaI saaro pOsao ]idt kao pkD,a dotIM. ifr BaI]nhaoMnao baIsa hjaar ka caok kaTkr jaayasavaala jaI kao idyaa AaOrbaOMk sao Épe maÐgavaae. ]idt kao doto hue khaÊ ‘baoTa [sa samaya[tnao hI hOM. toro papa kI Aa%maa kao SaaMit imala ga[-. maOM BaUla hIga[- qaI ik ivadoSa sao Aanaa [tnaa Aasaana nahIM hO. maaOt AaOrijaMdgaI ka pta nahIM calata. yao tao Acaanak hI Aa jaatI hO. tUbahU AaOr baccaaoM ko saaqa sauKI rhoÊ ]nakI BaI yahI [cCa qaI.Apnao papa ka AaSaI-vaad samaJa yao qaaoD,o sao Épe rK lao. baccaaoMko ilae kuC lao jaanaa. maOM yahaÐ Apnao Gar maoM ApnaaoM kI yaad maoMva> kaT laUÐgaI. tU icaMta mat krnaa.’

‘mammaa Aap Saima-Mda na kroM. maOM Apnaa fja- nahIM inaBaapayaa.’ trlaa jaI kI AaÐKoM Bar Aa[-MÊ ‘ijatnaa inaBaa sakta qaa

43

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 44: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛“Áåy

inaBaayaa tUnao. @yaaoM Saima-Mda haota hOÆ yah tao samaya AaOr pirisqaitka Kola hO.’ qaaoD,I naa¹naukur ko baad ]idt nao Épe jaoba maoM Dalailae qao. ivadoSa jaanao kI jaao hsart ]nako mana maoM rhI qaIÊ AajasamaaPt hao ga[-. yah baat bahut gahra[- tk cauBaI qaI ]nhoM. maa~caar idna Ékkr calaa gayaa ]idt. AaOr vao kafI samaya tkAvasaad sao iGarI rhIM. saca¹JaUz kI phcaana maoM Kao ga[-M.

mauidta kao BaI laaOTkr ApnaI gaRhsqaI saMBaalanaI qaI.vah BaI calaI ga[-. vao gaaopala jaI kI yaadaoM ko saharo AkolaI rhga[- M. pD,aosaI yadakda Aakr ]nakI kuSalaxaoma pUC jaato.baaola¹batlaa jaato. qaaoD,a va> Aagao iKsak jaata. ]nhoM}ima-laa ka baD,a sahara qaa. gaaopala jaI ko saamanao sao hI vah saarokama saMBaalatI qaI. Aba baajaar sao saamaana laakr BaI rK dotI.calato¹calato pUC laotI ‘Ammaa kuC maÐgaanaa hOÆ’ AanaovaalaaoM ko ilaecaaya banaa dotI. trlaa jaI ko ilae kBaI iKcaD,IÊ kBaI dilayaabanaa dotI. Gar ko sadsya kI trh ]sanao trlaa jaI ka saara kamasaMBaala ilayaa. isar duÁKta tao dbaanao baOz jaatI. bauKar haotatao ir@Sao maoM ibaza Da^@Tr ko yahaÐ idKa laatI. KUba saovaa ThlakrtI. trlaa jaI kI AaÐKoM Bar AatIM. KUna ko irSto jaba ApnaIphcaana Kaonao lagao qaoÊ tba kma- ko irSto jauD, gae AaOr majabaUt haonaolagao. trlaa jaI kao BaI ek saharo kI ja$rt qaI. A@sar rat maoMBaI }ima-laa yaa ]sakI baoTI ]nako pasa Ék jaatI.

jaIvana p`vaah ApnaI gait sao calanao lagaa. haÐ trlaa jaInao ek kama AcCa ikyaa ik Apnao ilae dao kmaro rK kr dao kmaroikrae pr caZ,a ide. }pr kI maMijala phlao hI ikrae pr caZ,IqaI. jaIvanayaapna krnao maoM kao[- id@kt nahIM qaI. kuC poMSana BaI]nhoM imalanao lagaI qaI. sarkarI naaOkrI maoM poMSana ka baD,a saharahaota hO. gaaopala jaI kI barsaI qaI. trlaa jaI nao saaocaaÊ @yaaoM naAnaaqaalaya ko baccaaoM kao Baaojana kra idyaa jaae AaOr gaaopala jaI konaama sao AMQa ivaValaya maoM ek kmara banavaa idyaa. jaba tkgaaopala jaI jaIivat rhoÊ saala maoM ek baar daonaaoM jagah baccaaoM kaohaolaIÊ idvaalaI pr imaza[-Ê fla va kpD,o AvaSya doto qao. ]nhaoMnaomauidta kao faona ikyaa. saunakr mauidta nao ]<ar idyaa ‘mammaa ABaI[tnaa Kca- krnao kI @yaa ja$rt hOÆ basa AnaaqaaEama ko baccaaoM kaoKanaa iKlaa dIijae.’

]nhoM salaah AcCI nahIM lagaI. ifr BaI kha ‘tumharIpapa kI [cCa pUrI kr rhI hUÐ. dUsara AcCa samaya jaanao kbaAaeÆ tU Aa rhI hO na.’ ‘mammaa ABaI tao rhnao dao. ABaI taoAapkao baahr ka BaI kama haogaa. @yaa @yaa saMBaalaaogaIÆ’

‘mauJao @yaa saMBaalanaa hOÆ saba tuJaI kao saMBaalanaa hO. toroAanao sao mauJao qaaoD,I raht imalaogaI. pucakara qaa mauidta kao. ‘mammaamaOM @yaa [tnaa BaI nahIM samaJatI. kOsao Aap naatI AaOr damaad kI

saovaa maoM laga jaatI hao. samaya na imala panao ko karNa vyaqa- hIigalTI fIla kraogaI. baad maoM Aa}ÐgaI.’

‘zIk hOÊ jaOsaI torI majaI-’Ê khkr ek laMbaI saaMsa laokr]nhaoMnao faona rK idyaa… pr drk gayaa AMdr kuC. mauidta kaoAcCa nahIM lagaa ik gaaopala jaI ko ilae kuC ikyaa jaae. vaohmaoSaa sabako ilae krto rhoÊ jauTato rho. laoikna Aaja jaba vaoApnao mana sao gaaopala jaI ka sapnaa pUra kr rhI hOM tao mauidta kaopsaMd nahIM Aa rha… @yaaoMÆ @yaa vao mauidta pr inaBa-r hOMÆ @yaa haogayaa hO [sa laD,kI kaoÆ hmaoSaa maohmaana @yaaoM banaI rhtI hO. @yaaoMcaahtI hO ik maaÐ hmaoSaa ]sako svaagat¹sa%kar maoM haqa baaMQao KD,IrhoÆ baIsa saala ivavaah kao hao gae kuC tao maocyaaoirTI AanaIcaaihe. vao AkolaIÊ }ima-laaÊ ]sakI baoTI AaOr pD,aoisayaaoM ko saharoyao kama BaI inaiva-Gna saMpnna kra Aa[-M. ]nhoM baD,I SaaMit imalaI.gaaopala jaI ko ilae kuC krko varnaa vao svayaM trlaa jaI ko ilaekrto Aae qao. qaaoD,a Aa%maivaSvaasa BaI huAa ik vao Akolao dma prBaI kuC kr saktI hOM. hmaoSaa irStaoM kI jaugaalaI krto rhnao kIjagah svayaM BaI kuC krnaa caaihe.

trlaa jaI ek idna imasaoja jaayasavaala kao saaqa laokrvaRwaEama jaa phuÐcaIM. vahaÐ vao p`baMQak sao imalaIM. vao iktabaoM ijanhoMgaaopala jaI pZ,a krto qao AaEama kao do dIM. kuC na[- BaI maÐgaa dIM.A@sar vahaÐ calaI jaatIMÊ CaoTI¹CaoTI AavaSyaktaeÐ pUrI kr dotIM.]na sabako baIca trlaa jaI ka mana BaI bahla jaata.

[saI p`kar k[- saala gaujar gae. Aa%maIyata saI hao ga[-]nhoM. vahaÐ sabaka dd- ek saa qaa. ifr ek idna inaNa-ya lao hIilayaa ik ApnaI cala¹Acala saMpi<a AaEama ko naama kr doMgaI.vakIla kao baulaakr yah vasaIyat BaI kr dI. baoTa¹baoTI nao ]nhoMnakara AaOr jaIvana ko AMitma pD,ava maoM vao inamaao-hI hao ga[-M. mauidtako faona nao jahaÐ ]nhoM saaocanao kao majabaUr ikyaaÊ vahIM ]nhaoMnao ekkzaor inaNa-ya BaI ilayaa. faona kr vakIla kao baulaayaa AaOr AagaoilaKvaayaa ik maR%yau hao jaanao pr ]naka Sava maoiDkla kalaoja kao doidyaa jaae. AaÐKoM va gaudo- dana ka fama- phlao hI Bar caukI qaIM.gaaopala jaI nao Gar trlaa jaI ko naama sao banavaakr ]nhoM Apnao Gar ka]phar idyaa qaa AaOr ]nhaoMnao jaIto jaI [sa ]phar ka sadupyaaogaikyaa qaaÊ ijasasao ]na jaOsaI ekakI vaRw Apnao jaIvana kI saMQyaakuC saukUna sao gaujaar sako. Aba ]nhoM ApnaI icaMta na qaI. pcaasahjaar }ima-laa kI baoTI ko naama ikeÊ ijasanao ApnaI na hao kr BaIApnaaoM sao jyaada fja- inaBaayaa.

¹ 290¹eÊ ÌYNaa nagarDa^ d<aa laona

baulaMd Sahr¹203001maaobaa[laÁ †91 9917869962

44

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 45: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

‘najar ko Aasamaana sao hO cala idyaa saUrja khIMpr caaMd maoM ABaI BaI ]sakI KuSabaU hO Aa rhI.’

maKmalaI Ahsaasaao M sa o sarabaa or yaopMi@tyaaÐ AmaRta p`Itma ko $maanaI AMdaja AaOr#yaalaaoM kao bayaaM krnao ko ilae kafI hOM. 31AgastÊ 1919 kao pMjaaba ³Baart´ kogaujaraMvaalaa ijalao maoM janmaI AmaRta p`Itma ek

maSahUr pMjaabaI laoiKka hOM. AmaRta kao pMjaabaI BaaYaa kI phlaIlaoiKka haonao ka gaaOrva p`aPt hO. svaBaava sao ivad`aohI AmaRta kI100 sao AiQak pustkoM p`kaiSat hao caukI hOM. doSaI¹ivadoSaI BaaYaaAaoMmaoM [nakI pustkaoM ka Anauvaad hao cauka hO. doSa ko dUsaro baD,o sammaanapd\ma¹ivaBaUYaNa sao [nhoM navaajaa gayaa. Anaokpurskar AaOr sammaana ko saaqa¹saaqa saaih%yaAkadmaI purskar sao BaI sammaainat laoiKkaApnao samaya kI caica-t hstI rhI.

AmaRta vah laoiKka hOÊ jaao purskaraoMsao nahIMÊ varna\ Apnao [d-¹igad- banaI hu[- $maanaIduinayaa AaOr ikssaaoM sao caica-t rhI. [nakIhr rcanaa iksaI sapnaoÊ iksaI GaTnaa yaaiksaI najadIkI pa~ ko jaIvana sao tallaukrKtI hO. ApnaI Aa%makqaa ‘rsaIdI iTkT’maoM ]nhaoMnao Apnao p`omaÊ sapnaaÊ irStaoM AaOrlaoKna ko baaro maoM Kulakr ilaKa hO. ApnaobagaavatI tovar ko karNa saaih%yakaraoM kao vaosadOva KTktI rhIM. vao ilaKtI hOM ¹ ‘maorIsaarI rcanaaeÐÊ @yaa kivataÊ @yaa khanaIÊ@yaa ]pnyaasa saba ek naajaayaja baccao kI trh hOM. maorI duinayaakI hkIkt nao maoro mana ko sapnao sao [Sk ikyaa AaOr ]sako vaiNa-tmaola sao yao rcanaaeÐ pOda hu[-M. ek naajaayaja baccao kI iksmat [nakIiksmat hO AaOr [nhaoMnao saarI ]ma` saaihi%yak samaaja ko maaqao ko balaBaugato hOM.’ ]nakI ilaKI yah baat saaihi%yak samaaja ko p`itkrara vyaMgya hO. ]nakI saBaI rcanaaAaoM ko pICo kao[- na kao[-ikssaa yaa kao[- yaad jauD,I hO. ek kivata ‘Ajja AaKaM vaairsaSaah naUM’ Baart AaOr paikstana daonaaoM jagah bahut sarahI ga[-. [samaoMivaBaajana kI pID,a AaOr ]sa samaya kI Bayaavah GaTnaaAaoM ko dd- kaodSaa-yaa gayaa hO. yaVip [sa kivata sao pMjaaba ko isa@K AmaRta saonaaraja hueÊ @yaaoMik yah kivata vaairsa Saah kao saMbaaoiQat krkoilaKI ga[- qaI. isa@KaoM kao Aapi<a qaI ik gauÉ naanak kao saMbaaoiQatkrko nahIM ilaKI ga[- qaI.

KOrÊ AmaRta kao khaÐ prvaah qaI. [sa kivata sao jauD,Iek smaRit ApnaI Aa%makqaa maoM saaJaa krto hue ilaKtI hOMÊ ‘Aba1975 maoM jaba paikstana ko maulatana Sahr sao ek saaihi%yakmaSakUr saabarIÊ ]sa- ko maaOko pr idllaI Aae tao ]nhaoMnao batayaa ikipClao k[- barsaaoM sao vah maulatana maoM ‘jaSnao vaairsa Saah’ manaato hOMÊijasamaoM laaok gaItaoM kaÊ laaok naR%ya ka AaOr laaok klaa ka p`dSa-naBaI haota hO AaOr mauSaayara BaI AaOr yah jaSna maorI ]sa najma ‘vaairsaSaah’ sao SauÉ ikyaa jaata hO. vah saaO gaunaa AssaI fuT ko saoTlagaato hOMÊ jahaÐ raMJao ka vana BaI haota hOÊ hIr ka maukama BaI AaOryah najma krIba pccaIsa imanaT gaa[- jaatI hO. sToja pr GauPpAMQaora krko ek raoSanaI sao QauAaÐ idKato hOM. ifr vaairsa Saah

kba` maoM sao ]zta hO ºººpaikstana ko maSahUrgavaOyao ek¹ek kD,I gaato hOM AaOr ]nhIM komautaibak sToja ko dRSya badla jaato hOMºººAaOr jaba najma ka AaiKrI ihssaa Aata hOtao eosaI gaUÐja pOda krto hOMÊ jaOsao saarI kayanaat maoMmaaohbbat AaOr KulaUsa jaaga pD,a haoººº.’

AmaRta ka pUra jaIvana laoKnaÊ ikssaaoM¹khainayaaMoÊ poma AaOr daostI maoM rcaa¹basaa rha.AmaRta kao samaJanao ko ilae ]nako jaOsaa idlacaaihe. Aaja hma jahaÐ sao doKto hOMÊ vahaÐ saovao ek rajakumaarI kI trh idKa[- dotI hOMÊijanako caaraoM trf itilasma kI ek nagarIhO. ek rajakumaarIÊ ijanhoM AnaMt Pyaasa hOmaaohbbat kIÊ ijanhoM tlaaSa hO saccao p`omakIººººÊ ijanako rasto maoM phaD,Ê jaMgalaÊ kaÐToAaOr fUla saBaI Aato hOM. AmaRta nao Aasaana

rahoM khaÐ caunaI qaIM. vao ]sa rasto cala pD,IMÊ jahaÐ samaaja kI vaja-naaeÐ qaIM.vao Aajaad KyaalaaoM kI eosaI maihlaa qaIMÊ ijanhaoMnao Apnao idla kIAavaaja saunaI AaOr vahI ikyaaÊ jaao vao caahtI qaIM. ]nhoM baMQana psaMdnahIM qao AaOr [sailae ApnaI SaadI¹Sauda ijaMdgaI kao pICo CaoD, vaoApnao pit p`Itma isaMh sao Alaga hao ga[-M. vao saaihr lauiQayaanavaI saobaopnaah maaohbbat krtI qaI AaOr maaohbbat tao svayaM ek baMQana hOÊ[sa ivaraoQaaBaasa ka naama hI AmaRta hO. vao ica~kar [maraoja saoPyaar krtI qaIM. ek paikstanaI ima~ sajjaad hOdr BaI ]nakopomaI rho hOM. [sa poma maoM kao[- baMQana nahIMÊ kao[- svaaqa- nahIMÊ kao[-Apoxaa nahIMººº yah $hanaI poma hO. Allaah kI [baadt saaººººÊBagavaana kI Bai@t saa. [sa poma kao kao[- kOsao ilaKoÊ ijasamaoM caayaka JaUza kpÊ jalaI hu[- isagaroT ko TukD,oÊ kuC ikssaoÊ kuC yaadoM

caMd ikssaoÊ caMd yaadoMÊ AQaUrI maaohbbat AaOr AmaRta p`ItmacaMd ikssaoÊ caMd yaadoMÊ AQaUrI maaohbbat AaOr AmaRta p`ItmacaMd ikssaoÊ caMd yaadoMÊ AQaUrI maaohbbat AaOr AmaRta p`ItmacaMd ikssaoÊ caMd yaadoMÊ AQaUrI maaohbbat AaOr AmaRta p`ItmacaMd ikssaoÊ caMd yaadoMÊ AQaUrI maaohbbat AaOr AmaRta p`Itma¹ Da^ maMjau Samaa- ¹

45

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 46: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

AaOr Zor saaro KutUtºººÊ [sa poma kI yahI kula jamaa¹pUÐjaI qaI.ek vaakyaa ]nhaoMnao ApnaI Aa%makqaa maoM ilaKa hOÊ ‘laahaOr

maoM jaba kBaI saaihr imalanao ko ilayao Aata qaa tao jaOsao maorI hIKamaaoSaI maoM sao inaklaa huAa KamaaoSaI ka ek TukD,a kusaI- prbaOzta qaa AaOr calaa jaata qaaºººÊ kBaIººº ek baar ]sako haqakao CUnaa caahtI qaIÊ pr maoro saamanao maoro hI saMskaraoM kI ek vah dUrIqaIÊ jaao tya nahIM haotI qaIºººÊ tba BaI klpnaa kI kramaat kasahara ilayaa qaa. ]sako jaanao ko baad maOM ]sako CaoD,o hue isagaroTaoMko TukD,aoM kao saMBaalakr AlamaarI maoM rK laotI qaIÊ AaOr jaba]MgailayaaoM ko baIca pkD,tI qaI tao lagata qaa jaOsao vah ijanna kIBaaMit p`kT hao jaata qaaººº.’

AmaRta ka jaIvana GaTnaaAaMo AaOr ikssaaoM ko bagaOr AQaUrahO. ]naka laoKna BaI [nhIM GaTnaaAaoM kI dona hOÊ caaho vah BaartivaBaajana haoÊ rajanaIitk GaTnaaËma hao yaa ]nako jaIvana maoM Aaelaaoga haoMÊ yahI saba ]nako laoKna kI kccaI saamaga`I BaI hO. ApnaoBaaogao hue yaqaaqa- kao hI kagaja pr ]tara. vao khtI hOMÊ ‘SarIr maoMsao jaOsao kao[- cauBaI hu[- sau[yaaÐ inakalata hOÊ ek¹ek yaad kao laokrek¹ek khanaI ilaKIÊ ‘kalao Axar’Ê ‘kmaaoM-vaalaI’Ê kolao ka iClaka’AaOr ‘ek qaI AnaIta’ ]pnyaasa maoM Saaint baIbaI ka pa~ººº 1970maoM ifr ek laMbaI khanaI ilaKI ‘dao AaOrtoM.’ jaIvana maoM GaTIGaTnaaeÐ ]nhoM ilaKtI rhIM AaOr vao GaTnaaAaoM sao saaih%ya rcatI rhIM.ek AaOr yaad ]nhaoMnao ‘rsaIdI iTkT’ maoM ilaKI hO ik jaba vao ekbaar saaihr kao faona krnao phuÐcaI tao vahaÐ ‘ibalaT\ja’ maoM tsvaIr kosaaqa Kbar CpI qaI ik saaihr kao ijaMdgaI maoM na[- maaohbbat imala ga[-hO. gaaiyaka sauQaa malhao~a sao saaihr kI najadIkI AmaRta kaoAaht kr ga[- AaOr ]nhaoMnao [sa daOr pr jaao BaI ilaKaÊ vah ]dasaIAaoZ,o hue qaa. saaihr AaOr sauQaa malhao~a kI najadIikyaaoM sao tD,pkr]nhaoMnao yah najma ilaKI.

‘duKaMt yah nahIM haota ik AapkI iksmat sao Aapkosaajana ka naama¹pta na pZ,a jaae… AaOr AapkI ]ma` kI icaT\zIsada ÉlaatI rho. duKaMt yah haota hO ik Aap Apnao ip`ya kaoApnaI ]ma` kI saarI icaT\zI ilaK laoM AaOr ifr Aapko pasa saoAapko ip`ya ka naama¹pta Kao jaaeºººº.’

pID,a kI yao GaiD,yaaÐ AmaRta ko mana kao kmajaaor kr ga[M-AaOr saala ko AMt tk ]nhoM saa[koiT/sT sao [laaja laonaa pD,a. [sadaOr maoM ica~kar [maraoja nao AmaRta ka KUba saaqa idyaa. yah jaanatohue BaI ik AmaRta saaihr sao poma krtI hOÊ [maraoja nao ]nhoM TUTkrcaaha AaOr caar dSak tk ]naka saaqa idyaa. vao ek Ct ko naIcaorhoÊ ibanaa iksaI baMQana yaa kimaTmaoMT ko. [maraoja sao imalanaa BaIek saMyaaoga hI qaa. vao ApnaI pustk ‘AaiKrI Kt’ ko AavarNapRYz ko iDjaa[na ko isalaisalao maoM ica~kar saozI sao imalanao ga[-M.saozI nao [Md`jaIt sao imalavaayaa AaOr ifr ica~kar ka ica~ tao

AmaRta kao psaMd Aayaa hIººººÊ ica~kar BaI psaMd Aa gayaa.AmaRta nao ica~kar kao naama idyaaÊ ‘[maraoja’. AmaRta ApnaIbaalyaavasqaa maoM hI ek kalpinak pomaI ‘rajana ko KyaalaaoM maoM rhakrtI qaI AaOr ApnaI phlaI najma ka ivaYaya BaI yahI ‘rajana’qaa. Saayad yahI rajana ]nhoM [maraoja ko $p maoM imalaaºººº. saaihrAaOr [maraoja daonaaoM sao ]nhoM maaohbbat hu[-. vao khtI hOMÊ ‘saaihr ektrh sao Aasamaana hOM AaOr [maraoja maoro Gar kI Ct.’

[maraoja nao ek vaakyaa saaJaa krto hue ilaKa hO ik jaba]nako pasa kar nahIM qaIÊ vaao A@sar skUTr sao ]nhoM lao jaato qao. vaokhto hOMÊ ‘AmaRta kI ]MgailayaaÐ hmaoSaa kuC na kuC ilaKtI rhtIqaIMºººº caaho ]nako haqa maoM klama hao yaa na hao. ]nhaoMnao k[- baarpICo baOzo hue maorI pIz pr saaihr ka naama ilaKa. vao khto hOMÊ‘naama saaihr ka qaa pr pIz tao maorI hI qaI.’

‘rsaIdI iTkT’ maoM vao ilaKtI hOMÊ ‘maorI AaOr saaihr kIdaostI maoM kBaI BaI laFja hyaala nahIM hue qao. yah KamaaoSaI kahsaIna irSta qaa. maOMnao jaao najmaoM ]sako ilae ilaKIMÊ ]sa majamaUna kaojaba AkadmaI AvaaD- imalaaÊ tao posa irpaoT-r nao maorI tsvaIr laoto huecaaha ik maOM kagaja pr kuC ilaK rhI hao}Ð. tsvaIr laokr jabaposa vaalao calao gayao tao doKa ik ]sa pr maOMnao baar¹baar ek hI laFjailaKa qaa ‘saaihrºººsaaihrºººsaaihr.’ yah qaI AmaRtaºººÊ yah qaI]nakI itSnagaIºººÊ yah qaI ]nakI maaohbbatººº. vao khtI hOMÊ‘mauJao lagata hO saarI ijaMdgaI jaao saaocatI rhIÊ ilaKtI rhIÊ vahdovataAaoM kao jagaanao ka ek ya%na qaaÊ ]na dovataAaoM kao jaao [nsaanako BaItr sao gayaoººº.’ vaao saala 2005 qaa AaOr A@TUbar kIAMitma itiqa 31Ê jaba AmaRta nao AMitma saaÐsa laI. [maraoja naoAmaRta ko jaanao pr khaÊ ‘]sanao ijasma CaoD,a hOÊ saaqa nahIM. vaaoAba BaI imalatI hO kBaI taraoM kI CaÐva maoMÊ kBaI baadlaaoM kI CaÐvamaoMÊ kBaI ikrNaaoM kI raoSanaI maoMÊ kBaI KyaalaaoM ko ]jaalao maoM hma ]saItrh imalakr calato hOM caupcaap. hmaoM calato hue doKkr fUla hmaoMbaulaa laoto hOM. hma fUlaaoM ko Gaoro maoM baOzkr ek dUsaro kao ApnaaApnaa klaama saunaato hOM. ]sanao ijasma CaoD,a hO saaqa nahIM ºººº.’ibana baMQao ek AdRSya irSto kao ijayaa AaOr ApnaI AaiKrI kivataAmaRta nao [maraoja kao ilaKI ¹

‘maOM tumhoM ifr imalaUÐgaIÊ khaÐ iksa trh yao tao nahIM jaanatISaayad tumharI klpnaa kI icanagaarI banakr

tumharo kOnavaasa pr ]t$ÐgaI.’yah qaI AmaRta… poma ikyaaÊ [jahar nahIMÊ saaqa rhI pr

irSta nahIMÊ … baMQana svaIkaya- nahIMÊ pr ifr Agalao janma maoMAdRSya baMQana sao baMQanao kI tmannaa. Ad\Baut qaI AmaRta.

