57

Click here to load reader

radhe

Embed Size (px)

DESCRIPTION

SONG NAME::KRSNA JINAKA NAMA HAI {1} krsna jinaka nama hai, gokula jinaka dhama hai Aise sri bhagavana ko {mere} barambara pranama hai {2} yasoda jinaki maiya hai, nanda ji bapaiya hai Aise sri gopala ko {mere} barambara pranama hai {3} radha jinaki chaya hai, adbhuta jinaki maya hai Aise sri ghana-syama ko {mere} barambara pranama hai {4} luta luta dadhi makhana khayo, gvala-bala sanga dhenu carayo Aise krpa-dhama ko {mere} barambara pranama hai {5} drupada suta ki laja bacayo, graham se gaja ko phanda chudayo Aise krpa-dhama ko {mere} barambara pranama hai {6} kuru pandava me yuddha macayo, arjuna ko upadesa sunayo Aise sri bhagavan ko {mere} barambara pranama hai

Citation preview

Page 1: radhe

Srimad Bhagavat - 1 - ूथम ःकंध

www.swargarohan.org

महिषर् व्यास कृत

ौीमद् भागवत (ूथम ःकंध)

Sanskrit text of Ved Vyas’s

Bhāgavat (1. Pratham Skandha)

Page 2: radhe

Srimad Bhagavat - 2 - ूथम ःकंध

www.swargarohan.org

SRIMAD BHAGAVAT : AN INTRODUCTION

Bhagavat Purana (also known as Srimad Bhagavata, Bhagavatam or Bhagwat) is the most popular and widely circulated of all the Puranas. The word 'Purana' means 'narrative of olden times'. After the four vedas, the Puranas form the most sacred of the texts for devout Hindus. The highest philosophy found in Vedas and Upanishads was difficult for commoners to understand. Hence Puranas, which were recited at the time of sacrifices became popular. With the passage of time, Puranas involving different deities manifested.

Dear to devotees of Lord Vishnu, Bhagavat Purana consists of 18,000 verses, distributed amongst 332 chapters and divided into twelve cantos (skandhas). Sage Vyas, author of many great scriptures like Mahabharat and Vedas, compiled it. Bhagavat centers on the science of God and devotion to Him, and includes biographies of great devotees who followed the path of Bhakti and attained moksha. Though originally written in Sanskrit, Bhagavat has been explored and translated in major vernacular languages of India. Bhagavat holds a prominent position in India’s voluminous written wisdom and exercises a more direct and powerful influence upon the opinions and feelings of the people than any other of the Puranas.

From academic point of view, Bhagavata is a narration of a conversation between King Parikshit and Sage Shukadeva. King Parīkshit was cursed to die in seven days by Takshak, so he decided to relegate his stately duties and spend final days of his life in gaining knowledge about the goal of life. As he prepares for his impending death, Shukadeva, who has been searching for a suitable disciple to whom he might impart his great knowledge, approaches the king and agrees to teach him. Their conversation goes on uninterrupted for seven days, during which the sage explains that the ultimate aim of life lies in knowing the supreme absolute truth.

The most popular and characteristic part of Bhagavat is the tenth canto, which describes the life and works of Sri Krishna. The Bhagavata Purana depicts Krishna not as a Jagad-Guru (a teacher) as in the Bhagavad-Gita, but as a heroic lad brought up by cowherd parent, Nand and Yashoda, in a small village situated on the banks of Yamuna River. Young Krishna's childhood plays and acts of bravery in protecting villagers from demons steals the hearts of the cowherd girls (Gopis'). However, when Krishna leaves for Mathura on a mission, Gopis' love turns into grief. Their intense longing is presented as a model of devotion to the Lord. In a way, Bhagavat paved way to various schools of Bhakti Movement.

Bhagavata is the most complete and authoritative exposition of Vedic knowledge. It covers everything from the nature of the self to the origin of the universe, and touches upon all fields of knowledge. It raises and answers fundamental questions like what is life, what is a human being's role in life, what is meant by cycle of birth and death, what is the relation between God and man, what are ways of propitiating God etc. Bhagavata also adds fifth element of devotion (or divine service) besides well-known four aspects of life i.e. dharma (morality), artha (acquiring wealth), kama (pleasure) and moksha (liberation or salvation). Narrated in story-form its style is simple, lyrical and picturesque.

The impact of Bhagavata on Indian life over ages cannot be measured easily. It has served as the inspiration for countless works of literature, song, drama, painting, sculpture, folk-theatres and crafts. Dealing with exploits of Lord Krishna from childhood to Mahabharata battle, anecdotes and stories figure in one form or other in Vaishnava temple sculptures. Kaliya mardana, Gopika Vastra-harana, Gajendra-moksha, Govardhan-dharan are only few events which have kindled imagination of artistes and craftsmen through ages. All the important dance schools have themes from Bhagavata.

Find here the Sanskrit text of the First canto of Srimad Bhagavat. To read principal stories of Bhagavat in Gujarati, please visit www.swargarohan.org, where you will also find exclusive reference on its Characters [Glossary section].

☼ ☼ ☼ ☼ ☼

Page 3: radhe

Srimad Bhagavat - 3 - ूथम ःकंध

www.swargarohan.org

१. जनमेजय उवाच

जन्मा ःय यतोऽन्वया दतरत ाथंविभ ः ःवरा । तेने ॄ दा य आ दकवये मु न्त यत्सरूयः ॥

तेजोवा रमदृां यथा िविनमयो यऽ िऽसग ऽमषृा । धा ना ःवेन सदा िनरःतकुहकं सत्य ं परं धीम ह ॥०१॥

धमर्ः ूो झतकैतवोऽऽ परमो िनमर्त्सराणां सतां । वे ं वाःतवमऽ वःतु िशवदं तापऽयोन्मलूनम ् ॥

ौीम ागवते महामिुनकृते कं वा परैरी रः । स ो वरु यतेऽऽ कृितिभः शुौषूुिभःतत् णात ् ॥०२॥

िनगमक पतरोगर्िलतं फलं । शुकमखुादमतृिवसयंुतम ् ॥

िपबत भागवतं रसमालयं । महुरहोु रिसका भिुव भावुकाः ॥०३॥

नैिमषेऽिनिमंकषेऽे ईशयः शौनकादयः । सऽं ःवगार्य लोकाय सहॐसममासत ॥०४॥

त एकदा तु मनुयः ूातहर्तहता नयःु ु । सत्कृतं सतूमासीनं पू छ रदमादरातु ् ॥०५॥

ऋंय ऊचुः त्वया खल ु पुराणािन सेितहासािन चानघ । आ यातान्य यधीतािन धमर्शा ा ण यान्यतु ॥०६॥

यािन वेदिवदां ौे ो भगवान्बादरायणः । अन्ये च मनुयः सतू परावरिवदो िवदःु ॥०७॥

वेत्थ त्वं सौ य तत्सव त वतःतदनुमहात ् । ॄूयुः ःन धःय िशंयःय गरुवो गु म युत ॥०८॥

तऽ तऽाञ्जसायुंमन्भवता य िन तम ् । पुंसामेकान्ततः ौयेःतन्नः शंिसतुमहर्िस ॥०९॥

ूायेणा पायषुः स य कलाव ःमन्युगे जनाः । मन्दाः समुन्दमतयो मन्दभा या पुिताःु ॥१०॥

भरूी ण भू रकमार् ण ौोतव्यािन िवभागशः । अतः साधोऽऽ यत्सारं समु त्यृ मनींया । ॄू ह भिाय भतूानां येनात्मा सुू सीदित ॥११॥

सतू जानािस भिं ते भगवान्सात्वतां पितः ।

Page 4: radhe

Srimad Bhagavat - 4 - ूथम ःकंध

www.swargarohan.org

देव यां वसदेुवःय जातो यःय िचक ंयार् ॥१२॥

तन्नः शु्ूंमाणानामहर्ःय गानवु णर्तुम ् । यःयावतारो भतूानां कषेमाय च भवाय च ॥१३॥

आपन्नः ससंिृतं घोरां यन्नाम िववशो गणृन ् । ततः स ो िवमु येत य भेित ःवय ं भयम ् ॥१४॥

यत्पादसौंयाः सतू मनुयः ूशमायनाः । स ः पुनन्त्युपःपृ ाः ःवधुर्न्यापोऽनसेुवया ॥१५॥

को वा भगवतःतःय पुण्य ोके यकमर्णः । शुि कामो न शऋणुया शः् किलमलापहम ् ॥१६॥

तःय कमार्ण्युदारा ण प रगीतािन सू रिभः । ॄू ह नः ौ धानानां लीलया दधतः कलाः ॥१७॥

अथा या ह हरेध मन्नवतारकथाः शुभाः । ईला िवदधतः ःवैरमी रःयात्ममायया ॥१८॥

वयं तु न िवतृ याम उ म ोकिवबमे । य छण्वतांृ रसजञानां ःवाद ु ःवाद ु पदे पदे ॥१९॥

कृतवा न्कल कमार् ण सह रामेण केशवः । अितमत्यार्िन भगवान्गढूः कपटमानुषः ॥२०॥

किलमागतमाजञाय कषेऽेऽ ःमन्वैंणवे वयम ् । आसीना दीघर्सऽेण कथायां स णा हरेः ॥२१॥

त्वं नः सन्दिशर्तो धाऽा दःतरंु िन ःततींतार्म ् । किल ं स वहरं पुसंां कणर्धार इवाणर्वम ् ॥२२॥

ॄू ह योगे रे कृंणे ॄ ण्ये धमर्वमर् ण । ःवां का ामधुनोपेते धमर्ः कं शरण ं गतः ॥२३॥

* * * ०२. व्यास उवाच

इित स ू सं ो िवूाणां रौमहशर् णः । ूितपू य वचःतेशां ूव ु मपुचबमे ॥०१॥

सतू उवाच

यं ूोजन्तमनुपेतमपेतकृत्यं ैपायनो िवरहकातर आजहुाव । पुऽेित तन्मयतया तरवोऽिभनेदःतंु सवर्भतू दयं मिुनमानतोऽ ःम ॥०२॥

यः ःवानुभावम खलौिुतसारमेकम यात्मदीपमितिततींता तमोऽन्धम ् । ससंा रणां करुणयाह पुराणगु ं तं व्याससनूुमपुयािम गरंुु मनुीनाम ् ॥०३॥

Page 5: radhe

Srimad Bhagavat - 5 - ूथम ःकंध

www.swargarohan.org

नारायण ं नमःकृत्य नरं चवै नरो मम ् । देवीं सरःवतीं व्यास ं ततो जयमदुीरयेत ् ॥०४॥

मनुयः साधु पृ ोऽहं भवि ल कम गलम ् । यत्कृतः कृंणस ू ो येनात्मा सुू सीदित ॥०५॥

स वै पुंसां परो धम यतो भि रधो जे । अहैतु यूितहता ययात्मा सुू सीदित ॥०६॥

वासदेुवे भगवित भि योगः ूयो जतः । जनयत्याश ु वैरा य ं जञानं च यदहैतुकम ् ॥०७॥

धमर्ः ःवनुि तः पुंसां िवंव सेनकथास ु यः । नोत्पादये द रित ं ौम एव ह केवलम ् ॥०८॥

धमर्ःय ापव यर्ःय नाथ ऽथार्योपक पते । नाथर्ःय धमकान्तःय कामो लाभाय ह ःमतृः ॥०९॥

कामःय ने न्ियूीितलार्भो जीवेत यावता । जीवःय त व जजञासा नाथ य ेह कमर्िभः ॥१०॥

वद न्त त विवदःत व ं य जञानम यम ् । ॄ ेित परमात्मेित भगवािनित श ते ॥११॥

त ल धाना मनुयो जञानवैरा ययु या । पँयन्त्यात्मिन चात्मानं भ त्या ौतुगहृीतया ॥१२॥

अतः पु भ र्जौे ा वणार्ौमिवभागशः । ःवनुि तःय धमर्ःय सिंसि हर् रतोंणम ् ॥१३॥

तःमादेकेन मनसा भगवान्सात्वतां पितः । ौोतव्यः क ितर्तव्य येयः पू य िनत्यदा ॥१४॥

यदनु यािसना यु ाः कमर्म न्थिनबन्धनम ् । िछन्द न्त कोिवदाःतःय को न कुयार्त्कथारितम ् ॥१५॥

शुौषूोः ौ धानःय वासदेुवकथारुिचः । ःयान्महत्सेवया िवूाः पुण्यतीथर्िनषेवणात ् ॥१६॥

शऋण्वतां् ःवकथाः कृंणः पुण्यौवणक तर्नः । न्तःःथो भिा ण िवधुनोित सु त्सताम ् ॥१७॥

न ूायेंवभिेषु िनत्य ं भागवतसेवया । भगवत्यु म ोके भि भर्वित नैि क ॥१८॥

तदा रजःतमोभावाः कामलोभादय ये । चेत एतैरनािव ं ःथतं स वे ूसीदित ॥१९॥

Page 6: radhe

Srimad Bhagavat - 6 - ूथम ःकंध

www.swargarohan.org

एवं ूसन्नमनसो भगव ि योगतः । भगव विवजञानं मु स गःय जायते ॥२०॥

िभ ते दयम न्थ ँछ न्ते सवर्सशंयाः । कषीयन्ते चाःय कमार् ण एवात्मनी रे ॥२१॥

अतो वै कवयो िनत्य ं भि ं परमया मदुा । वासदेुवे भगवित कुवर्न्त्यात्मूसादनीम ् ॥२२॥

स वं रजःतम इित ूकृतेगुर्णाःतैयुर् ः परमपुरुष ् एक इहाःय ध े । ःथत्यादये ह रिव र ञ्चहरेित सजंञाः ौयेांिस तऽ खल ुस वतनोनृर्णां ःयुः ॥२३॥

पािथर्वा ारुणो धूमःतःमाद न यीमयः । तमसःतु रजःतःमात्स वं य ॄ दशर्नम ् ॥२४॥

भे जरे मनुयोऽथामे भगवन्तमधो जम ् । स वं िवशु ं कषेमाय क पन्ते येऽन ु तािनह ॥२५॥

ममुु वो घोर पा न्हत्वा भतूपतीनथ । नारायणकलाः शान्ता भज न्त नसयूवः ॥२६॥

रजःतमःूकृतयः समशीला भज न्त वै । िपतभृतूूजेशादी न्ौयै यरू् जे सवः ॥२७॥

वासदेुवपरा वेदा वासदेुवपरा मखाः । वासदेुवपरा योग वासदेुवपराः बयाः ॥२८॥

वासदेुवपरं जञानं वासदेुवपरं तपः । वासदेुवपरो धम वासुदेवपरा गितः ॥२९॥

स एवेदं ससजार्मे भगवानात्ममायया । सदसिपयाू चासौ गणुमयागणुो िवभःु ॥३०॥

तया िवलिसतेंवेष ु गणेुषु गणुवािनव । अन्तःूिव आभाित िवजञानेन िवजृ भतः ॥३१॥

यथा व हतो व दार्रुंवेकः ःवयोिनषु । नानेव भाित िव ात्मा भतेूषु च तथा पुमान ् ॥३२॥

असौ गणुमयैभार्वैभूर्तसआूमे न्ियात्मिभः । ःविनिमर्तेष ु िनिवर् ो भु े भतेूषु त णानु ् ॥३३॥

भावयत्येष ् स वेन लोकान्वै लोकभावनः । लीलावतारानुरतो देवितयर् नरा दष ु ॥३४॥

* * * ०३. सतू उवाच

Page 7: radhe

Srimad Bhagavat - 7 - ूथम ःकंध

www.swargarohan.org

जगहेृ पौरुषं पं भगवान्महदा दिभः । स भतूं षोडशकलमादौ लोकिससृ या ॥०१॥

यःया भिस शयानःय योगिनिां िवतन्वतः । नािभ॑दा बजुादासी ॄ ा िव सजृां पितः ॥०२॥

यःयावयवसःंथानैः क पतो लोकिवःतरः । त ै भगवतो पं िवशु ं स वमू जर्तम ् ॥०३॥

पँयन्त्यदो पमदॅचकषुषा सहॐपादोरुभजुानना तमु ् । सहॐमधूर्ौवणाकिषनािसकं सहॐमौ य बरकुण्डलो लसत ् ॥०४॥

एतन्नानावताराणां िनधानं बीजमव्ययम ् । यःयांशांशेन सृ यन्ते देवितयर् नरादयः ॥०५॥

स एव ूथम ं देवः कौमारं सगर्मािौतः । चचार द रंु ॄ ा ॄ चयर्मख ण्डतम ् ॥०६॥

तीयं तु भवायाःय रसातलगतां महीम ् । उ रंयन्नुपाद यजञेशः सौकरं वपुः ॥०७॥

ततृीयमिृषसग वै देविषर्त्वमपेुत्य सः । तन्ऽं सात्वतमाच नैंक य कमर्णां यतः ॥०८॥

तुय धमर्कलासग नरनारायणावषृी । भतू्वात्मोपशमोपेतमकरो रंु तपः ॥०९॥

पञ्चमः किपलो नाम िस ेशः कालिव लतुम ् । ूोवाचासरुये सा यं त वमामिविनणर्यम ् ॥१०॥

ं मऽेरपत्यत्वं वतृः ूा ोऽनसयूया । आन्वीकिषक मलकार्य ू ादा द य ऊिचवान ् ॥११॥

ततः स म आकूत्यां रुचेयर्जञोऽ यजायत । स यामा ःै सरुगणरैपात्ःवाय भवुान्तरम ् ॥१२॥

अ मे मेरुदेव्यां तु नाभेजार्त उरुबमः । दशर्यन्वत्मर् धीराणां सवार्ौमनमःकृतम ् ॥१३॥

ऋिषिभयार्िचतो भेजे नवम ं पािथर्वं वपुः । द धेमामोंधीिवरू् ाु ःतेनाय ं स उश मः ॥१४॥

पं स जगहेृ मात्ःयं चाकषुषोदिधस लवे । नाव्यारो य महीम यामपा ैवःवतं मनुम ् ॥१५॥

सरुासरुाणामदुिध ं म नतां मन्दराचलम ् ।

Page 8: radhe

Srimad Bhagavat - 8 - ूथम ःकंध

www.swargarohan.org

दीे कमठ पेण पृ एकादशे िवभःु ॥१६॥

धान्वन्तरं ादशम ं ऽयोदशममेव च । अपाययत्सरुानन्यान्मो हन्या मोहय न् या ॥१७॥

चतुदर्शं नारिसहंं िबॅ ैत्येन्िमू जर्तम ् । ददार करजै रावेरकां कटकृ था ॥१८॥

पञ्चदश ं वामनकं कृत्वागाद वरं बलेः । पदऽय ं याचमानः ूत्या दत्सु िप पम ् ॥१९॥

अवतारे षोडशमे पँयन्ॄ िहोु नपृान ् । िऽःस कृत्वः कुिपतो िनः ऽामकरोन्महीम ् ॥२०॥

ततः स दशे जातः सत्यवत्यां पराशरात ् । चबे वेदतरोः शाखा ं वा पुंसोऽ पमेधसः ॥२१॥

नरदेवत्वमापन्नः सरुकायर्िचक ंयार् । समिुिनमहादीिन चबे वीयार्ण्यतः परम ् ॥२२॥

एकोनिवंशे िवंशितमे वृ ंणषु ूा य जन्मनी । रामकृंणािवित भवुो भगवानहर रम ् ॥२३॥

ततः कलौ स ूवृ े स मोहाय सरु षाम ् । बु ो ना नाञ्जनसतुः क कटेषु भिवंयित ॥२४॥

अथासौ युगसन् यायां दःयुूायेषु राजस ु । जिनता िवंणयुशसो ना ना क कजर्गत्पितः ॥२५॥

अवतारा स येया हरेः स विनधे र्जाः । यथािवदािसनः कु याः सरसः ःयुः सहॐशः ॥२६॥

ऋंयो मनवो देवा मनुपुऽा महौजसः । कलाः सव हरेरेव सूजापतयः ःमतृाः ॥२७॥

एते चांशकलाः पुंसः कृंणःतु भगवान्ःवयम ् । इन्िा रव्याकुल ं लोकं मडृय न्त युगे युगे ॥२८॥

