38
NATYASASTRA TRADITIONS (SKT1C02) STUDY MATERIAL I SEMESTER CORE COURSE MA SANSKRIT GENERAL UNIVERSITY OF CALICUT SCHOOL OF DISTANCE EDUCATION Calicut University P.O, Malappuram Kerala, India 673 635. 190202 (2020 Admission ONWARDS)

NATYASASTRA TRADITIONS - sdeuoc.ac.in

  • Upload
    others

  • View
    2

  • Download
    0

Embed Size (px)

Citation preview

Page 1: NATYASASTRA TRADITIONS - sdeuoc.ac.in

NATYASASTRATRADITIONS

(SKT1C02)

STUDY MATERIAL

I SEMESTER

CORE COURSE

MA SANSKRIT GENERAL

UNIVERSITY OF CALICUTSCHOOL OF DISTANCE EDUCATION

Calicut University P.O, Malappuram Kerala, India 673 635.

190202

(2020 Admission ONWARDS)

Page 2: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT1C02 – Natyasastra Traditions Page 2

UNIVERSITY OF CALICUT

SCHOOL OF DISTANCE EDUCATION

STUDY MATERIAL

FIRST SEMESTER

CORE COURSE : SKT1C02 : NATYASASTRA TRADITIONS

Prepared by : Dr. K Indira,

Assistant Professor on Contract (Sanskrit),School of Distance Education,University of Calicut.

Scrutinized by : Dr. Pushpadasan Kuniyil,

Associate Professor & Director,Sree Sankaracharya University of Saskrit,Regional Campus, Koyilandy.

MA SANSKRIT GENERAL (2020 ADMISSION)

Page 3: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT1C02 – Natyasastra Traditions Page 3

C O N T E N T S

Unit I General Study of Natyasastra Text – History of Discovery andPublication: baroda Edition – Kaso Edition – Ramakrishna Kavi– Kavyamala Edition etc. - Synoptical survey of contents -Translations and commentaries – A general survey andassessment of Abhinavabharati

Unit II Intensive study of Natyasastra Chapter VI withAbhinavabharati

Unit III Intensive study of Dasarupka Chapter III

Page 4: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 4

Unit I:

नाट्मशास्त्रभ ्इतत एक् प्राचीनग्रन्थ् द्विसहस्रिर्षेभ्म् ऩूिवभेि बयताचामेण कृत् अस्स्त्त । तस्स्त्भन ्ग्रन्थे स् नाट्मस्त्िरूऩं नाटकरऺणं च सम्मक् उक्तिान ्। धनञ्जम् नाभक् ऩस्डडत् 'दशरूऩकभ'् इतत ग्रन्थं विलरख्म रूऩकाणां ऩरयचमं कारयतिान ्। नाट्मं लबन्नरुचजेवनस्त्म फहुधाऽप्मेकं सभायाधनभ ्( कालरदास्, भारविकास्ननलभरनाटके)।

प्रथभं कविना गद्मऩद्ममुक्त् , सम्बार्षणात्भक्, अलबनममोनम् कश्चन ग्रन्थ् लरख्मत।े तरत्मा कथा याभामणाददर्षु प्रलसद्धा िा बिेत,् कविकस्पऩता िा बिेत।् स् ग्रन्थ् नट ् यङ्गे अलबनीमत।े एर्ष् अलबनम्, 'प्रमोग्' इतत कथ्मत।े सरृदमा् साभास्जका् तं दृष्टट्िा आनन्दभनुबिस्न्त। नाटके चतुविवधा् अलबनमा् बिस्न्त - आङ्गगक् ,

िागचक्, आहामवक्, सास्त्त्िक् चतेत। हस्त्तऩादनेराददलब् म् अलबनम् क्रिमत ेस् आङ्गगक्। बार्षणं िागचक्। िेर्षबूर्षणाददकभ ्आहामवक्। गारकम्ऩनभ ्, स्त्िेद् इत्मादम् सास्त्त्िकालबनमा्। एतादृश ् अलबनम ् नटा् पे्रऺकेर्षु अष्टट यसान ्उत्ऩादमस्न्त।