¹ ihMdI ivaBaagaÊ rajakIya laaoihyaa mahaivaValayacaU$Ê rajasqaana

maaobaa[laÁ†91 9414665955

46

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 47: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛“Áåy

‘maaв Aapnao Aaja ko AKbaar kIKbar pZ,IÆ’ baoTI AaVa pUC rhI qaI. ‘kaOnasaI KbarÆ’ AKbaar ka ek¹ek pnnaa caaTcaukI saujaata nao baoTI sao pUCa. maa~ yah jaananaoko ilae ik ]sakI saaoca khaÐ tk jaa saktI hO.

‘mammaa² baulaMdSahr ko pasa iksaI ksbaomaoM ek SaadISauda laD,kI Apnao maayako maoM jalaa dI ga[-. kOsaIAjaIba Kbar hO naÆ ABaI tk hma saunato qao ik laD,ikyaaÐ sasauralamaoM jalaa[- jaatI hOM. yah phlaI baar saunanao kao imala rha hO ik ekbaoTI Apnao maayako maoM jalaa dI ga[-. AaiKr baoiTyaaÐ khaÐ saurixathOM maaÐÆ’ AaVa ko svar maoM icaMta ko saaqa¹saaqa Dr BaI qaa. saujaatanao gaMBaIr haokr pUCaÊ ‘baoTa² tuma laaoga Apnao saMgaI¹saaiqayaaoM kobaIca [na ivaYayaaoM pr BaI baatcaIt krto haoÆ’ saujaata nao pUCa.

‘@yaaoM nahIM maaв @yaa hma [Msaana nahIM hOMÆ jaba inaBa-yaavaalaa kaMD huAa qaaÊ tba ]sako ivaraoQa maoM hmanao BaI tao kalaoja kosaamanao kOMiDla maaca- inakalaa qaa. maaв jaanatI haoÊ [sa laD,kI kaoiksanao jalaayaaÆ ]saI kI saaOtolaI maaÐ nao ]sao jalaa idyaa. jaba GarmaoM kao[- AaOr nahIM qaaÊ tba ]sanao ima+I ka tola Dalakr ]sao Aagalagaa dI AaOr Kud baahr sao drvaajaa baMd krko khIM AaOr calaI ga[-. jabaAaga kI lapToM Gar ko baahr tk idKa[- donao lagaIM tao pD,aoisayaaoM naodrvaajaa taoD,a. tba tk laD,kI AssaI p`itSat jala caukI qaI.]sako pOr caarpa[- sao baÐQao hue qao. vah icallaa BaI nahIM pa[- qaI.]sako mauÐh maoM BaI kpD,a zUÐsaa huAa qaa. Asptala jaato¹jaato ]sanaodma taoD, idyaa.’

‘maaÐ jaba Aa[- tao vah ibalkula AnaiBa&¹saa vyavaharkrto hue maukr ga[-. halaaÐik puilasa nao ]sao igarFtar kr ilayaahO. pD,aoisayaaoM ka khnaa hO ik ivavaaihta laD,kI ka baar¹baarmaayakoo Aakr mahInaoÊ dao¹mahInao rhnao sao saaOtolaI maaÐ pit sao @laoSakrtI qaI. GaTnaa sao ek idna phlao BaI pit¹p%naI AaOr maaйbaoTImaoM laD,a[- hu[- qaI.’ AaVa ivastar sao khanaI bata rhI qaI. yahIikssaa nyaUja caOnala pr BaI ‘baD,I Kbar’ batakr p`saairt hao rhaqaa. k[- caOnalaaoM ka saar AaVa maaÐ kao batakr ]<aoijat hao rhI qaI.

saujaata t%kala kao[- ]<ar nahIM do sakI baoTI AaVa kao.]sao Apnao maayako kI ek GaTnaa Anaayaasa hI yaad Aa gayaI.vaOsao vah saubah sao hI ]sa maasaUma kao yaad kr rhI qaIÊ ijasao ]sakIka^laaonaI maoM ]sako Gar sao maa~ caaOqao Gar maoM jahr dokr maar idyaagayaa qaa. vah BaI SaadISauda laD,kI qaI. dao baccao kI maaÐ. bahutbaDo, Gar maoM byaahI gayaI qaI. maata¹ipta kI laaD,laIÊ Baa[- kIdulaarI AaOr pZ,a[- maoM bahut toja. tBaI saujaata kao pta calaa qaa

ik ]saka naama knak hO. knak yaanaI saaonaa. vah saaonaa hI qaIÊsaaonao kI trh KrIÊ tpI hu[-. pUrI kalaaonaI kI laD,ikyaaoM kIAadSa- knak dIdI.

knak dIdI byaah kr jaba dUsaro Sahr calaI gayaIÊ tbaka^laaonaI sao maanaao raOnak hI calaI gayaI. jaba kBaI saala¹CÁ mahInaomaoM knak dIdI AatIÊ tba pUrI ka^laaonaI ka ca@kr lagaatI AaOrApnao pitÊ sasauralaÊ saasa kI baD,a[- krtI rhtI. baccao haonao kobaad QaIro¹QaIro ]naka Aanaa saIimat hao gayaa qaa. ]saka ekkarNa yah BaI qaa ik Aba ]nako Baa[- kI SaadI BaI hao gayaI qaIAaOr maata¹ipta kI doKBaala krnao vaalaI BaaBaI Aa gayaI qaI.baad maoM saujaata kI SaadI hao gayaI AaOr vah ApnaI gaRhsqaI maoM vyasthao gayaI. [saI baIca maaйipta BaI Baa[- ko pasa Ahmadabaad calaogayao qao. [sailae puStOnaI Gar ikrayaodar ko hvaalao kr idyaa gayaaqaaÊ ilahajaa knak dIdI kI kao[- Kbar nahIM imalaI. lagaBaga dsavaYaaoM- baad maaÐ ko vaapsa laaOTnao pr saaonaBad` jaanao ka maaOka imalaa.pD,aosa kI caacaI sao knak dIdI ko baaro maoM saunakr saujaata ko raoMgaToKDo, hao gayao.

r%naa caacaI bata rhI qaIM ‘[Qar knak Aba maayako bahutkma Aanao lagaI qaI. BaaBaI ko saaqa Baa[- kao BaI Aba ]saka AanaaAaOr Gar maoM AiQakar jatanaa psaMd nahIM qaa. tIja¹%yaaohar pr BaI]sao Aba kao[- nahIM baulaata qaa. maaйipta ASa@t hao gayao qao AaOrBaa[- pr inaBa-r hao gae qao. Acaanak ek idna knak ka Baa[- K%mahao gayaa ibanaa iksaI baImaarI ko. iksaI kao kuC nahIM pta calaaÊrat maoM saaoyaa tao saaota rh gayaa. Ammaa¹ipta jaI dUsaro kmaro maoMqao. bahU kI Aavaaja saunakr jaana payao ik ]nako Gar ka icaragahmaoSaa ko ilae bauJa gayaa hO. ]sa samaya knak AayaI qaI. torhvaIMtk ÉkI qaI. jaato samaya BaaBaI sao kh kr gayaI qaI ‘maaйipta kaQyaana rKnaa.’ laoikna ijasanao Baa[- ko rhto saasa¹sasaur ka QyaananahIM rKaÊ vah baad maoM @yaa rKtI.

baUZ,I saasa idna¹rat KaÐsatI rhtI. sasaur sarkarIAsptala sao dvaa lao AatoÊ dvaa K%ma haoto hI maja- baZ, jaata. ifrihmmat jauTakr paÐca iklaaomaITr dUr Asptala jaatoÊ laa[na lagaatoAaOr idna Bar maoM pMd`h idna kI dvaa laokr pOdla hI qako¹haro GarlaaOTto. maaÐ baImaarI CupatI rhtI. bahU ko saaqa Aba ]sakI maaÐrhnao Aa gayaI qaI. baala¹baccaa kao[- qaa nahIM. maaйbaoTI saja¹saÐvarkrGaUmanao inakla jaatIM. na jaanao kOsao¹kOsao laaogaaoM ka Gar maoM Aanaa SauÉhao gayaa qaa.’ caacaI Aagao batanao lagaIM ‘jaanatI hao saujaata² daonaaoMmaaйbaoTI ek hFto sao gaayaba qaIM. [saI baIca knak kI maaÐ baImaarhao gayaIM. ka^laaonaI vaalaaoM nao Asptala maoM BartI krayaa. laoikna vao

saMvaodnaasaMvaodnaasaMvaodnaasaMvaodnaasaMvaodnaa¹ Da^ Aimata dubao ¹

47

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 48: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

maR%yau kao jaIt na sakIM. ijasa idna vao marIMÊ ]sa idna na jaanao khaÐ saodaonaaoM maaйbaoTI pkT hao gayaIM. Aanana¹fanana maoM AMitma saMskar kr idyaa.knak kao Kbar tk nahIM kI.

baad maoM saUcanaa imalanao pr vah AayaI AaOr ipta ko galaolagakr fUT¹fUTkr eosao raoyaI ik doKnao vaalaaoM kI AaÐKoM BaI namahao gayaIM. ipta AaOr ka^laaonaI vaalaaoM sao jaao ikssao ]sao saunanao kaoimalaoÊ ]sako pirNaamasvaÉp ]sanao BaaBaI sao baat krnao ka manabanaayaa. ]sanao BaaBaI sao kovala [tnaa kha qaa ‘BaaBaI² Ba[yaa nahIMrhoÊ maaÐ BaI nahIM rhIM. Aba kovala ipta jaI hOM. tumharI ABaI ]mar@yaa hOÊ tuma iksaI ka haqa qaama laao. Gar kI badnaamaI krvaanaaAcCa nahIM hO.’ ‘kOsaI badnaamaIÊ tumharI ihmmat kOsao hu[- maorI baoTIko baaro maoM ]laTa¹saIQaa khnao kI.Apnao kama sao kama rKao. Agarjaayadad pr inagaah hO tao BaUlajaaAao. hma khIM jaanao vaalao nahIM.’bahU kI maaÐ tpak sao baaolaI.

knak nao plaT kr kha‘maaOsaI² maOM Aapsao baat nahIM krrhI hUÐ. mauJao ApnaI BaaBaI sao baatkrnaI hO. hmaaro Gar ko maamalao maoMAapkao baaolanao kI ja$rt nahIM hO.’‘kOsao nahIM hO AaOr @yaaoM nahIMÆ yaomaorI maaÐ hOM AaOr [sa Gar kI maalaiknaBaI. tuma Apnaa rasta doKao.tumharI Balaa[- [saI maoM hOÊ maaÐ kokama maoM AayaI hao ]saI maoM Qyaana dao.’ khkr knak kI BaaBaIBaD,ak sao drvaajaa baMd kr ApnaI maaÐ ko saaqa Gar sao baahr calaI gayaI.

rat ko iksaI phr maaйbaoTI laaOTIM. dao¹idna AaOr baItgayao. knak maaÐ kI torhvaIM krko ipta kao Apnao saaqa laokr jaanaoka mana banaa rhI qaI. ]sanao vakIla kao baulaakr raya¹maSaivara BaIkI qaI ik iksaI trh ipta ko jaIivat rhto Gar kao bacaayaa jaasakta hO. @yaaoMik ]sakI BaaBaI AaOr ]sakI maaÐ Gar baocakr pOsaahD,pnaa caahtI qaIM. vao maaÐ ko saamanao BaI iptajaI pr lagaatardbaava banaa rhIM qaIM.’ caacaI Aagao batanao lagaIM ‘yaVip vakIla saoraya laonao kI baat caupcaap hu[- qaIÊ laoikna knak kI BaaBaI kao najaanao kOsao Banak laga gayaI qaI. Acaanak ]saka AaOr ]sakI maaÐka vyavahar ibalkula badla gayaa. daonaaoM nao pOr CUkr iptajaI sao vaknak sao sabako saamanao Apnao galat vyavahar ko ilae maafI maaÐgaIAaOr BaivaYya maoM zIk sao rhnao kI ksama KayaI.

i~yaaodSaI saMskar zIk p`kar sao saMpnna hao gayaa. maaйbaoTInao daOD,¹daOD,kr sabakao Baaojana krayaa. mahaba`a*maNaaoM kao ]nakIApoxaa sao AiQak dixaNaa dI AaOr knak sao sabako saamanao

Aaga`hpUva-k ek¹dao idna Éknao ka Aaga`h ikyaaÊ taik saamaanaAaid ka inaNa-ya ikyaa jaa sakoÊ saasa ka baMd ba@saa Kaolaa jaasako. BaaolaI¹BaalaI knak baataoM maoM Aa gayaI.’

caacaI kI AaÐKaoM maoM AaÐsaU qao. vao Baro galao sao khnao lagaIM‘dao idna baad knak ko Gar sao raonao¹caIKnao kI AavaajaoM Aanao lagaIM‘haya¹haya Aro kao[- doKao baIbaI jaI AaOr iptajaI kao @yaa haogayaa. ]z hI nahIM rho hOM.’ pD,aosaI [kT\zo hao gayao. knak AaOr]sako ipta kI doh naIlaI pD, gayaI qaI. tba tk iksaI nao puilasakao faona kr idyaa. puilasa Aa gayaI. puilasa nao hI knak ko pitkao saUcanaa dI AaOr ]nako Aanao tk paosTmaaT-ma hao gayaaÊ ijasamaoMpta calaa ik daonaaoM kao jahr idyaa gayaa hO. daonaaoM maaйbaoTI jaola kI

ca@kI pIsa rhI hOM. ek saIQaI¹saadI laD,kI ibanaa ksaUr ko maar dIgayaI. ]sakI galatI kovala [tnaIhI qaI ik vah Apnao maata¹ipta saobahut Pyaar krtI qaI AaOr caahtI qaIik maayako kI dohrI salaamat rho.’

AaVa ko pukarnao pr saujaatahaoSa maoM AayaI. ‘maaв tuma khaÐ KaogayaI. doKao nyaUja caOnala pr vahInyaUja Aa rha hO. ]sa laD,kI kaojalaanao vaalaI ]sakI saaOtolaI maaÐ naoApnaa jauma- kbaUla kr ilayaa hO.laD,kI ko pit nao Apnao baccaaoM kIksama Kato hue ApnaI p%naI ko ilae

jaI¹jaana sao laD,a[- laD,nao kI baat khI hO. maaв doKao ]sa baocaarIlaD,kI ka fa[la faoTao idKayaa jaa rha hO iktnaI PyaarI hO.iktnaI maasaUma laga rhI hO baocaarI. doKao ]sakI baccaI iktnaICaoTI hOÊ baocaarI kI maaÐ mar gayaI.’ AaVa duÁKI hao rhI qaI AaOrsaujaata kI AaÐKaoM ko Aagao ek baar ifr knak dIdI Aakr KD,Ihao gayaI qaI. ]saI sauMdr $p maoM saaonao ko samaana KrIÊ tpI hu[-.

AaVa manaÁvaodnaa sao krah ]zI ‘khaÐ mar gayaI hOM hmaarIsaMvaodnaaeÐ. kOsao kao[- iksaI kao maarnao kI yaaojanaa banaa laota hOÊmaaÐÆ kOsao ihmmat pD,tI hO iksaI kao maarnao kIÆ’ AaVa kI BaavanaaAaoMkao doK saujaata saaoca rhI qaI saMvaodnahInata kI Aaor baZ,to hmaarosamaaja kao AaVa jaOsao baccaaoM pr hI Baraosaa krnaa haogaa. [sabaIca AaVa iksaI sao faona pr baat kr rhI qaI ‘kla ka^laoja maoM hma‘kMOiDla maaca-’ kroMgao. p`aoTosT krnaa bahut ja$rI hO.’

¹ saMpadkÊ ]<ar p`doSa ihMdI saMsqaana6Ê maha%maa gaaMQaI maaga-

hjartgaMjaÊ laKna}¹226001maaobaa[laÁ†91 9415551878

48

N˛“Áåy

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 49: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

faojD- vhIla saMyaM~Á Aar Aa[- ena ela kI navaInatma [ka[-faojD- vhIla saMyaM~Á Aar Aa[- ena ela kI navaInatma [ka[-faojD- vhIla saMyaM~Á Aar Aa[- ena ela kI navaInatma [ka[-faojD- vhIla saMyaM~Á Aar Aa[- ena ela kI navaInatma [ka[-faojD- vhIla saMyaM~Á Aar Aa[- ena ela kI navaInatma [ka[-raYT/Iya [spat inagama ilaimaToD ³Aar Aa[- ena ela´Ê

ivaSaaKp+Nama [spat saMyaM~Ê samaud` tT pr Avaisqat Baart kaekmaa~ samaga` [spat saMyaM~ hO. 1990 maoM 3º0 imailayana TnavaaiYa-k d`va [spat ]%padna xamata ko saaqa [saka p`vat-na ikyaagayaa qaa. AagaoÊ 2005 maoM [sakI vaaiYa-k d`va [spat ]%padnaxamata daogaunaa sao BaI AiQak krto hue 6º3 imailayana Tna tkbaZ,anao ka inaNa-ya ilayaa gayaa. ivagat vaYa- maoM[sako ivastarNa ka kaya- pUra huAa. t%pScaatmaaOjaUda [ka[yaaoM ko punaraowar evaM AaQauinakIkrNako maaQyama sao [sakI vaaiYa-k d`va [spat ]%padna maoMpunaÁ ek imailayana Tna ka [jaafa ikyaa gayaa.ABaI vat-maana maoM [sakI vaaiYa-k d`va [spat xamata7º3 imailayana Tna hao ga[- hO.

raYT / I y a [spat in ag a m a il a i m aT oD¹ivaSaaKp+Nama [spat saMyaM~ ivaiBanna p`kar ko [spat]%padaoM ka ]%padna krta hO AaOr [sako ]%padaoM kIgauNava<aa ko karNa baajaar maoM pyaa-Pt maaÐga hO. [saIvajah sao kMpnaI nao Apnao ]%padaoM maoM ivaivaQaIkrNalaanao kI naIit BaI Apnaanao ka inaNa-ya ilayaa hO.

[sa Ëma maoM kMpnaI nao BaartIya rola ko saaqakrar krto hue Aba ]ccagait kI rolagaaiD,yaaoM maoM ]pyaaoga krnao hoturola pihyaaoM ko inamaa-Na ka kaya- BaI AarMBa krnao ka fOsalaa ilayaahO. saaqa hI kMpnaI kI maMSaa yah BaI hO ik vah doSa ko GarolaU baajaarmaoM Apnao ]%padaoM kI pyaa-Pt maa~a maoM ]plabQata sauinaiScat krtohue ]%padaoM kI ibaËI vaOiSvak str pr kro AaOr ApnaI baohtrgauNava<aa evaM saovaaAaoM ko bala pr vaOiSvak baajaar ko p`itspiQa-yaaoMka saamanaa krnao ko ilae Apnao Aap kao tOyaar kro.

ABaI tk sTIla Aqaa^irTI Aa^f [MiDyaa ilaimaToD kI[ka[- dugaa-pur [spat saMyaM~ Wara BaartIya rolavao kao faojD- rolavhIla kI AapUit- kI jaatI rhI hO. laoikna faojD- rola vhIla kIbaZ,tI maaÐga ko dRiYTgat BaartIya rola nao ek savao-xaNa krayaa AaOr2012 maoM yah Anaumaana lagaayaa ik Aagao BaivaYya maoM BaartIya rolakao ivadoSaaoM sao hr vaYa- lagaBaga 60000 faojD- rola pihyaaoM kaAayaat krnaa pD, sakta hO.

[sa mau_o pr [spat maM~alaya evaM rola maM~alaya baIcapyaa-Pt ivacaar¹ivamaSa- ikyaa gayaa AaOr BaartIya rola ko ilaefaojD- rola pihyaaoM kI AapUit- hotu navaMbar 2012 maoM yah inaNa-yailayaa gayaa ik ]<ar p`doSa ko rayabarolaI ijalao ko laalagaMja maoM rola

kaoca fO@TrI pirsar maoM faojD- rola vhIla ivainamaa-Na [ka[- kIsqaapnaa kI jaae.

[sa fOsalao sao daohro laaBa haonao kI saMBaavanaa vya@t kIga[-. phlaa yah ik ]ccagait kI rolagaaiD,yaaoM hotu Baart maoM hIpihe banaae jaanao lagaoMgao. [sako pirNaamasva$p BaartIya rola kaoApnao hI doSa maoM sasto va samaya pr faojD- rola pihe p`aPt hao sakoMgao

AaOr BaartIya [spat ]Vaoga ko karaobaar ka ivakasa BaI haogaa.[sa saMdBa- maoM Baart sarkar ko [spat maM~alaya nao [sa

maamalao maoM raYT/Iya [spat inagama ilaimaToD pr Baraosaa jatayaa AaOr[sa isalaisalao maoM rola maM~alaya AaOr raYT/Iya [spat inagama ilaimaToDko baIca ek samaJaaOta &apna pr hstaxar huAa. samaJaaOta &apnako Anausaar krar huAa ik ]<ar p`doSa ko rayabarolaI ijalao kolaalagaMja maoM Avaisqat rola kaoca fO@TrI ko p`aMgaNa maoM faojD- rolavhIla ivainamaa-Na [ka[- lagaanaa tya huAa.

samaJaaOto ko mautaibak BaartIya rola faojD- rola vhIla saMyaM~maoM banaa[- ga[- pihyaaoM kI ek inaiScat maa~a tya kI ga[- Satao-M koAnau$p KrIdogaI. [sa piryaaojanaa kao saucaa$ $p sao calaanao AaOrsaMyaM~ kI sqaapnaa krnao Aaid ko ilae raYT/Iya [spat inagamailaimaToD ko vairYz p`aiQakairyaaoM ko saaqa ek saMyau> kaya-dla³jao TI ef TI´ gaizt ikyaa gayaa.

raYT/Iya [spat inagama ilaimaToD nao 11º12º2012 kaoAayaaoijat ApnaI 264 vaIM maMDla baOzk maoM rayabarolaI maoM faojD-vhIla saMyaM~ lagaanao kI saMBaavanaa tlaaSanao evaM [sako AQyayanatqaa saaQyata p`itvaodna tOyaar krnao hotu maoka^na kao pramaSa-data ko$p maoM inayau> krnao ko maamalao kao Anaumaaoidt ikyaa.

§‰joz N˛t™

49

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 50: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

tdnausaar rayabarolaI maoM faojD- vhIla saMyaM~ lagaanao hotu21º12º2012 kao raYT/Iya [spat inagama ilaimaToD evaM BaartIyarolavao ko baIca ivaiQavat samaJaaOta &apna pr hstaxar ikyaa gayaa.[sa samaJaaOta &apna ko Anausaar raYT/Iya [spat inagama ilaimaToD kaosaMyaM~Ê rolavao saa[iDMga evaM Ta]naiSap inamaa-Na ko ilae BaartIyarolavao Wara laalagaMja ko rola kaoca fO@TrI pirsar maoM 30 vaYa- ko p+opr navaIkrNa kI sauivaQaa saiht 40º47 ekD, kI jamaIna AabaMiTtkI ga[-.

maosasa- maoka^na ilaimaToD nao Apnaa p`aqaimak p`itvaodna janavarIÊ2013 maoM p`stut ikyaa. jao TI ef TI Wara pyaa-Pt ivacaar¹ivamaSa-pScaat Sat- va inabaMQana tya ikyao gayao AaOr 03º10º2013 kaoBaartIya rola evaM raYT/Iya [spat inagama ilaimaToD ko baIca p+akrar evaM svaIÌt maa~a saMbaMQaI krar pr maananaIya rolamaM~IÊ maananaIya[spat maM~IÊ rolavao maMDla ko AQyaxa evaM [spat ³saicava´ kI]pisqait maoM hstaxar hue. svaIÌt maa~a saMbaMQaI krar evaMt%pScaat kI ga[- puiYT ko Anau$p raYT/Iya [spat inagama ilaimaToDWara saMyaM~ sqaaipt krko vaYa- 2019¹20 maoM kula 55000 faojD-rola pihyaaoM kI maa~a AapUit- kI jaanaI hO. baad ko vaYaao-M maoM70000Ê t%pScaat 2043 tk Aqavaa Aagao krar ko navaIkrNakI AvaiQa tk p`itvaYa- 80000 faojD- rola pihyaaoM kI AapUit- kaAaSvaasana idyaa gayaa hO. [samaoM rolavao laaokaoÊ baI jaI kaocaÊ elaeca baI kaoca Aaid ko ilae 10 p`kar ko faojD- rola vhIla kIAap U it - kI jaanaI h O. fa ojD - vhIla ko ]%padna h ot uraYT/Iya [spat inagama ilaimaToD ko 7º3 imailayana Tna p`itvaYa-ivastarNa carNa ko AQaIna sqaaipt [spat galana Saalaa¹2 ko sattZlaa[- maSaIna ko nayao kasTraoM maoM Zalao gayao 350¹500 imailamaITrvyaasa ko ra]MD\sa ka ]pyaaoga ikyaa jaaegaa.

maosasa- maoka^na Wara tOyaar ikyao gayao inaivada kagajaat koAnausaar yah saMyaM~ ]<ar p`doSa ko rayabarolaI ijalao ko laalagaMja maoMpUNa-tÁ Tna-kI AaQaar pr sqaaipt hao rha hO AaOr [sakI vaaiYa-kfaojD- rola vhIla ]%padna xamata lagaBaga ek laaK ³pirsaijjatvhIla´ haogaI. saaqa hI baad maoM AavaSyaktanausaar [sakI vaaiYa-k]%padna xamata kao dao laaK rola vhIla p`itivaYa- tk baZ,a[- jaasakogaI.

faojD- vhIla ivainamaa-Na [ka[- ko p`mauK pOkojaaoM hotu inaivadaeÐjaarI kI jaa caukI hOM. vaOiSvak inaivadaAaoM kao AMitma $p donao kobaad p`mauK p`aOVaoigakI pOkojaaoM hotu AadoSa ide jaa cauko hOM. esaema esa gaupÊ jaI ema baI eca¹jama-naIÊ ena esa eca¹jama-naI AaOrmaosasa- esa ema esa [MiDyaa kao imalakr gaizt ike gae pirsaMGa kosaaqa 29º03º2016 kao krar pr hstaxar ikyaa gayaa AaOr krar

kI itiqa sao 30 mahInao ko BaItr iDjaa[naÊ [MjaIinayairMgaÊ maSaInarI koivainamaa-Na va AapUit-Ê isaivala va sT/@carla kaya-Ê saMyaM~ ko p`vat-naAaid hotu krar pr hstaxar ikyaa gayaa.

