6
PROPERTY OF CHINMAYA MISSION NORTHWEST ARKANSAS CENTER COPY – PLEASE RETURN AFTER USE Gita Chanting – Chapter 3 Chapter three establishes the fact that the performance of prescribed duties is obligatory for everyone. Here Lord Krishna categorically and comprehensively explains how it is the duty of each and every member of society to carry out their functions and responsibilities in their respective stage of life according to the rules and regulations of the society in which one lives. Further the Lord explains why such duties must be performed, what benefit is gained by performing them, what harm is caused by not performing them. This chapter is entitled: Karma Yoga, Yoga of Action. #ी परमा)न े नमः॥ || om śrī paramātmane namaḥ || अथ #ीम/गवद्गीता॥ || atha śrīmadbhagavadtā || अथ तृतीयोऽ9ायः कम< योगः atha ttīyo'dhyāyaḥ | karma yogaḥ #ी भगवान वाच śrī bhagavānuvāca

PROPERTY OF CHINMAYA MISSION NORTHWEST ...cmbentonville.org/Home_files/docs/GitaChanting2017-2018.pdfसक रY च कत

Embed Size (px)

Citation preview

Page 1: PROPERTY OF CHINMAYA MISSION NORTHWEST ...cmbentonville.org/Home_files/docs/GitaChanting2017-2018.pdfसक रY च कत

PROPERTYOFCHINMAYAMISSIONNORTHWESTARKANSAS

CENTERCOPY–PLEASERETURNAFTERUSE

GitaChanting–Chapter3

Chapter three establishes the fact that the performance of prescribed duties is obligatory for everyone. Here Lord Krishna categorically and comprehensively explains how it is the duty of each and every member of society to carry out their functions and responsibilities in their respective stage of life according to the rules and regulations of the society in which one lives. Further the Lord explains why such duties must be performed, what benefit is gained by performing them, what harm is caused by not performing them. This chapter is entitled: Karma Yoga, Yoga of Action.

॥ ॐ ौी परमा)न ेनमः॥ || om śrī paramātmane namaḥ ||

॥ अथ ौीम/गवदग्ीता॥ || atha śrīmadbhagavadgītā ||

अथ ततृीयोऽ9ायः । कम< योगः atha tṛtīyo'dhyāyaḥ | karma yogaḥ

ौी भगवानवुाच śrī bhagavānuvāca

Page 2: PROPERTY OF CHINMAYA MISSION NORTHWEST ...cmbentonville.org/Home_files/docs/GitaChanting2017-2018.pdfसक रY च कत

CHINMAYA MISSION NORTHWEST ARKANSAS

www.cmbentonville.org2CENTERCOPY–PLEASERETURNAFTERUSE

न म ेपाथा <िA कत <B ंिऽष ुलोकेष ुिकंचन ।

नानवाGमवाGB ंवत < एव च कम<िण ॥ ३-२२॥ na me pārthāsti kartavyaṁ triṣu lokeṣu kiṁcana |

nānavāptamavāptavyaṁ varta eva ca karmaṇi || 3-22 ||

यिद Lहं न वतNय ंजात ुकम<PयतिQतः।

मम व)ा <नवुत <R ेमनSुाः पाथ < सव<शः॥ ३-२३॥ yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥ |

mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 3-23 ||

उWीदयेिुरम ेलोकाः न कुयाX कम< चदेहम।्

सकंरY च कता < Yाम ् उपहZािममाः ूजाः॥ ३-२४॥ utsīdeyurime lokāḥ na kuryāṁ karma cedaham |

saṁkarasya ca kartā syām upahanyāmimāḥ prajāḥ || 3-24 ||

स]ाः कम<Pयिव^ासंः यथा कुव <िR भारत।

कुया <ि^^ाAंथास]ः िचकीष ु<ल_कसमंहम॥् ३-२५॥ saktāḥ karmaṇyavidvāṁsaḥ yathā kurvanti bhārata |