जन्म गु ं भगवतो य एतत्ूयतो नरः । सायं ूातगृर्णन्भ त्या दःखमामा मु यतेु ॥२९॥

एतिपंू भगवतो पःय िचदात्मनः । मायागणुिैवर्रिचत ं महदा दिभरात्मिन ॥३०॥

यथा नभिस मेघौघो रेणवुार् पािथर्वोऽिनले । एवं ि र ँयत्वमारोिपतमबुि िभः ॥३१॥

अतः परं यदव्य मव्यू गणुबृं हतम ् ।

Page 9: radhe

Srimad Bhagavat - 9 - ूथम ःकंध

www.swargarohan.org

अ ाौतुवःतुत्वात्स जीवो यत्पुनभर्वः ॥३२॥

यऽेमे सदसिपूे ूितिष े ःवसिंवदा । अिव यात्मिन कृते इित त ॄ दशर्नम ् ॥३३॥

य ेषोपरता देवी माया वैशारदी मितः । स पन्न एवेित िवदमर् ह नु ःवे महीयते ॥३४॥

एवं च जन्मािन कमार् ण कतुर्रजनःय च । वणर्य न्त ःम कवयो वेदगु ािन त्पतेः ॥३५॥

स वा इदं िव ममोघलीलः सजृत्यवत्यि न स जतेऽ ःमन ् । भतेूषु चान्त हर्त आत्मतन्ऽः षा विगर्कं जयित ं गणेुशः ॥३६॥

न चाःय क न्नपुणेन धातुरवैित जन्तुः कुमनीष ् ऊतीः । नामािन पा ण मनोवचोिभः सन्तन्वतो नटचयार्िमवा ः ॥३७॥

स वेद धातुः पदवीं परःय दरन्तवीयर्ःयु रथा गपाणेः । योऽमायया सन्ततयानुवृ या भजेत तत्पादसरोजगन्धम ् ॥३८॥

अथेह धन्या भगवन्त इत्थ ं य ासदेुवेऽ खललोकनाथे । कुवर् न्त सवार्त्मकमात्मभावं न यऽ भयूः प रवतर् उमः ॥३९॥

इदं भागवतं नाम पुराण ं ॄ स मतम ् । उ म ोकच रतं चकार भगवानिृषः ॥४०॥

िनःौयेसाय लोकःय धन्य ं ःवःत्ययन ं महत ् । त ददं माहयामाससतुमात्मवतां वरम ् ॥४१॥

सवर्वेदेितहासानां सारं सारं समु तमृ ् । स तु सौंावयामासमहाराज ं परीकिषतम ् ॥४२॥

ूायोपिव ं ग गायां परीतं परमिषर्िभः । कृंणे ःवधामोपगते धमर्जञाना दिभः सह ॥४३॥

कलौ न शामेष ् पुराणाक ऽधुनो दतः । तऽ क तर्यतो िवूा िवूषभूर् रतेजसः ॥४४॥

अहं चा यगम ं तऽ िनिव ःतदनुमहात ् । सोऽहं वः ौावियंयािम यथाधीतं यथामित ॥४५॥

* * * ०४. व्यास उवाच

इित ॄवुाण ं सःंतूय मनुीनां दीघर्सिऽणाम ् । वृ ः कुलपितः सतूं ब चःृ शौनकोऽॄवीत ् ॥०१॥

शौनक उवाच

Page 10: radhe

Srimad Bhagavat - 10 - ूथम ःकंध

www.swargarohan.org

सतू सतू महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह भगवाञ्छकःु ॥०२॥

क ःमन्युगे ूवृ ेयं ःथाने वा केन हेतुना । कुतः सञ्चो दतः कृंणः कृतवान्सं हतां मिुनः ॥०३॥

तःय पुऽो महायोगी सम निवर्क पकः । एकान्तमितरु न्निो गढूो मू इवेयते ॥०४॥

ं वानयुान्तमिृषमात्मजम यन न ं देव्यो ॑या प रदधुनर् सतुःय िचऽम ् । त ीआय पृ छित मनुौ जगदःतवा ःतु ीपु भदा न तु सतुःय िविव ेः ॥०५॥

कथमालकिषतः पौरैः स ूा ः कुरुजा गलान ् । उन्म मकूजडव चरन्गजसा ये ॥०६॥

कथं वा पाण्डवेयःय राजषमुर्िनना सह । सवंादः समभू ात यऽैषा सात्वती ौिुतः ॥०७॥

स गोदोहनमाऽ ं ह गहेृषु गहृमेिधनाम ् । अवे ते महाभागःतीथ कुवःतदाौमम ् ॥०८॥

अिभमन्युसतुं सतू ूाहभार्गवतो ममु ् । तःय जन्म महा य कमार् ण च गणृी ह नः ॥०९॥

स सॆा कःय वा हेतोः पाण्डूनां मानवधर्नः । ूायोपिव ो ग गायामना त्यािधरा ौयम ् ॥१०॥

नम न्त यत्पादिनकेतमात्मनः िशवाय हानीय धनािन शऽवः । कथं स वीरः िौयम ग दःत्यजांु युवैंतोत्ॐ ुमहो सहासिुभः ॥११॥

िशवाय लोकःय भवाय भतूये य उ म ोकपरायणा जनाः । जीव न्त नात्माथर्मसौ पराौय ं ममुोच िनिवर् कुतः कलेवरम ् ॥१२॥

तत्सव नः समाचआव पृ ो य दह कञ्चन । मन्ये त्वां िवंये वाचां ःनातमन्यऽ छान्दसात ् ॥१३॥

सतू उवाच

ापरे समनुूा े ततृीये यगुपयर्ये । जातः पराशरा ोगी वासव्यां कलया हरेः ॥१४॥

स कदािचत्सरःवत्या उपःपृँ य जल ं शुिचः । िविव एक आसीन उ दते रिवमण्डले ॥१५॥

परावर ः स ऋिषः कालेनाव्य रंहसा । युगधमर्व्यितकरं ूा ं भिुव युगे युगे ॥१६॥

भौितकानां च भावानां शि ॑ास ं च तत्कृतम ् ।

Page 11: radhe

Srimad Bhagavat - 11 - ूथम ःकंध

www.swargarohan.org

अौ धाना न्नःस वान्दमधान्॑िसतायषु◌ःु ् ॥१७॥

दभर्गांु जनान्वीआय मिुन दर्व्येन चकषुषा । सवर्वणार्ौमाणां य यौ हतममोघ क् ॥१८॥

चातुह ऽ ं कमर् शु ं ूजानां वीआय वै दकम ् । व्यदधा सन्तत्यै वेदमेकं चतिुवर्धम ् ॥१९॥

ऋ यजःुसामाथवार् या वेदा त्वार उ ताःृ । इितहासपुराण ं च पञ्चमो वेद उ यते ॥२०॥

तऽ वदधरः पैलः सामगो जिैमिनः किवः । वैश पायन एवैको िनंणातो यजषुामतु ॥२१॥

अथवार् गरसामासीत्समुन्तुदार्रुणो मिुनः । इितहासपुराणानां िपता मे रोमहंणर्ः ॥२२॥

त एत ऋंयो वेदं ःवं ःव ं व्यःयन्ननेकधा । िशंयःै ूिशंयःैत छंयैवदाःते शा खनोऽभवन ् ॥२३॥

त एव वेदा दमधैधार्यर्न्तेु पुरुषैयर्था । एवं चकार भगवान्व्यासः कृपणवत्सलः ॥२४॥

ीशूि जबन्धूनां ऽयी न ौिुतगोचरा । कमर्ौयेिस मढूानां ौये एव ं भवे दह । इित भारतमा यान ं कृपया मिुनना कृतम ् ॥२५॥

एवं ूवृ ःय सदा भतूानां ौयेिस जाः । सवार्त्मकेनािप यदा नातुंय दयंृ ततः ॥२६॥

नाितूसीद दयःृ सरःवत्याःतटे शुचौ । िवतकर् य न्विव ःथ इदं चोवाच धमर्िवत ् ॥२७॥

धतृोतेन ह मया छन्दांिस गरुवोऽ नयः । मािनता िनव्यर्लीकेन गहृीतं चानुशासनम ् ॥२८॥

भारतव्यपदेशेन ा नायाथर् ूदिशर्तः । ँयते यऽ धमार् द ीशूिा दिभर यतु ॥२९॥

तथािप बत मे दै ो ात्मा चैवात्मना िवभःु । अस पन्न इवाभाित ॄ वचर्ःय स मः ॥३०॥

कं वा भागवता धमार् न ूायेण िन िपताः । िूयाः परमहंसानां त एव युतिूयाः ॥३१॥

तःयैव ं खलमात्मानं मन्यमानःय ख तः । कृंणःय नारदोऽ यागादाौम ं ूागदुा तम ् ॥३२॥

Page 12: radhe

Srimad Bhagavat - 12 - ूथम ःकंध

www.swargarohan.org

तमिभजञाय सहसा ूत्यतु्थायागतं मिुनः । पूजयामास िविधवन्नारदं सरुपू जतम ् ॥३३॥

* * * ०५. सतू उवाच

अथ तं सखुमासीन उपासीन ं बहृ लवाः । देविषर्ः ूाह िवूिष वीणापा णः ःमय न्नव ॥०१॥

नारद उवाच

पाराशयर् महाभाग भवतः क चदात्मना । प रतुंयित शारीर आत्मा मानस एव वा ॥०२॥

जजञािसतं ससु पन्नमिप ते महद तमु ् । कृतवान्भारतं यःत्वं सवार्थर्प रबृं हतम ् ॥०३॥

जजञािसतमधीतं च ॄ य त्सनातनम ् । तथािप शोचःयात्मानमकृताथर् इव ूभो ॥०४॥

व्यास उवाच

अःत्येव मे सवर्िमदं त्वयो ं तथािप नात्मा प रतुंयते मे । तन्मलूमव्य मगाधबोधं पृ छामहे त्वात्मभवात्मभतूम ् ॥०५॥

स वै भवान्वेद समःतगु मपुािसतो यत्पुरुषः पुराणः । परावरेशो मनसवै िव ं सजृत्यवत्यि गणुरैस गः ॥०६॥

त्वं पयर्टन्नकर् इव िऽलोक मन्त रो वायु रवात्मसाकषी । परावरे ॄ ण धमर्तो ोतैः ःनातःय मे न्यूनमल ं िवचआव ॥०७॥

ौीनारद उवाच

भवतानु दतूाय ं यशो भगवतोऽमलम ् । येनैवासौ न तुंयेत मन्ये त शर्न ं खलम ् ॥०८॥

यथा धमार्दय ाथार् मिुनवयार्नुक ितर्ताः । न तथा वासदेुवःय म हमा नुव णर्तः ॥०९॥

न य च ऽपदं हरेयर्शो जगत्पिवऽं ूगणृीत क हर्िचत ् । त ायस ं तीथर्मशु न्त मानसा न यऽ हंसा िनरमन्त्यिुश याः ॥१०॥

त ा वसग जनताघिव लवो य ःमन्ूित ोकमब वत्यिप । नामान्यनन्तःय यशोऽ कतािन यत्शऋण्व न्त् गाय न्त गणृ न्त साधवः ॥११॥

नैंक यर्म य युतभावव जर्तं न शोभते जञानमल ं िनरञ्जनम ् । कुतः पुनः श दभिमी रे न चािपर्तं कमर् यद यकारणम ् ॥१२॥

अथो महाभाग भवानमोघ शुिचौवाः सत्यरतो धतृोतः ।

Page 13: radhe

Srimad Bhagavat - 13 - ूथम ःकंध

www.swargarohan.org

उरुबमःया खलबन्धमु ये समािधनानुःमर त चेि तम ् ॥१३॥

ततोऽन्यथा कञ्चन य व तः पथृ शःतत्कृत पनामिभः । न क हर्िचत् वािप च दः ःथताु मितलर्भेत वाताहतनौ रवाःपदम ् ॥१४॥

जगुु सतं धमर्कृतेऽनुशासतः ःवभावर ःय महान्व्यितबमः । य ा यतो धमर् इतीतरः ःथतो न मन्यते तःय िनवारण ं जनः ॥१५॥

िवच णोऽःयाहर्ित वे दतुं िवभोरनन्तपारःय िनविृ तः सखुम ् । ूवतर्मानःय गणुरैनात्मनःततो भवान्दशर्य चेि तं िवभोः ॥१६॥

त्य त्वा ःवधम चरणा बुज ं हरेभर्जन्नप वोऽथ पते तो य द । यऽ व वाभिमभदूमुं य कं को वाथर् आ ोऽभजतां ःवधमर्तः ॥१७॥

तःयैव हेतोः ूयतेत कोिवदो न ल यते य ॅमतामपुयर्धः । त ल यते दःखवदन्यतःु सखुं कालेन सवर्ऽ गभीररंहसा ॥१८॥

न वै जनो जातु कथञ्चनाोजेन्मकुुन्दसेव्यन्यवद ग संसिृतम ् । ःमरन्मकुुन्दा युपगहून ं पुनिवर्हातुिम छेन्न रसमहो जनः ॥१९॥

इदं ह िव ं भगवािनवेतरो यतो जगत्ःथानिनरोधस भवाः । ति ःवय ं वेद भवांःतथािप ते ूादेशमाऽं भवतः ूदिशर्तम ् ॥२०॥

त्वमात्मनात्मानमवे मोघ परःय पुंसः परमात्मनः कलाम ् । अज ं ूजातं जगतः िशवाय तन्महानुभावा युदयोऽिधगण्यताम ् ॥२१॥

इदं ह पुंसःतपसः ौतुःय वा ःव ःय सू ःय च बुि द योः । अिव युतोऽथर्ः किविभिनर् िपतो यद म ोकगणुानुवणर्नमु ् ॥२२॥

अहं पुरातीतभवेऽभवं मनेु दाःयाःतु कःया न वेदवा दनाम ् । िन िपतो बालक एव योिगनां शुौूं णे ूाविृष िनिवर्िव ताम ् ॥२३॥

ते म यपेता खलचापलेऽभर्के दान्तेऽधतृब डनकेऽनुवितर्िन । चबुः कृपां य िप तु यदशर्नाः शौुूं माणे मनुयोऽ पभािष ण ॥२४॥

उ छ लेपाननुमो दतो जःै सकृत्ःम भञु्जे तदपाःत क बष◌ः् । एवं ूवृ ःय िवशु चेतसःत मर् एवात्मरुिचः ूजायते ॥२५॥

तऽान्वहं कृंणकथाः ूगायतामनुमहेणाशऋणवं् मनोहराः । ताः ौ या मेऽनुपदं िवशऋण्वतः् िूयौवःय ग ममाभवििचःु ॥२६॥

त ःमःंतदा ल धरुचेमर्हामते िूयौवःयःखिलता मितमर्म । ययाहमेतत्सदसत्ःवमायया पँये मिय ॄ ण क पत ं परे ॥२७॥

इत्थं शरत्ूाविृषकावतृू हरेिवर्शऋण्वतो् मेऽनुसवं यशोऽमलम ् । स क त्यर्मानं मिुनिभमर्हात्मिभभर्ि ः ूवृ ात्मरजःतमोपहा ॥२८॥

तःयैव ं मेऽनुर ःय ूिौतःय हतैनसः ।

Page 14: radhe

Srimad Bhagavat - 14 - ूथम ःकंध

www.swargarohan.org

ौ धानःय बालःय दान्तःयानुचरःय च ॥२९॥

जञानं गु तम ं य त्साकषा गवतो दतम ् । अन्ववोचन्गिमंयन्तः कृपया दीनवत्सलाः ॥३०॥

येनैवाहं भगवतो वासदेुवःय वेधसः । मायानुभावमिवदं येन ग छ न्त तत्पदम ् ॥३१॥

एतत्ससंिूचत ं ॄ ःंतापऽयिच क त्सतम ् । यदी रे भगवित कमर् ॄ ण भािवतम ् ॥३२॥

आमयो य भतूानां जायते येन सोुत । तदेव ामयं िव्य ं न पुनाित िच क त्सतम ् ॥३३॥

एवं नणृां बयायोगाः सव ससंिृतहेतवः । त एवात्मिवनाशाय क पन्ते क पताः परे ॥३४॥

यदऽ बयते कमर् भगवत्प रतोंणम ् । जञानं य दधीन ं ह भि योगसम न्वतम ् ॥३५॥

कुवार्णा यऽ कमार् ण भगव छ यासकृत ् । गणृ न्त गणुनामािन कृंणःयानुःमर न्त च ॥३६॥

ओं नमो भगवते तु यं वासदेुवाय धीम ह । ू ु नायािनरु ाय नमः स कंणार्य च ॥३७॥

इित मतू्यर्िभधानेन मन्ऽमिूतर्ममिूतर्कम ् । यजते य पुरुष◌ं् स स य दशर्नः पुमान ् ॥३८॥

इम ं ःविनगम ं ॄ न्नवेत्य मदनुि तम ् । अदान्मे जञानमै य ःव ःमन्भावं च केशवः ॥३९॥

त्वम यदॅौतु िवौतुं िवभोः समा यते येन िवदां बुभु त्सतम ् । ूा या ह दःखैमुर्हर दर्तात्मनांु ु स लेशिनवार्णमशु न्त नान्यथा ॥४०॥

* * * ०६. सतू उवाच

एवं िनश य भगवान्देवषजर्न्म कमर् च । भयूः पू छ तं ॄ न्व्यासः सत्यवतीसतुः ॥०१॥

व्यास उवाच

िभकषुिभिवरू् विसते िवजञानादे ृिभःतव । वतर्मानो वयःया े ततः कमकरो वान ् ॥०२॥

ःवाय भवु कया वृ या वितर्त ं ते परं वयः । कथं चेदमदुॐाकषीः काले ूा े कलेवरम ् ॥०३॥

Page 15: radhe

Srimad Bhagavat - 15 - ूथम ःकंध

www.swargarohan.org

ूा क पिवंयामेतां ःमिृतं ते मिुनस म । न ेष ् व्यवधात्काल एष ् सवर्िनराकृितः ॥०४॥

नारद उवाच

िभकषुिभिवरू् विसते िवजञानादे ृिभमर्म । वतर्मानो वयःया े तत एतदकारंम ् ॥०५॥

एकात्मजा मे जननी योिषन्मढूा च क करी । म यात्मजेऽनन्यगतौ चबे ःनेहानुबन्धनम ् ॥०६॥

साःवतन्ऽा न क पासी ोगकषेमं ममे छती । ईशःय ह वशे लोको योषा दारुमयी यथा ॥०७॥

अहं च त ॄ कुले ऊिषवांःतदपे याु । द देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥०८॥

एकदा िनगर्तां गेहा हन्तींु िनिश गां पिथ । सप ऽदशत्पदा ःपृ ः कृपणां कालचो दतः ॥०९॥