ABaI piryaaojanaa ko inamaa-Na kaya- maoM gait Aa[- hO AaOrjanavarIÊ 2019 tk saMyaM~ ko p`vat-na hotu hr saMBava p`yaasa ike jaarho hOM. [sa piryaaojanaa ka pMjaIkrNa Baart sarkar ko vaaiNajyava ]Vaoga maM~alaya maoM ikyaa gayaa hO AaOr 30º10º2013 kao [sakIpavatI BaI p`aPt hao caukI hO. ]<ar p`doSa ko p`dUYaNa inayaM~Na baaoD-sao 28º11º2014 kao Anaapi<a p`maaNap~ BaI p`aPt ikyaa jaa caukahO. saMyaM~ ko ilae ]<ar p`doSa sarkar ko ivaVut ivatrNa p`aiQakrNasao ivaVut AapUit- kI svaIÌit imala caukI hO. ivaVut ivatrNap`aiQakrNa Wara banaae gae inayamaÊ inabaMQana AaOr SataoM- ko AnaupalanamaoM raYT/Iya [spat inagama ilaimaToD Wara baD,I saiËyata bartI jaarhI hO. [sasao ilae samaya¹samaya pr maaÐgaI jaa rhI jaanakairyaaoMÊp`maaNap~aoM evaM AavaSyak SaulkaoM ko Baugatana ko saaqa¹saaqa inayaimat$p sao saMbaMiQat ivaBaaga sao saMpk- BaI ikyaa jaa rha hO. [sako ilaeAar Aa[- ena ela Wara 5º9 kraoD, Épyao kI p`aiPt kI pavatIBaI dI ga[- hO. saI [- e i@layaroMsa 29º06º2017 kao p`aPt huAaAaOr inamaa-Na ko daOrana maQyaaMcala ivaVut ivatrNa inagama ilaimaToDkao ivaVut p`Baar ka Baugatana BaI kr idyaa gayaa hO.

saMyaM~ ko inamaa-NaÊ p`vat-na evaM p`caalana kaya- ko inarIxaNahotu 30 sao AiQak kaya-palakaoM kI inayaui> kI ga[- AaOr SaoYaApoixat kma-caairyaaoM kI BatI- hotu AavaSyak kar-vaa[- kI jaa rhIhO.

faojD- vhIla piryaaojanaa kI ivaSaoYataeÐÁ¹ piryaaojanaa laagat Á lagaBaga 1683 kraoD, Épyao¹ xamata Á 200000 vhIla p`itvaYa- ivastarNa p`avaQaana

saiht vat-maana maoM 100000 vhIla p`itvaYa-¹ saMyaM~ ka ]%pad imaEa ka Anaupat 40Á60 ³laaokaomaaoiTvaÁ

kaoca vhIla´¹ [-MQana gaOsa ³p`aoponaÀela pI jaI´Á Aar Aa[- ena ela nao

saMyaM~ ko p`caalana ko ilae AavaSyak [-MQana kI AapUit- hotumaosasa- [MiDyana Aa^yala kapao-roSana ko saaqa dIGa-kailak krarpr hstaxar

¹ panaIÁ BaUimagat jala sauivaQaa¹ ivaVutÁ yaU pI pI TI saI elaÊ ]<ar p`doSa sarkar Wara

kaya- kI pUit- kI Sat- pr baCravaaM sabasToSana sao 132 ko vaIisaMgala laa[na ko maaQyama sao 15 ema vaI e ivaVut

¹ maanavaSai>Á piryaaojanaa kI p`%yaxa evaM Ap`%yaxa taOr prlagaBaga 200 evaM 500 kma-caairyaaoM kI inayaui>

50

§‰joz N˛t™

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 51: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

manaaoivakar kI vyaa#yaa AQyaa%ma AaOr manaaoiva&ana Alaga¹Alaga trIkaoM sao krto hOM. manaaoiva&ana maanata hO ik manauYya jabaijana ivaiBanna p`kar kI maanaisak raogaaoM va ivakaraoM sao pIiD,t haotahOÊ ]na raogaaoM kao manaaoivakar khto hOM. halaaÐik [sakI saUxmatmavyaa#yaaAaoM ko karNa Aba [saka AQyayana xao~ bahut vyaapk AaOrpirp@va haota jaa rha hO. AMga`ojaI maoM [sao maoMTla iDsaaD-r khajaata hO AaOr maanaisak baImaarI va manaaoraoga [sako Anya pyaa-yavaacaISabd hOM. manaaoivakar ko ]%pnna haonao kI isqait maoM manauYya kI p`vaRi<ap`ayaÁ saamaanya vyai@t jaOsaI nahIM rhtI.

manaaovaO&ainakaoM ka maananaa hO ik kao[- BaI manaaoivakarmaistYk maoM iksaI p`kar ko rsaayainak AsaMtulana kI vajah sao]%pnna haota hO AaOr [sako ilae yaaogya manaaoicaik%sak kI sahayatalaI jaa saktI hO. manaaoivakaraoM kI ]%pi<a ko karNa AaOr ]nakoinadana ka vyaapk trIka manaaoiva&ana Wara sauJaayaa jaata hO.manaaovaO&ainakaoM AaOr manaaoicaik%sakaoM nao manaaoivakaraoM kI ]%pi<a koilae vyai@t ko AnauvaaMiSak [ithasaÊ iSaiqala vyai@t%vaÊ bacapnaAqavaa jaIvana ko AnauBavaaoMÊ maanaisak tnaavaaoM ko saaqa¹saaqa saamaaijakÊAaiqa-k pirisqaityaaÐ Aaid kao BaI ijammaodar maanaa hO.

manaaoiva&ana kI Asaamaanya manaaoiva&ana SaaKa ko AMt-gat[na ivakaraoM ka AQyyana ikyaa jaata hO. manaaodSaa ivakar (Mood

Disorder) AaOr Avasaad (Tension Disorder, Anxiety Dis-

order) Aaid ka AQyayana va ]pcaar [saI SaaKa ko AMt-gatikyaa jaata hO. [sa SaaKa ko AMt-gat kuC manaaodOihk ivakaraoMAqaa-t vao ivakar jaao ]pjato tao mana maoM hOMÊ pr ]naka saIQaa p`BaavaSarIr pr pD,ta hO. Aapnao doKa haogaaÊ kBaI¹kBaI AiQak ËaoQaAqavaa duiScaMta ko karNa sadI-Ê KaMsaIÊ jaukama AaOr bauKar jaOsaIbaImaairyaaÐ hao jaatI hOM.

[saI p`kar inamna r@tcaapÊ ]cca r@tcaapÊ maQaumaohÊpxaaGaatÊ napuMsakta Aaid baImaairyaaÐ vaOsao tao dOihk hI hOMÊ pr[nako ilae AiQakaMSa Eaoya manaaoivakaraoM kao hI jaata hO. Aqaa-t[nakI ]%pi<a ka maUla karNa maanaisak hI haoto hOM. eosaa maanaajaata hO ik saamaaijak va manaaorMjak gaitivaiQayaao M sao duravaÊAkolaapnaÊ saamaaijak ivadUptaAaoM Aaid ko karNa manauYya ko maistYkmaoM k[- p`kar ko manaaoivakar ]%pnna haoto hOMÊ ijanako karNa manauYyaAvasaad ga`st haonao ko saaqa¹saaqa k[- p`kar kI Anya maanaisaksamasyaaAaoM sao jaUJanao lagata hO. halaaÐik SauÉAatI daOr maoM [saka

pta lagaanaa AnauBavahInata ko karNa kuC kizna haota hOÊ ifr BaIqaaoD,o p`yaasa sao [saka pta lagaayaa jaa sakta hO.

AQyaai%mak taOr pr manaa oBaavaa o MÊ manaa ova Ri<ayaa o M AaOrmanaaoivakaraoM pr BaartIya saMsÌit maoM kafI cacaa- kI ga[- hO AaOrinadana BaI sauJaae gae hOM. prMtu kalaaMtr maoM [sa pr kma cacaa- hu[-hO. saMBavatÁ yahI karNa hO ik [sa pr manaaovaO&ainak $p saoinarMtr AQyayana AaOr ivacaar nahIM hao saka. ifr BaI mahavaIrAaOr bauwkalaIna gaMqaaoM maoM maanaisak svaasqya pr tk-saMgat AaOr pyaa-Ptbala idyaa gayaa hO. samaajaSaas~I tao bauw kao manaaoicaik%sak hImaanato rho hMO. [sa baat ko bahut saaro p`maaNa imalato hOMÊ jabaBagavaana bauw nao Apnao tkaoM- AaOr &ana caatuya- sao laaogaaoM kI SaMkaAaoMAaOr manaaoivakaraoM ka samaaQaana ikyaa hO.

hmaaro jaIvana AaOr marNa ko baIca kI dUiryaaoM kao kma evaMAiQak krnao maoM manaaoivakaraoM kI BaUimaka bahut AiQak haotI hO.kaolaMibayaa ivaSvaivaValaya ko jaIvaiva&anaI Da^ eca isa@sa nao ApnaoAnausaMQaanaaoM maoM davaa ikyaa hO ik ‘yaid maanava SarIr kao rasaayainakdaoYaaoM va jaOva vyaaiQayaaoM sao dUr rKa jaae tao vah Aaz saaO vaYa-jaIivat rh sakta hO. ]naka maananaa hO ik hmaarI AiQak saiËyataÊsaMvaogaaoM maoM ]qala¹puqalaÊ Baaga¹daOD, Aaid sao ]%pnna tap kao SaaMtkrnao maoM hmaaro SarIr kI jaIvana Sai@t baothaSaa Kca- hao jaatI hO.yaid [sao imatvyaiyata sao Kca- ikyaa jaae tao hmaarI Aayau bahutbaZ, jaatI hO AaOr hma svasqa jaIvana jaI sakto hOM.

]naka maananaa hO ik AMtÁ caotnaa ka jaao str haota hOÊ]saI ko Anau$p manaÊ maistYkÊ naaD,I saMsqaana evaM AvayavaaoM koiËyaa¹klaap ka ZaÐcaa ivainaima-t haota hO AaOr ]saI Zro- pr calatarhta hO. AaMtirk ]d\vaogaaoM kI }Ymaa saaro ZaÐcao kao p`BaaivatkrtI hO AaOr [tnaa tap pOda kr dotI hO ik SarIr t%va pUrI trhsao BaUna jaata hO. Aqaa-t manaaoivakar ek eosaI Aaga hOÊ jaao SarIrkao BaItr hI BaItr jalaakr ivanaYT krtI rhtI hO. Da^ isa@saAagao khto hOM ik yaid SarIr ko BaItrI AvayavaaoM pr kao[- dbaava napDo, AaOr ]sao sarla va svaaBaaivak rIit sao kama krnao idyaa jaaeÊtao Avayava [tnao samaqa- hOM ik ApnaI xaitpUit- ka kama AasaanaI saokr laoM. laoikna kamaÊ ËaoQaÊ vaasanaaÊ naSaaÊ ]<aojanaa Aaid Anaokeosao t%va hOMÊ jaao SarIr sao hI ]%pnna haokr SarIr kao BaarI xaitphuÐcaato rhto hOM. SaaMtÊ sarla AaOr p`sannaica<a jaIvana jaIto hueSarIr kI jaIvanadaiyanaI Sai@t kao bacaa kr ijaMdgaI kao laMbao samayatk ijayaa jaa sakta hO.

manaaoivakarmanaaoivakarmanaaoivakarmanaaoivakarmanaaoivakar

51

EÜÆÁn™

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 52: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛uƒoÁ

ek samaya pScaat

nava inaima-t Bavana kaoBaItr¹baahrKUba sajaayaa ]sanaophlao tao Baratmaama AaQauinak saMsaaQanaaoM saoiÍjaÊ e saIÊ vaaiSaMga maSaIna saomaa[Ëao AaovaonaÊ gaIjar va hITrela saI DIÊ TI vaIÊ kMPyaUTr saoifr kImatI lakD,I ko fnaI-car saosaaofo ko naIcao dbaa maaoTa kalaInaCaoTo¹baD,o Anaiganat saamaanaAaOr ifr lagaayaadIvaaraoM pr baD,o¹baD,o paosTrp`aÌitk dRSya kokla¹klaÊ kula¹kula kI Qvainaka AaBaasa krato JarnaaoM kakuC ivacaar maM~Naa krtopoD,aoM kI SaaKaAaoM pricaiD,yaaoM ko JauMD katao Aapsa maoM gauTur¹gaUM krtokpaot yaugalakana KD,o ike caaOknnaohrI dUba Gaasa prmaKmalaI Svaot ilabaasa maoMdao KrgaaoSakuC icatkbarI igalahiryaaÐek dIvaar prQaana kI raopa[- krtI AaOrtaoM kapoD,aoM kI DalaaoM pr JaUlaaoM ka ica~tao dUsaro pr Kilahana maoMgaohUÐ kI maD,a[- krto baOla

baOlaaoM kao haÐktaek haqa maoM capkI ilae iksaanaibajalaI kI cakacaaOMQa maoMTaÐga idyaa ek ica~laOMp paosT ko BaItrjalatI laalaTona kagaaÐva ko hI ica~ maoM hOMtala sao maClaI pkD,to laaoga]gato saUrja ko saMgaKotaoM kI Aaor jaatI baOlaaoM kI jaaoiD,yaaÐgaaoQaUila baolaa maoM laaOTtogaaya AaOr bakiryaaoM ko JauMD[saI trh AaOr BaITaMga ide gaeivakasa kI AaÐQaI maoMQvast hue p`Ìit kosaMsÌit koÊ saByata kotao prMpra ko kuC ica~AaOr yao sabavaOsao hI TaMga ide gaejaOsao baD,o hala kI dIvaar maoMTaMga idyaa gayaa ipta kaoek ica~ ko maaQyama sao]nako na rhnao prkBaI na saUKnao vaalaonaklaI puYpahar ko saaqakBaI¹kBaI tao ]sao lagata hOpaosTr ko pMCI GaUrto hOM]na camakto fnaI-caraoM kaojaao tmaama ]na poD,aoM kao kaTkrbanao hOMÊ jaao kBaI ]nako basaoro qaotala ko ]sa ica~ kaoek TaMga pr KD,a bagaulaa taohmaoSaa inaharta rhta hOD/a[Mga $ma ko ]sa kaonao maoMrKo e@vaoiryama kaoijasamaoM kOd hOM kuC rMgaIna maCilayaaÐkuC nahIM baaolata vah

jaOsao ipta nahIM baaolatodIvaar pr TMgao huedoKto hOM saba kuC AplakQana ko ilae laD,to baccaaoM kaolauPt haotI prMpra kaomaana¹sammaana kaokhto hOM laaoga ica~ BaI baaolato hOMAaOr saunatI hOM dIvaaroM BaIja$r baaola ]zoMgao ek idna iptayao pxaIÊ yao jaanavarÊ yao bagaulaosaba baaolaoMgao ek saaqapyaa-varNa ko ilaepyaa-varNa ko samaqa-na maoM.

i v ar a o Q a a B a a s a

iva&ana koinarMtr baZ,to kdmainat na[- tknaIkaoM kIKaoja va p`yaaogasaUcanaa tM~ kaGanaa haota AMtrjaalasaba kuC samaoT rha hO duinayaa kaoidKnao lagao hOM CaoTovao dUr ko tarosaUya-¹caMd` va maMgalaAakaSagaMgaa hI nahIMsaMpUNa- ba`a*maaMD kao BaIkOd kr rha hO maanavaApnaI mauT\zI maoMinat nae ]plabQayaatayaat ko saaQana saokma hao rhI hOM dUiryaaÐsamaya ko Anaupat maoMmaaobaa[la faona saopla¹pla sqaanaaMtirt haoto saMvaadCaoTI haotI idK rhI hO yah QartIisamaTtI jaa rhI hO duinayaaAaOr saaqa¹saaqa…

EaI Syaama naarayaNa EaIvaastva kI kivataeEaI Syaama naarayaNa EaIvaastva kI kivataeEaI Syaama naarayaNa EaIvaastva kI kivataeEaI Syaama naarayaNa EaIvaastva kI kivataeEaI Syaama naarayaNa EaIvaastva kI kivataeÐ

52

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 53: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛uƒoÁek jaiTla AaScaya-isamaTnao kI [sa p`iËyaa ko maQyavao BaI isamaT rho hOMijanaka haonaa caaihe qaa ivastar[sa p`gaitvaadI daOr maoMisamaT rho hOM AapsaI irStoisamaT rha hO PyaarisamaT rho hOM saMskarisamaT rha hO vyavaharhO AjaIba saa ivaraoQaaBaasaijatnaI BaI isamaT rhI hOyah duinayaa… yah QartI]tnaa hI dUr hao rha hOAadmaI sao AadmaI.

ipMDdana AaOr gaa Ðva ka Gar

gaaÐva ka GarAba nahIM rhahao gayaa hO KMDhrikMtu jaanao @yaaoM [QarAae idna sapnao maoMAata hO gaaÐva ka Garekdma saaf¹sauqaragaaobar AaOr kna[- saogaaobarI ko pScaatipraoD, ima+I sao putI dIvaaroMgaaobar sao ilapa huAabaD,a saa AaMganaAaMgana maoM ibaCI hu[- KiTyaaKolato baccaomaicayaa pr baOzIbaD,I Ammaa¹dadIsaaf¹saaf idKto hOMsapnao maoMbaahr Aaosaaro maoM baOzosautrI kattohrvaaho kuC baat krtoiptaikMtu kuC BaI nahIM idKtaKulato hI AaÐK

TUT jaata hO sapnaana idKto hOM iptana idKta hO Garlaaoga khto hOMidvaMgat laaogaaoM ka baar¹baarsapnao maoM Aanaa dSaa-ta hOBaTk rhI hOkhIM ]nakI Aa%maatp-Na kraoiptr pxa maoMipMDdana krao]nako naamaifr nahIM idKoMgao vaomaui@t imala jaaegaI ]nhoM@yaa sacamaucaBaTk rhI hOmaoro Gar kI Aa%maa@yaa yahI karNa hOik baar¹baar sapnao maoM Aata hO Garyaid eosaa hOtao…maOM nahIM k$Ðgaakao[- tp-NanahIM k$Ðgaakao[- ipMDdanaik sapnao maoM BaIna idKoMmaoro iptamaora Garmaora gaaÐvadrAsalamaOM caahta hUÐ doKnaap`%yaok rateosaa sapnaajahaÐ kuC samaya rh sakUÐ[sa SahrI vaatavarNa sao tTsqaApnao kuTuMba koAagaaoSa maoMipta kI CaÐva maoMApnao inama-la gaaÐva maoM.

p` aqa - n a a

ho [-Svar]nhoM sad\bauiw daojaao iva&ana ko pirvaoSa maoM BaIBaTko hOMvao prMpraAaoM kao maanato hOMrIit¹rIvaaja kao BaI jaanato hOMprMtu AMQa¹ivaSvaasaÊ$iZ,vaaidta ko saaqaBaUt¹pot ko kucaË maoMAaja BaI ATko hOM]nhoM sad\buiw dao.ho [-Svar]nhoM &ana daojaao dUr hao rho hOMsaMyau@t pirvaar saopirvait-t kr rho hOMpirvaar kI pirBaaYaa kaoivastar doto hOM maaйbaap kaopRqak hao rho hOM Apnao daiya%va sao]nhoM &ana dao.ho [-Svarp`kaSa kI Aaor lao calaao]nhoM ijanako BaItrGanaGaaor AMQaora Cayaa hOjaao naSao maoM hOM Saraba korajanaIit koÊ kUTnaIit koirSvat koÊ Ba`YTacaar koivamauK hOM Apnao kt-vya sao]nhoM p`kaSa dao.ho [-Svar]nhoM raokaojaao naYT kr rho hOMjala jaMgala jamaIna hI nahIMsaMsÌit AaOr saByata kao BaIyahaÐ tk iksaMpUNa- pyaa-varNa kao]nhoM na[- idSaa dao.

¹ ijaMdla sTIla eND pa^var ilaimaToDrayagaZ, ³C<aIsagaZ,´

maaobaa[laÁ†91 7999652646

53

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 54: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛uƒoÁ

ba u iZ , y a a

ina%ya bauiZ,yaa khtI rhIgaRh klaoSa sao Gar ka panaI saUK jaata hOkMQao sao kMQaa imalaa kr calaoMmaMijala pr kaMTo fUla bana jaato hOM.maukama pr phuÐcahma saukUna sao jaIvana gaujaar pato hOMraoja bauiZ,yaa khtI rhI.

snaoh Baava sao saaro kYT imaT jaato hOMimala jaula kama krnao prmauiSkla kama sahja hao jaato hOMraoja bauiZ,yaa khtI rhI mana mauTava saojaIvana kI baigayaa saUK jaatI hOfUla kaMTo bana idla maoM KTkto hOMraoja bauiZ,yaa khtI rhI.

pomaBaava ko jaIvana saogaRhsqa svaga- sama bana jaata hOjaIvana kI vaaiTka mahktIArmaanaaoM kao pMK laga jaato hOMraoja bauiZ,yaa khtI rhI.

htaSaa ka damana CaoD,nao vaalaoina%ya jaIvana ka saar samaJaraoSanaI kI ikrNaoM pato hOMmana Baod imaTakr sadOva Apnaavatna ka gauladsta sajaato hOMraoja bauiZ,yaa khtI rhI.

doSapoma krnao vaalaosaccao [Msaana haoto hOM[Msaana sao [Msaana imalato jabaraYT/ ka gauilastaM iKlata hO

vaaNaI kI AmaRt vaYaa- krtIbauiZ,yaa SaaMt hu[-.

b a oT I

tD,p tD,p krrixat klaojao ka TukD,a Alaga haotadRgaaoM sao gaMgaa¹yamaunaa bahtIAaoJala hao jaata maaÐga Bara caohraiptR mana tD,pkrlaacaarI ko saagar maoM DUbatamaatR idla klaptasaunna hao jaata k[- idnaaoM tkdRSya ]BartoÊ dRga karkaoM maoMSahnaa[- ko svar kanaaoM maoM gaUÐjatosauK¹duK kI imaiEat Baavanaa saomamata ka samaud` ClaktadadI maaÐ ko AaSaIvaa-d saoidla ko Armaana haoto pUroivada[- kI pIrAntma-na baoTI ka caohradadI maaÐ ko saur saunaa[- dotovaMSa¹baola flatI¹fUlatIbaoTI kI ivada[- ka ËmapIZ,I¹dr¹pIZ,I calataKanadana ka AmaUlya baIja haotI baoTIvaMSa KMiDt haota ]sakaijasako AaMgana maoMbaoTI kI iklakarI nahIM haotI.

samaya ka caË

AMQakar ko saagar maoMnava ikrNaoM fUT pD,IMbauJao dIp jagamagaa ]zoraoSanaI ko p`saar saoTUTo [Msaana kao nayaI rah imalaI]mmaId nao ifr sao krvaToM laIMdRZ,ta kI jaD,oM hrI hu[-MAMQaorI galaI maoMBaTknao vaalaaoM kaolaxya tk phuÐcanao kI

na[- idSaa imalaItma ko saagar maoMikrNa tlaaSato tlaaSatoinaZala hue [Msaana kIAiBalaaYaa xaINa hu[-Aa%mabala dbaa nahIMtma maoM hlkI ikrNa p`kT hu[-tar¹tar haokr tma ivalauPtmana ko Apar diryaa maoMnavaIna hlacala hu[-samaya ka pihyaa Éka nahIMTUToÊ haro maanava kao nayaI }jaa- imalaImaukama ko pnnaaoM maoM nava dastaM jauD,IAaSaa inaraSaa ka caË kBaI qamaa nahIMAMiQayaaro maoM haqa paÐva maarnao vaalaokBaI qakto nahIMbaZ,to kdma Éko nahIMtp ko saagar maoMmanaaoiva&ana kI ikStI tOrtI rhImaanava kI ]mmaId jaagaRt hu[-samaya ka caË Ékta nahIM.