kuryādvidvāṁstathāsaktaḥ cikīrṣurlokasaṁgraham || 3-25 ||

न बिुcभदे ंजनयते ् अdाना ंकम<सिeनाम।्

जोषयWेव <कमा <िण िव^ाZ]ुः समाचरन॥् ३-२६॥ na buddhibhedaṁ janayet ajñānāṁ karmasaṅginām |

joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran || 3-26 ||

Page 3: PROPERTY OF CHINMAYA MISSION NORTHWEST ...cmbentonville.org/Home_files/docs/GitaChanting2017-2018.pdfसक रY च कत

CHINMAYA MISSION NORTHWEST ARKANSAS

www.cmbentonville.org3CENTERCOPY–PLEASERETURNAFTERUSE

ूकृतःे िबयमाणािन गणुःै कमा <िण सव<शः।

अहiारिवमढूा)ा कता <हिमित मZत॥े ३-२७॥ prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |

ahaṅkāravimūḍhātmā kartāhamiti manyate || 3-27 ||

तmिवn ुमहाबाहो गणुकम <िवभागयोः।

गणुा गणुषे ुवत <R ेइित मpा न सqत॥े ३-२८॥ tattvavittu mahābāho guṇakarmavibhāgayoḥ |

guṇā guṇeṣu vartante iti matvā na sajjate || 3-28 ||

ूकृतगे ु<णसमंढूाः सqR ेगणुकम <स।ु

तानकृsिवदो मtान ् कृsिवu िवचालयते॥् ३-२९॥ prakṛterguṇasaṁmūḍhāḥ sajjante guṇakarmasu |

tānakṛtsnavido mandān kṛtsnavinna vicālayet || 3-29 ||

मिय सवा <िण कमा <िण सZंYा9ा)चतेसा।

िनराशीिन <म <मो भpूा य9ुw िवगतxरः॥ ३-३०॥ mayi sarvāṇi karmāṇi saṁnyasyādhyātmacetasā |

nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ || 3-30 ||

य ेम ेमतिमद ंिनzम ् अनिुत{िR मानवाः।

ौcावRोऽनसयूRः म|ुR ेतऽेिप कम<िभः॥ ३-३१॥ ye me matamidaṁ nityam anutiṣṭhanti mānavāḥ |

śraddhāvanto'nasūyantaḥ mucyante te'pi karmabhiḥ || 3-31 ||

Page 4: PROPERTY OF CHINMAYA MISSION NORTHWEST ...cmbentonville.org/Home_files/docs/GitaChanting2017-2018.pdfसक रY च कत

CHINMAYA MISSION NORTHWEST ARKANSAS

www.cmbentonville.org4CENTERCOPY–PLEASERETURNAFTERUSE

य ेpतेद~सयूRः नानिुत{िR म ेमतम।्

सव<dानिवमढूाAंान ् िविc न�ानचतेसः॥ ३-३२॥ ye tvetadabhyasūyantaḥ nānutiṣṭhanti me matam |

sarvajñānavimūḍhāṁstān viddhi naṣṭānacetasaḥ || 3-32 ||

स�श ंच�ेत ेwYाः ूकृतdेा <नवानिप।

ूकृित ंयािR भतूािन िनमहः िकं किरSित॥ ३-३३॥ sadṛśaṁ ceṣṭate svasyāḥ prakṛterjñānavānapi |

prakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati || 3-33 ||

इिQयYिेQयYाथN राग^षेौ Bवि�तौ।

तयोन < वशमाग�ते ् तौ LY पिरपि�नौ॥ ३-३४॥ indriyasyendriyasyārthe rāgadveṣau vyavasthitau |

tayorna vaśamāgacchet tau hyasya paripanthinau || 3-34 ||

ौयेान ् wधम_ िवगणुः परधमा <�निु{तात।्

wधमN िनधन ंौयेः परधम_ भयावहः॥ ३-३५॥ śreyān svadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |

svadharme nidhanaṁ śreyaḥ paradharmo bhayāvahaḥ || 3-35 ||

अज ु<नौवाच arjunauvāca

अथ केन ूय]ुोऽय ंपाप ंचरित प�ूषः।

अिन�uिप वा�Nय बलािदव िनयोिजतः॥ ३-३६॥

Page 5: PROPERTY OF CHINMAYA MISSION NORTHWEST ...cmbentonville.org/Home_files/docs/GitaChanting2017-2018.pdfसक रY च कत