तदा तदहमीशःय भ ानां शमभी सतः । अनुमहं मन्यमानः ूाित ं दशमु राम ् ॥१०॥

ःफ ताञ्जनपदांःतऽ पुरमामोजाकरान ् । खेटखवर्टवाटी वनान्युपवनािन च ॥११॥

िचऽधातिुविचऽािीिनभभ नभजुिमानु ् । जलाशया ञ्छवजलान्निलनीः सरुसेिवताः ॥१२॥

िचऽःवनैः पऽरथैिवरॅ् म ॅमरिौयः । नलवेणशुरःतन्ब कुशक चकग रम ् ॥१३॥

एक एवाितयातोऽहमिा ं िविपनं महत ् । घोरं ूितभयाकारं व्यालोलकूिशवा जरम ् ॥१४॥

प रौान्ते न्ियात्माहं तृ परीतो बुभकुिषतः । ःनात्वा पीत्वा ॑दे न ा उपःपृ ो गतौमः ॥१५॥

त ःम न्नमर्नुजेऽरण्ये िप पलोपःथ आिौतः । आत्मनात्मानमात्मःथ ं यथाौतुमिचन्तयम ् ॥१६॥

यायत रणा भोजं भाविन जर्तचेतसा । औत्कण् याौकुला ःय ासीन्मे शनैहर् रः ॥१७॥

ूेमाितभरिनिभर्न्न पुलका गोऽितिनवृर्तः । आनन्दस लवे लीनो नापँयमभुय ं मनेु ॥१८॥

पं भगवतो य न्मनःकान्तं शुचापहम ् ।

Page 16: radhe

Srimad Bhagavat - 16 - ूथम ःकंध

www.swargarohan.org

अपँयन्सहसो ःथे वै लव्या मर्नाु इव ॥१९॥

द कषुःतदहं भयूः ू णधाय मनो द । वी माणोऽिप नापँयमिवतृ इवातुरः ॥२०॥

एवं यतन्तं िवजने मामाहागोचरो िगराम ् । ग भीर आणया वाचा शुचः ूशमय न्नव ॥२१॥

हन्ता ःमञ्जन्मिन भवान्मा मां ि ु िमहाहर्ित । अिवप वकषायाणां ददर्श ऽहंु कुयोिगनाम ् ॥२२॥

सकृ िशर्तं पमेतत्कामाय तेऽनघ । मत्कामः शनकैः साधु सवार्न्मञु्चित छयान ् ॥२३॥

सत्सेवयादीघर्यािप जाता मिय ढा मितः । हत्वाव िमम ं लोकं गन्ता म जनतामिस ॥२४॥

मितमर्िय िनब ेयं न िवप ेत क हर्िचत ् । ूजासगर्िनरोधेऽिप ःमिृत मदनुमहात ् ॥२५॥

एतावद त्वोपररामु तन्मह तंू नभोिल गमिल गमी रम ् । अहं च तःम ै महतां महीयसे शींणार्वनाम ं िवदधेऽनुक पतः ॥२६॥

नामान्यनन्तःय हतऽपः पठन्गु ािन भिा ण कृतािन च ःमरन ् । गां पयर्टंःतु मना गतःपहृः काल ं ूती न्वमदो िवमत्सरः ॥२७॥

एवं कृंणमतेॄर् न्नास ःयामलात्मनः । कालः ूादरभतू्कालेु त डत्सौदामनी यथा ॥२८॥

ूयु यमाने मिय तां शु ां भागवतीं तनुम ् । आर धकमर्िनवार्णो न्यपतत्पाञ्चभौितकः ॥२९॥

क पान्त इदमादाय शयानेऽ भःयदुन्वतः । िशशियषोरनुू ाण ं िविवशेऽन्तरहं िवभोः ॥३०॥

सहॐयुगपयर्न्ते उत्थायेदं िससृ तः । मरीिचिमौा ऋंयः ूाणे योऽहं च जजिञरे ॥३१॥

अन्तबर् ह लोकां ीन्पय यःक न्दतोतः । अनुमहान्महािवंणोरिवघातगितः विचत ् ॥३२॥

देवद ािममां वीणां ःवरॄ िवभिूषताम ् । मू छर्ियत्वा ह रकथां गायमान रा यहम ् ॥३३॥

ूगायतः ःववीयार् ण तीथर्पादः िूयौवाः । आहतू इव मे शीयं दशर्नं याित चेतिस ॥३४॥

एत यातुरिच ानां माऽाःपश छया महुःु ।

Page 17: radhe

Srimad Bhagavat - 17 - ूथम ःकंध

www.swargarohan.org

भविसन्धु लवो ो ह रचयार्नुवणर्नम ् ॥३५॥

यमा दिभय गपथैः कामलोभहतो महुःु । मकुुन्दसेवया य थात्मा ा न शा यित ॥३६॥

सव त ददमा यातं यत्पृ ोऽहं त्वयानघ । जन्मकमर्रहःयं मे भवत ात्मतोंणम ् ॥३७॥

सतू उवाच

एवं स भांय भगवान्नारदो वासवीसतुम ् । आमन् य वीणां रणयन्ययौ या छको मिुनः ॥३८॥

अहो देविषर्धर्न्योऽय ं यत्क ित शा गर्धन्वनः । गायन्मा न्नदं तन् या रमयत्यातुरं जगत ् ॥३९॥

* * * ०७. शौनक उवाच

िनगर्ते नारदे सतू भगवान्बादरायणः । ौतुवांःतदिभूेतं ततः कमकरो भःु ॥०१॥

सतू उवाच

ॄ न ां सरःवत्यामाौमः प मे तटे । श याूास इित ूो ऋषीणां सऽवधर्नः ॥०२॥

त ःमन्ःव आौमे व्यासो बदरींण्डम ण्डते । आसीनोऽप उपःपृँ य ू णद यौ मनः ःवयम ् ॥०३॥

भि योगेन मनिस स य ू ण हतेऽमले । अपँयत्पुरुष ं पूण मायां च तदपाौयम ् ॥०४॥

यया स मो हतो जीव आत्मानं िऽगणुात्मकम ् । परोऽिप मनुतेऽनथ तत्कृतं चािभप ते ॥०५॥

अनथ पशम ं साकषा ि योगमधो जे । लोकःयाजानतो िव ां बे सात्वतसं हताम ् ॥०६॥

यःयां वै ौयूमाणायां कृंणे परमपूरुषे । भि रुत्प ते पुंसः शोकमोहभयापहा ॥०७॥

स सं हतां भागवतीं कृत्वानुब य चात्मजम ् । शुकम यापयामास िनविृ िनरत ं मिुनः ॥०८॥

शौनक उवाच

स वै िनविृ िनरतः सवर्ऽोपे को मिुनः । कःय वा बहृतीमेतामात्मारामः सम यसत ् ॥०९॥

Page 18: radhe

Srimad Bhagavat - 18 - ूथम ःकंध

www.swargarohan.org

सतू उवाच

आत्मारामा मनुयो िनमर्न्था अ युरुबमे । कुवर्न्त्यहैतुक ं भि िमत्थ भतूगणुो ह रः ॥१०॥

हरेगुर्णाकिष मितभर्गवान्बादराय णः । अ यगान्महदा यान ं िनत्यं िवंणजुनिूयः ॥११॥

परीकिषतोऽथ राजषजर्न्मकमर्िवलापनम ् । सःंथां च पाण्डुपुऽाणां वआये कृंणकथोदयम ् ॥१२॥

यदा मधेृ कौरवसञृ्जयानां वीरेंवथो वीरगितं गतेषु । वकृोदरािव गदािभमशर् भ नोरुदण्डे धतृरा पुऽे ॥१३॥

भतुर्ः िूय ं िौ ण रित ःम पँयन्कृंणासतुानां ःवपतां िशरांिस । उपाहर िूयमेव तःय जगुु सतं कमर् िवगहर्य न्त ॥१४॥

माता िशशूनां िनधनं सतुानां िनश य घोरं प रत यमाना । तदारुद ांपकलाकुलाकषी तां सान्त्वयन्नाह करीटमाली ॥१५॥

तदा शुचःते ूमजृािम भिे य ॄ बन्धोः िशर आतताियनः । गाण्डीवमु ै िवर्िशखैरुपाहरे त्वाब य यत्ःनाःयिस द धपऽुा ॥१६॥

इित िूयां व गिुविचऽज पैः स सान्त्वियत्वा युतिमऽसतूः । अन्वािव ंिशत उमधन्वा किप वजो गरुुपुऽं रथेन ॥१७॥

तमापतन्तं स िवलआय दरात्कुमारहो नमनाू रथेन । परािवत्ूाणपरी सरुुव्या याव म ं रुिभया था कः ॥१८॥

यदाशरणमात्मानमै त ौान्तवा जनम ् । अ ं ॄ िशरो मेने आत्मऽाण ं जात्मजः ॥१९॥

अथोपःपृँ य सिलल ं सन्दधे तत्समा हतः । अजानन्निप सहंारं ूाणकृ ल उप ःथते ॥२०॥

ततः ूादंकृतंु तेजः ूचण्डं सवर्तो दशम ् । ूाणापदमिभूेआय िवंणु ं जंणरुुवाच ह ॥२१॥

अजुर्न उवाच

कृंण कृंण महाबाहो भ ानामभय कर । त्वमेको द मानानामपवग ऽिस ससंतेृः ॥२२॥

त्वमा ः पुरुषः साकषादी रः ूकृतेः परः । मायां व्युदःय िच छ त्या कैव ये ःथत आत्मिन ॥२३॥

स एव जीवलोकःय मायामो हतचेतसः । िवधत्से ःवेन वीयण ौयेो धमार् दल णम ् ॥२४॥

Page 19: radhe

Srimad Bhagavat - 19 - ूथम ःकंध

www.swargarohan.org

तथायं चावतारःते भवुो भार जहींयार् । ःवानां चानन्यभावानामनु यानाय चासकृत ् ॥२५॥

किमदं ःवत्कुतो वेित देवदेव न वे यहम ् । सवर्तो मखुमायाित तेजः परमदारुणम ् ॥२६॥

ौी भगवानुवाच

वेत्थेदं िोणपुऽःय ॄा म ं ूदिशर्तम ् । नैवासौ वेद सहंारं ूाणबाध उप ःथते ॥२७॥

न ःयान्यतम ं क ञ्चद ं ूत्यवकशर्नम ् । ज तेज उन्न म जञो तेजसा ॥२८॥

सतू उवाच

ौतु्वा भगवता ूो ं फा गुनः परवीरहा । ःपृं वापःत ं प रब य ॄा ं ॄा ा ं सन्दधे ॥२९॥

सहंत्यान्योन्यमभुयोःतेजसी शरसवंतेृ । आवतृ्य रोदसी खं च ववधृातेऽकर् व वत ् ॥३०॥

ं वा तेजःतु तयो ी लोकान्ूदहन्महत ् । द मानाः ूजाः सवार्ः सांवतर्कममसंत ॥३१॥

ूजोपिवमालआय लोकव्यितकरं च तम ् । मतं च वासदेुवःय सञ्जहाराजुर्नो यम ् ॥३२॥

तत आसा तरसा दारुण ं गौतमीसतुम ् । बबन्धामंतारॆ् ा ः पशुं रशनया यथा ॥३३॥

िशिबराय िननींन्तं र वा ब वा रपुं बलात ् । ूाहाजुर्नं ूकुिपतो भगवान बुजे णः ॥३४॥

मनैं पाथार्हर्िस ऽातु ं ॄ बन्धुिमम ं ज ह । योऽसावनागसः सु ानवधी न्निश बालकान ् ॥३५॥

म ं ूम मनु्म ं सु ं बालं यं जडम ् । ूपन्नं िवरथं भीतं न रपुं ह न्त धमर्िवत ् ॥३६॥

ःवूाणान्यः परूाणःै ूपुंणात्यघणृः खलः । त धःतःय ह ौयेो य ोषा ात्यधः पुमान ् ॥३७॥

ूितौतुं च भवता पाञ्चा यै शऋण्वतो् मम । आह रंये िशरःतःय यःते मािनिन पुऽहा ॥३८॥

तदसौ व यतां पाप आतता यात्मबन्धुहा । भतुर् िविूयं वीर कृतवान्कुलपांसनः ॥३९॥

Page 20: radhe

Srimad Bhagavat - 20 - ूथम ःकंध

www.swargarohan.org

सतू उवाच

एवं परी ता धम पाथर्ः कृंणेन चो दतः । नै छ न्तु ं गरुुसुतं य यात्महन ं महान ् ॥४०॥

अथोपेत्य ःविशिबरं गोिवन्दिूयसारिथः । न्यवेदय ं िूयाय ै शोचन्त्या आत्मजान्हतान ् ॥४१॥

तथा तं पशुवत्पाशब मवा ुख ं कमर्जगुु सतेन । िनरीआय कृंणापकृतं गरुोः सतुं वामःवभावा कृपया ननाम च ॥४२॥

उवाच चासहन्त्यःय बन्धनानयन ं सती । मु यतां मु यतामेष ् ॄा णो िनतरां गरुुः ॥४३॥

सरहःयो धनुवदः सिवसग पसयंमः । अ माम भवता िशकिषतो यदनुमहात ् ॥४४॥

स एष ् भगवान्िोणः ूजा पेण वतर्ते । तःयात्मनोऽध प याःते नान्वगा ीरसःू कृपी ॥४५॥

त मर् महाभाग भवि ग रवं कुलम ् । वृ जनं नाहर्ित ूा ु ं पू यं वन् मभीआणशः ॥४६॥

मा रोदीदःय जननी गौतमी पितदेवता । यथाहं मतृवत्सातार् रो द यौमुखुी महुःु ॥४७॥

यैः कोिपतं ॄ कुलं राजन्यैर जतात्मिभः । तत्कुल ं ूदहत्याशु सानुबन्धं शुचािपर्तम ् ॥४८॥

सतू उवाच

ध य न्या यं सकरुण ं िनव्यर्लीकं सम ं महत ् । राजा धमर्सतुो राइयाःूत्यनन्द चो जाः ॥४९॥

नकुलः सहदेव युयधुानो धनञ्जयः । भगवान्देवक पुऽो ये चान्ये या योिषतः ॥५०॥

तऽाहामिषर्तो भीमःतःय ौयेान्वधः ःमतृः । न भतुर्नार्त्मन ाथ योऽहन्सु ा न्शशून्वथृा ॥५१॥

िनश य भीमग दतं िौप ा चतुभुर्जः । आलो य वदन ं स यु रदमाह हस न्नव ॥५२॥

ौीभगवानुवाच

ॄ बन्धुनर् हन्तव्य आततायी वधाहर्णः । मयैवोभयमा नातं प रपा नुशासनम ् ॥५३॥

कुरु ूितौतुं सत्यं य त्सान्त्वयता िूयाम ् ।

Page 21: radhe

Srimad Bhagavat - 21 - ूथम ःकंध

www.swargarohan.org

िूयं च भीमसेनःय पाञ्चा या म मेव च ॥५४॥

सतू उवाच

अजुर्नः सहसाजञाय हरेहार्दर्मथािसना । म ण ं जहार मधूर्न्यं जःय सहमधूर्जम ् ॥५५॥

िवमु य रशनाब ं बालहत्याहतूभम ् । तेजसा म णना हीन ं िशिबरा न्नरयापयत ् ॥५६॥

वपनं ििवणादान ं ःथाना न्नयार्पण ं तथा । एष ् ह ॄ बन्धूनां वधो नान्योऽ ःत दै हकः ॥५७॥

पुऽशोकातुराः सव पाण्डवाः सह कृंणया । ःवानां मतृानां यत्कृत्य ं चबुिनर्हर्रणा दकम ् ॥५८॥

* * * ०८. सतू उवाच

अथ ते स परेतानां ःवानामदुकिम छताम ् । दातुं सकृंणा ग गायां परुःकृत्य ययुः यः ॥०१॥

ते िननीयोदकं सव िवल य च भशृं पुनः । आ लतुा ह रपादा जरजःपूतस र जले ॥०२॥

तऽासीनं कुरुपितं धतृरा ं सहानुजम ् । गान्धारीं पुऽशोकाता पथृां कृंणां च माधवः ॥०३॥

सान्त्वयामास मिुनिभहर्तबन्धूञ्शुचािपर्तान ् । भतेूषु कालःय गितं दशर्यन्न ूित बयाम ् ॥०४॥

साधियत्वाजातशऽोः ःवं रा यं कतवै र्तम ् । घातियत्वासतो रा ः कचःपशर् तायुषः ॥०५॥

याजियत्वा मेधैःतं िऽिभरु मक पकैः । त शः पावनं दकषु शतमन्यो रवातनोत ् ॥०६॥

आमन् य पाण्डुपुऽां शैनेयो वसयंुतः । ैपायना दिभिवरू् ैः पू जतैः ूितपू जतः ॥०७॥

गन्तुं कृतमितॄर् न् ारकां रथमा ःथतः । उपलेभेऽिभधावन्तीमु रां भयिव लाम ् ॥०८॥

उ रोवाच

पा ह पा ह महायोिगन्देवदेव जगत्पते । नान्यं त्वदभयं पँये यऽ मतृ्युः परःपरम ् ॥०९॥

अिभिवित मामीश शरःत ायसो िवभो ।

Page 22: radhe

Srimad Bhagavat - 22 - ूथम ःकंध

www.swargarohan.org

काम ं दहतु मां नाथ मा मे गभ िनपात्यताम ् ॥१०॥

सतू उवाच

उपधायर् वचःतःया भगवान्भ वत्सलः । अपाण्डविमदं कतु िौणेर मबु यत ॥११॥

त वाथ मिुनौे पाण्डवाः पञ्च सायकान ् । आत्मनोऽिभमखुान्दी ानालआया ाण्युपाददःु ॥१२॥

व्यसन ं वीआय त ेषामनन्यिवंयात्मनाम ् । सदुशर्नेन ःवा ेण ःवानां रकषां व्यधा भःु ॥१३॥

अन्तःःथः सवर्भूतानामात्मा योगे रो ह रः । ःवमाययावणृो भ वैरा याः कुरुतन्तवे ॥१४॥

य य ं ॄ िशरःत्वमोघं चाूित बयम ् । वैंणवं तेज आसा समशा य गू हृ ॥१५॥

मा मःंथा ेतदा य सवार् यर्मये ञ् युते । य इदं मायया देव्या सजृत्यवित हन्त्यजः ॥१६॥

ॄ तेजोिविनमुर् ै रात्मजःै सह कृंणया । ूयाणािभमखुं कृंणिमदमाह पथृा सती ॥१७॥

कुन्त्युवाच

नमःये पुरुषं त्वा मी रं ूकृतेः परम ् । अलआयं सवर्भतूानामन्तबर् हरव ःथतम ् ॥१८॥

मायाजविनका छन्नमजञाधो जमव्ययम ् । न लआयसे मू शा नटो ना यधरो यथा ॥१९॥

तथा परमहंसानां मनुीनाममलात्मनाम ् । भि योगिवधानाथ कथं पँयेम ह यः ॥२०॥

कृंणाय वासदेुवाय देवक नन्दनाय च । नन्दगोपकुमाराय गोिवन्दाय नमो नमः ॥२१॥

नमः प कजनाभाय नमः प कजमािलने । नमः प कजनेऽाय नमःते प कजा यये ॥२२॥

यथा षीकेश खलेन देवक कंसेन रु ाितिचरं शुचािपर्ता । िवमोिचताहं च सहात्मजा िवभो त्वयैव नाथेन महुिवर्प णातु ् ॥२३॥

िवषान्महा नेः परुुषाददशर्नादसत्सभाया वनवासकृ लतः । मधेृ मधेृऽनेकमहारथा तो िौण्य त ाःम हरेऽिभरकिषताः ॥२४॥