Apnao Apna o dayar o

kMcana pr jaMga laga nahIM saktImauKaOTaoM sao caohro plaTto nahIMifr BaImauKaOTo lagaa kr dayaro laaMGanaa[tnaa Aasaana nahIMmajahbaI AadoSa saodMgaa AagajanaI laUTpaTh%yaaeM krakr[ithasa ko pnnao banaanao ko #vaabakBaI pUro nahIM huAa krtoifr BaImajahba kI AaoT maoM masaIha bananao kokrto hOM p`yaasa mauKaOTo lagaakrdayaro laaMGanaa Aasaana nahIM@yaaoMik yahaÐ hmaaro Apnao dayaro haooto hOM]balato hue panaI sao Baap ka Asar

EaI rtna ‘rahgaIr’ kI kivataeÐEaI rtna ‘rahgaIr’ kI kivataeÐEaI rtna ‘rahgaIr’ kI kivataeÐEaI rtna ‘rahgaIr’ kI kivataeÐEaI rtna ‘rahgaIr’ kI kivataeÐ

54

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 55: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛uƒoÁkhIM jyaada haota hOisqaraMk pr ]balata xaIrpa~ ka dayara kBaI laaMGa sakta nahIMdayaro maoM rh krinaSCla [MsaanamasaIha ka imasaala bana sakta hObagaulaa¹Bagat banakr @yaaoMdayaro laaMGanao ka krto hao p`yaasa.

n a a r I

saahsa QaOya- p`bala Sai> saocatuid-k AiBayaana ka SaMKnaad krkMQao sao kMQaa imalaakrsaidyaaoM kI jaMjaIroM taoD,jaala kao iCnna iBanna krtInayao [ithasa kI rcanaa maoM laIna hO naarIiSaixat hao kr kdma baZ,atIjala qala naBa maoM rMga jamaakrAdmya Sai> ka laaoha manavaakrnava saRjana maoM haqa baMTatI nayao [ithasainamagna hO naarIAxaya mamata Sai> kI baojaaoD, baanagaIiva&ana hao yaa rajanaIit SatrMjamaaohro ifT krnao maoMmaaihr hao rhI naarIiËkoTÊ baODimaMTnaÊ tIrMdajaIcahÐu Aaor idpidpatI naarIivaSva pTla pr [ithasa rcanaa maoMinamagna hO naarI

laD ,kI

Apnao basaMt kala maoM sapnaaoM ko bagaIcao maoMsatrMgaI sapnao doKa krtImayaUr naR%ya krtI laD,kI sahoilayaaoM saMgaittlaI kI maainad ]D,tIfUla sama mauskatIcaohro ko pICo iCpo caohrofUlaaoM ko saaOdagarsaukaomala fUla kao inacaaoD,krfoMk doto gaunaahaoM ko pqa pr]ma` kI basaMt bahar maoM ptJaD, sao pUva- hIlaD,kI saUKkr kaMTa hao jaatI

]sakI nama hu[- AaÐKoMÊ SauYk haoMz[SaaraoM maoM bahut kuC khtova> nao krvaT laIÊ iSaixat hu[- laD,kICla p`It kI jaMjaIraoM sao jakD,I laD,kIAist%va bacaanao va maui> kI caaht maoMAa[rna gala- banaClaI kao Aa[-naa idKakrnayaI saaoca sao kdma baZ,atI laD,kIisarifraoM kao sabak isaKatImaat¹ipta kI Saana baZ,a krfUla sama mauskatI kula icaraga banajaIvana pqa pr puYp mahkatIiSaixat laD,kI

s afr

[Md`QanauYaI rahaoM maoM sama%va kayama kr]mmaId kI ptvaar ilayaosafr kI SauÉAat krto hOMmaukama dr maukama ]mmaIdaoM kao AMjaama donaoikStIvaana KUna psaInaa ek krifr sao maMijala pr phuÐcanao vaalaosamaud`I tUfana maoM BaI vajaUd banaayao rKto hOM[-maana ko saaOdagar maMJaQaar maoMikStI kao Dubaaonao ka p`yaasa krto hOMifr BaI QaaraAaoM ko maQyaikStI }ba DUba krsafr maoM saaqa dotI hO[Msaainayat ijaMda rhtI hOifr sao safr SauÉ krto hOMlahraoM kI tIva` Qaar maoMsaMyama kayama rKnao vaalaomaukama dr maukama ivaEaama krAaSaaAaoM kao AMjaama donaoikStIvaana safr SauÉ krto hOMvajaUd igarvaI rKnaovaalaova> pUva- DUbato JaUlato ]laTfor krtoikStI sao safr krnaovaalaoSaana sao ]mmaIdaoM pr Kro ]trtomaJaQaar maoM haOsalao baulaMd rK]mmaId kI ptvaar ilayaoifr sao safr SauÉ krto hOMfUla kaMTaoM ko pqa pr

AMtbaao-Qa sao AiDga rhkrbagaOr Saaohrt kI caaht saoduga-ma iknaara saugama banaatosafr kI SauÉAat krto hOM

AnthIna sa MGaYa -

svagaI-ya BaivaYya kI ]mmaId maoMbaZ,to kdmaaoM naodRZ,ta ka jaamaa phnaakMTIlaI rah maoMivaSvaasa QaurI banaIAivarama baZ,to kdmaaoM naoBaagya ka drvaajaa KaolaamaMijala panao kI lalakkdmaaoM kao gait dotIcaaOrahaoM ka Ba`ma imaTatI]mmaId ko dIp jalaakrkaMTao ko maQya fUla iKlaatIpqarIlaa ddI-laa pqasaugama saukaomala bananava inamaa-Na kI AaSaa maoMpaMvaaoM maoM GauÐGa$ baaMQatanava rah pr baZ,to kdmasaInao kI caaOD,a[- baZ,atoAaBaa ka saMcaar haotaAiBalaaYaa $pI vaO&ainakivaSvaasaaoM ka pula baaMQataklyaaNa kI Baavanaa saomayaa-da kI ConaI hqaaOD,a ilayaosaImaaAaoM kI dIvaaroM taoD,tanavaIna idSaaAaoM kI iKD,ikyaaÐ Kaolasaunahro BaivaYya kI ]mmaId maoMAivaEaaMt kdma baZ,atajaIvana dIp iTmaiTmaatoSvaot kNaaoM ka maQaur fla baaÐTta]Vma sao jaIvana saÐvaardRZ, [radaoM sao pva-t ipGalaatajaIvana saMGaYa- AnthIna huAa.

¹ isaMQaI ka^laaonaIÊ vaaD- naMÁ 11EaIDUMgargaZ,Ê 331803baIkanaorÊ rajasqaana

55

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 56: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

§Á¬-ÃÏTãá

Aaja pUrI duinayaa maoM yauvaaAaoM kao Ahimayat dI rhI hO.[saI baat kao Qyaana maoM rKkr saMyau@t raYT/ saMGa nao 1985 sao12 janavarI kao pUrI duinayaa maoM ‘yauvaa idvasa’ GaaoiYat ikyaa hO.Baart maoM BaI yah idvasa pUro ]%saah AaOr KuSaI ko saaqa manaayaajaata hO. [samaoM yah baat ]llaoKnaIya hO ik ‘ivaSva yauvaa idvasa’svaamaI ivavaokanaMd ko janmaidna ko Avasar pr manaayaa jaata hO.

Baart sarkar BaI [sa saMdBa- maoM doSa ko yauvaaAaoM sao ApoxaarKtI hO ik hmaaro doSa ko naaOjavaana ivavaokanaMd ko AadSaaMo- kaoApnaaeÐ AaOr doSa ko savaa-MgaINa ivakasa maoM haqa baMTaeÐ.

Aaja ka baccaa kla ka naagairk hO. A@sar eosaa maanaajaata hO ik doSa kI ]nnait ka mau#ya Baar doSa ko yauvaaAaoM pr haotahO. faOrI taOr doKa jaae yauvaaAaoM kI SaarIirk xamataÊ maanaisakstr pr tIva` fOsalao laonao kI takt AaOr ]sao Aa%mabala sao pUrakrnao kI Sai@t ]namaoM AiQak haotI hO. k[- baar doSa ko yauvaaAaoM naoApnao saahsa ko bala pr k[- baD,o¹baD,o karnaamao idKakr laaogaaoM kaoAcaMiBat BaI ikyaa hOÊ Balao hI ]namaoM AnauBava kI kmaI rhI hao.yauvak¹yauvaityaaÐ hI doSa ka BaivaYya hOM AaOr doSa ka BaivaYya ]naprhI inaBa-r hO.

ijasa doSa ka yauvaa ijatnaa p`bauwÊ kuSalaÊ saxama AaOrp`itBaa¹saMpnna haogaaÊ ]sa doSa ka BaivaYya ]tnaa hI ]jjvala haogaatqaa sauK¹SaaMit sao saMpnna haogaa. yaid doSa ko yauvaa iSaxaaÊ]Vaoga¹QaMQaaoMÊ saonaaÊ ÌiYa evaM rajanaIit AaOr Saasana¹p`Saasana maoMApnaI pUrI xamata AaOr [-maanadarI sao kama kroM tao doSa ko ivakasamaoM kao[- raoD,a nahIM ATka sakta.

‘yauvaa ek tUfana haota hOdoSa AaOr samaaja kI jaana haota hOÊ

jaba kma-zta AaOr &ana kavah maSaala ]za lao

tao yakInana kuC AMjaama haota hOibaKor dota hO vah

[Md`QanauYaI CTa Aasamaana maoMifr ]saka gauNagaana haota hO.’

[ithasa gavaah hOÊ ivaSva maoM ijatnao mah%vapUNa- pirvat-nahue hMOÊ ]na saba maoM yauvaaAaoM kI lagana AaOr bailadana ka AtulanaIyasahyaaoga rha hO. [sailae yah p`maaiNat sa%ya hO ik hmaarI yauvaaSai@t doSa kI tkdIr AaOr tsvaIr badlanao ka jajbaa rKtI hO.

Baart ek eosaa doSa hOÊ ijasako 65 p`itSat janata yauvaa

hOÊ jaao hmaaro doSa ko ilae ek sakara%mak baat hO. laoiknaduBaa-gya kI baat hO ik hmaaro doSa ko navayauvakaoM ko saamanao baoraojagaarIva k[- Anya samasyaaeÐ BaI hOM. ifr BaI k[- nae Avasar BaI ]nakIp`tIxaa kr rho hOM.

hmaara doSa saidyaaoM sao kuC baura[yaaoM sao jaUJa rha hO. ]namaoMsao AMQa ivaSvaasa BaI ek hO. [sa samasyaa ka inadana yauvaa pIZ,I kohaqa maoM hO. yauvaa pIZ,I ko laaoga hI tk-saMgat &ana haisala krko [naAMQaivaSvaasaaoM kao samaaPt kr sakto hOM. dhoja p`qaaÊ jaaitp`qaaÊQaaima-k ]nmaad jaOsaI samasyaaAaoM kao K%ma krnao maoM yauvaa pIZ,I bahuthI mah%vapUNa- yaaogadana kr saktI hO. [saI p`kar svacC BaartAiBayaana maoM BaI yauvak¹yauvaityaaÐ Aagao baZ,kr Baaga laoM tao hmaBaart kao bahut hI svacC AaOr sauMdr banaa sakto hOM.

AnauSaasana ko maamalao maoM BaI Baart bahut ipCD,a huAa doSahOÊ jabaik iksaI BaI doSa va saamaaja ko ivakasa maoM AnauSaasana kabahut baD,a haqa haota hO. AnauSaasana BaI doSa kI ]nnait ko ilaeA%yaMt AavaSyak hO. yauvaavaga- ko sahyaaoga sao [sa samasyaa kasamaaQaana AcCI trh sao hao paegaa

pyaa-varNa saMrxaNa kI samasyaa sao Aaja pUrI duinayaa proSaanahO. doSa ka yauvaavaga- pyaa-varNa saMrxaNa kI idSaa maoM kuC ]llaoKnaIyakaya- krko doSa ka nava inamaa-Na kr sakto hOM. yauvaa Apnao Aasapasako laaogaaoM kao jalaÊ vaayauÊ BaUimaÊ evaM Qvaina p`dUYaNaaoM ko karNa haonaovaalao AvaaMCnaIya rsaayainak duYp`BaavaaoM ko p`it sacaot krto huepyaa-varNa kao dUiYat krnao vaalaI kaya- SaOlaI sao dUr rhnao maoM sahayatakr sakto hOM.

yauvaa vaga- iksaI BaI raYT/ ka BaivaYya AaOr BaavaI]<araiQakarI hO. [sa vaga- ka sabasao baD,a ]<ardaiya%va raYT/Iyasaovaa hOÊ ijasao vahna kr saknao maoM ]nhoM saxama haonaa hO. sauiSaixatevaM sausaMsÌt yauvaaSai@t sao saMpnna raYT/ svasqa saamaaijakÊ Aaiqa-kivakasa ko pqa pr inabaa-Qa $p sao Aga`sar haota hO. svaamaI ivavaokanaMdnao yauvaaAaoM ka Aa*vaana krto hue kha qaa ikÁ

‘]zao jaagaao AaOr tba tk mat Ékaojaba tk laxya kI p`aiPt na hao jaae.’

¹ naaOvaIM kxaaDI e vaI saI piblak skUla

]@kunagarma ivaSaaKp+Nama ¹ 530032

doSa ko ivakasa maoM yauvaaAaoM kI BaUimakadoSa ko ivakasa maoM yauvaaAaoM kI BaUimakadoSa ko ivakasa maoM yauvaaAaoM kI BaUimakadoSa ko ivakasa maoM yauvaaAaoM kI BaUimakadoSa ko ivakasa maoM yauvaaAaoM kI BaUimaka¹ Aar samaah prvaIna ¹

56

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 57: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

§Á¬-ÃÏTãá

ivagat kuC vaYaao-M ko daOrana badlatI jaIvana SaOlaI sao BaartkI jaIvana SaOlaI maoM BaarI badlaava Aayaa hO. sarkarI AaÐkD,aoM komautaibak yah kha jaa rha hO ik hmaaro doSa kI lagaBaga 70 fIsadIAabaadI maaMsaaharI hao caukI hO. pUva- maoM hmaarI Kana¹pana kIthjaIba p`ayaÁ Qama- AaOr jaait ko Anau$p haonao ko saaqa¹saaqaBaaOgaaoilak p`BaavaaoM va maanyataAaoM ko Anau$p haotI qaI. laoiknavaOSvaIkrNa ko p`Baava maoM jaao saamaaijak badlaava Aae hOMÊ ]nhoM AbaprMpraAaoM AaOr Qama- va jaait sao jaaoD,kr nahIM doKa jaa sakta.

tajjauba kI baat yah hO ik eosao laaoga ijanaka Kana¹panabadlaa hOÊ ]nhoM [sa baat kI ibalkula jaanakarI hI nahIM hao pa rhIhO ik vao iksa p`kar ka Aahar lao rho hOM. basa svaad ko ilae @yaabaohtr hOÊ [sakI samaJa hO. laoikna saoht ko ilae @yaa Kanaaja$rI hO AaOr @yaa nahIMÊ [sakI jaanakarI AiQaktr kao SaayadnahIM hO. samaaja maoM eosaa badlaava @yaaoM AayaaÊ kOsao AayaaÊ @yaahmaaro svaasqya sao iKlavaaD, hao rhI hOÆ yao saba nagaNya sao mau_o hao gaehOM. [sasao kOsao bacaa jaa sakta hOÊ Aaid pr BaI iksaI ka Qyaana]tnaa nahIM hOÊ ijatnaa haonaa caaihe.

jaanao¹maanao samaajaSaas~I EaI AaSaIYa naMdI ko Anausaar‘hmaaro doSa AaOr ivadoSa daonaaoM tulanaa kroM tao hmaaro Saakahar AaOrmaaMsaahar kI pirBaaYaaAaoM maoM hI kafI AMtr hO. proSaanaI yah BaIhO ik eosaa hI AMtr hmaaro doSa maoM BaI hO. kuC laaoga AMDo kaomaaMsaahar maoM Saaimala krto hOM tao kuC Saakahar maoM. [saI trhbaMgaala ko laaoga p`ayaÁ maClaI kao Saakahar maoM hI Saaimala ike huehOM AaOr vahaÐ ko tqaakiqat ba`a*maNa jaait ko laaoga maClaI kaoSaakahar maanakr ]saka ]pBaaoga krto hOM. eosao maoM Saakahar AaOrmaaMsaahar kI saava-BaaOimak pirBaaYaa pr matBaod hao jaata hO.

eosao hI Baart maoM saamaaijak str kao banaae rKnao ko ilaebahut baar JaUz ka sahara laonaa pD,ta hOÊ jaao ik JaUzI saamaaijakmah<aa ko ilae baaolaa jaata hO. ]dahrNa ko ilae gaujarat maoMxai~yaaoM kao CaoD,kr Anya savaNa- jaaityaaÐ p`ayaÁ maaMsaaharI nahIM hOM.prMtu jaao saamaaijak vaga- savaNa- nahIM hO AaOr prMpragat $p saomaaMsaaharI rhI hOÊ laoikna Aba ]nakI saamaaijak isqait maoM sauQaarhaonao sao vao Kud kao SaakaharI GaaoiYat krto hMO.

k[- baar eosaa BaI doKnao AaOr saunanao maoM Aata hO ik kuCpirvaar prMpragat $p sao SaakaharI haoto hOMÊ laoikna icaik%sakIyakarNaaoM sao ]sa pirvaar maoM maaMsaahar ka saovana haonao lagata hO.

hmaara doSa bahut baD,a hO AaOr Aba tao laaoga raojagaar ko

]_oSya sao sarlata ko saaqa ek rajya sao dUsaro rajya maoM Aato¹jaatorhto hOM. eosao maoM Kana¹pana kI AadtoM badlanaa bahut hI svaaBaaivakhO. gaujarat ka vyai@t pMjaaba maoM jaakr pMjaabaI Baaojana psaMdkrnao lagata hO. ]<ar p`doSa ka vyai@t dixaNa Baart maoM jaakrdixaNa BaartIya vyaMjanaaoM kao Kanao kI Aadt Dala laota hO. dixaNaBaartIya laaoga rajasqaana jaakr vahaÐ ko vyaMjanaaoM ko AadI hao jaato hOM.

eosao maoM parMpirk Baaojana pkanao AaOr KanaoÊ daonaaoM hIpwityaaoM maoM bahut badlaava Aa gayaa hOÊ ijasasao baImaairyaaoM kaKtra kafI baZ, gayaa hO. jaMk fuD ko p`calana sao [sa badlaava maoMvyaapk tojaI Aa ga[- hO. jabaik vaO&ainakaoM AaOr Da^@TraoM nao maanaahO ik jaMk fuD tIna trh sao Ktrnaak saaibat hao rho hOM.

phlaa yah ik yah p`asaosD haota hO AaOr [samaoM vasaa vakOlaaorI kI maa~a AiQak haotI hOÊ jaao Baart jaOsao BaaOgaaoilakpirisqaityaaoM vaalao doSa ko ilae zIk nahIM hOM. [sasao laaoga trh¹trhkI baImaairyaaoM ko iSakar hao rho hOM.

Baart maoM Anaok rajya hOM AaOr ]nakI BaaOgaaoilak AaOrsaamaaijak pirvaoSaaoM maoM iBannata hO. [saIilae Alaga¹Alaga rajyaaoMva Alaga¹Alaga trh ko kama krnao vaalaaoM kI saoht ka QyaanarKto hue Alaga¹Alaga trh ko Kana¹pana ka pOTna- banaayaa gayaaqaaÊ ijasaka saIQaa fayada samaaja kao imala rha qaa. laoikna baga-rÊipjjaaÊ kaolD iD/M@sa jaOsao jaMk fuD nao saarI vyavasqaa kao Krabakr idyaa hO. eosao jaMk fuD ko karNa hr pIZ,I prMpragat Kana¹panasao imalanao vaalao paoYak t%vaaoM sao dUr haotI jaa rhI hO AaOr maaoTapasaiht Anaok Ktrnaak baImaairyaaoM ko krIba jaa rhI hO. hala hIko ek AQyayana maoM yah baat ]Bar kr saamanao Aa[- hO ik tIsafIsadI AmarIkI laaoga AaovarvaoT hOM. [saI trh idllaI maoM hue ekAQyayana maoM pta calaa ik skUla jaanao vaalao baccaaoM maoM tIsa fIsadIAaovarvaoT hMO.

[sako ilae Aqaa^irTI AaOr jaMk fuD banaanao vaalaI kMpinayaaÐAiQak ijammaodar hOM. yah ek karaobaarI Kola BaI hOÊ hmaoM [saosamaJanaa haogaa. hmaoM ApnaI saoht ka Qyaana rKto hue prMpragatBaaojana kI Aaor laaOTnaa hI haogaa. Anyaqaa vyai@t ko saaqa¹saaqadoSa AaOr samaaja kao [saka Kaimayaajaa Baugatnaa haogaa.

¹ AazvaIM kxaailaiTla eMijalsa skUla

]@kunagarmaivaSaaKp+Nama

57

Kana¹pana kI badlatI p`vaRi<a AaOr hmaara svaasqyaKana¹pana kI badlatI p`vaRi<a AaOr hmaara svaasqyaKana¹pana kI badlatI p`vaRi<a AaOr hmaara svaasqyaKana¹pana kI badlatI p`vaRi<a AaOr hmaara svaasqyaKana¹pana kI badlatI p`vaRi<a AaOr hmaara svaasqya¹ maasTr mahoMd` ibaSnaao[- ¹

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 58: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

maUK-ta ijaMdabaad²maUK-ta ijaMdabaad²maUK-ta ijaMdabaad²maUK-ta ijaMdabaad²maUK-ta ijaMdabaad²¹ Da^ dadUrama Samaa- ¹

A@la AadmaI kI sabasao baD,I duSmanaBaI hO. AaOraoM ko Aagao svayaM kao bauiwmaana yaayaaogya saaibat krnao ko ca@kr maoM vah trh¹trhkI mausaIbatoM maaola lao laota hO. masalanaÊ A@laka AjaINa- hao jaanao pr vah AhMkarI hao jaatahOÊ baat¹baat maoM ApnaI A@la kI duha[- dota

hOÊ SaoKI baGaarta hOÊ dUsaraoM kI galaityaaÐ inakalata hOÊ ijasasaodaost BaI ]sako duSmana bana jaato hOM AaOr p`SaMsak Aalaaocak haojaato hOM. bauiwmaana yaa yaaogya bananao ka dUsara jabad-st Ktra yahhO ik ]sa pr gaQao kI trh ijammaodairyaaoM ka BaarI baaoJa laad idyaajaata hO. yaaoM tao ‘maUK-’ haonao ko Apnao majao hOM. ek p`isaw kivakh gayao hOM ¹ ‘sabasao Balao ivamaUZ,Ê ijanhoM na vyaapo jagat\ gait.’Aqaa-t\ maUK- kao duinayaa kI ]qala¹puqala sao kao[- saraokar nahIMhaota. imayaaÐ jaI kI trh vah Sahr ko AMdoSao sao dubalaa nahIMhaota. A@la saBaI baKoD,aoM kI jaD, hO. jaao [sako caMgaula maoM nafÐsaa haoÊ ]sako sauKI haonao maoM iksaI kao saMdoh nahIM haonaa caaihe.dUsaro ]sa pr trsa Kakr ]sako ApraQaaoM kao xamaa kr doto hOM.]sakI galaityaaoM kI AnadoKI kr doto hOM. ]sakI ijammaodairyaaoM kaohaqaaoM¹haqa baaÐT laoto hOM AaOr ]sao BarpUr Aarama doto hOM.

dUsaraoM Wara maUK- maanao jaanao ka sabasao baD,a sauK hO ¹ijammaodairyaaoM sao CuTkara. yah Aaramatlaba kamacaaor kayaraoM kakargar nausKa hO. kao[- maUK- maanata hO tao maanata rhoÊ bauwU khtahO tao khta rho AaOr Ayaaogya samaJata hO samaJata rho ApnaI balaasao² kaOna vyaqa- kI javaabadairyaaoM maoM Apnaa galaa fÐsaaeÆ kayarnaaOkr kao maailak AaOr kamacaaor kma-caarI kao saahba BarpUr Aaramadoto hOM. ek hmaIM kao laIijae. dUsaraoM kI dRiYT maoM maUK- banakrhma BaI Apnao vyai>gat jaIvana ka BarpUr ]pBaaoga AaOr sadupyaaogakr rho hOM² kao[- ima~ hmaaro pasa ApnaI samasyaaAaoM ka samaaQaanaKaojanao nahIM AataÊ AvakaSa ko xaNaaoM maoM ivaEaama kr rhI hmaarIkaomala kayaa kao kao[- gapSap ko ]_oSya sao vyaqa- nahIM CoD,ta.vaYa- Bar kxaaAaoM ka baihYkar krnaovaalao doSa ko BaavaI kma-zkNa-Qaar prIxaa kI AvaiQa maoM hmaaro Gar pQaarkr Apnao jaanalaovaasaahcaya- sao hmaaro saaih%ya¹saRjana ka bahumaUlya samaya naYT nahIMkrto. ‘inahayat baaor AadmaI’ khkr piricat vyai> hmaarIAaor maO~I ka haqa nahIM baZ,ato. halaaÐik AMtrMga ima~ta kofOlaava ko ABaava maoM hma AaQauinak jaIvana kao Qanya krnao vaalaosaura¹saovanaÊ isanaomaa AaOr taSa jaOsao svasqa manaaoivanaaodaoM sao vaMicat rhgayao hOMÊ yahI ek pCtavaa hO hmaoM² ikMtu yah ek daoYa Anaok gauNaaoMko baIca caMd`maa kI ikrNaaoM maoM klaMk kI trh @yaa iCpogaa nahIMÆ

‘ekao ih daoYaao gauNa¹sainnapatoÊ inamajjatIndaoÁ ikrNaoiYvavaaMkÁ.’³kailadasa´

dUsaraoM ko Aagao svayaM kao maUK-Ê Ayaaogya yaa p`itBaahInamaananaa hmaaro mahamanaIYaI doSa kI ek svasqa prMpra rhI hO.[saIilae maUK-ta kao jaao sammaana Baart maoM imalaaÊ vah Anya~ dula-Ba hO.tulasaI nao BaI ivanama`ta ka eosaa hI labaada AaoZ,nao kI kaoiSaSa kI qaI.‘kivat ivavaok ek naihM maaoro. sa%ya khaOM ilaiK kagad kaoro.

tqaaÊ kiva na hao]M naihM catur p`vaInaU.sakla klaa saba ivaVahInaU.’

ikMtu Baa[- kao jaanao @yaaoM Kla¹vaMdnaa kI Jak savaar hao ga[-¹‘bahuir baMid Klagana sait Baae. jao ibanau kaja daihnao baaeM..jao prdaoYa laKihM sahsaaKI. priht GaRt ijanako mana maaKI..pr Akaja laiga tnau pirhrhIM. ijaima ihma ]pla ÌiYa dila garhIM.baMd]Ð Kla jasa saoYa saraoYaa. sahsa badna barna[- pr¹daoYaa.

vacana vaja`jaoih sada ipyaara. sahsa nayana pr daoYa inahara..]dasaIna Air maIt iht doiK jarihM KlarIit.

jaanaupainajauga jaaoirjanaÊ ivanatI kr[ sap`Iit..’Balaa yah BaI kao[- baat hu[- ik ek Aaor pOr pD,naa AaOr

dUsarI Aaor vyaMgya ko jaUto tD,atD, isar pr barsaanaa. KOrÊ dUsaraoMWara maUK- maanao jaanao AaOr Kud kao maUK- maana laonao ko kuC AaOr majaaoMyaa fayadaoM ka hma yahaÐ ]llaoK kr rho hOM¹1º dUsaraoM kI najaraoM maoM hma ivanama` AaOr iSaYT banao rhto hOM.2º hmamaoM QaOya- AaOr sahnaSaIlata ko gauNa ivakisat haoto hOM.3º svayaM kao maUK- maana laonao vaalaa vyai> AhMkar riht haota hO.

vah iksaI ko ‘AhM’ kao caaoT nahIM phuÐcaataÊ ijasasao kao[-]saka duSmana nahIM banata.