संस्त्कृतनाटकेर्षु प्रथभभ ्एकं भङ्नरऩद्मं बितत। 'नान्दी' इतत तस्त्म नाभ। तदनन्तयं सूरधाय् प्रविशतत। स् नाटके अलबनेष्टमभाणामा् कथामा् सूचनां ददातत। तदनन्तयं नाटकस्त्म प्रायम्ब् बितत । संस्त्कृतनाटके उत्तभजना् संस्त्कृतने, नीचजना् स्स्त्रम् च प्राकृतने बार्षन्त।े यङ्गे जरऩानं , बोजन,ं अस्नन्, मुद्धभ ्इत्मेतादृशा् विर्षमा् न दशवनीमा् इतत तनमभ् अस्स्त्त। नाटकस्त्म अन्त ेएक् श्रोक् बितत । प्राम् नामक एि इभं श्रोकं ऩठतत। अस्स्त्भन ्श्रोके 'रोका् सभस्त्ता् सुखिनो बिन्तु ' इत्मेतादृशभ ्अथवऩूण ंभङ्गराशंसनं बितत । अस्त्म श्रोकस्त्म 'बयतिाक्मभ'्

इतत नाभ।

बायतदेशस्त्म संस्त्कृतिाङ्भमस्त्म च कीततवसौधस्त्म आधायस्त्तम्बा इि चत्िाय् बयतनाभान् कीततवशेर्षा् शू्रमन्त।े तरे्षु प्रथभ् दषु्टमन्तऩुर् बयत्। द्वितीम् फाहुफलरसोदय् बयत्। ततृीम् श्रीयाभस्त्म अनुज् बयत्। चतुथवस्त्तु नाट्मशास्त्रभ ्इत्मेतद्ग्रन्थस्त्म कताव बयतभुतन् । एिं चतुणावभ ्एतरे्षां बयतानां जन्भबूलभ् , कभवबूलभ् च मोऽमं देश् ितवते बायतभ ्इतत मथाथावलबधानभ ्बजत।े तथ ि बयतभुतनना प्रणीतं बायतीमं नाट्मशास्त्रभ ्बितत। नाट्मिेद् इतत नाट्मशास्त्रस्त्म ऩुयातनं नाभ फबूि, मथा-

िेदोऩिेद ् संफद्धो नाट्मिेदो भहात्भना । एिं बगिता सषृ्टटो ब्रह्भणा सिविेददना ॥ ना.शा.१.१८. । तथा च नाट्मं िेद येि उऩफृंदहतलभतत बयत् तनरूऩमतत, मथा - जग्राह ऩाठ्मभनृिेदात ्साभभ्मो गीतभेि च । मजुिेदादलबनमान ्यसानाथिवणादवऩ ॥ ना.शा.१.१७ ।

बायत ेप्राग ततहालसके कारे " नाट्मिेद्" द्िादशसहस्रश्रोकात्भक् फहृद्गार् प्रलसवद्ध ंगत् , उऩरब्धश्च आसीददतत ऻामत।े क्रिस्त्तात ्ऩूिवस्स्त्भन ्सहस्राब्दे बयतभुतनना ऩुयातननाट्मिेदात ्सायभुदृ्धत्म र्षट्सहस्र ् श्रोक ्,र्षट््रशंदध्माम ् नाट्मशास्त्रं तनफद्धभ।् शास्त्रलभदं न केिरं यङ्गकभवतनदेशने प्रितृ्तभ ् , नतृ्म-गीत-िाद्म-सादहत्मादीनां कराभूरानां सिवशास्त्राणाभवऩ भहोऩकायकं ितवत।े सङीताददशास्त्रग्रन्था् एतच्छास्त्रभ ्अनूद्म एि प्रितृ्ता् इतत न सन्देह्। अवऩ च बायतीमेर्षु अन्मान्मनाट्मप्रबेदेष्टिवऩ बयतनाट्मशास्त्रे तनरूवऩता् तनमभा् एि प्रितवन्त।े

अलबनमा याभादीनाभ ्अिस्त्थामा अनुकयणभ।् स च ताित ्चतुविवध् , तथादह - याभादौ गभनाददक्रिमा ितवते , िाक्मभ,् िेर्षबूर्षणाददकं फाह्मस्त्िरूऩभ ् , िोधहासादद् आन्तयो धभव् । अनुकयणं च एतािताभेि नान्मेर्षाभ।् तर गभनाददक्रिमामा अनुकयणं नट ् हस्त्तऩादाददलब् अङ्ग ् क्रिमत।े तस्त्भात ्स अलबनम् ’आङ्गगक्’। िाक्मस्त्म अनुकयणं िाचा क्रिमत।े तस्त्भात ्स अलबनम् ’िागचक्’। फाह्मस्त्िरूऩस्त्म अनुकयणं िेर्षबूर्षणाददना क्रिमत।े तस्त्भात ्स अलबनम्