Page 23: radhe

Srimad Bhagavat - 23 - ूथम ःकंध

www.swargarohan.org

िवपदः सन्तु ताः श ऽ तऽ जग रोु । भवतो दशर्न ं यत्ःयादपुनभर्वदशर्नम ् ॥२५॥

जन्मै यर्ौतुौीिभरेधमानमदः पुमान ् । नैवाहर्त्यिभधातुं वै त्वाम कञ्चनगोचरम ् ॥२६॥

नमोऽ कञ्चनिव ाय िनवृ गणुवृ ये । आत्मारामाय शान्ताय कैव यपतये नमः ॥२७॥

मन्ये त्वां कालमीशानमना दिनधन ं िवभमु ् । सम ं चरन्तं सवर्ऽ भतूानां य न्मथः किलः ॥२८॥

न वेद क गवं क िषर्तं तवेहमानःय नणृां िवड बनम ् । न यःय क ियतोऽ ःत क हर्िच ेंय य ःम न्वंमा मितनृर्णाम ् ॥२९॥

जन्म कमर् च िव ात्मन्नजःयाकतुर्रात्मनः । ितयर् नॄिषष ु यादःस ु तदत्यन्तिवड बनम ् ॥३०॥

गो याददे त्विय कृतागिस दाम ताव ा ते दशाौकुिललाञ्जनस ॅमा म ् । व ऽं िननीय भयभावनया ःथतःय सा मां िवमोहयित भीरिप य भेित ॥३१॥

केिचदाहरजंु जातं पुण्य ोकःय क तर्ये । यदोः िूयःयान्ववाये मलयःयेव चन्दनम ् ॥३२॥

अपरे वसदेुवःय देव यां यािचतोऽ यगात ् । अजःत्वमःय कषेमाय वधाय च सरु षाम ् ॥३३॥

भारावतारणायान्ये भवुो नाव इवोदधौ । सीदन्त्या भू रभारेण जातो ात्मभवुािथर्तः ॥३४॥

भवेऽ ःम न् लँयमानानामिव ाकामकमर्िभः । ौवणःमरणाहार् ण क रंय न्नित केचन ॥३५॥

शऋण्व न्त् गाय न्त गणृन्त्यभीआणशः ःमर न्त नन्द न्त तवे हत ं जनाः । त एव पँयन्त्यिचरेण तावकं भवूवाहोपरम ं पदा बुजम ् ॥३६॥

अ य नःत्वं ःवकृते हत ूभो जहासिस ःवत्सु दोऽनजुीिवनः । येषां न चान्य वतः पदा बुजात्परायण ं राजसु यो जतांहसाम ् ॥३७॥

के वयं नाम पा यां यदिभःु सह पाण्डवाः । भवतोऽदशर्न ं य हर् षीकाणािमवेिशतुः ॥३८॥

नेयं शोिभंयते तऽ यथेदानीं गदाधर । त्वत्पदैर कता भाित ःवल णिवलकिषतैः ॥३९॥

इमे जनपदाः ःवृ ाः सपु वौ ंधवीरुधः । वना िन दुन्वन्तो ेधन्ते तव वीकिषतैः ॥४०॥

Page 24: radhe

Srimad Bhagavat - 24 - ूथम ःकंध

www.swargarohan.org

अथ िव ेश िव ात्म न्व मतू ःवकेषु मे । ःनेहपाशिमम ं िछ न्ध ◌ ं पाण्डुषु वृ ंणष ु ॥४१॥

त्विय मेऽनन्यिवंया मितमर्धुपतेऽसकृत ् । रितमु हताद ा ग गेवौघमदुन्वित ॥४२॥

ौीकृंण कृंणसख वृं ण्यृं भाविनीुमाजन्यवंशदहनानपवगर्वीयर् । गोिवन्द गो जसरुाितर्हरावतार योगे रा खलगरुो भगवन्नमःते ॥४३॥

सतू उवाच

पथृयेत्थ ं कलपदैः प रणतूा खलोदयः । मन्दं जहास वैकुण्ठो मोहय न्नव मायया ॥४४॥

तां बा मत्युपामन् य ूिवँय गजसा यम ् । य ःवपुरं याःयन्ूे णा राजञा िनवा रतः ॥४५॥

व्यासा रैी रेहाजञैः कृंणेना तकमर्णाु । ूबोिधतोऽपीितहासनैार्बु यत शुचािपर्तः ॥४६॥

आह राजा धमर्सतु न्तयन्सु दां वधम ् । ूाकृतेनात्मना िवूाः ःनेहमोहवशं गतः ॥४७॥

अहो मे पँयताजञानं द ◌ ं दरात्मनःु । पार यःयैव देहःय बअव्यो मेऽकषौ हणीहर्ताः ॥४८॥

बाल जसु न्मऽ िपतृॅ ातगृरुुिहःु । न मे ःया न्नरयान्मोकषो िप वषार्युतायुतैः ॥४९॥

नैनो रा ः ूजाभतुर्धर्मर्यु े वधो षाम ् । इित मे न त ु बोधाय क पते शासनं वचः ॥५०॥

ीणां म तबन्धूनां िोहो योऽसािवहो त्थतः । कमर्िभगृर्हमेधीयैनार्हं क पो व्यपो हतुम ् ॥५१॥

यथा प केन प का भः सरुया वा सरुाकृतम ् । भतूहत्यां तथैवकैां न यजञमैार् ु र्महर्ित ॥५२॥

* * * ०९. सतू उवाच

इित भीतः ूजािोहात्सवर्धमर्िविवत्सया । ततो िवनशन ं ूागा ऽ देवोतोऽपतत ् ॥०१॥

तदा ते ॅातरः सव सद ैः ःवणर्भिूषतैः । अन्वग छुथैिवरू् ा व्यासधौ यादयःतथा ॥०२॥

भगवानिप िवूष रथेन सधनञ्जयः ।

Page 25: radhe

Srimad Bhagavat - 25 - ूथम ःकंध

www.swargarohan.org

स तैव्यर्रोचत नपृः कुवेर इव गु कैः ॥०३॥

ं वा िनपिततं भूमौ दव युतिमवामरम ् । ूणेमःु पाण्डवा भींम ं सानुगाः सह च बणा ॥०४॥

तऽ ॄ ंयर्ः सव देवंयर् स म । राजंयर् तऽासन्ि ु ं भरतपु गवम ् ॥०५॥

पवर्तो नारदो धौ यो भगवान्बादरायणः । बहृद ो भर ाजः सिशंयो रेणकुासतुः ॥०६॥

विस इन्िूमद तो गतृ्समदोऽिसतः । ककषीवान्गौतमोऽिऽ कौिशकोऽथ सदुशर्नः ॥०७॥

अन्ये च मनुयो ॄ न्ॄ रातादयोऽमलाः । िशंयरैुपेता आज मःु कँयपा गरसादयः ॥०८॥

तान्समेतान्महाभागानुपल य वसू मः । पूजयामास धमर्जञो देशकालिवभागिवत ् ॥०९॥

कृंण ं च तत्ूभाव आसीनं जगदी रम ् । दःथ ं पूजयामास माययोपा िवमहम ् ॥१०॥

पाण्डुपुऽानुपासीनान्ूौयूेमस गतान ् । अ याच ानुरागाौरैन्धीभूतेन चकषुषा ॥११॥

अहो क महोऽन्या यं य यूं धमर्नन्दनाः । जीिवतुं नाहर्थ ल ं िवूधमार् युताौयाः ॥१२॥

सं ःथतेऽितरथे पाण्डौ पथृा बालूजा वधूः । युंमत्कृते बहन् लेशान्ूा ाू तोकवती महुःु ॥१३॥

सव कालकृतं मन्ये भवतां च यदिूयम ् । सपालो य शे लोको वायो रव घनाविलः ॥१४॥

यऽ धमर्सतुो राजा गदापा णवृर्कोदरः । कृंणोऽ ी गा ण्डवं चापं सु त्कृंणःततो िवपत ् ॥१५॥

न ःय क हर्िचिाजन्पुमान्वेद िविध त्सतम ् । य जजञासया यु ा मु न्त कवयोऽिप ह ॥१६॥

तःमा ददं दैवतन्ऽं व्यवःय भरतंभर् । तःयानुिव हतोऽनाथा नाथ पा ह ूजाः ूभो ॥१७॥

एष ् वै भगवान्साकषादा ो नारायणः पुमान ् । मोहयन्मायया लोकं गू रित वृ ंणषु ॥१८॥

अःयानुभावं भगवान्वेद गु तम ं िशवः ।

Page 26: radhe

Srimad Bhagavat - 26 - ूथम ःकंध

www.swargarohan.org

देविषर्नार्रदः साकषा गवान्किपलो नपृ ॥१९॥

यं मन्यसे मातुलेयं िूयं िमऽ ं सु मम ् । अकरोः सिचवं दतंू सौ दादथ सारिथम ् ॥२०॥

सवार्त्मनः सम शो यःयानह कृतेः । तत्कृतं मितवैं य ं िनरव ःय न विचत ् ॥२१॥

तथा येकान्तभ े षु पँय भपूानुक पतम ् । यन्मेऽसूःंत्यजतः साकषात्कृंणो दशर्नमागतः ॥२२॥

भ त्यावेँय मनो य ःमन्वाचा यन्नाम क तर्यन ् । त्यजन्कलेवरं योगी मु यते कामकमर्िभः ॥२३॥

स देवदेवो भगवान्ूती तां कलेवरं याव ददं हनो यहम ् । ूसन्नहासारुणलोचनो लसन्मखुा बुजो यानपथ तभुुर्जः ॥२४॥

सतू उवाच

युिधि रःतदाकण्यर् शयान ं शरपञ्जरे । अपृ छ िवधान्धमार्नषृीणां चानुशऋण्वताम् ् ॥२५॥

पुरुंःवभाविव हतान्यथावण यथाौमम ् । वैरा यरागोपािध यामा नातोभयल णान ् ॥२६॥

दानधमारु् ाजधमार्न्मो धमार् न्वभागशः । ीधमार्न्भगव मार्न्समासव्यासयोगतः ॥२७॥

धमार्थर्काममोकषां सहोपायान्यथा मनेु । नाना यानेितहासेषु वणर्यामास त विवत ् ॥२८॥

धम ूवदतःतःय स कालः ूत्युप ःथतः । यो योिगनँछन्दमतृ्योवार् ञ्छतःतू रायणः ॥२९॥

तदोपसं त्य िगरः सहॐणीिवर्मु स ग ं मन आ दपूरुषे । कृंणे लसत्पीतपटे चतुभुर्जे पुरः ःथतेऽमीिलत व्यधारयत ् ॥३०॥

िवशु या धारणया हताशुभःतदी यैवाश ु गतायुधौमः । िनवृ सव न्ियविृ िवॅमःतु ाव जन्यं िवसजृञ्जनादर्नम ् ॥३१॥

ौीभींम उवाच

इित मितरुपक पता िवतृं णा भगवित सात्वतपु गवे िवभू न । ःवसखुमपुगते विच हत ु ूकृितमपेुयुिष य वूवाहः ॥३२॥

िऽभवुनकमन ं तमालवण रिवकरगौरवरा बरं दधाने । वपुरलककुलावतृानना ज ं िवजयसखे रितरःतु मेऽनव ा ॥३३॥

युिध तुरगरजोिवधूॆिवंव कचलिुलतौमवायर्ल कृताःये ।

Page 27: radhe

Srimad Bhagavat - 27 - ूथम ःकंध

www.swargarohan.org

मम िनिशतशरैिवर्िभ मान त्विच िवलसत्कवचेऽःतु कृंण आत्मा ॥३४॥

सप द स खवचो िनश य म ये िनजपरयोबर्लयो रथं िनवेँय । ःथतवित परसिैनकायुरआणा तवित पाथर्सखे रितमर्माःतु ॥३५॥

व्यव हतपतृनामखुं िनरीआय ःवजनवधा मखुःय दोंबु या । कुमितमहरदात्मिव या य रणरितः परमःय तःय मेऽःतु ॥३६॥

ःविनगममपहाय मत्ूितजञामतृमिधकतुर्मव लतुो रथःथः । धतृरथचरणोऽ यया चल हर् र रवु हन्तुिमभ ं गतो रीयः ॥३७॥

िशतिविशखहतो िवशीणर्दंशः तजप र लतु आतताियनो मे । ूसभमिभससार म धाथ स भवतु मे भगवान्गितमुर्कुन्दः ॥३८॥

िवजयरथकुट बु आ तोऽे धतृहयर ँमिन त लये णीये । भगवित रितरःतु मे ममुषू यर्िमह िनरीआय हता गताः ःव पम ् ॥३९॥

लिलतगितिवलासव गहुास ूणयिनरी णक पतोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः ूकृितमग न्कल यःय गोपव वः ॥४०॥

मिुनगणनपृवयर्स कुलेऽन्तः सदिस युिधि रराजसयू एषाम ् । अहर्णमपुपेद ई णीयो मम िशगोचर एष ् आिवरात्मा ॥४१॥

तिमममहमज ं शरीरभाजां द द िधि तमात्मक पतानाम ् । ूित शिमव नैकधाकर् मेकं समिधगतोऽ ःम िवधूतभेदमोहः ॥४२॥

सतू उवाच

कृंण एव ं भगवित मनोवा ि विृ िभः । आत्मन्यात्मानमावेँय सोऽन्तः ास उपारमत ् ॥४३॥

स प मानमाजञाय भींम ं ॄ ण िनंकले । सव बभवूुःते तूंणीं वयांसीव दनात्यये ॥४४॥

तऽ दन्दभयोु ु नेददवमानववा दताःु । शशंसःु साधवो राजञां खात्पेतुः पुंपवृ यः ॥४५॥

तःय िनहर्रणादीिन स परेतःय भागर्व । युिधि रः कारियत्वा महुतू दः खतोऽभवतु ् ॥४६॥

तु ुवुमुर्नयो ाः कृंण ं त नामिभःु । ततःते कृंण दयाः ःवाौमान्ूययुः पुनः ॥४७॥

ततो युिधि रो गत्वा सहकृंणो गजा यम ् । िपतरं सान्त्वयामास गान्धारीं च तप ःवनीम ् ॥४८॥

िपऽा चानुमतो राजा वासदेुवानुमो दतः । चकार रा यं धमण िपतपृैतामहं िवभःु ॥४९॥

Page 28: radhe

Srimad Bhagavat - 28 - ूथम ःकंध

www.swargarohan.org

* * * १०. शौनक उवाच

हत्वा ःव र थःपधृ आतताियनो यिुधि रो धमर्भतृां व र ः । सहानुजःै ूत्यवरु भोजनः कथं ूवृ ः कमकारषी तः ॥०१॥

सतू उवाच

वंशं कुरोवशदवा निन र्तं सरंोहियत्वा भवभावनो ह रः । िनवेशियत्वा िनजरा य ई रो युिधि रं ूीतमना बभवू ह ॥०२॥

िनश य भींमो मथा युतो ं ूवृ िवजञानिवधूतिवॅमः । शशास गािमन्ि इवा जताौयः प र युपान्तामनुजानुवितर्तः ॥०३॥

काम ं ववषर् ् पजर्न्यः सवर्कामदघाु मही । िसिषचःु ःम ोजान्गावः पयसोधःवतीमुर्दा ॥०४॥

न ः समिुा िगरयः सवनःपितवीरुधः । फलन्त्योंधयः सवार्ः काममन्वतृु तःय व ै ॥०५॥

नाधयो व्याधयः लेशा दैवभतूात्महेतवः । अजातशऽावभवन्जन्तूनां राजिञ क हर्िचत ् ॥०६॥

उिषत्वा हा ःतनपुरे मासान्कितपयान्ह रः । सु दां च िवशोकाय ःवसु िूयका यया ॥०७॥

आमन् य चा यनुजञातः प रंव यािभवा तम ् । आरुरोह रथं कै त्प रंव ोऽिभवा दतः ॥०८॥

सभुिा िौपदी कुन्ती िवराटतनया तथा । गान्धारी धतृरा युयुत्सगु तमो यमौ ॥०९॥

वकृोदर धौ य यो मत्ःयसतुादयः । न से हरे िवमु न्तो िवरहं शा गर्धन्वनः ॥१०॥

सत्स गान्मु दःस गोु हातु ं नोत्सहते बधुः । क त्यर्मानं यशो यःय सकृदाकण्यर् रोचनम ् ॥११॥

त ःमन्न्यःतिधयः पाथार्ः सहेर न्वरहं कथम ् । दशर्नःपशर्सलंाप शयनासनभोजनैः ॥१२॥

सव तेऽिनिमषैरकषैःतमन ु ितचेतसःु । वी न्तः ःनेहस ब ा िवचेलःुतऽ तऽ ह ॥१३॥

न्यरुन्धन्नु ल ांपमौत्कण् या ेवक सुते । िनयार्त्यगारान्नोऽभििमित ःया ान्धव यः ॥१४॥

Page 29: radhe

Srimad Bhagavat - 29 - ूथम ःकंध

www.swargarohan.org

मदृ गश खभेयर् वीणापणवगोमखुाः । धुन्धुयार्नकघण्टा ा नेददर्न्दभयःतथाु ु ु ॥१५॥

ूासादिशखरा ढाः कुरुनाय द या । ववषृुः कुसमुःै कृंण ं ूेमोीडा ःमते णाः ॥१६॥

िसतातपऽ ं जमाह मु ादामिवभिूषतम ् । र दण्डं गडुाकेशः िूयः िूयतमःय ह ॥१७॥

उ वः सात्य क वै व्यजने परमा तुे । िवक यर्माणः कुसमु ै रेजे मधुपितः पिथ ॥१८॥

अौयून्तािशष◌ः् सत्याःतऽ तऽ जे रताः । नानु पानु पा िनगुर्णःय गुणात्मनः ॥१९॥

अन्योन्यमासीत्सञ्ज प उ म ोकचेतसाम ् । कौरवेन्िपुर ीणां सवर्ौिुतमनोहरः ॥२०॥

स वै कलायं पुरुषः पुरातनो य एक आसीदिवशेष ् आत्मिन । अमे गणेु यो जगदात्मनी रे िनमीिलतात्म न्निश सु शि षु ॥२१॥

स एव भयूो िनजवीयर्चो दतां ःवजीवमायां ूकृितं िससृ तीम ् । अनाम पात्मिन पनामनी िविधत्समानोऽनुससार शा कृत ् ॥२२॥

स वा अयं यत्पदमऽ सरूयो जते न्िया िन जर्तमात र नः । पँय न्त भ त्युत्किलतामलात्मना नन्वेष ् स वं प रमा ु र्महर्ित ॥२३॥

स वा अयं स यनुगीतसत्कथो वेदेषु गु ेषु च गु वा दिभः । य एक ईशो जगदात्मलीलया सजृत्यवत्यि न तऽ स जते ॥२४॥

यदा धमण तमोिधयो नपृा जीव न्त तऽैष ् ह स वतः कल । ध े भगं सत्यमतृ ं दयां यशो भवाय पा ण दध गेु युगे ॥२५॥

अहो अलं ा यतम ं यदोः कुलमहो अल ं पुण्यतम ं मधोवर्नम ् । यदेष ् पुंसामृं भः िौयः पितः ःवजन्मना च बमणेन चाञ्चित ॥२६॥

अहो बत ःवयर्शस ःतरःकरी कुशःथली पुण्ययशःकरी भवुः । पँय न्त िनत्यं यदनमुहेिषत ं ःमतावलोकं ःवपितं ःम यत्ूजाः ॥२७॥