4º yah ivaSvaSaaMit AaOr sah¹Aist%va ka sabasao kargar ]payahO. Aaja samaaja maoM pit¹p%naI maoM tnaavaÊ Baa[-¹Baa[- maoMAlagaavaÊ ima~aoM maoM mana¹mauTavaÊ janata AaOr naotaAaoM maoM TkravaÊAfsaraoM AaOr kma-caairyaaoM maoM iKMcaava evaM raYT/¹vyaapI AaOrAMtra-YT/Iya saMGaYaao-M ko karNaaoM kI Kaoja kroM tao sabako maUla maoMek hI baat imalaogaI ¹ ‘AhMkar yaanaI svayaM kao maUK-ta kovarNa yaa svaIkrNa ko p`itSas~ Wara hI kaTa jaa sakta hO.

hmaara yah maaOik icaMtna ek navaIna vaOcaairk AaMdaolanayaa ËaMit ka saU~pat krogaaÊ [saI SauBakamanaa ko saaqa hma ApnaImaUK-ta kao AaOr AiQak baonakaba krnao sao baaja Aato hOM.

¹ maharaja baagaÊ BaOraogaMjaisavanaI ³maQyap`doSa´¹480661

maaobaa[laÁ †91 8878980467

58

√ÆÊSÆ

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 59: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

saahoba ka T/aMsafr hao gayaa qaa. ]nakocaohro pr p`sannata Jalak rhI qaI. vao ApnaoSahr gaaijayaabaad jaa rho qaoÊ Apnao baIbaI baccaaoMko pasa. yahaÐ kaOna hO ]naka ApnaaÆ ivagatpaÐca saalaaoM sao vah yahaÐ rh rho hOM. kBaI Garjaanaa BaI huAa tao dao¹caar idnaaoM ko ilae.

bahut jyaada huAa tao hFto Bar ko ilaeÊ basa [sasao jyaada nahIM.prMtu maOM @yaaoM ]dasa hUÐÆ }pr sao doKnao maoM tao nahIM lagata. prMtuAMdr hI AMdr kuC drk rha hO. kuC kcaaoT saa rha hO. manasamaJaata hO ik mauJao tao saMtuYT haonaa caaihe. ek duiScaMta saomaui@t imalanao vaalaI hO. ]nako jaato hI vah raja BaI dfna haojaaegaaÊ jaao gaaho¹bagaaho mauJao proSaana AaOr ivacailat krta rhtahO. ifr BaI p`aiPt ka sauK ]nakI hI dona hO. ]nhaoMnao mauJao vahidyaa qaaÊ jaao mannaU nahIM kr saka qaa. saahoba nao mauJao pUNa-ta p`danakI qaI. mannaU yaanao maunaIMd` pazk maora Aaiqa-kÊ saamaaijak AaOrkanaUnaI pitÊ ijasanao mauJao p%naI ko saba AiQakar ide tao isaf-]sako khnao prÊ ]sakI salaah prÊ yaanaI ]rsaona vamaa- matlaba saahoba.

ek Saa MtÊ sa MtuilatÊ ivacaarSaIlaÊ dyaala u sarkarIAiQakarI. pta nahIM mannaU BaI ]nasao eosao mauKaitba haotaÊ jaOsao vah]naka laMgaaoiTyaa yaar hao. ifr BaI mannaU kBaI ]naka naama nahIMlaota qaaÊ hrdma saahoba hI khta qaa. vao qao BaI baD,o AakYa-k AaOrnyaaOCavar hao jaanao vaalao cauMbakIya vyai@t%va ko maailak AaOr mauJaomaatR%va ka sauK p`dana krnao vaalao inaiva-karÊ inarpoxa maha%maa.imasTr ]rsaona vamaa-Ê Aaja [tnao saala tumasao p`%yaxa¹Ap`%yaxa $p saosaMbaMQa rKnao ko baad BaI tumhara yahaÐ sao sqaayaI $p sao jaanaa mauJaoAMdr sao taoD, rha hOÊ prMtu ek sauKd AnauBaUit kao BaI janma do rhahO ik tuma sadOva maoro pasa ivaVmaana rhaogao ApnaI inaSaanaI ko $pmaoM. halaaMik tumharI inaSaanaI ka Aa%maja kao[- khlaayaogaa AaOr maOMcaahtI BaI yahI qaI.

maOM kumakumaÊ ijasakI SaadI [MTr pZ,to hI EaImaana maunaIMd`pazk sao kr dI ga[- qaI. prMtu hmaara imalana huAa qaa tIna saalabaadÊ gaaOnao kI rsma pUrI hao jaanao ko baadÊ yahI irvaaja qaa [sa [laakoka. laD,ka AaOr laD,kI saaqa¹saaqa nahIM inaklato qao. bahU ivadakranao BaI dulha nahIM jaata qaaÊ jaato qao tao sasaurÊ jaoz yaa dovar.jaba tk sasaurala rhI Apnao pit ko ilae AnajaanaÊ Apiricat hIrhI. kBaI imalao BaI tao rat kI tnaha[yaaoM maoMÊ vah BaI laaogaaoM kIinagaahaoM sao bacato¹bacaato. ]samaoM pit sao pircaya isaf- SaarIirk haota qaa.

maOM Apnao pit maunaIMd` pazk ]f- mannaU kI psaMd qaI yaanahIMÊ kh nahIM saktIÊ prMtu ]naka poma kt[- nahIM qaI. ]naka

Pyaar qaI gaaÐva kI rhnao vaalaI AaOr Sahr maoM saaqa pZ,nao vaalaI ixap`aAvasqaI. ]saI ko saaqa mannaU ka samaya gaujarta qaa. ]sako Gar maoMAanaa¹jaanaa bacapna sao qaa. gaaÐvaaoM maoM hrok sao irSto haoto hOMÊ kaOnasaa irSta iksako saaqa hOÆ baahr kOsaa hOÊ BaItr kOsaa hO ¹ Anaumaanalagaanaa kizna haota hO. jaba ]cCRMKlata carma pr phuÐcaI tao mannaUkI SaadI mauJasao kr dI ga[-. prMtu saMbaMQaaoM pr ivarama na lagasaka. ]sako Gar vaalaaoM sao BaI kBaI raok¹Taok nahIM rhIÊ maorISaadI ko baad BaI. mannaU Apnao ipta ko saaqa DoMiTsT kI dUkana maoMBaI baOzto qao. AcCI¹KasaI calatI dUkana qaI. KotI¹baarIAlaga sao qaI. saMpnna Gar qaaÊ tao mannaU kao BaI pOsao lauTanao kIÊKca- krnao kI kao[- baMidSaMo Aayat na hao sakIM. vah na kovalaixap`a pr lauTato qaoÊ varna\ ]sako Gar pr BaI Kca- krto qao. maOMmaUk¹baiQar saI isaf- mahsaUsatI rh jaatI qaI.

jaba ipta kI DoMiTsT kI dUkana ka kbaaD,a haonao lagaaAaOr pZ,a[- kaOna saI cala rhI qaIÊ yah spYT nahIM hao payaa tao sasaurnao DoMiTsT kI ek AaOr dUkana Amaraoha thsaIla maoM ]nako ilaeAlaga sao Kulavaa dIÊ ijasasao ik vao ApnaI ijammaodarI mahsaUsa kroMAaOr Apnaa Kca- Kud ]zayaoM. DoMiTsT ka kama mannaU kao AcCItrh Aata qaa. pZ,a[- samaaPt hao caukI qaI. baD,I jagah qaI.dUkana AcCI calanao lagaI. mannaU nao dUkana kI ijammaodarI ]za laIÊprMtu maorI nahIM. maOM vahIM jaaoAa ksbao ko gaaÐva maoM [nakI pir%ya@taAaOr sasaurala kI AavaSyak AMga banakr rh rhI qaI. Aba tao[nasao imalanaa tao dUrÊ dSa-na BaI mauiSkla hao gayaa qaa. @yaaoMikA@sar dor hao jaanao pr yaa maaOjamastI maoM vao Amaraoha sao laaOTkr GarBaI nahIM Aato qao AaOr vahIM dUkana maoM hI saao jaato qao. yaa ifrsaubah Amaraoha sao Aayao fairga haokr Ka¹pIkr ifr inakla pDo,.isaf- saUrt idK ga[-Ê salaamatI pta calaI AaOr saMtaoYa kr jaanaapD,a. Amaraoha maoM vao pUrI trh Aajaad hao cauko qao AaOr ixap`a kasaaqa A@sar bahutayat maoM imalanao lagaa qaa. ]sakI KrIddarIÊmaaOjamastI AaOr maUvaI¹mastI kBaI AkolaoÊ kBaI ]sako baMQau¹baaMQavaaoMko saaqa. maOM ivarh¹ivayaaoga maoM BaI nahIM qaIÊ @yaaoMik saMyaaoga taokBaI nasaIba hI nahIM huAa. ek maayanao sao maOM isaf- ]poixat qaIÊBaivaYya ko p`it saSaMikt¹AaSaMikt AaOr p`taiD,t rhnao kao ivavaSa.

Amaraoha maoM kba ]warkta- EaI ]rsaona vamaa- ka p`aduBaa-vahuAa AaOr kba EaI maunaIMd` pazk ka saMpk- ]nasao huAaÊ maOM pUrI trhsao AnaiBa& qaI. isaf- [nako baIca prvaana caZ,tI daostI AaOr]sasao mannaU maoM ]pjatI maoro p`it saMvaodnaa ko Asar kI CIMTo jaba maorotk Aanao lagaIM tao lagaa kuC eosaa GaiTt haonao vaalaa hOÊ jaao maoroilae SauBakarI haogaa. mannaU saahoba sao p`Baaivat hao cauko qao.

p`itdanap`itdanap`itdanap`itdanap`itdana¹ EaI rajaa isaMh ¹

59

N˛“Áåy

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 60: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

N˛“Áåy

saahoba kI baatoM mannaU pr Asar krtI qaIM AaOr ]nako kho Anausaarsaaocanao AaOr krnao pr ivavaSa krtI qaIM.

ek idna dUkana pr saahoba baOzo qao. ]saI samaya ixap`aApnao CaoTo Baa[- ko saaqa Aa ga[-. mannaU laga gayao ]sakI saovaa maoM.saahoba ka ilahaja BaUla gayao AaOr inakla gayao dUkana baMd krko]sako saaqa saOr¹sapaTa krnao. saahoba kao jaba [nhaoMnao ixap`a koivaYaya maoM jaanakarI dI AaOr ApnaI saMlagnata AaOr Pyaar ka [jaharikyaa tao saahoba kao Anauicat lagaa. prMtu vah caup lagaa gayaoÊ]nhaoMnao ]nako Pyaar kI Ba%sa-naa BaI nahIM kI.

Pyaar CInakr nahIM ilayaa jaa saktaÊ pr nyaaya ilayaa jaasakta hO AaOr vahI saahoba nao maoro ilae ikyaa. saahoba nao mannaU kaopoirt ikyaa mauJao Amaraoha laanao hotuÊ ijasasao ik Kanaa¹pInaa¹rhnaavyavaisqat hao jaayao. ]nhoM p%naI ko p`it ]nakI ijammaodairyaaoM kaehsaasa krayaa. mannaU nao saahoba kI salaah ka ijaË mauJasao ikyaaAaOr cacaa- kI ‘kOsao Amaraoha rha jaaegaaÆ kOsao maaйipta kaosahmat krayaa jaaegaa ik bahU kao baoTo ko saaqa rhnao Amaraoha BaojadoM.’ saasa¹sasaur rajaI hao gae qaoÊ@yaaoMik ]nako pasa BaI mannaU kIsvaocCacairta kI Kbar phuÐca rhIqa I. iv aSa o Y atÁ ixap ` a kInajadIikyaaoM sao Kfa qao. AmaraohamaoM maora Aagamana hao gayaa. dUkanako pICo hI ek kmara ikrayao prlao ilayaa gayaa AaOr maO Mnao ApnaIgaRhsqaI jamaa laI. saahoba sao maorImaulaakat BaI nahIM hu[- qaI. vao maoromana¹maistYk pr Cato jaa rho qao.samayaanausaar mauJa AnajaanaÊ Apiricatko ilae vao praoxa $p sao jaao krtojaa rho qaoÊ ]sasao p`Baaivat haokr maOM]nasao imalanao ko ilae ]%sauk hI nahIMÊ marI jaa rhI qaI.

Amaraoha maoM hma daonaaoM saaqa rhnao lagao. saaqa Kanao lagaoAaOr saaqa saaonao lagao. magar mannaU ka mana baaÐQa nahIM pa[-. vaoA@sar ]D, ilayaa krtoÊ kBaI daostaoM ko saaqa tao kBaI ixap`a eMDkMpnaI ko saaqa. dUkana ka SaTr baMd AaOr inakla ilae ibanaa kao[-saUcanaa ide. ek eosaI hI baMd kI isqait maoM saahoba Aa gayaoÊ mannaUko ivaYaya maoM pUCa qaa. phlaI baar ]nasao Aamanaa¹saamanaa huAa.maOM mannaU kI Anaupisqait ko karNa batanao maoM [tnaI maSagaUla hao gayaIqaI ik ]nhoM BarpUr dRiYT sao doK BaI na pa[-. maoro vaNa-na krnao maoMjaanao @yaa vaodnaa qaI ik vao pUrI trh sao BaIMga gayao AaOr t%kala laaOTgayao qao. maOM baavarI ]nhoM raok na sakI. halaaÐik [sa xaNa kI jaanao

kba sao tlaaSa qaI.[tvaar ka idna qaaÊ saahba ka Aaifsa baMd qaa. prMtu

DoMiTsT ka dvaaKanaa Kulaa qaa. maOM dvaaKanao ko pICo saTo kmaro maoMbaOzI kuC vyavaisqat kr rhI qaI ik ]nakI Aavaaja saunaa[- pD,I.baatcaIt haonao lagaI… pr ixap`a pr Aakr zhr ga[-. vyaga`taAaOr t%prta sao maOM saunanao lagaI. isaf- kanaaoM sao hI nahIM AaÐKaoMÊehsaasaaoMÊ saaMsaaoM AaOr raomaiCd`aoM sao sauna rhI qaIÊ ekaga`ica<a.

saahoba nao maorI AaOr ixap`a kI tulanaa%mak samaIxaa p`stutkr dI AaOr hr maamalao maoM mauJao ixap`a sao EaoYz isaw kr idyaa.AMttÁ mannaU maoro pxa maoM Jaukto idKa[- idyao AaOr maOM AEaupUirt nayanaaoMsao saahoba ko p`it Ìt&. maora idla caah rha qaa ik saahoba kIcarNa¹QaUila Apnao maaqao sao lagaa laUÐ. kaSa eosaa kr patI. mannaUnao ]sa idna ko baad sao ixap`a sao saMbaMQa kma kr ide. Aba Kudp`arMBa nahIM krto qaoÊ isaf- ]<ar donao tk saIimat hao gayao qao. yaa yaUÐkhaoÊ inaBaa… Aba BaI rho qao.

jaba saahoba Aae haoto qao tao A@sar maOM caaya¹naaSta laokrdUkana maoM hI Aa jaatI qaI AaOrkuC dor tk vahIM baOz kr daonaaoMkI baataoM maoM Saaimala BaI hao jaatIqaI. SauɹSauÉ maoM maora qaaoD,I dorÉknaa mannaU kao AcCa nahIM lagataqaa. prMtu baad maoM maorI ]pisqaitsaahoba ko saamanao ]nhoM naagavaar nahIMgaujartI qaI. ifr tao saahoba jabaBaI Aato qao vao saahoba kao caaya¹naaStaGar ka hI doto qao. mana maoM k[- baarhUk saI ]ztI hOÊ ek ]baala saa]fnata hO ik ]nhoM bata dUÐ ikk@kU tumhara hI AMSa hO. prMtuyah saaocakr rh jaatI hUÐ ik hma

tInaaoM ko baIca jaao JaInaa saa pda- hOÊ saSaMya ka… rhsya ka… vahTUT jaaegaa. Saayad vao BaI [saI Ba`ma maoM haoMgao ik k@kU mannaU kI]pja hO yaa maOM eosaa saaocatI hUÐ. kBaI saahoba nao BaI k@kU kao ]saZMga sao na doKaÊ na mauJasao kBaI pUCa. KOr² yao tao Alaga baatoM hMOÊhma daonaaoM ko baIca bahut kma vaata-laap haota rha hOÊ ]tnaa BaI nahIMijatnaI saMpk- rha. saMpk- maoM BaI maaOna kI p`mauKta AaOr AaÐKaoM kIbaMd isqait Ainavaaya- banaI rhI. inaScaya hI hma daonaaoM maoM poma nahIMrha hOÊ isaf- hma daonaaoM nao ek dUsaro kI AavaSyaktaAaoM kI pUit- kIhO.

mauJao ]nako baIja kI AavaSyakta qaI AaOr ]nhoM hmaaroSarIr kI. doKnao maoM vao ek dRZ, Aa%maivaSvaasa sao Baro lagato qaoÊ

60

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 61: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

jaao p%naI ibaCaoh maoM BaI [sa trh ko iksaI BaI p`laaoBana ko ivaÉwsaSa@t qao. prMtu vao [tnao saSa@t nahIM inaklaoÊ ijatnaI ik mauJaoAaSaMka qaI. tBaI tao prs~I kI doh kao inataMt Akolao maoM doKtohI kmajaaor pD,to calao gayao AaOr ]sa trh kI tmaama vaja-naaAaoM kaoitlaaMjaila doto hue Apnao kao pUrI trh maoro Anausaar maoro maoM eksaarkr idyaa qaa. AaOr mauJao manacaaha vardana do idyaa qaa. [savardana ko ilae maOM nao ijatnaI baar caahaÊ ]nhaoMnao ]tnaI baar AnaukMpakI. kBaI ]nhaoMnao ApnaI [cCa¹AinacCa nahIM jaaihr kI. vahivaQvaMsaÊ nahIM saRjana hO.

maOM mannaU kao bahut Pyaar krtI qaI. vah maora p`qama puÉYaqaa. mauJao ]sasao ek trfa poma qaa. saahoba nao maoro ilae mannaU koidla maoM kt-vyabaaoQa tao jagaa idyaa qaaÊ prMtu Pyaar nahIM pOda krpae qao. mannaU BaItr¹BaItr bahut duKI qaa. karNa mannaU ApnaapuÉYaaqa- isaw nahIM kr pa rha qaa AaOr Apnao saMgaI¹saaiqayaaoM kobaIca maoM ]phasa ka pa~ bana rha qaa. mannaU AaOr maOM pUrI trh saoinaraSaÊ htaSa AaOr idSaahIna hao cauko qao. hma daonaaoM Da^@TrÊ vaOVÊhkImaÊ pIrÊ pOgaMbar sabasao Ìpa maaÐga cauko qao. mauJasao mannaU ka duKdoKa nahIM jaata. Acaanak yah GaiTt huAaÊ jaao AklpnaIya AaOrAp`%yaaiSat qaa ]nasao phlaa saMsaga-.