CHINMAYA MISSION NORTHWEST ARKANSAS

www.cmbentonville.org5CENTERCOPY–PLEASERETURNAFTERUSE

atha kena prayukto'yaṁ pāpaṁ carati pūruṣaḥ | anicchannapi vārṣṇeya balādiva niyojitaḥ || 3-36 ||

ौीभगवानवुाच śrībhagavānuvāca

काम एष बोध एषः रजोगणुसम/ुवः।

महाशनो महापा�ा िव�नेिमह विैरणम॥् ३-३७॥ kāma eṣa krodha eṣaḥ rajoguṇasamudbhavaḥ |

mahāśano mahāpāpmā viddhyenamiha vairiṇam || 3-37 ||

धमूनेािोयत ेवि�ः यथादश_ मलेन च।

यथो�नेावतृो गभ <ः तथा तनेदेमावतृम॥् ३-३८॥ dhūmenāvriyate vahniḥ yathādarśo malena ca |

yatholbenāvṛto garbhaḥ tathā tenedamāvṛtam || 3-38 ||

आवतृ ंdानमतेने dािननो िनzविैरणा।

काम�पणे कौRये ��रूणेानलेन च॥ ३-३९॥ āvṛtaṁ jñānametena jñānino nityavairiṇā |

kāmarūpeṇa kaunteya duṣpūreṇānalena ca || 3-39 ||

इिQयािण मनो बिुcः अYािध{ानम|ुत।े

एतिैव <मोहयzषेः dानमावzृ दिेहनम॥् ३-४०॥ indriyāṇi mano buddhiḥ asyādhiṣṭhānamucyate |

etairvimohayatyeṣaḥ jñānamāvṛtya dehinam || 3-40 ||

Page 6: PROPERTY OF CHINMAYA MISSION NORTHWEST ...cmbentonville.org/Home_files/docs/GitaChanting2017-2018.pdfसक रY च कत

CHINMAYA MISSION NORTHWEST ARKANSAS

www.cmbentonville.org6CENTERCOPY–PLEASERETURNAFTERUSE

त�ाmिमिQयाPयादौ िनय� भरतष <भ।

पा�ान ंूजिह Lने ंdानिवdाननाशनम॥् ३-४१॥ tasmāttvamindriyāṇyādau niyamya bharatarṣabha |

pāpmānaṁ prajahi hyenaṁ jñānavijñānanāśanam || 3-41 ||

इिQयािण पराPया�ः इिQय~ेः परं मनः।

मनसA ुपरा बिुcः यो बcुःे परतA ुसः॥ ३-४२॥ indriyāṇi parāṇyāhuḥ indriyebhyaḥ paraṁ manaḥ |

manasastu parā buddhiḥ yo buddheḥ paratastu saḥ || 3-42 ||

एव ंबcुःे परं ब�ुा सAं~ा)ानमा)ना।

जिह शऽ ु ंमहाबाहो काम�प ं�रासदम॥् ३-४३॥ evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānamātmanā |

jahi śatruṁ mahābāho kāmarūpaṁ durāsadam || 3-43 ||

ॐ तWिदित ौीम/गव�ीतास ुउपिनषW ु

ॄ�िव�ाया ंयोगशा� ेौीकृ�ाज ु<नसवंाद े

कम<योगो नाम ततृीयोऽ9ायः ॥ ३॥

om tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde

karmayogo nāma tṛtīyo'dhyāyaḥ || 3 ||