नूनं ोतःनानहता दने रःु समिचर्तो ःय गहृीतपा णिभः । िपब न्त याः स यधरामतृ ं महुोर्ज यःु स ममुहुयर्दाशयाःु ॥२८॥

या वीयर्शु केन ताः ःवयंवरे ूम य चै ूमखुा न्ह शु ंमणः । ू ु नसा बा बसतुादयोऽपरा या ा ता भौमवधे सहॐशः ॥२९॥

एताः परं ीत्वमपाःतपेशल ं िनरःतशौचं बत साधु कुवर्ते । यासां गहृात्पुंकरलोचनः पितनर् जात्वपैत्या ितिभ र् द ःपशृन ् ॥३०॥

Page 30: radhe

Srimad Bhagavat - 30 - ूथम ःकंध

www.swargarohan.org

एवंिवधा गदन्तीनां स िगरः पुरयोिषताम ् । िनरी णेनािभनन्दन्स ःमतेन ययौ ह रः ॥३१॥

अजातशऽुः पतृनां गोपीथाय मधु ष◌ः् । परे यः श कतः ःनेहात्ूायु चतुर गणीम ् ॥३२॥

अथ दरागतान्शौ रःू कौरवा न्वरहातरुान ् । स न्नवत्यर् ◌ ं ःन धान्ूायात्ःवनगरीं िूयःै ॥३३॥

कुरुजा गलपाञ्चालान्शूरसेनान्सयामनुान ् । ॄ ावत कुरुकषेऽं मत्ःयान्सारःवतानथ ॥३४॥

मरुधन्वमितब य सौवीराभीरयोः परान ् । आनतार्न्भागर्वोपागा लान्तवाहो मना वभःु ॥३५॥

तऽ तऽ ह तऽत्यैहर् रः ूत्यु ताहर्णः । सायं भेजे दश ं प ा िव ो गां गतःतदा ॥३६॥

* * * ११. सतू उवाच

आनतार्न्स उपो य ःवृ ाञ्जनपदान्ःवकान ् । द मौ दरवरं तेषां िवषादं शमय न्नव ॥०१॥

स उ चकाशे धवलोदरो दरोऽ युरुबमःयाधरशोणशो णमा । दा मायमानः करकञ्जस पुटे यथा जखण्डे कलहंस उत्ःवनः ॥०२॥

तमपुौतु्य िननदं जग यभयावहम ् । ूत्यु यःु ूजाः सवार् भतृर्दशर्नलालसाः ॥०३॥

तऽोपनीतबलयो रवेद पिमवा ताः । आत्माराम ं पूणर्काम ं िनजलाभेन िनत्यदा ॥०४॥

ूीत्युत्फु लमखुाः ूोचुहर्ंगर् दया िगरा । िपतरं सवर्सु दमिवतारिमवाभर्काः ॥०५॥

नताः ःम ते नाथ सदा यप कज ं िव रञ्चवै रञ् यसरेुन्िव न्दतम ् । परायण ं कषेमिमहे छतां परं न यऽ कालः ूभवेत्परः ूभःु ॥०६॥

भवाय नःत्वं भव िव भावन त्वमेव माताथ सु त्पितः िपता । त्वं स रुनर्ःु परम ं च दैवतं यःयानवुृ या कृितनो बभिूवम ॥०७॥

अहो सनाथा भवता ःम य य ं ऽैिव पानामिप दरदशर्नमू ् । ूेम ःमत ःन धिनरी णाननं पँयेम पं तव सवर्सौभगम ् ॥०८॥

य र् बुजाकषापससार भो भवान्कु न्मधून्वाथ सु या । तऽा दको टूितमः णो भवेििवं िवनाआणो रव नःतवा युत ॥०९॥

Page 31: radhe

Srimad Bhagavat - 31 - ूथम ःकंध

www.swargarohan.org

कथं वय ं नाथ िचरोिषते त्विय ूसन्न ं या खलतापशोंणम ् । जीवेम ते सनु्दरहासशोिभतमपँयमाना वदन ं मनोहरम ् ॥१०॥

इित चोदी रता वाचः ूजानां भ वत्सलः । शऋण्वानोऽनुमहं् ं या िवतन्वन्ूािवशत्पुरम ् ॥११॥

मधुभोजदशाहार्हर्कुकुरान्धकवृ ंणिभः । आत्मतु यबलगैुर् ां नागभै गवतीिमव ॥१२॥

सवर्तुर्सवर्िवभवपणु्यवृ लताौमःै । उ ानोपवनारामवैृर्तप ाकरिौयम ् ॥१३॥

गोपुर ारमागषु कृतकौतुकतोरणाम ् । िचऽ वजपताकामरैन्तः ूितहतातपाम ् ॥१४॥

स मा जर्तमहामागर् र यापणकचत्वराम ् । िस ां गन्धजलरैु ां फलपुंपा ता कुरैः ॥१५॥

ा र ा र गहृाणां च द य तफलेकषुिभः । अल कृतां पूणर्कु भबैर्िलिभधूर्पदीपकैः ॥१६॥

िनश य ूे मायान्तं वसदेुवो महामनाः । अबूर ोमसेन राम ा तिवबमःु ॥१७॥

ू ु न ारुदेंण सा बो जा बवतीसतुः । ूहंवगो छिशतशयनासनभोजनाः ॥१८॥

वारणेन्िं पुरःकृत्य ॄा णःै ससमु गलःै । श खतूयर्िननादेन ॄ घोषेण चा ताः । ूत्यु ज म ू रथै र् ाः ूणयागतसा वसाः ॥१९॥

वारमु या शतशो यानैःत शर्नोत्सकुाः । लसत्कुण्डलिनभार्तकपोलवदनिौयः ॥२०॥

नटनतर्कगन्धवार्ः सतूमागधव न्दनः । गाय न्त चो म ोकच रतान्य तुािन च ॥२१॥

भगवांःतऽ बन्धूनां पौराणामनुवितर्नाम ् । यथािव युपस ग य सवषां मानमादधे ॥२२॥

ू ािभवादना ेंकरःपशर् ःमते णःै । आ ाःय चा पाके यो वरै ािभमतैिवर्भःु ॥२३॥

ःवयं च गरुुिभिवरू् ैः सदारैः ःथिवरैरिप । आशीिभर्युर् यमानोऽन्यैवर् न्दिभ ािवशत्पुरम ् ॥२४॥

राजमाग गते कृंणे ारकायाः कुल यः ।

Page 32: radhe

Srimad Bhagavat - 32 - ूथम ःकंध

www.swargarohan.org

ह यार्ण्यारुरुहिवरू्ु तदी णमहोत्सवाः ॥२५॥

िनत्य ं िनरी माणानां यदिप ारकौकसाम ् । न िवतृ य न्त ह शः िौयो धामा गम युतम ् ॥२६॥

िौयो िनवासो यःयोरः पानपाऽं मखुं शाम ् । बाहवो लोकपालानां सार गाणां पदा बुजम ् ॥२७॥

िसतातपऽव्यजनैरुपःकृतः ूसनूवषरिभविषर्तः पिथ । िपश गवासा वनमालया बभौ घनो यथाक डुपचापवै तुैः ॥२८॥

ूिव ःत ु गहंृ िपऽोः प रंव ः ःवमातिृभः । ववन्दे िशरसा स देवक ूमखुा मदुा ॥२९॥

ताः पुऽम कमारो य ःनेहःनुतपयोधराः । ह ंवर् िलतात्मानः िसिषचनुऽजजैर्लःै ॥३०॥

अथािवशत्ःवभवनं सवर्काममनु मम ् । ूासादा यऽ प ीनां सहॐा ण च षोडश ॥३१॥

प यः पितं ूोंय गहृानुपागतं िवलो य सञ्जातमनोमहोत्सवाः । उ ःथुरारात्सहसासनाशयात्साकं ोतैो डतलोचनाननाः ॥३२॥

तमात्मजै र्ि िभरन्तरात्मना दरन्तभावाःु प ररेिभरे पितम ् । िनरु म याॐवद बु नेऽयोिवर्ल जतीनां भगृवुयर् वै लवात ् ॥३३॥

य यसौ पा र्गतो रहोगतःतथािप तःया ययुग ं नव ं नवम ् । पदे पदे का िवरमेत तत्पदा चलािप य ल नर् जहाित क हर्िचत ् ॥३४॥

एवं नपृाणां किषितभारजन्मनामकषौ हणीिभः प रवृ तेजसाम ् । िवधाय वरंै सनो यथानल ं िमथो वधेनोपरतो िनरायधुः ॥३५॥

स एष ् नरलोकेऽ ःमन्नवतीणर्ः ःवमायया । रेमे ीर कूटःथो भगवान्ूाकृतो यथा ॥३६॥

उ ामभाविपशुनामलव गहुास । ोीडावलोकिनहतो मदनोऽिप यासाम ् ॥३७॥

स मु चापमजहात्ूमदो माःता । यःये न्िय ं िवमिथतुं कुहकैनर् शेकुः ॥३७॥

तमयं मन्यते लोको स गमिप स गनम ् । आत्मौप येन मनुज ं व्यापणृ्वानं यतोऽबुधः ॥३८॥

एतदीशनमीशःय ूकृितःथोऽिप त णःैु । न यु यते सदात्मःथैयर्था बुि ःतदाौया ॥३९॥

तं मेिनरेऽबला मढूाः णै ं चानुोतं रहः ।

Page 33: radhe

Srimad Bhagavat - 33 - ूथम ःकंध

www.swargarohan.org

अूमाणिवदो भतुर्री रं मतयो यथा ॥४०॥ * * *

१२. शौनक उवाच

अ त्था नोपसृ ेन ॄ शींण रुतेजसा । उ राया हतो गभर् ईशेनाजीिवतः पुनः ॥०१॥

तःय जन्म महाबु ेः कमार् ण च महात्मनः । िनधनं च यथैवासीत्स ूेत्य गतवान्यथा ॥०२॥

त ददं ौोतुिम छामो ग दतुं य द मन्यसे । ॄू ह नः ौ धानानां यःय जञानमदा छकःु ॥०३॥

सतू उवाच

अपीपल मर्राजः िपतवृिञ्जयन्ूजाः । िनःःपहृः सवर्कामे यः कृंणपादानुसेवया ॥०४॥

स पदः बतवो लोका म हषी ॅातरो मही । ज बू ीपािधपत्यं च यश िऽ दव ं गतम ् ॥०५॥

कं ते कामाः सरुःपाहार् मकुुन्दमनसो जाः । अिधज॑मुर्दंु रा ः कषुिधतःय यथेतरे ॥०६॥

मातुगर्भर्गतो वीरः स तदा भगृनुन्दन । ददशर् पुरुष◌ं् क ञ्च मानोऽ तेजसा ॥०७॥

अ गु माऽममल ं ःफुरत्पुरटमौिलनम ् । अपीव्यदशर्न ं ँयाम ं त ड ाससम यतुम ् ॥०८॥

ौीम ीघर्चतबुार्हुं त काञ्चनकुण्डलम ् । तजा ं गदापा णमात्मनः सवर्तो दशम ् ।

प रॅमन्तमु काभां ॅामयन्तं गदां महुःु ॥०९॥

अ तेजः ःवगदया नीहारिमव गोपितः । िवधमन्तं स न्नकष पय त क इत्यसौ ॥१०॥

िवधूय तदमेयात्मा भगवान्धमर्गु वभःु । िमंतो दशमासःय तऽैवान्तदर्धे ह रः ॥११॥

ततः सवर्गणुोदक सानुकूलमहोदये । जजञे वंशधरः पाण्डोभूर्यः पाण्डु रवौजसा ॥१२॥

तःय ूीतमना राजा िवूैध यकृपा दिभः । जातकं कारयामास वाचियत्वा च म गलम ् ॥१३॥

हरण्य ं गां महीं मामान्हःत्य ान्नपृितवर्रान ् ।

Page 34: radhe

Srimad Bhagavat - 34 - ूथम ःकंध

www.swargarohan.org

ूादात्ःवन्न ं च िवूे यः ूजातीथ स तीथर्िवत ् ॥१४॥

तमचूुॄार् णाःतु ा राजानं ूौया न्वतम ् । एष ् ःमन्ूजातन्तौ पु णां पौरवंभर् ॥१५॥

दैवेनाूितघातेन शु ले सःंथामपेुयुिष । रातो वोऽनुमहाथार्य िवंणनुा ूभिवंणनुा ॥१६॥

तःमान्ना ना िवंणरुात इित लोके भिवंयित । न सन्देहो महाभाग महाभागवतो महान ् ॥१७॥

ौीराजोवाच

अ येष ् वंँयाुाजष न्पुण्य ोकान्महात्मनः । अनुवितर्ता ःव शसा साधुवादेन स माः ॥१८॥

ॄा णा ऊचुः

पाथर् ूजािवता साकषा दआवाकु रव मानवः । ॄ ण्यः सत्यसन्ध रामो दाशरिथयर्था ॥१९॥

एष ् दाता शरण्य यथा ौशीनरः िशिबः । यशो िवतिनता ःवानां दौंय न्त रव य वनाम ् ॥२०॥

ध न्वनाममणीरेष ् तु य ाजुर्नयो र्योः । हताशु इव दधर्षर्◌ःु ् समिु इव दःतरःु ॥२१॥

मगेृन्ि इव िवबान्तो िनषेव्यो हमवािनव । ितितकषुवर्सधेुवासौ स हंणःु िपतरािवव ॥२२॥

िपतामहसमः सा ये ूसादे िग रशोपमः । आौयः सवर्भतूानां यथा देवो रमाौयः ॥२३॥

सवर्स णमाहात् येु एष ् कृंणमनुोतः । र न्तदेव इवोदारो ययाित रव धािमर्कः ॥२४॥

त्या बिलसमः कृंणे ू॑ाद इव स महः । आहतषोऽ मेधानां वृ ानां पयुर्पासकः ॥२५॥

राजष णां जनियता शाःता चोत्पथगािमनाम ् । िनमहीता कलेरेष ् भवुो धमर्ःय कारणात ् ॥२६॥

त कादात्मनो मतृ्यु ं जपुऽोपस जर्तात ् । ूपत्ःयत उपौतु्य मु स गः पदं हरेः ॥२७॥

जजञािसतात्मयाथा य मनेुव्यार्ससतुादसौ । हत्वेदं नपृ ग गायां याःयत्य ाकुतोभयम ् ॥२८॥

इित रा उपा दँय िवूा जातककोिवदाः ।

Page 35: radhe

Srimad Bhagavat - 35 - ूथम ःकंध

www.swargarohan.org

ल धापिचतयः सव ूितज मःु ःवकान्गहृान ् ॥२९॥

स एष ् लोके िव यातः परीकिष दित यत्ूभःु । पूव मनु यायन्परीकषेत नरे ंवह ॥३०॥

स राजपुऽो ववधेृ आश ु शु ल इवोडुपः । आपूयर्माणः िपतिृभः का ािभ रव सोऽन्वहम ् ॥३१॥

यआयमाणोऽ मेधेन जञाितिोह जहासया । राजा ल धधनो द यौ नान्यऽ करदण्डयोः ॥३२॥

तदिभूेतमालआय ॅातरो ञ् युतचो दताः । धनं ूहीणमाज॑रुदी यांु दिश भू रशः ॥३३॥

तेन स भतृस भारो धमर्पुऽो युिधि रः । वा जमेधै िभभ तो यजञैः समयज रम ् ॥३४॥

आहतोू भगवाुाजञा याजियत्वा जनैृर्पम ् । उवास कितिचन्मासान्सु दां िूयका यया ॥३५॥

ततो राजञा यनुजञातः कृंणया सहबन्धुिभः । ययौ ारवतीं ॄ न्साजुर्नो यदिुभवृर्तः ॥३६॥

* * * १३. सतू उवाच

िवदरःतीथर्याऽायांु मैऽेयादात्मनो गितम ् । जञात्वागा ा ःतनपुरं तयावा िविव त्सतः ॥०१॥

यावतः कृतवान्ू ान् ा कौषारवामतः । जातैकभि ग िवन्दे ते य ोपरराम ह ॥०२॥

तं बन्धुमागतं ं वा धमर्पुऽः सहानुजः । धतृरा ो युयुत्सु सतूः शार तः पथृा ॥०३॥

गान्धारी िौपदी ॄ न्सभुिा चो रा कृपी । अन्या जामयः पाण्डोजर्ञातयः ससतुाः यः ॥०४॥

ूत्यु ज मःु ूहषण ूाण ं तन्व इवागतम ् । अिभस ग य िविधवत्प रंव गािभवादनैः ॥०५॥

ममुचुुः ूेमबांपौघ ं िवरहौत्कण् यकातराः । राजा तमहर्यां चबे कृतासनप रमहम ् ॥०६॥

तं भु वन्तं िवौान्तमासीनं सखुमासने । ूौयावनतो राजा ूाह तेषां च शऋण्वताम् ् ॥०७॥

युिधि र उवाच

Page 36: radhe

Srimad Bhagavat - 36 - ूथम ःकंध

www.swargarohan.org

अिप ःमरथ नो युं मत्प छायासमेिधतान ् । िवप णा षा न्यादेम िचता यत्समातकृाः ॥०८॥

कया वृ या वितर्तं व रि ः किषितमण्डलम ् । तीथार्िन कषेऽमु यािन सेिवतानीह भतूले ॥०९॥

भव धा भागवताःतीथर्भतूाः ःवयं िवभो । तीथ कुवर् न्त तीथार्िन ःवान्तःःथेन गदाभतृा ॥१०॥

अिप नः सु दःतात बान्धवाः कृंणदेवताः । ाः ौतुा वा यदवः ःवपुया सखुमासते ॥११॥

इत्यु ो धमर्राजेन सव तत्समवणर्यत ् । यथानुभतू ं बमशो िवना यदकुल यमु ् ॥१२॥

नन्विूय ं दिवरं् हंु नणृां ःवयमपु ःथतम ् । नावेदयत्सकरुणो दः खतान्ि ुम मःु ॥१३॥

क ञ्चत्कालमथावात्सीत्सत्कृतो देववत्सखुम ् । ॅातु य ःय ौयेःकृत्सवषां सखुमावहन ् ॥१४॥

अिबॅदयर्मा दण्डं यथावदघका रषु । याव धार शूित्वं शापा ंशर्त ं यमः ॥१५॥

युिधि रो ल धरा यो ं वा पौऽं कुलन्धरम ् । ॅातिृभल कपालाभमैुर्मदेु परया िौया ॥१६॥

एवं गहेृषु स ानां ूम ानां तदीहया । अत्यबामदिवजञातः कालः परमदःतरःु ॥१७॥

िवदरःतदिभूेत्यु धतृरा मभांत । राज न्नगर् यतां शीयं पँयेदं भयमागतम ् ॥१८॥

ूित बया न यःयेह कुत त्क हर्िचत्ूभो । स एष ् भगवान्कालः सवषां नः समागतः ॥१९॥

येन चैवािभपन्नोऽयं ूाणःै िूयतमरैिप । जनः स ो िवयु येत कमतुान्यैधर्ना दिभः ॥२०॥

िपतृॅ ातसृु त्पुऽा हताःते िवगतं वयम ् । आत्मा च जरया मःतः परगेहमपुाससे ॥२१॥

अन्धः पुरैव विधरो मन्दूजञा सा ूतम ् । िवशीणर्दन्तो मन्दा नः सरागः कफमु हन ् ॥२२॥

अहो महीयसी जन्तोज िवताशा यथा भवान ् । भीमापव जर्तं िपण्डमाद े गहृपालवत ् ॥२३॥

Page 37: radhe

Srimad Bhagavat - 37 - ूथम ःकंध

www.swargarohan.org

अ निनर्सृ ो द गरो दारा दिषताःू । तं कषेऽं धन ं येषां त रैसिुभः कयत ् ॥२४॥

तःयािप तव देहोऽय ं कृपणःय जजीिवषोः । परैत्यिन छतो जीण जरया वाससी इव ॥२५॥

गतःवाथर्िमम ं देहं िवर ो मु बन्धनः । अिवजञातगितजर् ात्स वै धीर उदा तः ॥२६॥

यः ःवकात्परतो वेह जातिनवद आत्मवान ् । द कृत्वा ह रं गेहात्ूोजेत्स नरो मः ॥२७॥

अथोदीचीं दश ं यातु ःवैरजञातगितभर्वान ् । इतोऽवार् ूायशः कालः पुंसां गणुिवकंणर्ः ॥२८॥