]sa idna saahoba kI Cu+I ka idna qaa AaOr mannaU kI dUkanaKulaI qaI. daophr ko zIk 12 baja rho qao AaOr tuma Aa gayao qaosamaya kaTnao. caaya¹naaSto ko baad mannaU Kanao pr ]nhoM BaItr laoAayaa qaa. hma tInaaoM nao laMca ek saaqa ikyaa qaa. saahoba Apnao@vaa-Tr jaanao kao ]Vt qaoÊ prMtu mannaU nao ijad krko kmaro maoM Aaramakrnao ko ilae raok ilayaa qaa. vao Anamanao AaOr Alasaayao qao.jald hI naIMd Aa ga[- qaI. mannaU ApnaI dUkana calaanao calaa gayaa.rh gayao qao maOM AaOr vao. vao inad`a maoM AaOr maOM Apnao maoM sajaga. yahxaNa AklpnaIya qaa. ]nako SarIr kI ]ztI trMgaaoM sao maoro kaomalamana AaOr AMga trMigat hao rho qao. ek BaInaI¹BaInaI KuSabaU ]D, rhIqaI AaOr mauJao madhaoSa ike jaa rhI qaI. maOM ]na pr ibaC ga[- AaOrApnao gama- haoMzaoM sao ]napr jaao Cap CaoD,I ik vao prvaSa hao gayaoAaOr saMsaga- ka Aavaoga maMijala pakr hI Éka qaa.

daost vao mannaU ko qaoÊ prMtu maorI saarI [cCaAaoMÊ AavaSyaktaAaoMÊkimayaaoM kao ]nhaoMnao pUra ikyaa. ]nhaoMnao mauJao jaIvana ka Aqa-idyaa. p`itdana dokr jaIvana kI saaqa-kta dI. haÐÊ s~I pUrI tBaIhaotI hOÊ jaba ]sakI kaoK maoM caaht ka baIja pD,ta hO. ]sakImamata pUNa- $p sao tBaI ivakisat haotI hOÊ jaba ]saka maatR%vapllaivat haota hO. ivaDMbanaa yah hO ik ijasao Pyaar krtI hUÐÊ]saka baIja nahIM hO AaOr jaao AadrNaIya hO ]saka AMSa QaarNaikyaa. pr duBaa-gya maoraÊ maOM ]nhoM bata BaI nahIM saktI AaOr ]nakoibaCaoh pr Kula kr duK BaI p`kT nahIM kr saktI.

maOM ]nako caohro kao inama-laÊ inaiva-kar doK rhI hUÐÊ pr mauJao

laga rha hO ik ]nhaoMnao ek dRZ, Aa%maivaSvaasa sao Bara Baava Apnaocaohro pr AvaSya caspa ikyaa huAa hOÊ jaao ]nakI manaaoisqait kaopZ,nao maoM naakamayaaba kr rha hO. prMtu ek caaht AvaSya maoro idlakao kcaaoT rhI hO ik ‘kaSa. maoro ivayaaoga kI kao[- ksak ]namaoM BaIhaotI.’ Aaja AaiKrI idna hO kla saubah vao calao jaaeMgao. Aaifsako ivada[- samaaraoh ko baad vao saIQao mannaU ko saaqa yahaÐ Aa gae.mauJa pr ek ]pkar AaOr ]nhaoMnao ikyaa qaa. mannaU A@sar GaUmanao¹ifrnao yaa tIqa- sqaanaaoM pr Apnao daostaoM ko saaqa inakla jaata qaa.[sa baat kao laokr saahoba nao ]sakI jama kr iKMcaa[- kr dI qaI.]nhaoMnao kha qaa ik ‘Qaaima-k sqalaaoM pr ApnaI p%naI ko saaqa hIjaanaa caaihe. tBaI pUNa- laaBa kI p`aiPt hao payaogaI AaOr [saIkarNa sao tumhoM saMtana p`aiPt ko p`yaasa maoM Asaflata imala rhI hO.’[sa trh sao mauJao mannaU ko AaOr krIba laanao maoM ]nakI mah%vapUNa-BaUimaka rhI hO.

rat kao Kanao kI Tobaula pr hma tInaaoM baOzo hOM AaOr hmalaaogaaoM ka saaMJaa nanha ku@kU Tukr¹Tukur saBaI kao tak rha hO.mauJao lagata hO ik vah phcaananao kI kaoiSaSa maoM hO ik kaOna ]sakaAa%maja hO. saahoba nao tao kBaI CuAa tk nahIM hO AaOr na kBaI ]sadRiYT sao doKa hOÊ ijasao iptR dRiYT khto hOM. ]sakI phcaana kadayara saIimat hOÊ jaao mauJasao haokr mannaU tk jaata hO.

mannaU saahoba ko p`it Ìt&ta p`kT kr rha hO ApnaosauQaar ko ilae. maorI Ìt&ta idla¹idmaaga ko rasto AaÐKaoM saop`kT hao rhI qaI. vah kh rha qaa saahoba Aato rihyaogaa. maOM yahBaI nahIM kh pa rhI qaI. mannaU nao kha ‘saahoba Aapko jaanao kaduK hao rha hO.’ maOM tao yah BaI nahIM kh saktI. ‘saahoba kIsaMgat sao maOM sauQar gayaa qaa Dr hO ik ifr sao na ibagaD jaa}Ð.’mannaU saMjaIda qaa. jaba ]nhaoMnao p`itiËyaa doto hue kha ‘tuma taosauQar gayaoÊ prMtu maOM ibagaD, gayaa hUÐ.’ Acaanak Avaak AaOr stbQakr donao vaalaI p`itiËyaaÊ pr maorI AaOr mannaU kI AaÐKoM saahoba prjama ga[-M. ‘matlaba [tnaa sammaanaÊ p`oma AaOr Apnaapna mauJao AaOrkhaÐ imalaogaaÊ Saayad Apnao Gar maoM BaI nahIMÆ Aba yah saba panao kaAadI hao gayaa hUÐ’Ê ]nhaoMnao hÐsato hue kha.

iDnar ko baad jaba saahoba calanao lagaoÊ maoro idla maoM ekArmaana planao lagaa ik saahoba k@kU kao doKoMÊ Pyaar kroMÊ AaSaIYadoM. prMtu eosaa kuC BaI nahIM huAa. vah ek baar ]sakI trfbaZ,oÊ magar ifr izzk gayao. ek pla kuC saaocaa AaOr JaTko saoGar ko baahr inakla gae. vao Anaasa@t qaoÊ maOM kyaasa lagaatI rhga[-. maOM baoTo kao ]naka Anaudana maanatI qaIÊ ijasao maOMnao vardana ko$p maoM ga`hNa ikyaa qaaÊ prMtu vao ]sao p`itdana ko $p maoM doK rho qao.

¹ ema¹1285Êsao@Tr ¹ Aa[- ela DI e ka^laaonaIÊkanapur raoDÊ laKna} ¹ 226012

61

N˛“Áåy

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 62: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

¬zQ

p`aofosar pI AadoSvar rava jaI ka janma23 idsaMbarÊ 1936 kao AaMQa` p`doSa ko gauMTUr maoMhuAa. vao Apnao maata¹ipta jyaaotmmaa vavaoMkTPpyyaa kI CÁ saMtanaaoM maoM sabasao baD,o hOM.[nako dao CaoTo Baa[- AaOr tIna bahnaoM hOM. [nakoipta hayar eilamaoMTrI skUla ko hoDmaasTr qao

AaOr maatajaI pi<apaDu talaUka ko mallaayapalaoma maoM p`aqaimak ivaValayamaoM AQyaaipka qaIM. daonaaoM baDo, ]dar svaBaava ko qao. [sa vajah saogaaÐva maoM ]nako pirvaar kao bahut Aadr va sammaana idyaa jaata qaa.eosao pirvaoSa maMo planao ko karNa AadoSvar rava jaI kao Apnao SaOSavakala sao hI maata¹ipta ko AadSaao- M kaoAa%masaat krnao ka maaOka imalaa.

AadoSvar rava jaI kI p`arMiBakiSaxaa maata AaOr ipta kI doK¹roK maoM hu[-.maatajaI ko p`ao%saahna sao [nakao Apnao AazvaIMkxaa sao hI p`#yaat ihMdI ivaWana AaOr ihMdIva tolaugau ko p`isaw kiva EaI AalaUir baOragaIjaI ko yahaÐ ihMdI pZ,nao ka maaOka imalaa.AadoSvar rava jaI skUla maoM Avvala Aanao kosaaqa¹saaqa ihMdI kI prIxaaAaoM maoM BaI hmaoSaap`qama EaoNaI mao M ]<aINa- haoto qao. vao[MTrmaIiDeT maoM iva&ana ko saaqa ihMdI kaoiWtIya BaaYaa ko $p maoM laokr ]<aINa- hue.AaMQa` ivaSvaivaValaya sao baI e pasa haonao kobaad vao AaMQa`p`doSa ko kna- Ula Sahr mao M oDak¹tar ivaBaaga maoM @lak- ko pd pr inayau> hue. [saI samaya]nhaoMnao AaMQa` ivaSvaivaValaya sao ihMdI saaih%ya kao mau#ya ivaYaya ko$p maoM laokr ek AaOr baIºeº prIxaa ]<aINa- kI. t%pScaat1957 maoM [laahabaad ko ‘saaih%ya sammaolana’ kI ‘saaih%ya r%na’ prIxaaBaI ]<aINa- kI.

AadoSvar rava jaI kao emaºeº ihMdI kI iSaxaa ga`hNa krnaoko ilae 1959 maoM kaSaI ihMdU ivaSvaivaValaya maoM p`vaoSa imalaa. tba]nhaonao Apnao Dak¹tar ivaBaaga kI naaOkrI sao [stIfa do idyaa.ivaSvaivaValaya maoM vao saBaI Aacaayaao-M ko saainnaQya maoM rhkr ihMdIBaaYaa AaOr saaih%ya kI ivaiBanna ivaSaoYataAaoM kao Aa%masaat ikyaaqaa. Apnao gauÉjanaaoM ko p`it Eawa va gaaOrva kI BaavanaaÊ jaaitgatsaMkINa-ta ka ivaraoQaÊ ima~aoM ko saaqa A%yaMt snaoh BaavaÊ Ad\Baut

smarNa Sai> Aaid gauNa saMpnna EaI AadoSvar rava jaI kao Apnaonaanaa¹naanaI AaOr maata¹ipta sao ivarasat maoM imalao qao.

1961 maoM emaºeº p`qama EaoNaI maoM ]<aINa- haonao ko pScaatAadoSvar rava jaI nao itÉpit isqat EaI vaoMkToSvar ivaSvaivaValayako ihMdI ivaBaagaaQyaxa p`aofosar ivajayapala isaMh ko maaga-dSa-na maoMpI eca DI kI ]paiQa p`aPt kI. ]nako SaaoQakaya- ka ivaYaya qaa‘ihMdI AaOr tolaugau kI svacCMdtavaadI kavyaQaaraAaoM ka tulanaa%mak AQyayana.’

AadoSvar rava jaI kao saMsÌtÊ ihMdIÊ tolaugau AaOr AMgaojaIsaaih%ya ko Anaok CMd AaOr gaMqa BaI kNzsqa hOM. vao tInaaoM BaaYaaAaoMmaoM kivata ilaKto hOM. ]nakI Anaok ihMdI kivataeÐ maSahUr ihMdI

p~¹pi~kaAaoM maoM p`kaiSat hu[- hOM. sana\1963 maoM ‘tulanaa%mak AQyayana kI p`iËyaatqaa ]sakI ]padoyata’ naamak ]naka SaaoQainabaMQa ‘BaartIya saaih%ya’ pi~ka mao Mp`kaiSat huAaÊ jaao ihMdI Aalaaocanaasaaih%ya ko AMtga-t p`qama ‘tai%vak inabaMQa’maanaa gayaa hO.

sana\ 1964 maoM jaba dixaNa Baart ihMdIp`caar saBaaÊ mad`asa kao ivaSvaivaValayaka djaa- imalaaÊ tao AadoSvar rava jaIvahaÐ p`aQyaapk ko $p maoM inayau> hue.]nhaoMnao vahaÐ saaZ,o caar vaYaao- M ko Apnaosaovaakala ko daOrana emaºeº ³ihMdI´ kIkxaaAaoM maoM AQyaapna ko saaqa¹saaqa pIeca DI ko inado-Sana ka kaya- BaI saMBaalaa.

t%pScaat 1 ma[-Ê 1969 kao AaMQa` ivaSvaivaValaya maoM ihMdI ivaBaagako p`aQyaapk ko $p maoM ]nhoM inayau> ikyaa gayaa. yahaÐ vao sana\1974 maoM rIDr AaOr 1984 maoM p`aofosar banao.

AadoSvar rava jaI 1978 sao 1983 tk saaih%ya AkadmaIÊidllaI kI ihMdI saimait ko sadsya rho. sana\ 1988 sao 1992 tksaaZ,o tIna vaYaao-M kI AvaiQa maoM vao Baart sarkar ko saaMsÌitk saMbaMQapirYad kI Aaor sao baoiljayama ko p`itiYzt kOqaaoilak ivaSvaivaValayaÊlyaUvaona AaOr ‘sToT yaUinavaisa-TI Aa^f gaoMT’ maoM ihMdI ko ivaijaiTMgap`aofosar ko $p maoM inayau> haokr AMtra-YT/Iya str pr ihMdI BaaYaaAaOr saaih%ya ko AQyayana maoM Apnaa ivaSaoYa yaaogadana idyaa. ihMdIivaBaagaaQyaxa AaOr paz\ya pustk saimait ko AQyaxa ko $p maoMAQyaapna AaOr SaaoQa ko xao~ maoM ivaSaoYa yaaogadana donao ko pScaatAadoSvar rava jaI nao vaYa- 1996 maoM AvakaSa ga`hNa ikyaa.

ihMdI ko sajaga phrI paihMdI ko sajaga phrI paihMdI ko sajaga phrI paihMdI ko sajaga phrI paihMdI ko sajaga phrI paofosar pI AadoSvar ravaofosar pI AadoSvar ravaofosar pI AadoSvar ravaofosar pI AadoSvar ravaofosar pI AadoSvar rava¹ Da^ jao ko ena naaqana ¹

62

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 63: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

t%pScaat ]nhaoMnao 1997 sao 1999 tk ivaSvaivaValayaAnaudana Aayaaoga kI baRht\ SaaoQa piryaaojanaa ko AMtga-t AaMQa`ivaSvaivaValaya ko ihMdI ivaBaaga maoM ‘dixaNa ko ihMdI saaih%ya ka[ithasa’ ivaYaya pr SaaoQakaya- saflatapUva-k saMpnna ikyaa. ]nhaoMnaoivaSvaivaValaya Anaudana Aayaaoga kI Aaor sao dao vaYaao-M tk emaoirTsap`aofosar ko $p maoM kaya- ikyaa. vaYa- 2004¹05 AaOr punaÁ vaYa-2006 maoM BaI p`aofosar AadoSvar rava jaI nao hOdrabaad ivaSvaivaValayako ihMdI ivaBaaga maoM ivaijaiTMga p`aofosar ko $p maoM snaatkao<ar kxaaAaoMmaoM AQyaapna ka daiya%va saMBaalaa. ]nako maaga-dSa-na maoM ]nnaIsa SaaoQaaiqa-yaaoMkao pI eca DI kI ]paiQa AaOr baarh Ca~aoM kao ema ifla kI ]paiQap`aPt hu[-. vao samaya¹samaya pr Baart sarkar ko ivaiBanna maM~alayaaoMkI ihMdI salaahkar saimaityaaoM ko sadsya BaI rh cauko hOM.

EaI AadoSvar rava jaI nao jaIvana ko AarMiBak kala sao hIilaKnaa SauÉ kr idyaa qaa. ]nhoM kavya¹saRjana kI porNaa ivaSaoYa$p sao ihMdIÊ tolaugau va AMgaojaI ko kivayaaoM sao p`aPt hu[-. ]nakokavya pr ek Aaor ivaSva saaih%ya ko mahana kivayaaoM ka p`BaavaidKta hO tao dUsarI Aaor p`Ìit AaOr naarI ka saaOMdya- BaI JalaktahO. ]nakI p`arMiBak rcanaaAaoM maoM svacCMdtavaadI p`vaRi<aÊ CayaavaadIvyai>¹caotnaaÊ BaavauktaÊ pomaÊ vaodnaa AaOr daSa-inakta vyaMijat hu[-hOM. AadoSvar rava jaI ka phlaa kivata saMga`h hO ‘AMtrala’Ê ijasakap`kaSana sana\ 1969 maoM huAa. yao kivataeÐ maUla $p sao paOraiNakgaaqaaAaoM pr AaQaairt hOM. [namaoM jaIvana ko AanaMd¹ivaYaad tqaaAaSaa¹inaraSaa jaOsaI saBaI BaavanaaAaoM kI sahja AiBavyai> hu[- hO.‘Qaar ko Aar¹par’ EaI AadoSvar rava jaI ka dUsara kavya saMklanahOÊ ijasamaoM kula iCyaasaI kivataeÐ saMkilat hMOÊ jaao vastu AaOr iSalpkI ksaaOTI pr KrI ]trtI hOM. [sa saMklana maoM poma va saaOMdya- kIkaomala BaavanaaÊ saaqa hI maanava jaIvana kI kzaor vaastivakta koivaiBanna ica~ ]koro gayao hOM.

‘vaatayana yao p`oma saaOQa ko’ EaI AadoSvar rava jaI katIsara kavya saMga`h hOÊ ijasamaoMo kiva nao poma ko ivaiBanna $paoM kao hrkivata maoM p`stut krnao kI caoYTa kI hO. [sa saMklana maoM kivataAaoMkao caar BaagaaoM maoM ivaBaaijat kr ]nhooM ‘vaatayana’ naama idyaa gayaa hO.‘gaIt vaatayana’ poma Baavanaa pr AaQaairt kivataAaoM ka saMklanahOÊ ijasamaoM kiva kI vaOyai>k p`oma¹gaaqaa ka vaNa-na imalata hO.‘pomagaIt¹vaatayana’ maoM p`Ìit AaOr naarI ko p`it kiva kI poma BaavanaaJalaktI hO.

‘raYT/Iya vaatayana’ kivata saMklana maoM kiva nao ek AaordoSapoma AaOr dUsarI Aaor mahana\ kivayaaoM evaM raYT/ inamaa-taAaoM ko p`itEawa Aip-t kI hO. ‘paOraiNak vaatayana’ maoM tolaugau ko mahana\ kivapaotnaa ricat Baagavat\ kqaa ko snaoh va poma Baro maQaur p`saMgaaoM kap`baMQa kavya SaOlaI $p maMo AMkna ikyaa hO. [na saBaI kivataAaoM maoM

kiva nao BaaYaa kI ]da<ata evaM gairmaa kao banaayao rKnao ka yaqaasaMBavap`yaasa ikyaa hO.

EaI AadoSvar rava nao ihMdI maoM kivataeÐ ilaKnao ko saaqa¹saaqak[- tolaugau kivataAaoM ka ihMdI maoM Anauvaad BaI ikyaa. ‘tolaugau kIna[- kivata’ naamak kavya saMklana maoM ]nhaoMnao tolaugau ko AaQauinakp`itinaiQa kivayaaoM kI EaoYz 44 kivataAaoM ka ihMdI pVanauvaadp`stut ikyaa. ‘laaokalaaok’ kivata saMga`h maoM p`Ìit vaNa-na saosaMbaMiQat kivataeÐÊ jaOsao ‘hmaaro gaaÐva ka pIpla’Ê ‘vakula ivatana’Ê‘gaMgaao~I kI iSalaa’ ko saaqa¹saaqa ‘SakuMtlaa’Ê ‘naTraja’Ê ‘ba`ja ivaharI’tqaa ‘maanava AaOr [-Svar’ jaOsaI BaartIya saMsÌit sao jauD,I kivataeÐmaaOjaUd hOM.

tolaugau ko saup`isaw manaaovaO&ainak saaih%yakar kaonaoÉramaÌYNaa rava ko gaIt naaT\ya ka EaI AadoSvar rava nao ‘caMpka’SaIYa-k sao kavyaanauvaad ikyaa. yah baaOwkalaIna [ithasa prAaQaairt hOÊ ijasamaoM baaOw iBaxau naagasaona ko p`it caMpka ko AakYa-Na kIkqaa khI ga[- hO. [samaoM poma ko laaOikk va AaQyaai%mak sva$pAaOr prspr ivaraoQaI p`vaRi<avaalao pa~aoM ka sauMdr va maaima-k ica~Nap`stut hO. ‘imaT\TIÊ manauYya AaOr AakaSa’ ]naka tolaugau ko AaQauinakkivaÊ &anapIz purskar ivajaota Da^ saI naarayaNa roD\DI ko ivacaarp`Qaana p`baMQa kavya ka ihMdI Anauvaad hOÊ ijasamaoM AakaSa AaOrQartI ko baIca kI yaa~a krnaovaalao manauYyaaoM ko bahu AayaamaI vyai>%vaka yaqaaqa- ica~Na p`stut hO.

‘kiva pMt AaOr ]nakI CayaavaadI rcanaaeÐ’ ³1972´EaI rava kI phlaI samaIxaa%mak rcanaa hOÊ ijasamaoM pMt kI CayaavaadIrcanaaAaoM maoM kiva ko vyai>%va ka ina$pNa krto hue maUlyaaMknaikyaa gayaa hO. [samaoM svacCMdtavaad tqaa Cayaavaad kI p`mauKp`vaRi<ayaaÐÊ kavyaiSalpÊ CMdÊ saMgaItÊ Baava pxa Aaid ka ivavaocanakrto hue pMt kao ivaSva #yaait p`aPt mahana svacCMdtavaadI kivayaaoMko samakxa zhranao ka BarpUr p`yaasa ikyaa gayaa hO. ‘tulanaa%makSaaoQa AaOr samaIxaa’ ³1972´ Da^ rava ka dUsara samaIxaa%mak gaMqa hOÊjaao ivaiBanna saMdBaao-M maoM ]nako Wara ilaKo gae SaaoQaprk inabaMQaaoM kasaMga`h hO.

EaI AadoSvar rava ka tIsara gaMqa ‘svacCMdtavaadI kavyaka tulanaa%mak AQyayana’ ³1972´ hOÊ jaao ]nako SaaoQa p`baMQa kap`kaiSat $p hO. [samaoM ihMdI AaOr tolaugau ko svacCMdtavaadI kivayaaoMko vyai>%va evaM Ìit%va ko AaQaar pr ]naka tulanaa%mak AQyayanaÊ]nhoM p`Baaivat krnaovaalao t%vaaoM kI ivaSaoYataeÐ tqaa ]nakI sqaa[-]plaibQayaaoM ko saMixaPt ica~Na ko saaqa¹saaqa ihMdI AaOr tolaugau koivaiSaYT AaMdaolanaaoM kI tulanaa BaI p`stut kI ga[- hO. [sanao tulanaa%makAQyayana ka saOwaMitk ivavaocanaÊ laxyaÊ AvaSyakta tqaa saMBaavanaako saaqa¹saaqa ihMdI AaOr tolaugau kI svacCMdtavaadI kavyaQaaraAaoM ko

63

¬zQ

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 64: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

]d\Bava evaM ivakasa maoM yaaogadana donaovaalaI saamaaijakÊ Aaiqa-kÊrajanaIitkÊ saaMsÌitk evaM saaihi%yak pirisqaityaaoM ko p`Baava kaospYT ikyaa gayaa hO. EaI AadoSvar rava ka caaOqaa Aalaaocanaa%makgaMqa ‘idnakrÁ vaOcaairk ËaMit ko pirvaoSa maoM’³1976´ hO. [samaoMAaQauinak yauga ko ËaMitkarI icaMtkaoM kI ivacaarQaaraÊ ËaMit kosva$pÊ idnakr kI ËaMit Baavanaa kI pRYzBaUimaÊ ivaSva kI mahanaËaMityaao M ka idnakr kI kavya caotnaa pr p`BaavaÊ Qaaima-kÊdaSa-inak va saaihi%yak xao~aoM maoM ivasaMgaityaaoM ko ivaÉw idnakr kIkivata maoM AiBavyaMijat ËaMitkarI Baavanaa ka AQyayana p`stutikyaa gayaa hO.

‘kavya ibaMbaÁ sva$p AaOr saMrcanaa’ ³1978´ rava jaI kapaÐcavaa Aalaaocanaa%mak ga`Mqa hOÊ ijasamaoM kavya¹ibaMba ko saMbaMQa maoMivaiBanna AacaayaaoM- ka ivaSlaoYaNa CÁ SaIYa-kaoM ko AMtga-t p`stutikyaa gayaa hO. ‘kavya ko t%va AaOr ibaMba’ maoM maUlat%va¹ivacaarÊBaava¹klpnaa AaOr AiBavyai> ka ivaSlaoYaNa krto hue ]nasaokavya¹ibaMba ko tada%mya kao spYT ikyaa gayaa hO. ‘kavya¹ibambaÁsaRiYT¹ivaQaana¹1’ maoM klpnaa AaOr ibaMba ko baIca ko saMbaMQa ka ina$pNaikyaa gayaa hO. ‘kavya¹ibambaÁ saRiYT¹ivaQaana¹2’ maoM kavya AaOrBaaYaa ko saaqa ibaMba ko saMbaMQa ka ina$pNa ikyaa gayaa hO.

‘dixaNa Baart ko ihMdI saaih%ya ka [ithasa’ ³2002´EaI AadoSvar rava jaI ka CzvaaÐ Aalaaocanaa%mak ga`Mqa hOÊ ijasamaoMdixaNa Baart ko p`acaIna ihMdI saaih%ya ka eoithaisak ivavarNaÊsamakalaIna ihMdI kivayaaoM tqaa ]nako kavyaaoM ka ivavarNa evaM ivaSlaoYaNap`stut ikyaa gayaa hO. [samaoM dixaNa maoM ihMdI p`caar¹p`saar ko[ithasa ko saaqa¹saaqa ihMdI p~¹pi~kaAaoM ko yaaogadana pr BaIp`kaSa Dalaa gayaa hO. dixaNa kI maaOilak tqaa AnaUidt ihMdIkivataÊ ]pnyaasaÊ khanaI ko saaqa¹saaqa Anya saaihi%yak ivaQaaAaoMka samaga` ivavaocanaÊ ivaSlaoYaNa tqaa maUlyaaMkna ikyaa gayaa hO.

EaI AadoSvar rava nao ihMdI ko Alaavaa tolaugau AaOr AMgaojaImaoM BaI ApnaI klama calaa[- hO. ]nhaoMnao ihMdI ko mahakiva ramaQaarIisaMh idnakr ko tIna p`baMQa kavya ‘kuÉxao~’Ê ‘}va-SaI’ AaOr ‘prSauramakI p`tIxaa’ ka AMgaojaI maoM kavyaanauvaad ikyaa hO. ihMdI ko p`isawkiva Da^ mahoMd` BaTnaagar ko kavya saMga`h ‘raga saMvaodnaa’ ka AMgaojaIpVanauvaad ‘pOSana eND kMpOSana’ ko naama sao ikyaa hO. ihMdI kolaaokip`ya kiva ramainavaasa jaajaU kI ihMdI kivataAaoM ka ‘laaMigaMgafar lava’ AaOr ‘pPpoT\sa Aa^f Ta[ma’ ko naama sao Anauvaad ikyaahO. ‘pPpoT\sa Aa^f Ta[ma’ maoM ]nhaoMnao maUla rcanaa kI layaa%maktakao Anauvaad maoM saMrixat rKnao ka BarpUr p`yaasa ikyaa hO. EaI ravanao ihMdI ko AaQauinak kivayaaoM kI pcaasa sao AiQak p`itinaiQakivataAaoM ka AMgaojaI kavya $paMtr p`stut ikyaa hO. tolaugau kop`itiYzt kiva EaI AalaUir baOragaI kI p`ayaÁ saBaI kivataAaoM ka

EaI AadoSvar rava nao AMgaojaI maoM Anauvaad ikyaa hOÊ ijasamaoM mau#ya hOM ‘dvaa[-sa Íma dI emTI vaola’ AaOr ‘dI ba`aokona imarr’ hOM.