एवं राजा िवदरेणानुजेनु ूजञाचकषुब िधत आजमीढः । िछ वा ःवेषु ःनेहपाशान्ि ढ नो िन बाम ॅातसृन्दिशर्ता वा ॥२९॥

पितं ूयान्तं सबुलःय पऽुी पितोता चानजुगाम सा वी । हमालय ं न्यःतदण्डूहषर्◌ं् मन ःवनािमव सत्स ूहारः ॥३०॥

अजातशऽुः कृतमैऽो हता निवरू् ान्नत्वाु ितलगोभिूमरु मःै । गहंृ ूिव ो गरुुवन्दनाय न चापँय त्पतरौ सौबलीं च ॥३१॥

तऽ सञ्जयमासीनं पू छो नमानसः । गाव गणे व नःतातो वृ ो हीन नेऽयोः ॥३२॥

अ बा च हतपुऽातार् िपतवृ्यः व गतः सु त ् । अिप म यकृतूजञे हतबन्धुः स भायर्या । आशंसमानः शमलं ग गायां दः खतोऽपततु ् ॥३३॥

िपतयुर्परते पाण्डौ सवार्न्नः सु दः िशशून ् । अर तां व्यसनतः िपतवृ्यौ व गतािवतः ॥३४॥

* * * १३. सतू उवाच

कृपया ःनेहवै लव्यात्सतूो िवरहकिशर्तः । आत्मे रमचकषाणो न ूत्याहाितपी डतः ॥३५॥

िवमृ याौू ण पा ण यां िव यात्मानमात्मना । अजातशऽुं ूत्यूचे ूभोः पादावनुःमरन ् ॥३६॥

सञ्जय उवाच

नाहं वेद व्यविसतं िपऽोवर्ः कुलनन्दन । गान्धायार् वा महाबाहो मिुषतोऽ ःम महात्मिभः ॥३७॥

Page 38: radhe

Srimad Bhagavat - 38 - ूथम ःकंध

www.swargarohan.org

अथाजगाम भगवान्नारदः सहतु बुरुः । ूत्युत्थायािभवा ाह सानुजोऽ यचर्यन्मिुनम ् ॥३८॥

युिधि र उवाच

नाहं वेद गित ं िपऽोभर्गवन् व गतािवतः । अ बा वा हतपुऽातार् व गता च तप ःवनी ॥३९॥

कणर्धार इवापारे भगवान्पारदशर्कः । अथाबभाषे भगवान्नारदो मिुनस मः ॥४०॥

नारद उवाच

मा कञ्चन शचुो राजन्यदी रवश ं जगत ् । लोकाः सपाला यःयेमे वह न्त बिलमीिशतुः । स सयंुनि भतूािन स एव िवयनुि च ॥४१॥

यथा गावो निस ूोताःतन्त्यां ब ा दामिभः । वा न्त्यां नामिभबर् ा वह न्त बिलमीिशतुः ॥४२॥

यथा ब डोपःकराणां सयंोगिवगमािवह । इ छया ब डतुः ःयातां तथैवेशे छया नणृाम ् ॥४३॥

यन्मन्यसे ीुवं लोकमीुवं वा न चोभयम ् । सवर्था न ह शो याःते ःनेहादन्यऽ मोहजात ् ॥४४॥

तःमा ज ग वै लव्यमजञानकृतमात्मनः । कथं त्वनाथाः कृपणा वतरंःते च मां िवना ॥४५॥

कालकमर्गणुाधीनो देहोऽयं पाञ्चभौितकः । कथमन्यांःतु गोपायेत्सपर्मःतो यथा परम ् ॥४६॥

अहःतािन सहःतानामपदािन चतुंपदाम ् । फ गिून तऽ महतां जीवो जीवःय जीवनम ् ॥४७॥

त ददं भगवाुाजन्नेक आत्मात्मनां ःव क् । अन्तरोऽनन्तरो भाित पँय तं माययोरुधा ॥४८॥

सोऽयम महाराज भगवान्भतूभावनः । काल पोऽवतीण ऽःयामभावाय सरु षाम ् ॥४९॥

िनंपा दत ं देवकृत्यमवशेषं ूती ते । ताव यूमवे व ं भवे ाव दहे रः ॥५०॥

धतृरा ः सह ॅाऽा गान्धायार् च ःवभायर्या । दकिषणेन हमवत ऋषीणामाौमं गतः ॥५१॥

ॐोतोिभः स िभयार् वै ःवधुर्नी स धा व्यधात ् ।

Page 39: radhe

Srimad Bhagavat - 39 - ूथम ःकंध

www.swargarohan.org

स ानां ूीतये नाना स ॐोतः ूच ते ॥५२॥

ःनात्वानुसवनं त ःमन्हत्वाु चा नीन्यथािविध । अ भ उपशान्तात्मा स आःते िवगतैंणः ॥५३॥

जतासनो जत ासः ूत्या त ंड न्ियः । ह रभावनया वःतरजःस वतमोमलः ॥५४॥

िवजञानात्मिन सयंो य कषेऽजञे ूिवला य तम ् । ॄ ण्यात्मानमाधारे घटा बरिमवा बरे ॥५५॥

वःतमायागणुोदक िनरु करणाशयः । िनवितर्ता खलाहार आःते ःथाणु रवाचलः । तःयान्तरायो मवैाभःू सन्न्यःता खलकमर्णः ॥५६॥

स वा अ तनािाजन्परतः पञ्चमेऽहिन । कलेवरं हाःयित ःवं त च भःमीभिवंयित ॥५७॥

द मानेऽ निभदहे पत्युः प ी सहोटजे । ब हः ःथता पित ं सा वी तम नमनु वेआयित ॥५८॥

िवदरःतुु तदा य िनशा य कुरुनन्दन । हंश कयुतःतःमा न्ता तीथर्िनषेवकः ॥५९॥

इत्यु त्वाथारुहत्ःवग नारदः सहतु बुरुः । युिधि रो वचःतःय द कृत्वाजहा छचःु ॥६०॥

* * * १४. सतू उवाच

स ू ःथते ारकायां जंणौ बन्धु द या । जञातुं च पुण्य ोकःय कृंणःय च िवचेि तम ् ॥०१॥

व्यतीताः कितिचन्मासाःतदा नाया तोऽजुर्नः । ददशर् घोर पा ण िनिम ािन कु हः ॥०२॥

कालःय च गितं रौिां िवपयर्ःततुर्धिमर्णः । पापीयसीं नणृां वाता बोधलोभानतृात्मनाम ् ॥०३॥

ज ूायं व्यव तं शा यिमौ ं च सौ दम ् । िपतमृातसृु ॅातदृ पतीनां च क कनम ् ॥०४॥

िनिम ान्यत्य र ािन काले त्वनगुते नणृाम ् । लोभा धमरू् कृितं ं वोवाचानुज ं नपृः ॥०५॥

युिधि र उवाच

स ूेिषतो ारकायां जंणबुर्न्धु द याज ् ।

Page 40: radhe

Srimad Bhagavat - 40 - ूथम ःकंध

www.swargarohan.org

ञातुं च पुण्य ोकःय कृंणःय च िवचेि तम ् ॥०६॥

गताः स ाधुना मासा भीमसेन तवानुजः । नायाित कःय वा हेतोनार्हं वेदेदमञ्जसा ॥०७॥

अिप देविषर्णा द ः स कालोऽयमपु ःथतः । यदात्मनोऽ गमाब डं भगवानु त्ससृ ित ॥०८॥

यःमान्नः स पदो रा यं दाराः ूाणाः कुल ं ूजाः । आसन्सप िवजयो लोका यदनुमहात ् ॥०९॥

पँयोत्पातान्नरव्याय दव्यान्भौमान्सदै हकान ् । दारुणान्शंसतोऽदरा यंू नो बुि मोहनम ् ॥१०॥

ऊवर्किषबाहवो म ं ःफुरन्त्य ग पुनः पनुः । वेपथु ािप दये आरा ाःय न्त िविूयम ् ॥११॥

िशवैषो न्तमा दत्यमिभरौत्यनलानना । माम ग सारमेयोऽयमिभरेभत्यभीरुवत ् ॥१२॥

शःताः कुवर् न्त मां सव्य ं दकिषण ं पशवोऽपरे । वाहां पुरुंव्याय ल ये रुदतो मम ॥१३॥

मतृ्युदतःू कपोतोऽयमलुकूः क पयन्मनः । ूत्युलकू कु ानैिवर् ं व ै शून्यिम छतः ॥१४॥

धूॆा दशः प रधयः क पते भःू सहा ििभः । िनघार्त महांःतात साकं च ःतनिय ुिभः ॥१५॥

वायुवार्ित खरःपश रजसा िवसजृःंतमः । असृ व ंन्तर् जलदा बीभत्सिमव सवर्तः ॥१६॥

सयू हतूभ ं पँय महमद िमथो दिव । सस कुलभैूर्तगणै वर्िलते इव रोदसी ॥१७॥

न ो नदा कषुिभताः सरांिस च मनांिस च । न वलत्य नरा येन कालोऽयं कं िवधाःयित ॥१८॥

न िपब न्त ःतनं वत्सा न द न्तु च मातरः । रुदन्त्यौमुखुा गावो न ंयन्त्यृं भा ोजे ॥१९॥

दैवतािन रुदन्तीव ःव न्त ु चल न्त च । इमे जनपदा मामाः पुरो ानाकराौमाः । ॅ िौयो िनरानन्दाः कमघं दशर्य न्त नः ॥२०॥

मन्य एतैमर्होत्पातैनूर्न ं भगवतः पदैः । अनन्यपुरुंौीिभह ना भहूर्तसौभगा ॥२१॥

Page 41: radhe

Srimad Bhagavat - 41 - ूथम ःकंध

www.swargarohan.org

इित िचन्तयतःतःय ा र ेन चेतसा । रा ः ूत्यागम ॄ न्यदपुयार्ःु किप वजः ॥२२॥

तं पादयोिनर्पिततमयथापूवर्मातुरम ् । अधोवदनम बन्दन्सजृन्तंू नयना जयोः ॥२३॥

िवलो यो न दयो िव छायमनुज ं नपृः । पृ छित ःम सु न्म ये सःंमरन्नारदे रतम ् ॥२४॥

युिधि र उवाच

क चदानतर्पुया नः ःवजनाः सखुमासते । मधुभोजदशाहार्हर् सात्वतान्धकवृं णयः ॥२५॥

शूरो मातामहः क चत्ःवःत्याःते वाथ मा रष◌ः् । मातुलः सानुजः क चत्कुश यानकदन्दिभःु ु ॥२६॥

स ःवसारःतत्प यो मातुलान्यः सहात्मजाः । आसते सःनुषाः कषेमदेंवक ूमखुाः ःवयम ् ॥२७॥

क चिाजाहकोु जीवत्यसत्पुऽोऽःय चानुजः । दीकः ससतुोऽबूरो जयन्तगदसारणाः ॥२८॥

आसते कुशल ं क च े च शऽु जदादयः । क चदाःते सखुं रामो भगवान्सात्वतां ूभःु ॥२९॥

ू ु नः सवर्वृं णीनां सखुमाःते महारथः । ग भीररयोऽिनरु ो वधर्ते भगवानुत ॥३०॥

सषेुण ारुदेंण सा बो जा बवतीसतुः । अन्ये च का ंणरू् वराः सपुऽा ऋंभादयः ॥३१॥

तथैवानचुराः शौरेः ौतुदेवो वादयः । सनुन्दनन्दशींण्यार् ये चान्ये सात्वतंभार्ः ॥३२॥

अिप ःवःत्यासते सव रामकृंणभजुाौयाः । अिप ःमर न्त कुशलमःमाकं ब सौ दाः ॥३३॥

भगवानिप गोिवन्दो ॄ ण्यो भ वत्सलः । क चत्पुरे सधुमार्यां सखुमाःते सु तःृ ॥३४॥

म गलाय च लोकानां कषेमाय च भवाय च । आःते यदकुला भोधावा ोऽनन्तसखःु पुमान ् ॥३५॥

य ाहदण्डगु ायांु ःवपुया यदवोऽिचर्ताः । ब ड न्त परमानन्दं महापौरुिषका इव ॥३६॥

यत्पादशुौूं णमु यकमर्णा सत्यादयो व्य सहॐयोिषतः ।

Page 42: radhe

Srimad Bhagavat - 42 - ूथम ःकंध

www.swargarohan.org

िन जर्त्य स ये िऽदशांःतदािशषो हर न्त वळायुधव लभोिचताः ॥३७॥

य ाहदण्डा युदयानुजीिवनोु यदूवीराु कुतोभया महुःु । अिधबमन्त्य यिभरा तां बलात्सभां सधुमा सरुस मोिचताम ् ॥३८॥

क च ेऽनामयं तात ॅ तेजा िवभािस मे । अल धमानोऽवजञातः कं वा तात िचरोिषतः ॥३९॥

क चन्नािभहतोऽभावैः श दा दिभरम गलःै । न द मु मिथर् य आशया यत्ूितौतुम ् ॥४०॥

क च वं ॄा ण ं बाल ं गां वृ ं रोिगण ं यम ् । शरणोपसतृं स वं नात्याकषीः शरणूदः ॥४१॥

क च व ं नागमोऽग यां ग यां वासत्कृतां यम ् । परा जतो वाथ भवान्नो मनैार्समःै पिथ ॥४२॥

अिप ःवत्पयर्भु थाःत्व ं स भो यान्वृ बालकान ् । जगुु सतं कमर् क ञ्चत्कृतवान्न यद मम ् ॥४३॥

क चत्ूे तमेनाथ दयेनात्मबन्धुना । शून्योऽ ःम र हतो िनत्यं मन्यसे तेऽन्यथा न रुक् ॥४४॥

* * * १५. सतू उवाच

एवं कृंणसखः कृंणो ॅाऽा राजञा िवक पतः । नानाश काःपदं पं कृंणिव ेंकिशर्तः ॥०१॥

शोकेन शुंय दन त्सरोजो हतूभः । िवभु ं तमेवानुःमरन्नाश नोत्ूितभािषतुम ् ॥०२॥

कृ लेण सःंत य शुचः पा णनामृ य नेऽयोः । परोकषेण समनु्न ूणयौत्कण् यकातरः ॥०३॥

स यं मऽैीं सौ दं च सार या दष ु सःंमरन ् । नपृममजिमत्याह बांपग दया िगरा ॥०४॥

अजुर्न उवाच

व ञ्चतोऽहं महाराज ह रणा बन्धु िपणा । येन मेऽप तं तेजो देविवःमापन ं महत ् ॥०५॥

यःय णिवयोगेन लोको िूयदशर्नः । उ थेन र हतो ेष ् मतृकः ूो यते यथा ॥०६॥

यत्सौंया िपदगेहमपुागतानांु राजञां ःवयंवरमखेु ःमरदमर्दानामु ् । तेजो तं खल ुमयािभहत मत्ःयः स जीकृतेन धनुषािधगता च कृंणा ॥०७॥

Page 43: radhe

Srimad Bhagavat - 43 - ूथम ःकंध

www.swargarohan.org

यत्स न्नधावहम ु खाण्डवम नयेऽदािमन्िं च सामरगणं तरसा िव जत्य । ल धा सभा मयकृता तिश पमायाु द योऽहरन्नपृतयो बिलम वरे ते ॥०८॥

य ेजसा नपृिशरोऽ यमहन्मखाथर्माय ऽनुजःतव गजायुतस ववीयर्ः । तेना ताः ूमथनाथमखाय भपूा यन्मोिचताःतदनयन्बिलम वरे ते ॥०९॥

प याःतवािधमख महािभषेक ािघ चारुकबरं कतवैः सभायाम ् । ःपृ ं िवक यर् पदयोः पितताौमुु या यःत त् योऽकृतहतेशिवमु केशाः ॥१०॥

यो नो जगुोप वन एत्य दरन्तकृ ला वार्ससोऽ ररिचतादयुतामभु यःु ु । शाकान्निश मपुयु य यत लोक ं तृ ाममःंत सिलले िविनम नस घः ॥११॥

य ेजसाथ भगवान्युिध शूलपा णिवर्ःमािपतः सिग रजोऽ मदा न्नज ं मे । अन्येऽिप चाहममनुैव कलेवरेण ूा ो महेन्िभवने महदासनाधर्म ् ॥१२॥

तऽैव मे िवहरतो भजुदण्डयु म ं गाण्डीवल णमराितवधाय देवाः । सेन्िाः िौता यदनुभािवतमाजमी तेनाहम मिुषतः पुरुषेण भू ना ॥१३॥

य ान्धवः कुरुबला धमनन्तपारमेको रथेन ततरेऽहमतीयर्स वम ् । ूत्या तं बहु धनं च मया परेषां तेजाःपदं म णमयं च तं िशरो यः ॥१४॥

यो भींमकणर्गरुुश यचमूं वदॅ राजन्यवयर्रथमण्डलम ण्डतास ु । अमेचरो मम िवभो रथयूथपानामायुमर्नांिस च शा सह ओज आ छर्त ् ॥१५॥

य ोःषु मा ू ण हतं गरुुभींमकणर् न िृऽगतर्श यसनै्धवबाि का ःै । अ ाण्यमोघम हमािन िन िपतािन नोपःपशृुनृर्ह रदासिमवासरुा ण ॥१६॥

सौत्ये वतृः कुमितनात्मद ई रो मे यत्पादप मभवाय भज न्त भव्याः । मां ौान्तवाहमरयो रिथनो भिुव ं न ूाहरन्यदनुभाविनरःतिच ाः ॥१७॥

नमार्ण्युदाररुिचर ःमतशोिभतािन हे पाथर् हेऽजुर्न सखे कुरुनन्दनेित । सञ्ज पतािन नरदेव दःपशृािन ःमतुर्लुर्ठ न्त दयं मम माधवःय ॥१८॥

श यासनाटनिवकत्थनभोजना दंवै या यःय ऋतवािनित िवूल धः । स युः सखेव िपतवृ नयःय सव सेहे महान्म हतया कुमतेरघं मे ॥१९॥

सोऽहं नपेृन्ि र हतः पुरुषो मेन स या िूयेण सु दा दयेन शून्यः । अ वन्युरुबमप रमहम ग र न्गोपैरसि रबलेव िविन जर्तोऽ ःम ॥२०॥

त ै धनुःत इंवः स रथो हयाःते सोऽहं रथी नपृतयो यत आनम न्त । सव णेन तदभदूसदीश र ं भःमन्हतंु कुहकरा िमवो मूं याम ् ॥२१॥

राजःंत्वयानपुृ ानां सु दां नः सु त्पुरे । िवूशापिवमढूानां िन नतां मिु िभिमर्थः ॥२२॥

वारुणीं म दरां पीत्वा मदोन्मिथतचेतसाम ् । अजानतािमवान्योन्यं चतुःपञ्चावशेिषताः ॥२३॥

Page 44: radhe

Srimad Bhagavat - 44 - ूथम ःकंध

www.swargarohan.org

ूायेणतै गवत ई रःय िवचेि तम ् । िमथो िन न न्त भतूािन भावय न्त च य न्मथः ॥२४॥

जलौकसां जले य न्महान्तोऽदन्त्यणीयसः । दबर्लान्बिलनोु राजन्महान्तो बिलनो िमथः ॥२५॥

एवं बिल ैयर्दिभमर्हि रतरा न्वभःुु । यदन्यदिभरन्योन्यंू ु भभूारान्सञ्जहार ह ॥२६॥

देशकालाथर्यु ािन ापोपशमािन च । हर न्त ःमरत ं गोिवन्दािभ हतािन मे ॥२७॥

सतू उवाच

एवं िचन्तयतो जंणोः कृंणपादसरोरुहम ् । सौहादनाितगाढेन शान्तासी मला मितः ॥२८॥

वासदेुवा यनु यान प रबृं हतरंहसा । भ त्या िनमर्िथताशेष ् कषायिधंणोऽजुर्नः ॥२९॥

गीतं भगवता जञानं य त्स माममधूर्िन । कालकमर्तमोरु ं पुनर यगमत्ूभःु ॥३०॥

िवशोको ॄ स प या स ञ्छन्न ैतसशंयः । लीनूकृितनगैुर्ण्यादिल गत्वादस भवः ॥३१॥

िनश य भगवन्माग संःथां यदकुलःयु च । ःवःपथाय मित ं चबे िनभतृात्मा युिधि रः ॥३२॥

पथृा यनौुतु्य धनञ्जयो दतं नाशं यदनांू भगव ितं च ताम ् । एकान्तभ त्या भगवत्यधो जे िनवेिशतात्मोपरराम ससंतेृः ॥३३॥

ययाहर वोु भारं तां तनुं िवजहावजः । कण्टकं कण्टकेनेव य ं चापीिशतुः समम ् ॥३४॥

यथा मत्ःया द पा ण ध े ज ा था नटः । भभूारः िपतो येनजहौ त च कलेवरम ् ॥३५॥

यदा मकुुन्दो भगवािनमां महीं जहौ ःवतन्वा ौवणीयसत्कथः । तदाहरेवाूितबु चेतसामभिहेतुः किलरन्ववतर्त ॥३६॥

युिधि रःतत्प रसपर्ण ं बुधः पुरे च रा े च गहेृ तथात्मिन । िवभाव्य लोभानतृ ज हंसना धमर्चबं गमनाय पयर्धात ् ॥३७॥

ःवरा पौऽ ं िवनियनमात्मनः ससुम ं गणुःै । तोयनीव्याः पित ं भमेूर यिषञ्च जा ये ॥३८॥

मथुरायां तथा वळ ं शूरसेनपित ं ततः ।

Page 45: radhe

Srimad Bhagavat - 45 - ूथम ःकंध

www.swargarohan.org

ूाजापत्यां िन येि म नीनिपबदी रः ॥३९॥

िवसृ य तऽ तत्सव दकूलवलया दकमु ् । िनमर्मो िनरह कारः स ञ्छन्नाशेंबन्धनः ॥४०॥

वाचं जहुाव मनिस तत्ूाण इतरे च तम ् । मतृ्यावपान ं सोत्सग तं पञ्चत्वे जोहवीत ् ॥४१॥

िऽत्वे हत्वाु च पञ्चत्वं त चैकत्वे ञ्जहुोन्मिुनः । सवर्मात्मन्यजहुवी ॄ ण्यात्मानमव्यये ॥४२॥

चीरवासा िनराहारो ब वा ु मधूर्जः । दशर्यन्नात्मनो पं जडोन्म िपशाचवत ् ॥४३॥

अनवे माणो िनरगादशऋण्वन्बिधरो् यथा । उदीचीं ूिववेशाशां गतपूवा महात्मिभः । द ॄ परं यायन्नावतत यतो गतः ॥४४॥

सव तमनुिनजर् मुॅ ार्तरः कृतिन याः । किलनाधमर्िमऽेण ं वा ःपृ ाः ूजा भिुव ॥४५॥

ते साधुकृतसवार्थार् जञात्वात्य न्तकमात्मनः । मनसा धारयामासवुकुण्ठचरणा बुजम ् ॥४६॥

त यानो ि या भ त्या िवशु िधंणाः परे । त ःमन्नारायणपदे एकान्तमतयो गितम ् ॥४७॥

अवापुदर्रवापांु ते असि िवरं् यात्मिभः । िवधूतक मषा ःथानं िवरजेनात्मनैव ह ॥४८॥

िवदरोऽिपु प रत्य य ूभासे देहमात्मनः । कृंणावेशेन त च ः िपतिृभः ःव य ं ययौ ॥४९॥

िौपदी च तदाजञाय पतीनामनपे ताम ् । वासदेुवे भगवित केान्तमितराप तम ् ॥५०॥

यः ौ यैत गव त्ूयाणां पाण्डोः सतुानािमित स ूयाणम ् । शऋणोत्यलं् ःवःत्ययनं पिवऽ ं ल वा हरौ भि मपुैित िसि म ् ॥५१॥

* * * १६. सतू उवाच

ततः परीकिष जवयर्िश या महीं महाभागवतः शशास ह । यथा ह सतू्यामिभजातकोिवदाः समा दश न्वू मह णःतथाु ॥०१॥

स उ रःय तनयामपुयेम इरावतीम ् । जनमेजयादीं तुरःतःयामतु्पादयत्सतुान ् ॥०२॥

Page 46: radhe

Srimad Bhagavat - 46 - ूथम ःकंध

www.swargarohan.org

आजहारा मेधां ीन्ग गायां भू रदकिषणान ् । शार तं गरंुु कृत्वा देवा यऽाकिषगोचराः ॥०३॥

िनजमाहौजसा वीरः किल ं द वजये विचत ् । नपृिल गधरं शूिं नन्तं गोिमथुनं पदा ॥०४॥

शौनक उवाच

कःय हेतोिनर्जमाह किल ं द वजये नपृः । नदेृविच धृ शूि कोऽसौ गां यः पदाहनत ् । तत्क यतां महाभाग य द कृंणकथाौयम ् ॥०५॥

अथवाःय पदा भोज मकरन्दिलहां सताम ् । कमन्यैरसदालापैरायुषो यदस व्ययः ॥०६॥

कषुिायुषां नणृाम ग मत्यार्नामतृिम छताम ् । इहोपहतोू भगवान्मतृ्युः शािमऽकमर् ण ॥०७॥

न क न्ॆयते ताव ावदाःत इहान्तकः । एतदथ ह भगवानाहतःू परमिषर्िभः । अहो नलृोके पीयेत ह रलीलामतृं वचः ॥०८॥

मन्दःय मन्दू ःय वयो मन्दायुं वै । िनिया ॑यते न ं दवा च व्यथर्कमर्िभः ॥०९॥

* * * १६. सतू उवाच

यदा परीकिषत्कुरुजा गलेऽवसत्किल ं ूिव ं िनजचबवितर्ते । िनश य वातार्मनितिूयां ततः शरासनं सयंुगशौ ण्डराददे ॥१०॥

ःवल कृतं ँयामतुर गयो जतं रथं मगेृन्ि वजमािौतः पुरात ् । वतृो रथा पपि यु या ःवसेनया द वजयाय िनगर्तः ॥११॥

भिा ं केतुमालं च भारतं चो रान्कु न ् । क पुरुषादीिन वषार् ण िव जत्य जगहेृ बिलम ् ॥१२॥

नगरां वनां वै नदी िवमलोदकाः । पुरुषान्देवक पां नारी िूयदशर्नाः ॥१३॥

अ पूवार्न्सुभगान्स ददशर् धनञ्जयः । सदनािन च शुॅा ण नारी ा सरसां िनभाः ॥१४॥

तऽ तऽोपशऋण्वानः् ःवपवूषां महात्मनाम ् । ूगीयमाण ं च यशः कृंणमाहात् यसचूकम ् ॥१५॥

आत्मान ं च प रऽातम त्था नोऽ तेजसः ।

Page 47: radhe

Srimad Bhagavat - 47 - ूथम ःकंध

www.swargarohan.org

ःनेहं च वृ ंणपाथार्नां तेषां भि ं च केशवे ॥१६॥

ते यः परमसन्तु ः ूीत्यु जृ भतलोचनः । महाधनािन वासांिस ददौ हारान्महामनाः ॥१७॥

सार यपारंदसेवनस यदौत्य । वीरासनानुगमनःतवनूणामान ् ॥

ःन धेषु पाण्डुषु जगत्ूणितं च िवंणोर ् । भि ं करोित नपृित रणारिवन्दे ॥१८॥

तःयैव ं वतर्मानःय पूवषां विृ मन्वहम ् । नाितदरूे कला य यदासी न्नबोध मे ॥१९॥

धमर्ः पदैकेन चर न्व छायामपुल य गाम ् । पृ छित ःमाौवुदनां िववत्सािमव मातरम ् ॥२०॥

धमर् उवाच

क च िेऽनामयमात्मनःते िव छायािस लायतेंन्मखेुन । आल ये भवतीमन्तरािधं दरूे बन्धु ं शोचिस कञ्चना ब ॥२१॥

पादैन्यूर्न ं शोचिस मकैपादमात्मानं वा वृं लभै आयमाणम ् । आहो सरुादीन् तय भागान्ूजा उत ःवन्मघवत्यव ंतर् ॥२२॥

अरआयमाणाः य उिवर् बालान्शोचःयथो पुरुषादै रवातार्न ् । वाचं देवीं ॄ कुले कुकमर्ण्यॄ ण्ये राजकुले कुला यान ् ॥२३॥

कं ऽबन्धून्किलनोपसृ ाुा ा ण वा तैरवरोिपतािन । इतःततो वाशनपानवासः ःनानव्यवायोन्मखुजीवलोकम ् ॥२४॥

य ा ब ते भू रभरावतार कृतावतारःय हरेधर् रिऽ । अन्त हर्तःय ःमरती िवसृ ा कमार् ण िनवार्णिवल बतािन ॥२५॥

इदं ममाचआव तवािधमलू ं वसनु्धरे येन िवकिशर्तािस । कालेन वा ते बिलनां बलीयसा सरुािचर्त ं कं तम ब सौभगम ् ॥२६॥

धरण्युवाच

भवा न्ह वेद तत्सव यन्मां धमार्नपुृ छिस । चतुिभर्वर्तर्से येन पादैल कसखुावहैः ॥२७॥

सत्यं शौचं दया कषा न्तःत्यागः सन्तोष ् आजर्वम ् । शमो दमःतपः सा यं ितितकषोपरितः ौतुम ् ॥२८॥

जञानं िवरि रै य शौय तेजो बल ं ःमिृतः । ःवातन् यं कौशल ं का न्तधय मादर्वमेव च ॥२९॥

ूाग यं ूौयः शील ं सह ओजो बल ं भगः ।

Page 48: radhe

Srimad Bhagavat - 48 - ूथम ःकंध

www.swargarohan.org

गा भीय ःथैयर्मा ःत य ं क ितर्मार्नोऽनह कृितः ॥३०॥

एते चान्ये च भगव न्नत्या यऽ महागणुाः । ूा यार् मह विम छि नर् िवय न्त ःम क हर्िचत ् ॥३१॥

तेनाहं गणुपाऽेण ौीिनवासेन सा ूतम ् । शोचािम र हतं लोकं पा मना किलनेकिषतम ् ॥३२॥

आत्मान ं चानुशोचािम भवन्तं चामरो मम ् । देवा न्पतॄनषृीन्साधून्सवार्न्वणाःतथाौमान ् ॥३३॥

ॄ ादयो बहितथंु यदपा गमो । कामाःतपः समचरन्भगवत्ूपन्नाः ॥

सा ौीः ःववासमरिवन्दवन ं िवहाय । यत्पादसौभगमल ं भजतेऽनुर ा ॥३४॥

तःयाहम जकुिलशा कुशकेतुकेतैः । ौीमत्पदैभर्गवतः समल कृता गी ॥

ऽीनत्यरोच उपल य ततो िवभिूत ं । लोकान्स मां व्यसजृदत्ःमयतींु तदन्ते ॥३५॥

यो वै ममाितभरमासरुवंशराजञाम ् । अकषौ हणीशतमपानुददात्मतन्ऽः ॥

त्वां दःःथमनूपदमात्मिनु पौरुषेण । स पादयन्यदषुु र यमिबॅद गम ् ॥३६॥

का वा सहेत िवरहं पुरुषो मःय । ूेमावलोकरुिचर ःमतव गजु पैः ॥

ःथैय समानमहरन्मधुमािननीनां । रोमोत्सवो मम यद यिवट कतायाः ॥३७॥

तयोरेव ं कथयतोः पिृथवीधमर्योःतदा । परीकिषन्नाम राजिषर्ः ूा ः ूाचीं सरःवतीम ् ॥३८॥

* * * १७. सतू उवाच

तऽ गोिमथुनं राजा हन्यमानमनाथवत ् । दण्डहःत ं च वृं ल ं द शे नपृलाञ्छनम ् ॥०१॥

वषृं मणृालधवल ं मेहन्तिमव िब यतम ् । वेपमानं पदैकेन सीदन्तं शूिता डतम ् ॥०२॥

गां च धमर्दघांु दीनां भशृं शूिपदाहताम ् ।

Page 49: radhe

Srimad Bhagavat - 49 - ूथम ःकंध

www.swargarohan.org

िववत्सामाौवुदनां कषामां यवसिम छतीम ् ॥०३॥

पू छ रथमा ढः कातर्ःवरप र छदम ् । मेघग भीरया वाचा समारोिपतकामुर्कः ॥०४॥

कःत्वं म छरणे लोके बला ंःयबलान्बली । नरदेवोऽिस वेषेण नटवत्कमर्णा जः ॥०५॥

यःत्वं कृंणे गते दरूं सहगाण्डीवधन्वना । शो योऽःयशो याुहिस ूहरन्वधमहर्िस ॥०६॥

त्वं वा मणृालधवलः पादैन्यूर्नः पदा चरन ् । वृ् ूपेण कं क ेवो नः प रखेदयन ् ॥०७॥

न जातु कौरवेन्िाणां दोदर्ण्डप रर भते । भतूलेऽनुपतन्त्य ःम न्वना ते ूा णनां शुचः ॥०८॥

मा सौरभेयाऽ शुचो व्येतु ते वृं ला यम ् । मा रोदीर ब भिं ते खलानां मिय शाःत र ॥०९॥

यःय रा े ूजाः सवार् ःयन्ते सा व्यसाधुिभः । तःय म ःय नँय न्त क ितर्रायुभर्गो गितः ॥१०॥

एष ् राजञां परो धम ातार्नामाितर्िनमहः । अत एनं विधंयािम भतूिहमस ममु ् ॥११॥

कोऽवृ व पादां ीन्सौरभेय चतुंपद । मा भवूंःत्वा शा रा े राजञां कृंणानुवितर्नाम ् ॥१२॥

आ या ह वषृ ् भिं वः साधूनामकृतागसाम ् । आत्मवै यकतार्रं पाथार्नां क ितर्दंणमू ् ॥१३॥

जनेऽनागःयघं यञु्जन्सवर्तोऽःय च म यम ् । साधूनां भिमेव ःयादसाधुदमने कृते ॥१४॥

अनागः ःवह भतेूषु य आगःकृ न्नर कुशः । आहतार् ःम भजु ं साकषादमत्यर्ःयािप सा गदम ् ॥१५॥

राजञो ह परमो धमर्ः ःवधमर्ःथानुपालनम ् । शासतोऽन्यान्यथाशा मनाप तु्पथािनह ॥१६॥

धमर् उवाच

एत ः पाण्डवेयानां यु मातार्भयं वचः । येषां गणुगणःै कृंणो दौत्यादौ भगवान्कृतः ॥१७॥

न वय ं लेशबीजािन यतः ःयुः परुु ंभ । पुरुष◌ं् तं िवजानीमो वा यभेदिवमो हताः ॥१८॥

Page 50: radhe

Srimad Bhagavat - 50 - ूथम ःकंध

www.swargarohan.org

केिच क पवसना आहरात्मानमात्मनःु । दैवमन्येऽपरे कमर् ःवभावमपरे ूभमु ् ॥१९॥

अूत यार्दिनदँया दित केंविप िन यः । अऽानु पं राजष िवमशृ ःवमनींया ॥२०॥

सतू उवाच

एवं धम ूवदित स सॆा जस माः । समा हतेन मनसा िवखेदः पयर्च तम ् ॥२१॥

राजोवाच

धम ॄवीिष धमर् धम ऽिस वृ् ूपधक्ृ । यदधमर्कृतः ःथानं सचूकःयािप त वेत ् ॥२२॥

अथवा देवमायाया नून ं गितरगोचरा । चेतसो वचस ािप भतूानािमित िन यः ॥२३॥

तपः शौच ं दया सत्यिमित पादाः कृते कृताः । अधमाशै यो भ नाः ःमयस गमदैःतव ॥२४॥

इदानीं धमर् पादःते सत्यं िनवर्तर्ये तः । तं जघृ त्यधम ऽयमनतेृनिैधतः किलः ॥२५॥

इयं च भिूमभर्गवता न्यािसतोरुभरा सती । ौीमि ःतत्पदन्यासःै सवर्तः कृतकौतुका ॥२६॥

शोचत्यौकुला सा वी दभर्गेवो झताु सती । अॄ ण्या नपृव्याजाः शूिा भोआय न्त मािमित ॥२७॥

इित धम महीं चैव सान्त्वियत्वा महारथः । िनशातमाददे ख ग ं कलयेऽधमर्हेतवे ॥२८॥

तं जघांसमुिभूेत्य िवहाय नपृलाञ्छनम ् । तत्पादमलू ं िशरसा समगा यिव लः ॥२९॥

पितत ं पादयोव रः कृपया दीनवत्सलः । शरण्यो नावधी लो य आह चेदं हस न्नव ॥३०॥

राजोवाच

न ते गडुाकेशयशोधराणां ब ाञ्जलेव भयम ःत क ञ्चत ् । न वितर्तव्यं भवता कथञ्चन कषेऽे मदीये त्वमधमर्बन्धुः ॥३१॥

त्वां वतर्मानं नरदेवदेहेंवनुूवृ ोऽयमधमर्पूगः । लोभोऽनतृं चौयर्मनायर्महंो ये ा च माया कलह द भः ॥३२॥

न वितर्तव्यं तदधमर्बन्धो धमण सत्येन च वितर्तव्ये ।

Page 51: radhe

Srimad Bhagavat - 51 - ूथम ःकंध

www.swargarohan.org

ॄ ावत यऽ यज न्त यजञैयर्जञे रं य िवतानिवजञाः ॥३३॥

य ःमन्ह रभर्गवािन यमान इ यात्ममिूतर्यर्जतां शं तनोित । कामानमोघा न्ःथरज गमानामन्तबर् हवार्यु रवैष ् आत्मा ॥३४॥