[sako Alaavaa ]nhao Mnao ihMdI ko p`mauK ]pnyaasakarAmaRtlaala naagar ko ]pnyaasa ‘AmaRt AaOr ivaYa’ ka tolaugau Anauvaad‘AmaRtma\¹ivaYama\’ ko SaIYa-k sao ikyaa hO AaOr baMgalaa ko p`isaw kivaevaM naaTkkar bauwdova basau ko kavya naaTk ka Anauvaad BaI tolaugaumaoM ikyaa hO. Aagao EaI AadoSvar rava nao tolaugau ko p`isaw laoKkbauiccabaabau ko saamaaijak naaTk ‘Aa%mavaMcanaa’ ka ihMdI Anauvaadp`stut ikyaa hO. AaMQa` ko ËaMitkarI naaTkkar i~purnaoina ramasvaamaIcaaOQarI ko paOraiNak naaTk ‘KUnaI’ ka safla CMdanauvaad ‘h%yaa’ konaama sao ikyaa hO. tolaugau ko p`isaw ]pnyaasakar i~purnaonaI gaaopIcaMdko saamaaijak naaTk ka ‘pMiDt prmaoSvar Saas~I kI vasaIyat’ naamasao Anauvaad ikyaa hOÊ ‘maoÉpula marklau’ ka Anauvaad ‘maaohBaMga’SaIYa-k sao ikyaa hOÊ ijasamaoM ek naarI ko poma saMbaMQaaoM ka A%yaMtmaaima-k evaM sahja ivaSlaoYaNa p`stut ikyaa hO. EaI AadoSvar ravanao Anaok tolaugau khainayaaoM ka ihMdI Anauvaad ikyaa hO. ekihMdItr BaaYaI kI laoKnaI maoM eosaI sauMdrÊ saugaizt evaM p`vaahmayaIBaaYaa ka p`yaaoga tqaa ]naka ihMdI ko CMd¹ivanyaasa pr AsaaQaarNaAiQakar p`SaMsanaIya hO.

EaI AadoSvar rava kI saaihi%yak ]plaibQayaaoM kao dRiYT maoMrKto hue sarkarÊ saaih%ya sao jauD,I Anaok saMsqaaAaoMÊ ivaSvaivaValayaaoMnao samaya¹samaya pr ]nakao pursÌt evaM sammaainat ikyaa hO. [namaoM1979 maoM AiKla BaartIya ihMdI p`caar p`itYzanaÊ pTnaa Wara‘saaih%ya maiNa’ kI maanad ]paiQaÊ sana\ 1993 maoM baoMgaulaUÉ ivaSvaivaValayakI Aaor sao ‘maha%maa gaaMQaI purskar’Ê 1995 maoM ‘maata kusauma kumaarIAMtra-YT/Iya ihMdItr BaaYaI ihMdI sammaana’ purskarÊ 1995 mao M‘saaihi%yakÊ saaMsÌitk klaa saMgama AkadmaI’ p`tapgaZ,Ê ]<arp`doSa Wara ‘saaih%ya EaI’ samaanaaopaiQaÊ 1996 maoM ivaËmaiSalaa ivaVapIzibahar kI Aaor sao ‘DI ilaT\’ kI maanad ]paiQaÊ 1996 maoM AaMQa`p`doSa sarkar Wara ivaSvaivaValaya ko EaoYz AQyaapk hotu rjatpdkÊ 1997 maoM ihMdI p`caairNaI saimaitÊ kanapurÊ ]<ar p`doSa kIAaor sao ‘saaih%ya BaartI’ AMtkrNaÊ 1998 maoM koMd`Iya ihMdI saMsqaanaÊAagara Wara ‘gaMgaaSarNa purskar’Ê jaOna saaosaa[TIÊ hOdrabaad Wara‘AanaMd ?iYa inaiQa purskar’Ê 2004 maoM Da^ BaImasaona inama-la saimaitWara ‘BaImasaona inama-la purskar’ Aaid kuC p`mauK hOM.

¹ kinaYz sahayak ³rajaBaaYaa´raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Namamaaobaa[laÁ †91 8008116262

64

¬zQ

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 65: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

65

‘]FfÊ ifr ek nayaa gaup² lagata hOsaarI duinayaa isaf- vhaT\saPp maoM hI isamaT ga[-hO.’ pit kao Aa^ifsa ko ilae rvaanaa krApnao maaobaa[la maoM vhaT\saPp maOsaoja caok krtosamaya rcanaa nao Apnao Aap kao ek naevhaT\saPp ga`up ‘saaih%ya¹AakaSa ko pirMdo’ maoMjauD,a payaa.

‘yao vhaT\saePp ka SaaOk BaI QaIro¹QaIro ek lat banatajaa rha hO. naa doKao tao k[- mah%vapUNa- saUcanaaAaoM AaOr jaanakairyaaoMsao vaMicat rh jaato hOM AaOr doKnao baOz jaaAao tao GaMTaoM kba baIt jaatohOMÊ pta hI nahIM calata. iksaI¹iksaI gaup maoM tao ek hI idna maoMsaOkD,aoM maOsaoja Aa jaato hOMÊ baocaara maaobaa[la hI hOMga hao jaata hOM.AaQao sao jyaada tao mauFt ka &ana baaMTnao vaalao ka^pI¹posT hI haoto hOMAaOr bacao hue AaQaaoM maoM BaI AiQakaMSa tao gauD maa^ina-MgaÊ gauD [vainaMgayaa gauD naa[-T jaOsao baomatlaba ko haoto. lao¹do ko kao[- ek¹AaQamaOsaoja hI idna Bar maoM kama ka haota hO. baccao kI naOPpI jaOsao haogayaa hO maaobaa[laÊ caaho kuC hao yaa na hao baar¹baar caok krnao kIAadt saI hao ga[- hO. rcanaa saaocato¹saaocato sarsarI inagaahaoM sao saaromaOsaoja doKtI kuC pZ,tI AaOr ifr ]nhoM iDlaIT BaI krtI jaa rhI qaI.

‘doKoM tao @yaa hO [sa nayao gaup maoMM² eDimana kaOna hOÆ kaOna¹kaOna jauD,a hO [samaoMÆ @yaa kao[- eosaa BaI hOÊ ijasao maOM jaanatI hUÐÆ’rcanaa nao nae gaup ko gaup [nfao pr TOba ikyaa. kula dao saaO CPpnakI sadsya saM#yaa vaalao [sa gaup maoM iflahala ek saaO saat laaoga jauD,oqao. gaup eDimana kao BaI rcanaa phcaana nahIM pa[-. ABaI vah saaocahI rhI qaI ik [sa gaup sao @yaaoM jaaoD,a gayaa hOÊ tBaI sËaola krto¹krto ]sakI ]MgailayaaÐ ek naama pr Aakr zhr ga[M- ‘rajanaEaIvaastva’.

‘Aro yao tao samayaaMkur pi~ka ko saMpadk hOMÊ AaiKr imalahI gayaa naMbar rajana jaI ka. rcanaa KuSaI ko maaro ]Cla pD,I.rcanaa naaoeDa maoM rhnaovaalaI ek saaQaarNa gaRihNaI hO. magar ]sakImah%vaakaMxaa ]sao AsaaQaarNa banaatI hO. paMca saala kI baoTI ÉnauAaOr pit navala ko saaqa vah ek malTI sTaorI ibailDMga maoM ikrayaoko FlaOT maoM rhtI hO. fusa-t ko plaaoM maoM rcanaa ApnaI klpnaaAaoMkao SabdaoM maoM baunatI hOÊ yaaina kivataeÐ AaOr khainayaaÐ ilaKnao kaSaaOk rKtI hO. A@sar ]sakI rcanaaeÐ p~¹pi~kaAaoM maoM p`kaiSathaotI rhtI hOM. p`kaSana ko baad p`SaMsakaoM ko Aanao vaalao faona AaOrbaQaa[- saMdoSa ]sao pulaikt kr doto hOM AaOr ilaKnao ko ilae ]sao AaOrAiQak p`ao%saaiht krto hOM.

ABaI ipClao idnaaoM ]sakI kivataeÐ ek kavya saMga`h ko$p maoM laaogaaoM ko saamanao Aa[- hOM. AalaaocakaoM nao BaI [sa kivatasaMga`h kao kafI psaMd ikyaa hO. [saI pustk kI kuC rcanaaeÐ]sanao fosa bauk pr BaI paosT kI qaIÊ ijasao ]sako ÍoMD\sa nao laa[@saAaOr kmaoMT\sa sao KUba saraha qaa. k[- SauBaicaMtkaoM nao ]sao salaah dIik vah ApnaI [sa Ìit kao ivaiBanna saaihi%yak saMsqaaAaoM Wara idejaanaovaalao purskaraoM AaOr sammaanaaoM ko ilae p`ivaiYT ko $p maoM Baojao.magar [tnao saalaaoM tk laoKnaI kI duinayaa sao jauD,I rcanaa [tnaa taojaana hI ga[- qaI ik iflmaaoM kI trh saaih%ya ko xao~ maoM BaI ‘gaa^Dfadr’ ka haonaa ja$rI hO. magar ABaI vah [tnaa tao iksaI kao BaInahIM jaanatI qaI ijasao vah gaa^D fadr kh sako.

rajana EaIvaastva jaI ko saMpadna maoM inaklanao vaalaI maaisakpi~ka ‘samayaaMkur’ saaih%ya jagat maoM ek jaanaI¹maanaI pi~ka hO.hr saala pi~ka ko sqaapnaa idvasa pr saMsqaa Wara iksaI navaaoidtrcanaakar kao ]sakI p`qama p`kaiSat Ìit hotu ‘navaaMkur’ purskaridyaa jaata hO. hr navaaoidt kI trh rcanaa ka BaI sapnaa hO ik]sakI Ìit kao yao sammaana imalao. Aaja Aasamaana mauT\zI maoM kOdhuAa saa laganao lagaa. Acaanak naIrsa AaOr ]baa} vhaT\saPp ]saoAcCa laganao lagaa.

‘saba kuC isasTomaoiTk trIko sao krnaa haogaa.’ imaSanakI PlaainaMga ko ihsaaba sao sabasao phlao rcanaa nao ApnaI vhaT\sa ePpp`aofa[la kI DIpI pr lagaI ApnaI baoTI kI tsvaIr hTa kr KudkI mauskuratI hu[- tsvaIr lagaa[-. Anya saBaI ga`uPsa [gnaaor kr]sanao isaf- [saI gaup pr ApnaI saiËyata baZ,a dI. raoja ek na[-rcanaa paosT krnaa AaOr Anya paosTaoM pr ‘vaah… vaah… @yaa baat’jaOsao kmaoMT\sa vah AavaSyak $p sao krnao lagaI. saaqa hI gaup kosaBaI sadsyaaoM sao ApnaI rcanaa pr p`itiËyaa donao ka Aaga`h BaIkrtI. ga`up sadsya ]sao naaoiTsa BaI krnao lagao. lagaBaga eksaPtah baad rajana nao ApnaI na[- kivata gaup maoM paosT kI. rcanaanao kivata pUrI pZ,o ibanaa hI turMt kmaoMT ikyaa ‘vaah… vaah…gajaba… bahut hI Saanadar haT- TicaMga kivata.’ rajana nao p`%yautrmaoM daonaaoM haqa namaskar kI maud`a maoM jauD,o hue tqaa dao smaa[laI emaojaBaI Baoja idyaa. rcanaa nao BaI dao smaa[laI Baoja dI. kuC idna yaUÐhI calaa.

ek idna rajana nao kuC tsvaIroM gaup maoM paosT kIMÊ ijanamaoM]sao saaihi%yak saMsqaa nao sammaainat ikyaa qaa. [sa baar rcanaa nao]sako psa-nala caOT baa^@sa maoM baQaa[- saMdoSa Baojaa. p`%yau<ar maoM ifr

gaa^D fadrgaa^D fadrgaa^D fadrgaa^D fadrgaa^D fadr¹ EaImatI AaSaa Samaa- ¹

N˛“Áåy

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 66: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

66

vahI daonaaoM haqa namaskar kI maud`a maoM jauDo, hue tqaa saaqa maoM AaOr daosaMdoSa BaI. [sasao rcanaa kI qaaoD,I ihmmat BaI baZ,I. ]sanao ilaKa‘AadrNaIya [sa va@t maOM duinayaa kI sabasao BaagyaSaalaI maihlaa hUÐ@yaaoMik Aap jaOsao baD,o saaih%yakar sao saIQao Éba$ hUÐ.’

javaaba maoM rajana nao ilaKa ‘maOM tao ek Adnaa saa sarsvatIka saovak hUÐ.’ rcanaa nao BaI samaya gaMvaae ibanaa ‘hIra Apnaa maaolaKud nahIM AaMk sakta.’ caOT Sau$ hao caukI qaI ‘Aap naahk hImauJao canao ko JaaD, pr caZ,a rhI hOM.’ ‘jaao saca hO vahI kh rhI hUÐ.Aap na kovala ]ccakaoiT ko saaih%yakar hOMÊ bailk ek bahut hIAcCo [Msaana BaI hOM.’ p`%yau<ar maoM Qanyavaad doto dao jauD,o hue dao haqaAayao. ‘Aao ko sar² baaya… kla imalato hOM’ AaOr dao smaa[laI kosaaqa rcanaa nao caOT baMd kr dI.

vah rajana ko saaqa psa-nala caOT hI krtI. QaIro¹QaIrodaonaaoM ek dUsaro ko saaqa Kulanao lagao.]nakI baatcaIt saaih%ya sao [tr BaIhaonao lagaI. daonaaoM ko baIca hÐsaI¹majaakBaI haonao lagaa. kBaI¹kBaI daonaao Mek¹dUsaro kao saoilfyaaÐ BaI Baojato.rcanaa kI ivaiBanna maud`aAaoM vaalao faoTaopr risakmana rajana jama kr tarIfkrta. AaOr vah BaI ]sakI Saana maoMKUba ksaIdo pZ,tI. kBaI¹kBaar faonapr BaI haya¹hOllaao haonao lagaI. rcanaakao laganao lagaa ik Aba gaaD,I SaayadpTrI pr Aanao lagaI hO. AaiKr ekidna ]sanao Apnaa daÐva Kolaa.

‘vaolao MTa[na Do’ Aanao vaalaaqaa. rajana kI pi~ka [sa maah ‘pomaivaSaoYaaMk’ inakalanao jaa rhI qaI.rcanaa nao ]sao maOsaoja ikyaa ‘maOMnao Aapkoilae kuC ilaKa hO.’

‘@yaaÆ’‘ek poma gaIt’‘vaava² idKaAao’‘mauJao Sama- AatI hO maola sao BaojaUÐgaI eD/osa’Ê‘yao laao’ rajana nao maola eD/osa ilaKa.‘magar Sat- hO ik [sao poma ivaSaoYaaMk maoM p`kaiSat krnaa

pD,ogaa.’‘tuma Baojaao tao sahI maOM doKta hUÐ.’‘eosao nahIMÊ phlao vaada kIijae’‘zIk hO baabaa… ikyaa vaada Aba tao Baojaao’ rajana ]tavalaa

hao rha qaa. rcanaa nao Apnaa gaIt rajana kao Baoja idyaa.Agalao idna rajana ka maOsaoja Aayaa ‘gaIt ko Baava tao

bahut sauMdr hOMÊ magar iSalp maoM qaaoD,I kmaI hO [sao bahr maoM laao…’‘maOMnao ApnaI baat Aap tk phuÐcaa dIÊ Aba bahr BaI Aap

hI sauQaarao AaOr iSalp BaI. basa tumharo ilae ilaKa qaa yah gaIt.maora yah phlaa p`omagaIt p`kaiSat haonaa hI caaihe.’ rcanaa naoAda idKato hue kha tao rajana JaUma ]za.

jaOsaaik rcanaa kao ivaSvaasa qaa ]saka ilaKa p`omagaIt‘samayaaMkur’ maoM p`kaiSat huAa. rajana nao ]sakI faoTao ]sao vhaT\saPppr BaojaI tao p`%yau<ar maoM rcanaa nao dao idla ko p`tIk AaOr hmaoSaa kItrh dao smaa[laI Baoja dI. Aba rcanaa A@sar ‘samayaaMkur’ maoMp`kaiSat haonao lagaI AaOr rajana kI isafairSa sao k[- Anya pi~kaAaoMmaoM BaI ]sakI rcanaaAaoM kao jagah imalanao lagaI. AaOr ifr vah

bahup`tIixat idna BaI Aa gayaaÊ jaba rajananao gaup maoM ek saUcanaa DalaI ik ‘samayaaMkur’kI trf sao idllaI maoM dao idvasaIya laoKnakaya-Saalaa ka Aayaaojana ikyaa jaa rhahO. yahI sa Ucanaa ]sana o rcanaa kaovyai>gat $p sao BaI dI AaOr saaiQakar]sao [sama o M Saaimala haona o kao kha.kaya-Saalaa ko samaapna pr hI ]nakI saMsqaaka va a i Y a -k sa m m a a n a s a m a ar a oh Ba Ip`staivat qaa.

rcanaa nao [zlaato hue irPlaa[- ikyaa‘Aa tao jaa}ÐgaI magar ek Sat- hO.’

rajana ka p`%yau<ar qaa ‘ifr sao Sat-Æyaar² ibanaa Sat- tuma kuC nahIM krtI@yaaÆ’ rajana BaI cauhla ko maUD maoM qaa.

‘jaba Aap jaOsaa kao[- naKro ]zanaovaalaa hao tao ifr kao[- @yaUM na [trae.’rcanaa nao AiQakar jamaato hue javaabailaKa.

‘AcCa zIk hO bataAaoÊ @yaa Sat- hOÆ tumasao imalanao koilae baMdo kao hr Sat- maMjaUr hO.’

‘tumharI saMsqaa Wara idyaa jaanaovaalaa navaaMkur purskarmauJao hI imalanaa caaihe.’

‘baD,I kizna Sat- hOÊ magar @yaa kroM baMda idla ko haqaaoMmajabaUr hOÊ kuC tao krnaa hI pD,ogaa. tuma ApnaI kavya Ìit kItIna ka^pI saMsqaa ko pto pr paosT kr dao AaOr saaqa maoM ekKUbasaUrt saa faoTao evaM saMixaPt pircaya BaI ifr Aagao maOM doKta hUÐik @yaa krnaa hO magar badlao maoM mauJao @yaa imalaogaaÆ’ ilaKnao ko saaqa

N˛“Áåy

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 67: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

67

hI rajana nao dao idla AaOr dao smaa[laI Baoja dI. [sa baar rcanaa‘cauMbana ko dao p`tIk Baoja kr caOT baMd kr dI. rajana ka idlabaillayaaÐ ]Clanao lagaa.

[sa baIca caOT calatI rhIÊ rcanaa caara DalatI rhIÊrajana sapnaaoM ko ihMDaolao maoM JaUlata rha. lagaBaga ek mahInao baadrajana kI saMsqaa nao Apnao purskaraoM kI AaiQakairk GaaoYaNaa kI.p`itiYzt ‘navaaMkur purskar’ ko ilae Apnaa naama doKkr rcanaaKuSaI sao JaUma ]zI. ]sanao turMt rajana kao maOsaoja krko ‘qaOM@sa’kha. rajana kao ek baat Aba BaI bahut AKr rhI qaI. ]sakobaar¹baar Aaga`h ko baavajaUd BaI rcanaa nao ABaI tk kaya-Saalaa koilae Apnaa rijasT/oSana nahIM krayaa qaa. pUCnao pr khtI ‘tuma haonaa maora prmaanaoMT rijasT/oSana naMbar. mauJao Alaga sao rijasT/oSanakranao kI @yaa jaÉrt hOÆ’ rajana ek baar ifr Apnao Aap kaoikMga maokr samaJa ko KuSa hao jaata. eona va> pr rcanaa nao ApnaIbaoTI kI baImaarI ka bahanaa banaakr kaya-Saalaa maoM Aanaa r_ kridyaa. magar sammaana samaaraoh maoM ja$r Aanao ka vaada krto hue]sanao rajana kao ek baar ifr sapnaaoM ko saagar maoM gaaoto lagaanao koilae CaoD, idyaa.

jaaordar tailayaaoM kI gaD,gaD,ahT ko baIca Bavya samaaraohmaoM rcanaa kao ‘navaaMkur purskar’ sao sammaainat kr rajana nao Apnaavaada inaBaayaa. Aba rcanaa kI baarI qaI. rajana baD,I baosaba`I saorcanaa ka [Mtjaar kr rha qaa. kba rcanaa Aayao AaOr Apnaa vaadapUra kroÊ ]sao rh¹rh ko vaao cauMbana vaalaa maOsaoja yaad Aa rha qaa.tBaI rcanaa ko pit nao Aa kr kha ‘rajana jaI rcanaa AapkI bahuttarIf krtI hO. Aap hI kI badaOlat ]sao yah sammaana haisalahuAa hO. hma daonaaoM Aapko bahut AaBaarI hOM. hma Aapko saaqaÉknaa caahto hOMÊ magar baoTI kI tbaIyat zIk nahIM hOÊ hmaoM jaanaahaogaaÊ ifr imalaoMgao’ pit ko pICo rcanaa BaI haqa jaaoDo, qaI. rajanaApnaa¹saa mauÐh laokr rh gayaa.

naaraja rajana nao Agalao dao idna rcanaa sao kao[- saMpk- nahIMikyaa. magar jaba rcanaa kI Aaor sao BaI kao[- maOsaoja nahIM Aayaa taorajana kao JaTka saa lagaa. ]sanao SaIt yauw samaaPt krto huekaya-Ëma ko kuC faoTao rcanaa kao Baojao. magar ]sao hOranaI hu[- ik[sa baar BaI kao[- irPlaa[- nahIM Aayaa. baocaOna rajana nao ifr sao k[-maOsaoja BaojaoÊ magar rcanaa nao tao doKo tk nahIM. AaOr ek idna rcanaanao ‘saaih%ya AakaSa ko pirMdo’ gaup kao laoFT kr idyaa.

lagaBaga ek mahInaa baIt gayaa. rajana BaI Aba ektrfap`yaasa krta qak cauka qaa. basaÊ Aba ek AaiKrI kaoiSaSakrko doKnaa caahta qaa. ]sao Aaja naaoeDa maoM rhnao vaalao ]sakodaost rakoSa sao imalanao jaanaa qaa. rakoSa Baart ko rajaBaaYaa

ivaBaaga maMo rajapi~t AiQakarI hO AaOr Apnao maM~alaya kI maaisakpi~ka ka saMpadk BaI. [sa vaYa- Baart sarkar kI trf sao ihMdIidvasa pr malaoiSayaa maoM Aayaaoijat haonaovaalao saaih%yakar sammaolana maMoBaart ka p`itinaiQa%va krnaovaalao dla kI jaUrI maoM ivaBaaga ko maM~IÊDayaro@Tr AaOr saMpadk rakoSa saiht ek baahrI p`itinaiQa ko $pmaoM rajana kao BaI Saaimala ikyaa gayaa qaa. ]saI saUcaI kao fa[nalakrnao ko ilae ]sanao rajana kao baulaayaa qaa. rajana nao rcanaa kobaayaaoDaTa sao ]saka pta naaoT ikyaa AaOr jaoba maoM rK ilayaa.

phlao rakoSa vaalaa kama inapTa ilayaa jaayaoÊ rcanaa saoimalanao ko baad @yaa pta kuC AaOr krnao ka maUD hI na banao. imalanako rMgaIna sapnaaoM maoM Kaoyaa rajana kba rakoSa ko Aa^ifsa phuÐca gayaaÊ]sao pta hI nahIM calaa. rajana jaba rakoSa ko caOMbar maoM phuÐcaa ]sava> rakoSa Apnao smaaT- faona pr iksaI ko saaqa caOiTMga krnao maoMvyast qaa. ]sako haozaoM pr maMd mauskrahT qaI AaOr haqaaoM kI]MgailayaaÐ ibajalaI kI gait sao Ta[p kr rhI qaI. kuC dor vaoTkrko AaiKr rajana nao drvaajao kao naa^k ikyaa. rakoSa nao ]saodoKto hI Apnaa maaobaa[la rKa AaOr kha ‘Aro AaAaoÊ AaAaorakoSa maOM tumhara hI [Mtjaar kr rha qaa.’

‘[Mtjaar…Æ tuma tao caOiTMga maoM ibajaI qao.’‘Aro yaar hO kao[-Ê AcCa CaoD,aoÊ calaao ilasT fa[nala kr

laoto hOM Aaja hI donaI hO.’ khto hue rakoSa nao bahut sao baayaaoDaTarajana kao qamaa ide.

‘kula pccaIsa rcanaakaraoM ka dla fa[nala krnaa hO. daoDayaro@Tr saahba nao fa[nala kr ideÊ dao maM~I jaI nao AaOr baIsa [nabaayaaoDaTa ko AaQaar pr jaao iDjava- krto hOM ]nhoM hmaoM fa[nalakrnao hOM.’ ‘magar yao tao caaObaIsa hI hue’ rajana nao ]sakI BaUlasauQaarto hue kha. ‘Aro Baa[- ek kao fa[nala krnao ka AiQakartao maora BaI banata hO na’ rakoSa hÐsaa.

‘kaOna hO vaao KuSanasaIbaÆ’ rajana nao cauTkI laI. ‘yahhO… vaao rcanaa…Ê yahIM naaoeDa maoM hI rhtI hO. Aro haв tuma taojaanato hI haoÊ ABaI ipClao idnaaoM tumharI saMsqaa nao [sao sammaainatikyaa qaa. ]saI samaaraoh maoM tao imalaI qaI mauJao.’ rakoSa nao rcanaaka baa^yaaoDaTa rajana kao qamaato hue kha. rajana ko kana saunna haogae. ]sao jaOsao kuC BaI saunaa[- nahIM do rha qaa. ]sanao QaIro saorcanaa ka pta ilaKa kagaja ApnaI jaoba sao inakalaa AaOr Tobala konaIcao rKo DsTibana maoM Dala idyaa.