सतू उवाच

परीकिषतैवमा द ः स किलजार्तवेपथुः । तमु तािसमाहेदं दण्डपा णिमवो तम ् ॥३५॥

किलरुवाच

यऽ व वाथ वत्ःयािम सावर्भौम तवा या । ल ये तऽ तऽािप त्वामा ेषुशरासनम ् ॥३६॥

तन्मे धमर्भतृां ौे ःथान ं िनद ुमहर्िस । यऽैव िनयतो वत्ःय आित ंःतेऽनशुासनम ् ॥३७॥

सतू उवाच

अ यिथर्तःतदा तःम ै ःथानािन कलये ददौ । तूं पानं यः सनूा यऽाधमर् तिुवर्धः ॥३८॥

पुन याचमानाय जात पमदात्ूभःु । ततोऽनतृं मदं कामं रजो वैरं च पञ्चमम ् ॥३९॥

अमिून पञ्च ःथानािन धमरू् भवः किलः । औ रेयेण द ािन न्यवस न्नदेशकृत ् ॥४०॥

अथैतािन न सेवेत बुभषूुः पुरुषः विचत ् । िवशेंतो धमर्शीलो राजा लोकपितगुर्रुः ॥४१॥

वृं ःय न ां ीन्पादान्तपः शौचं दयािमित । ूितसन्दध आ ाःय महीं च समवधर्यत ् ॥४२॥

स एष ् एत र् याःत आसनं पािथर्वोिचतम ् । िपतामहेनोपन्यःतं राजञारण्यं िविव ता ॥४३॥

आःतेऽधुना स राजिषर्ः कौरवेन्ििौयो लसन ् । गजा ये महाभाग बवत बहृ लवाः ॥४४॥

इत्थ भतूानभुावोऽयमिभमन्युसतुो नपृः । यःय पालयतः कषौणीं यूय ं सऽाय दीकिषताः ॥४५॥

* * * १८. सतू उवाच

यो व ै िौण्य िव लु ो न मातुरुदरे मतृः । अनुमहा गवतः कृंणःया तकमर्णःु ॥०१॥

Page 52: radhe

Srimad Bhagavat - 52 - ूथम ःकंध

www.swargarohan.org

ॄ कोपो त्थता ःतु त कात्ूाणिव लवात ् । न स ममुोहोरुभया गवत्यिपर्ताशयः ॥०२॥

उत्सृ य सवर्तः स ग ं िवजञाता जतसं ःथितः । वैयासकेजर्हौ िशंयो ग गायां ःवं कलेवरम ् ॥०३॥

नो म ोकवातार्नां जुंतां तत्कथामतृम ् । ःयात्स ॅमोऽन्तकालेऽिप ःमरतां तत्पदा बुजम ् ॥०४॥

तावत्किलनर् ूभवेत्ूिव ोऽपीह सवर्तः । यावदीशो महानवु्यार्मािभमन्यव एकरा ॥०५॥

य ःमन्नहिन य व भगवानुत्ससजर् गाम ् । तदैवेहानुवृ ोऽसावधमरू् भवः किलः ॥०६॥

नानु ेि किल ं सॆा सार ग इव सारभक्ु । कुशलान्याशु िस य न्त नेतरा ण कृतािन यत ् ॥०७॥

कं न ु बालेषु शूरेण किलना धीरभीरुणा । अूम ः ूम ेषु यो वकृो नषृ ु वतर्ते ॥०८॥

उपव णर्तमेत ः पणु्यं पारीकिषतं मया । वासदेुवकथोपेतमा यान ं यदपृ छत ॥०९॥

या याः कथा भगवतः कथनीयोरुकमर्णः । गणुकमार्ौयाः पु भः ससेंव्याःता बुभषूुिभः ॥१०॥

ऋंय ऊचुः

सतू जीव समाः सौ य शा तीिवर्शदं यशः । यःत्वं शसंिस कृंणःय मत्यार्नाममतृं ह नः ॥११॥

कमर्ण्य ःमन्नना ासे धूमधूॆात्मनां भवान ् । आपाययित गोिवन्द पादप ासवं मधु ॥१२॥

तुलयाम लवेनािप न ःवग नापुनभर्वम ् । भगवत्स गस गःय मत्यार्नां कमतुािशषः ॥१३॥

को नाम तृ येिसिवत्कथायां मह मकैान्तपरायणःय । नान्तं गुणानामगणुःय ज मयु गे रा ये भवपा मु याः ॥१४॥

तन्नो भवान्वै भगवत्ूधानो मह मकैान्तपरायणःय । हरेरुदारं च रतं िवशु ं शुौूं तां नो िवतनोतु िव न ् ॥१५॥

स वै महाभागवतः परीकिष ेनापवगार् यमदॅबुि ः । जञानेन वैयास कश दतेन भेजे खगेन्ि वजपादमलूम ् ॥१६॥

तन्नः परं पुण्यमसवंतृाथर्मा यानमत्य तयोगिन मु ् ।

Page 53: radhe

Srimad Bhagavat - 53 - ूथम ःकंध

www.swargarohan.org

आ या नन्ताच रतोपपन्नं पारीकिषतं भागवतािभरामम ् ॥१७॥

सतू उवाच

अहो वय ं जन्मभतृोऽ हाःम वृ ानुवृ यािप िवलोमजाताः । दौंकु यमािधं िवधनुोित शीयं मह मानामिभधानयोगः ॥१८॥

कुतः पुनगृर्णतो नाम तःय मह मकैान्तपरायणःय । योऽनन्तशि भर्गवाननन्तो मह णत्वा मनन्तमाहःु ु ॥१९॥

एतावताल ं नन ु सिूचतेन गणुरैसा यानितशायनःय । हत्वेतरान्ूाथर्यतो िवभिूतयर्ःया यरेणु ं जुं तेऽनभी सोः ॥२०॥

अथािप यत्पादनखावसृ ं जग रञ्चोप ताहर्णा भः । सेशं पुनात्यन्यतमो मकुुन्दात्को नाम लोके भगवत्पदाथर्ः ॥२१॥

यऽानुर ाः सहसवै धीरा व्यपो देहा दषु स गमू म ् । ोज न्त तत्पारमहंःयमन्त्य ं य ःमन्न हंसोपशमः ःवधमर्ः ॥२२॥

अहं ह पृ ोऽयर्मणो भवि राच आत्मावगमोऽऽ यावान ् । नभः पतन्त्यात्मसम ं पत त्ऽणःतथा सम ं िवंणगुितं िवप तः ॥२३॥

एकदा धनुरु य िवचरन्मगृयां वने । मगृाननुगतः ौान्तः कषुिधतःतिृषतो भशृम ् ॥२४॥

जलाशयमचकषाणः ूिववेश तमाौमम ् । ददशर् मिुनमासीन ं शान्तं मीिलतलोचनम ् ॥२५॥

ूितरु े न्ियूाण मनोबुि मपुारतम ् । ःथानऽयात्परं ूा ं ॄ भतूमिव बयम ् ॥२६॥

िवूक णर्जटा छन्नं रौरवेणा जनेन च । िवशुंय ालरुुदकं तथाभतूमयाचत ॥२७॥

अल धतणृभू या दरस ूा ा यर्सनूतृः । अवजञातिमवात्मानं मन्यमान कुोप ह ॥२८॥

अभतूपूवर्ः सहसा कषु ृ याम दर्तात्मनः । ॄा ण ं ूत्यभू ॄ न्मत्सरो मन्युरेव च ॥२९॥

स तु ॄ ऋषेरंसे गतासमुरुग ं रुषा । िविनगर् छन्धनुंको या िनधाय पुरमागतः ॥३०॥

एष ् कं िनभतृाशेष ् करणो मीिलते णः । मषृासमािधराहो ःव त्कं नु ःयात् ऽबन्धुिभः ॥३१॥

तःय पुऽोऽिततेजःवी िवहरन्बालकोऽभर्कैः । राजञाघं ूािपतं तातं ौतु्वा तऽेदमॄवीत ् ॥३२॥

Page 54: radhe

Srimad Bhagavat - 54 - ूथम ःकंध

www.swargarohan.org

अहो अधमर्ः पालानां पीव्नां बिलभजुािमव । ःवािमन्यघ ं य ासानां ारपानां शुनािमव ॥३३॥

ॄा णःै ऽबन्धु हर् गहृपालो िन िपतः । स कथं त हृे ाःःथः सभाण्डं भो ु महर्ित ॥३४॥

कृंणे गते भगवित शाःतयुर्त्पथगािमनाम ् । ति न्नसेतून ाहं शा ःम पँयत मे बलम ् ॥३५॥

इत्यु त्वा रोंताॆाकषो वयःयानिृषबालकः । कौिश याप उपःपृँ य वा वळ ं िवससजर् ह ॥३६॥

इित ल घतमयार्दं त कः स मेऽहिन । द आयित ःम कुला गारं चो दतो मे ततिहमु ् ॥३७॥

ततोऽ येत्याौम ं बालो गले सपर्कलेवरम ् । िपतरं वीआय दःखातु मु कण्ठो रुरोद ह ॥३८॥

स वा आ गरसो ॄ न्ौतु्वा सतुिवलापनम ् । उन्मी य शनकैनऽे ं वा चांसे मतृोरगम ् ॥३९॥

िवसृ य तं च पू छ वत्स कःमाि रो दिष । केन वा तेऽपकृतिमत्यु ः स न्यवेदयत ् ॥४०॥

िनश य श मतदह नरेन्िं स ॄा णो नात्मजम यनन्दत ् । अहो बतांहो महद ते कृतम पीयिस िोह उरुदर्मो धतृः ॥४१॥

न व ै निृभनर्रदेव ं परा यं स मातुमहर्ःयिवप वबु े । य ेजसा दिवरं् हेणु गु ा िवन्द न्त भिाण्यकुतोभयाः ूजाः ॥४२॥

अलआयमाणे नरदेवना न रथा गपाणावयम ग लोकः । तदा ह चौरूचुरो िवन आयत्यरआयमाणोऽिवव थवत् णात ् ॥४३॥

तद नः पापमपुैत्यनन्वय ं यन्न नाथःय वसोिवर्लु पकात ् । परःपरं न न्त शप न्त वञृ्जते पशू न् योऽथार्न्पुरुदःयवो जनाः ॥४४॥

तदायर्धमर्ः ूिवलीयते नणृां वणार्ौमाचारयुत यीमयः । ततोऽथर्कामािभिनवेिशतात्मनां शुनां कपीनािमव वणर्स करः ॥४५॥

धमर्पालो नरपितः स तु सॆा बहृ लवाः । साकषान्महाभागवतो राजिषर्हर्यमेधया । कषु ृ ौमयुतो दीनो नवैाःम छापमहर्ित ॥४६॥

अपापेषु ःवभतृ्येष ु बालेनाप वबुि ना । पापं कृतं त गवान्सवार्त्मा न्तुमहर्ित ॥४७॥

ितरःकृता िवूल धाः श ाः किष ा हता अिप ।

Page 55: radhe

Srimad Bhagavat - 55 - ूथम ःकंध

www.swargarohan.org

नाःय तत्ूितकुवर् न्त त ाः ूभवोऽिप ह ॥४८॥

इित पुऽकृताघेन सोऽनुत ो महामिुनः । ःवयं िवूकृतो राजञा नैवाघं तदिचन्तयत ् ॥४९॥

ूायशः साधवो लोके परै र्न् ेषु यो जताः । न व्यथ न्त न ंय न्त यत आत्मागणुाौयः ॥५०॥

* * * १९. सतू उवाच

महीपितःत्वथ तत्कमर् ग िविचन्तयन्नात्मकृतं सदुमर्नाःु । अहो मया नीचमनायर्वत्कृत ं िनरागिस ॄ ण गू तेजिस ॥०१॥

ीुवं ततो मे कृतदेवहेलना रत्ययंु व्यसनं नाितदीघार्त ् । तदःतु काम ं घिनंकृताय मे यथा न कुया पुनरेवम ा ॥०२॥

अ वै रा यं बलमृ कोशं ूकोिपतॄ कुलानलो मे । दहत्वभिःय पुननर् मेऽभतू्पापीयसी धी र्जदेवगो यः ॥०३॥

स िचन्तय न्नत्थमथाशऋणो था् मनेुः सतुो ो िनरितःत का यःृ । स साधु मेने न िचरेण त का नल ं ूस ःय िवरि कारणम ् ॥०४॥

अथो िवहायेमममु ं च लोकं िवमिशर्तौ हेयतया पुरःतात ् । कृंणा यसेवामिधमन्यमान उपािवशत्ूायममत्यर्न ाम ् ॥०५॥

या वै लस ल तुलसीिविमौ कृंणा यरेण्व यिधका बनेुऽी । पुनाित लोकानुभयऽ सेशान्कःतां न सेवेत म रंयमाणः ॥०६॥

इित व्यव छ स पाण्डवेयः ूायोपवेशं ूित िवंणपु ाम ् । दधौ मकुुन्दा यमनन्यभावो मिुनोतो मु समःतस गः ॥०७॥

तऽोपज मभुुर्वनं पुनाना महानुभावा मनुयः सिशंयाः । ूायेण तीथार्िभगमापदेशैः ःवय ं ह तीथार्िन पुन न्त सन्तः ॥०८॥

अिऽवर्िस यवनः शर ान र नेिमभृर्गरु गरा । पराशरो गािधसतुोऽथ राम उत य इन्िूमदे मवाहौ ॥०९॥

मेधाितिथदवल आि र्षेणो भार ाजो गौतमः िप पलादः । मऽेैय औवर्ः कवष◌ः् कु भयोिन पायनो भगवान्नारद ॥१०॥

अन्ये च देविषरॄ् िषर्वयार् राजिषर्वयार् अरुणादय । नानाषयूवरान्समेतान य यर् राजा िशरसा ववन्दे ॥११॥

सखुोपिव ेंवथ तेष ु भयूः कृतूणामः ःविचक िषर्तं यत ् । िवजञापयामास िविव चेता उप ःथतोऽमेऽिभगहृीतपा णः ॥१२॥

राजोवाच

Page 56: radhe

Srimad Bhagavat - 56 - ूथम ःकंध

www.swargarohan.org

अहो वयं धन्यतमा नपृाणां मह मानुमहणीयशीलाः । राजञां कुल ं ॄा णपादशौचा रा सृ ंू बत ग र्कमर् ॥१३॥

तःयैव मेऽघःय परावरेशो व्यास िच ःय गहेृंवभीआणम ् । िनवदमलूो जशाप पो यऽ ूस ो भयमाशु ध े ॥१४॥

तं मोपयातं ूितयन्तु िवूा ग गा च देवी धतृिच मीशे । जोपसृ ः कुहकःत को वा दशत्वल ं गायत िवंणगुाथाः ॥१५॥

पुन भयूा गवत्यनन्ते रितः ूस ग तदाौयेष ु । महत्स ु यां यामपुयािम सिृ ं मै यःत ु सवर्ऽ नमो जे यः ॥१६॥

इित ःम राजा यवसाययु ः ूाचीनमलेूषु कुशेषु धीरः । उद ुखो दकिषणकूल आःते समिुप याः ःवसतुन्यःतभारः ॥१७॥

एवं च त ःमन्नरदेवदेवे ूायोपिव े दिव देवस घाः । ूशःय भमूौ व्य करन्ूसनूैमुर्दा महुदर्न्दभयु ु ु नेदःु ॥१८॥

महंय वै समपुागता ये ूशःय सा वत्यनुमोदमानाः । ऊचुः ूजानुमहशीलसारा यद म ोकगुणािभ पमु ् ॥१९॥

न वा इदं राजिषर्वयर् िचऽ ं भवत्स ु कृंण ं समनुोतेषु । येऽ यासन ं राज करीटजु ं स ो जहभर्गवत्पा र्कामाःु ॥२०॥

सव वयं ताव दहाःमहेऽथ कलेवरं यावदसौ िवहाय । लोकं परं िवरजःकं िवशोकं याःयत्ययं भागवतूधानः ॥२१॥

आौतु्य त िषगणवचः परीकिषत्सम ं मधु यु रुु चाव्यलीकम ् । आभांतैनानिभनन् यु ान्शुौूं माण रतािन िवंणोः ॥२२॥

समागताः सवर्त एव सव वेदा यथा मिूतर्धरा पृ े । नेहाथ नामऽु च क नाथर् ऋते परानुमहमात्मशीलम ् ॥२३॥

तत वः पृ यिमम ं िवपृ छे िवौ य िवूा इित कृत्यतायाम ् । सवार्त्मना िॆयमाणै कृत्यं शु ं च तऽामशृतािभयु ाः ॥२४॥

तऽाभव गवान्व्यासपुऽो य छया गामटमानोऽनपे ः । अलआयिल गो िनजलाभतु ो वतृ बालरैवधूतवेष◌ः् ॥२५॥

तं व्य वष सकुुमारपाद करोरुबा ंसकपोलगाऽम ् । चावार्यताकषोन्नसतु यकणर् सु वानन ं क बुसजुातकण्ठम ् ॥२६॥

िनगू जऽु ं पथृुतु गव समावतर्नािभ ं विलव गदूरं च । दग बरं व ऽिवक णर्केशं ूल बबाहुं ःवमरो माभम ् ॥२७॥

ँयाम ं सदापीव्यवयोऽ गलआ या ीणां मनो ं रुिचर ःमतेन । ूत्यु त्थताःते मनुयः ःवासने यःत ल णजञा अिप गू वचर्सम ् ॥२८॥

Page 57: radhe

Srimad Bhagavat - 57 - ूथम ःकंध

www.swargarohan.org

स िवंणरुातोऽितथय आगताय तःम ै सपया िशरसाजहार । ततो िनवृ ा बुधाः योऽभर्का महासने सोपिववेश पू जतः ॥२९॥

स संवतृःतऽ महान्महीयसां ॄ िषर्राजिषर्देविषर्स घैः । व्यरोचताल ं भगवान्यथेन्दमर्ह र्तारािनकरैःु परीतः ॥३०॥

ूशान्तमासीनमकुण्ठमेधस ं मिुनं नपृो भागवतोऽ यपेुत्य । ूण य मू नार्व हतः कृताञ्जिलनर्त्वा िगरा सनूतृयान्वपृ छत ् ॥३१॥

परीकिषदवाचु

अहो अ वयं ॄ न्सत्सेव्याः ऽबन्धवः । कृपयाितिथ पेण भवि ःतीथर्काः कृताः ॥३२॥

येषां सःंमरणात्पुंसां स ः शु य न्त वै गहृाः । कं पुनदर्शर्नःपशर् पादशौचासना दिभः ॥३३॥

सा न्न या े महायोिगन्पातकािन महान्त्यिप । स ो नँय न्त व ै पुंसां िवंणो रव सरेुतराः ॥३४॥

अिप मे भगवान्ूीतः कृंणः पाण्डुसतुिूयः । पैतृं वसेयूीत्यथ त ोऽःया बान्धवः ॥३५॥

अन्यथा तेऽव्य गतेदर्शर्न ं नः कथं नणृाम ् । िनतरां िॆयमाणानां सिंस ःय वनीयसः ॥३६॥

अतः पृ छािम सिंसि ं योिगनां परम ं गरुुम ् । पुरुंःयेह यत्काय िॆयमाणःय सवर्था ॥३७॥

य लोतव्यमथो ज यं यत्कतर्व्यं निृभः ूभो । ःमतर्व्यं भजनीयं वा ॄू ह य ा िवपयर्यम ् ॥३८॥

नूनं भगवतो ॄ न्गहेृषु गहृमेिधनाम ् । न लआयते वःथानमिप गोदोहन ं विचत ् ॥३९॥

सतू उवाच

एवमाभािषतः पृ ः स राजञा आणया िगरा । ूत्यभांत धमर्जञो भगवान्बादराय णः ॥४०॥

* * *