¹ krNaI nagar ³laalagaZ,e¹123Ê baIkanaor¹334001

maaobaa[laÁ†91 9413359571

N˛“Áåy

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 68: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

saumana Á gaIta² ‘ivaSva ihMdI sammaolana’ kaya-Ëma kOsaa rhaÆdüTeTHéÁ ^‘ê! ª$X¯« Væ≤+B düy˚Tàfi¯Héµ ø±s¡ Áø£yéT ¬ø’kÕ s¡Vü‰?

düTeTHéÁ ^‘ê! ª$X¯« Væ≤+B düy˚Tàfi¯Héµ ø±s¡ Áø£eT+ m˝≤ nsTT+~?

saumana Á gaIta² ‘ivaSva ihMdI sammaolana’ kaya-Ëmama\ elaa AiyaMidÆSumanÁ Gita! How was ‘Viswa Hindi Sammelan’ programme?gaIta Á bahut AcCa rha. ihMdI sao jauD,o ivaiBanna xao~aoM ko laaogaaoM sao imala pa[-.^‘ê Á ãVüQ‘Y n#êä s¡Vü‰. Væ≤+B ùd E&˚ $_Ûqï πøåÁ‘√" πø ˝À>√" ùd $T Ÿ bÕsT÷.

^‘ê Á #ê˝≤ u≤>± nsTT+~. $_Ûqï s¡+>±\˝À Væ≤+B øÏ dü+u+~Û+∫q yêfi¯flì ø£*kÕqT.

gaIta Á caalaa baagaa AiyaMMid. ivaiBanna rMgaalalaao ihMdI ik saMbaMiQaMicana vaallaina kilasaanau.Gita Á Very nice. I could meet the people working for Hindi in various fields.saumana Á AcCa²düTeTHéÁ n#êä!

düTeTHéÁ n˝≤>±!

saumana Á Alaagaa²SumanÁ Oh! I see.gaIta Á kaya-Ëma maoM maOMnao bahut kuC saIKa AaOr ihMdI ko p`it maorI inaYza baZ,I.^‘ê Á ø±s¡ Áø£yéT y˚T" yÓTÆ" H˚ ãVüQ‘Y ≈£î#ÛY d”U≤ WsY Væ≤+B πø Á|ü‹ y˚TØ y˚TØ ìcÕ˜ ã&Ûû.

^‘ê Á ø±s¡ Áø£eT+˝À H˚qT #ê˝≤ H˚s¡TÃ≈£îHêïqT, Ç+ø± Væ≤+B |ü≥¢ Hê≈£î >ös¡e+ ô|]–+~.

gaIta Á kaya-Ëmama\laao naonau caalaa naocau-kunnaanauÊ [Mka ihMdI pT\la naaku gaaOrvama\ poirigaMid.Gita Á I leant many things in the programme and my interest towards Hindi has improved.saumana Á tba tao [sa kaya-Ëma maoM Baaga laonaovaalaaoM kao ihMdI maoM kaya- krnao ko ilae porNaa imalaI haogaI.düTeTHéÁ ‘·uŸ ‘√ Çdt ø±s¡ Áø£yéT y˚T" uÛ≤>¥ ÒH˚yê˝À" ø√ Væ≤+B y˚T" ø±sY ø£sYH˚ yê˝À" πø *j˚T Áù|s¡D≤ $T© ôVA^.

düTeTHéÁ nsTT‘˚ á ø±s¡ Áø£eT+˝À bÕ˝§Zqï yê]ì Væ≤+B˝À |üì#˚ùd+<äT≈£î Áb˛‘ê‡Væ≤+∫ ñ+{≤s¡T.

saumana Á A[to [- kaya-Ëmama\laao palgaaonna vaairina ihMdIlaao pinacaosaoMduku p`ao%saaihMica ]MTaÉ.SumanÁ So, the participants might have motivated towards working in Hindi.gaIta Á ja$rÊ maOMnao tao zana ilayaa ik maOM Apnao kamakaja maoM ihMdI ka pUra p`yaaoga k$ÐgaI.^‘ê Á »s¡÷sY, yÓTÆ" H˚ ‘√ sƒêHé *j·÷ øÏ yÓTÆ" n|tH˚ ø±yéTø±CŸ y˚T" Væ≤+B ø± |üPsê Á|üjÓ÷>¥ ø£s¡÷+^.

^‘ê Á eTTe÷à{Ïø°, H˚qT |üP]Ô>± Væ≤+B˝À |üì #˚j·T&ÜìøÏ ìs¡ísTT+#·T≈£îHêïqT.

gaIta Á maummaaiTkIÊ naonau pUit-gaa ihMdIlaao pina caoyaDainaik inaNa-[Mcaukunnaanau.Gita Á Certainly, I have decided to work completely in Hindi.saumana Á AcCI baat hO. calaaoÊ hma baakI laaogaaoM kao BaI [sako ilae poirt kroM.düTeTHéÁ nNä u≤‘Y ôV’≤. #· À, Vü≤yéT u≤ø° ˝À>√" ø√ ;Û Çdtπø *j˚T Áù|]‘Y ø£πs".

düTeTHéÁ eT+∫~. |ü<ä eTq+ $T–*q yêfi¯flqT ≈£L&Ü Ç+<äT≈£î Áb˛‘·‡Væ≤<ë›+.

saumana Á maMicaid. pd manama\ imaigailana vaallanau kUDa [Mduku p`ao%saih_ama\SumanÁ Good. Let us motivate the others also.gaIta Á calaao AaOr ihMdI kao rajaBaaYaa ka djaa- idlaanao ka safla p`yaasa kroM.^‘ê Á #· À WsY Væ≤+B ø√ sê»uÛ≤cÕ ø± <äsê® ~˝≤H˚ ø± dü|òü Ÿ Á|üj·÷dt ø£πs".

^‘ê Á |ü<ä, Ç+ø± Væ≤+BøÏ C≤rj·T uÛ≤wü kÕúq+ ø£*Œ+#˚+<äT≈£î ø£èwæ #˚<ë›+.

gaIta Á pdÊ [Mka ihMdIik jaatIya BaaYaa sqaanama\ kilpMcaoMduku ÌiYa cao_ama\.Gita Á O.K. and let us try to establish Hindi as Official Language.

AaAao BaaYaa saIKoMAaAao BaaYaa saIKoMAaAao BaaYaa saIKoMAaAao BaaYaa saIKoMAaAao BaaYaa saIKoMvat-maana maoM pUro ivaSva maoM ihMdI BaaYaa ka p`yaaoga baZ, rha hO. [samaoM ‘ivaSva ihMdI idvasa’ jaOsao kaya-ËmaaoM kI mahtI BaUimaka hO. hala

hI maoM maarISasa maoM 18¹20 Agast ko daOrana Aayaaoijat ‘ivaSva ihMdI sammaolana’ ko pirpoxya maoM inamnailaiKt saMvaad idyaa jaa rha hO. AaSaahO hmaaro [sa p`yaasa sao ihMdI pomaI pazk laaBaainvat haoMgao.

68

™ÁåN˛

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 69: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

mahaodyaÊAapko Wara p`kaiSat ihMdI gaRh¹pi~ka ‘saugaMQa’ ka A@TUbar 2017¹maaca-Ê 2018AMk imalaa. ivaSaoYa $p sao [spat ]%padna sao jauD,I tknaIk kI sarahnaa krta hUÐ.pi~ka maoM p`kaiSat ivaYaya saamaga`I evaM saMklana ]%ÌYT tqaa sarahnaIya hOÊ ijasakoilae maOM raYT/Iya [spat inagama ilaimaToD kI pUrI TIma kao baQaa[- poiYat krta hUÐ.¹ EaI maukuMd pI caaOQarIÊ AQyaxa¹sah¹p`baMQa inadoSakÊ maa^yala ilaimaToDÊ naagapur‘iDijaTla [MiDyaa’ ivaYaya pr p`kaiSat ihMdI pi~ka ‘saugaMQa’ ka AMk imalaa. [sapi~ka maoM saimmailat hr laoK ]%ÌYT evaM &anavaQa-k hO. ivaSvaasa hO ik BaivaYya maoMraYT/Iya [spat inagama ilaimaToD kI Aaor sao raYT/BaaYaa kI baZ,ao<arI evaM p`caar¹p`saarhotu AaOr ]pyaaogaI kdma ]zayao jaayaoMgao.

¹ Da^ naroSa nandaÊ inadoSak ³tknaIkI´Ê ena ema DI saIÊ hOdrabaad‘saugaMQa’ maoM [spat ]%padna sao jauD,o tknaIkI SabdaoM sao ihMdItr kma-caairyaaoM kao laaBadayakjaanakarI p`aPt haogaI AaOr AMgaojaI tknaIkI SabdaoM ko samaanaaqaI- ihMdI SabdaoM ko ilae]nhoM kaoSa maoM ZUÐZ,nao kI AavaSyakta nahIM haogaI. pi~ka maoM p`kaiSat laoKÊ khainayaaoMÊkivataAaoM kao jaugaaD,nao maoM AapkI TIma kI maohnat JalaktI hO. rajaBaaYaa kop`caar¹p`saar sao saMbaMiQat yao pi~kaeÐ Aapko kayaa-laya sao inayaimat $p sao p`aPt haotIrhtI hOM. [na pi~kaAaoM sao hmaoM porNaa AaOr bahumaUlya jaanakarI imalatI hO. ihMdIBaaYaa kao jana saamaanya tk phuÐcaanao ka yah ek safla p`yaasa hO. [sako ilae AapsaBaI kao baQaa[-…¹ EaI esa papa ravaÊ p`baMQak ³rajaBaaYaa´Ê ihMdustana iSapyaaD-Ê ivaSaaKp+Nama‘saugaMQa’ pi~ka hstgat. jaulaa[-¹isatMbar ko AMk kI khainayaaÐÊ laoKÊ laGaukqaaeÐÊkivataeÐ saaqa-k hOM. hmaoSaa kI trh pi~ka AcCo $p maoM inakla rhI hO.iDijaTlaIkrNa AaOr rajaBaaYaa ihMdI jaOsao laoKaoM kI Aaja ja$rt hO. ]pyaaogaI evaMsaaihi%yak saamaga`I sao laOsa saugaMQa jaOsaI pi~kaAaoM kI AavaSyakta hO. [sakI]<arao<ar ]nnait kI kamanaa ko saaqa…

¹ EaImatI Ainata riSmaÊ khanaIkarÊ raÐcaI‘saugaMQa’ ka A@TUbar¹maaca- AMk pZ,nao ka saaOBaagya imalaa. saamaga`I cayana evaM p`kaSanako ilae baQaa[-. [sa AMk maoM [spat ]%padna sao jauD,I tknaIk pr AaQaairt laoKaoM kaopZ,nao ko baad lagaaÊ yah pi~ka [MjaIinayairMga ko Ca~aoM tk phuÐcanaI caaihe. ]nakoilae yah A%yaMt ]pyaaogaI hO.ihMdI BaaYaa ko pzna¹pazna maoM AapkI pi~ka ka yaaogadana p`SaMsaa ko yaaogya hO.laGaukqaaeÐ kafI porNaadayak hOM. saaocanao ko ilae ivavaSa krtI hOM. ‘]sakI raoTI’khanaI nao p`Baaivat ikyaaÊ baQaa[-. sauQaIr kI kivataeÐ baUÐd maoM samaud` ka kama krtIhOMÊ AaBaar….pi~ka ko saMpadk maMDla kao SauBakamanaaeÐÊ Qanyavaad.

¹ EaI saMurjaIt navadIpÊ kivaÊ QamatrIÊ C<aIsagaZ,Aapko AnauBavaI evaM kuSala saMpadna maoM saMpaidt raYT/Iya [spat inagama ilaimaToD kIgaRh¹pi~ka ‘saugaMQa’ p`aPt kr haid-k p`sannata hu[-. [sa mah%vapUNa- evaM ]pyaaogaI tqaapznaIya pi~ka ko sauMdr saMpadna va p`kaSana ko ilae haid-k baQaa[-. [spat ]%padnasao jauD,I tknaIk pr AaQaairt saBaI laoK pazkaoM kI jaanakarI baZ,anao maoM ]pyaaogaIisaw hue hOM. saaqa hI ihMdI laoKkaoM AaOr saaih%yakaraoM ko ]%ÌYT laoKÊ vyaMgyaÊkhanaI AaOr kivataAaoM kao BaI sqaana dokr Aapnao [sa AMk kao mah%vapUNa- banaa idyaahO. ‘baala saugaMQa’ nao saMyaM~ pirvaar ko baccaaoM kI saja-naa%makta ka pircaya idyaa hO.saMgaIt sairta AaOr AQyaa%ma stMBa BaI ]pyaaogaI hOM. ‘AaAao BaaYaa saIKoM’ stMBa bahuthI mah%vapUNa- evaM ]pyaaogaI hO. AaSaa hO BaivaYya maoM BaI pi~ka ka yahI sva$pAapko kuSala maaga-dSa-na maoM Anavart banaa rhogaa.

¹ Da^ hirisaMh palaÊ naagarI ilaip pirYadÊ na[- idllaI‘saugaMQa’ ka A@TUbar 2017¹maaca- 2018 AMk imalaa. saMp`it AMk ko saBaI laoKporNaadayaI lagao. EaI pUrna sarmaa ka vyaMgya ‘gaMjao kao naaKUna’ KUba hÐsaayaa.khainayaaÐ saargaiBa-t evaM BaavapUNa- lagaIM. baala¹saugaMQa baohtrIna lagaa. EaI sauQaIr

inagama evaM EaI Ainala kumaar vamaa- kI kivataeÐ BaavapUNa- saugaMQa sao pirpUNa- hOM.‘AaAao BaaYaa saIKoM’ AcCI lagaI. saugaMQa pi~ka ko saMpadk maMDla evaM EaI lalanakumaar kI p`tIka%mak hI sahIÊ saMpadkIya &anavaQa-k lagaa.¹ EaI Cgana laala naagavaMSaIÊ rajaBaaYaa AiQakarIÊ forao sËOp inagamaÊ mauMba[-Aapko samaqa- saMpadkIya maoM inaklaI saugaMQa saba pazkaoM ka mana lauBaanaovaalaI hO.naIrsa ivaYaya kao sarsa banaanaa saugaMQa kI caaturI hO. tknaIkI ivaYaya sao ko saaqasaaih%ya ka ivakasa caahnaa ek AavaSyak nayaa p`yaaoga hOÊ jaao janata kao manaaorMjana kosaaqa Baart maoM ivaSaaKa [spat inagama kI AaOVaoigak p`gait ka &ana p`dana krta hO.Aapnao ‘raYT/vaad’ tqaa ‘raYT/poma’ ko ivavaocanaa%mak saMpadkIya maoM jaao ivacaar vya>ikyaoÊ vao Aajakla pazkaoM ko mana maoM na[- caotnaa pOda krnao vaalao lagao hOMÊ jaao BaartvaaisayaaoMko ilae bahut AavaSyak hO. saMkuicat Baava tjakr ivaSaala dRiYT sao raYT/poma kIAaor Qyaana donao kI AavaSyakta Aaja sabakao hO.[sa pi~ka maoM gaItaMjalaI dsavaIM kxaa kI Ca~a kI ilaKI kivata ‘laD,kI haonaa paphO’ bahut samasaamaiyak samasyaa ka dp-Na hO. naarI kI Aavaodnaa sauMdr ZMga saoAiBavya> hu[-. kavyaa naamak Ca~a nao BaI saMGaYa- naamak kivata ko maaQyama sao laaogaaoMkao sacaot ikyaa. ‘maatRBaUima Aaja ibalaKtI hO’ kivaa ko kiva Ainala kumaar naoBaart kI yaqaaqa- dSaa ka ica~Na poSa ikyaa. klpnaa laaok maoM ivahar kI AavaSyaktasao baZ,kr kivayaaoM kI rcanaaAaoM sao doSa maoM nayaa jaagarNa ]%pnna haonao maoM kao[- AaSaMkanahIM hO. AapkI AakaMxaa ihMdI kao vaOiSvak str pr sqaaipt krnao ko mauihma maoM SaIGa`hI saflata imalaogaI.

¹ EaI ema iSavap`saad ravaÊ saovaainavaR<a p`QaanaaQyaapkÊ Anakapilla‘saugaMQa’ ka saMpadkIya ‘p`tIka%mak hI sahI…’ porNaadayaI hO. [spat ivaYayaksaBaI laoK &anavaQa-k hOM. laoK ‘svatM~ta AaMdaolana AaOr saaih%ya’ Éicakr evaM]%saah baZ,anaovaalaa hO. ‘jala p`dUYaNaÁ samasyaa AaOr samaaQaana’ ]pyaaogaI laoK hO.saBaI khainayaaÐ evaM laGaukqaaeÐ raocak AaOr p`BaavaSaalaI hOM. kivataeÐ pznaIya hOM.rMgaIna ica~aoM ko saaqa p`stut samaacaar AcCo lagato hOM. ‘saugaMQa’ Wara rajaBaaYaa kosatt ivakasa maoM p`yaasa hotu saMpadk kao baQaa[- evaM SauBakamanaaeÐ….

¹ EaI ivaYNau vamaa-Ê kkaolaIÊ fOjaabaadÊ ]<ar p`doSa‘saugaMQa’ ka AMk pZ,kr A%yaMt p`sannata hu[-. p`kaiSat AMk ‘laaOh va [spat]%padna’ ivaYaya kao samaip-t evaM tknaIkI ivaYayaaoM pr AaQaairt hOÊ jaao A%yaMtpznaIya evaM &anavaQa-k hO. [sa AMk maoM pazkaoM kao [spat ]Vaoga sao saMbaMiQatjaanakarI rajaBaaYaa maoM dI ga[- hOÊ jaao ek sarahnaIya p`yaasa hO. pi~ka ko saMpadkmaMDla kao Qanyavaad evaM Agalao AMk ko ilae SauBakamanaaeÐ….¹ EaI esa ko gaaora[-Ê inadoSak ³iva<a´Ê ko Aa[- Aao saI ela ilaimaToDÊ baoMgalaUr‘saugaMQa’ pi~ka sao laaOh va [spat ]Vaoga ko ivaYaya maoM jaanakarI imalaI. saBaI laoK]pyaaogaI haonao ko saaqa hI rajaBaaYaa ka maana baZ,anao vaalao hOM. AaScaya- evaM sauKdbaat hO ik [spat ]Vaoga maoM lagao laaoga [sakI vyaa#yaa [tnao sauMdr evaM ~uiThIna SabdaoMmaoM krto hOM. saBaI laoK ]ccastrIyaÊ ]%ÌYT evaM &anavaQa-k hOM. Aapnao ‘raYT/vaad’evaM ‘raYT/poma’ kI [tnaI sauMdr vyaa#yaa kI hOÊ jaao gava- kI baat hO. mauJao khnao maoMsaMkaoca hO ik ABaI BaI laaoga [sako AMtr kao nahIM jaanato. ‘saugaMQa’ kI saBaI rcanaaeÐbaohd ]%ÌYT kaoiT kI hOMÊ caaho vah AalaoKÊ kivataeÐ haoM Aqavaa khainayaaÐ. saBaIsaaih%yakaraoM kao saaQauvaad. SauBakamanaaAaoM saiht…

¹ EaImatI laxmaI ranaI laalaÊ khanaIkarÊ jamaSaodpurp`gait kI AaQaairk AiBavyaMjanaa ko AakYa-k AavarNa vaalaa ‘saugaMQa’ ka navaInatmaAMk p`aPt huAa. pi~ka maoM raYT/ AaOr BaaYaa ko saraokaraoM sao samaRw saMpadkIyapznaIyaÊ laGaukqaaeÐ saaqa-kÊ sauroSa caMd` Samaa- ka ‘ramaanauja i~pazI’ pr AalaoK yaSaÁSaoYa kao samyak EawaMjaila. sauQaIr inagama va Ainala kumaar vamaa- kI gaV kivataeÐraomaaMcakÊ Da^ EaIrama pirhar ka AalaoK raYT/poma kI porNaa donaovaalaa hO. khainayaaÐsaBaI AcCIÊ ikMtu ‘maIrgaMja kI caaOpala’ ivaSaoYa lagaI. tknaIkI AalaoKaoM AaOrsaaihi%yak samaRiw ko sauMdr saMtulana vaalao ]%ÌYT AMk hotu haid-k saaQauvaad.

¹ Da^ rajaoMd` itvaarIÊ kivaÊ kanapur

EÁúN˛y úÁoy-“™Á∫y sÁoy

69

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 70: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’

jara gaaOr kroMjara gaaOr kroMjara gaaOr kroMjara gaaOr kroMjara gaaOr kroM

13 navaMbar 1989 sao phlao vao maa~ ek eDiSanala caIf

maa[inaMga [MjaIinayar ko $p maoM jaanao jaato qao. ek maa[inaMga [MjaIinayar

kI saamaanya D\yaUTI inaBaanao ko ilae piScama baMgaala ko ranaIgaMja kI

mahabaIr Kdana maoM ]nakI tOnaatI hu[- qaI. hr raoja kaoyalao kI

Kdana maoM Apnao KinakaoM kao Baojakr ]nasao AiQak sao AiQak Knana

kranaa ]naka saamaanya kama qaa. laoikna Saayad 13 navaMbar ko idna

]nhoM ek bahut baD,I prIxaa kI GaD,I sao gaujarnaa qaa.

raoja kI BaaÐit ]sa idna BaI ]nhaoMnao Apnao KinakaoM

kao Kdana ko BaItr saamaanyatyaa Apnaa[- jaanao

vaalaI p`iËyaaAaoMÊ jaOsao blaaisTMga ko maaQyama sao

kaoyalao ko ca+anaaoM kao taoD,nao AaOr ]sao baahr

inakalanao ko inado-Sa do idyaa. laoikna blaaisTMga

ko karNa Kdana ko BaItr kI dIvaar maoM baD,I

drar bana ga[-Ê ijasako karNa vahaÐ Kdana maoM

panaI Barnao lagaa. ]sa samaya Kdana maoM lagaBaga

220 laaoga kama kr rho qao.

pUrI Kdana maoM Afra¹tfrI maca ga[-.

iksaI BaI trh sao Kdana ko BaItr fÐsao laaogaaMo kI jaana

bacaanao ko p`yaasa haonao lagao. pMp ko jaire panaI inakalanao sao laokr

baaor banaakr KinakaoM tk Kanaa¹panaI phuÐcaanao ka kama calanao

lagaa. laoikna saMkT sao ]bar panaa bahut mauiSkla qaa. eiDSanala

caIf maa[inaMga [MjaIinayar saahba ko idmaaga maoM [sa prIxaa kI GaD,I

70

™ÁåN˛

sao ]barnao vaalaI trkIba Kaojanao kI jaMga iCD,I hu[- qaI. tBaI ]nako

maistYk maoM [spat sao banao 2º5 maITr laMbao kOPsaUla banaanao kI

trkIba saUJaI AaOr kama AarMBa hao gayaa. halaaÐik [sa p`yaaogaa%mak

kaya- ko ilae Anya AiQakairyaaoM ko saaqa¹saaqa sarkar ko p`itinaiQayaaoM

nao ApnaI sahmait donao maoM AnaakanaI kI. prMtu raht va bacaava

kaya- ko ilae p`iSaixat [MjaIinayar saahba nao ApnaI AkaT\ya dlaIlaaoM

sao ]nhoM SaaMt kr idyaa. [MjaIinayar saahba Apnao kOPsaUla laokr Kud

Kdana maoM ]tro AaOr 6 GaMTaoM maoM ek¹ek krko 65 laaogaaoM

kao saurixat baahr inakala ilayaa. vao Kud baahr

tBaI AaeÊ jaba ]nako saBaI Kinak baahr Aa

cauko qao. Aba ]nako kOPsaUla ³tknaIk´ ka

]pyaaoga duinayaa ko k[- doSa krnao lagao hOM.

2010 maoM icalaI maoM [sa kOPsaUla ka ]pyaaoga

ikyaa gayaa qaa.

yah khanaI iksaI AaOr kI nahIM bailk

maUlatÁ AmaRtsar inavaasaI AaOr kaola [MiDyaa ko

eDiSanala caIf [MjaIinayar jasavaMt isaMh igala

kI hOÊ ijanhoM baad maoM Baart ko raYT/pit Wara ‘isaivailayana

gaOlaoMT/I AvaaD-’ dokr sammaainat ikyaa gayaa. [sako baad tao ]nako

ilae purskaraoM AaOr sammaanaaoM kI JaD,I laga ga[-. ]nhoM ‘d hIrao Aa^f

ranaIgaMja’ ko naama sao BaI jaanaa jaata hO. Aba tao ]nako }pr ek

baa^yaaoipk BaI bananao jaa rhI hO.

∫Á…b~yÆ FÀúÁo uåT™ u¬u™bzg

Page 71: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’
Page 72: saMdoSa - Visakhapatnam Steel Plant · 2018. 12. 29. · ‘ivaSaaKp+Nama [spat saMyaM~ p`baMQana’ ijammaodar nahIM hO. ‘saugaMQa’ pi~ka hmaaro saMgazna ko vaobasaa[T ‘’