Page 5: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 5

’आहामव् ’। हासिोधादे् अनुकयणं भुिविकासाददना क्रिमत।े तस्त्भाच्च स अलबनम् ’सास्त्त्िक्’। तदेिभलबनमस्त्म चतुविवधत्िभ।् तर याभादद् अनुकामव् , नट् अनुकताव, तने च याभादे् अनुकयणलभतत अंशरमं स्त्ऩष्टठभ।्

शङृ्गायादीनां यसानाभ ्अलबव्मञ्जनऩयाणां सभेर्षां शास्त्रग्रन्थानाभ ्आधायबूतं प्राभाखणकं च शास्त्रं बायतभुतनकृतं 'नाट्मशास्त्रभ’्। अर आदौ ऩञ्चसु अध्मामेर्षु िभेण १) नाट्मोत्ऩस्त्त् २) भडटऩविधानभ ्३) यङ्गद ितऩूजाविधानभ ्४) ताडडिरऺणभ ्५) ऩूिवयङ्गविधानभ ्इतत विर्षमान ्सविस्त्तयं विविच्म बयत् र्षष्टठेऽध्मामे यसान ्अभूराग्रं तनरूऩमतत। अस्स्त्भन्नध्मामे नायदादम् बयतभुतनभुदिश्म यसबािसम्फद्धान ्ऩञ्च प्रश्नान ्ऩचृ्छस्न्त। तत् बयत् तान ्प्रश्नान ्उत्तयन ्यस्, बाि्, अलबनम्, धभी, िसृ्त्त्, प्रिसृ्त्त्, लसवद्ध्, स्त्िय्, आतोद्मभ,् गानभ,् यङ्गं च व्मिणृोत।् तत् शङृ्गाय-हास्त्म-करुण-यौद्र-िीय-बमानक-फीबत्स-अद्भतुयसान ्च अष्टटौ यसान ्नाट्मोऩमुक्तान ्न्मरूऩमत।् नाट्मे यसतनष्टऩस्त्तहेतून ्बािादीनबीधाम तत् िदतत मत-्

तर यसानेि तािदादौ अलबव्माख्मास्त्माभ्॥ इतत प्रततऻाप्म,

न दह यसादृत ेकस्श्चदथव् प्रितवत े। इतत िदन ्नाट्मेर्षु यसभ ्ऋत ेअथव एि नास्त्तीतत तनिवचनं कयोतत। तदनन्तयभ ्"यससूरभ"् एिभलबधत्त े। विबािानुबािव्मलबचारयसंमोगात ्यसतनष्टऩस्त्त् । इतत । एिं यससूरतनभावणानन्तयं शास्त्रकाय् "को द्ष्टटान्त्?" इतत स्त्िमभेि ऩचृ्छाभुद्घाट्म, अगे्र वििणृोतत मथा -

मथा दह गुडाददलब् द्रव्म ् व्मञ्जन ् और्षगधलबश्च र्षाडिादमो यसा् तनिवत्मवन्ते , तथा नाना बािोऩगता अवऩ स्त्थातमन् बािा् यसत्िभ ्आप्नुिस्न्त। अस्त्मामभाशम्, अर द्ष्टटान्त ेविबािादीनां वििेचना प्रलसद्ध ् गुडाददलब् तनरूप्मत।े अर गुडादम् र्षट् यसऩदाथाव् विबाि् , अनुबाि्, सञ्चारयबािश्च इतत ऻेमभ।् जरं स्त्थातमबाि इतत कपऩनीमभ।् एिं च स्त्थातमबािेन विबािादीनां सम्भेरनं यसोत्ऩस्त्तकायणभ।् यसोत्ऩत्मनन्तयं बोक्तॄणालभि पे्रऺकाणां साभास्जकानां आनन्दानुबूतत्, यसास्त्िादश्च बितत। अतो बयतोऽलबदधातत -

आस्त्िादमोनम् ऩदाथवसंमोग एि यस् इतत । फुबुक्षऺत् जन् मथा भधुयाददबी यस ् लभश्रभ ्अन्नभ ्आस्त्िाद्म आनन्दभ ्अनुबितत , तथा सरृदम् नाट्मेर्षु

ऩाराणाभ ्(याभादीनाभ)् आङ्गगक ् , आहामय्, िानव्माऩाय श्च सुिे दु् िे विस्त्भमाददर्षु च तादात्म्मेन आनन्दभनुबितत। साभान्मत् श्रव्मेर्षु काव्मेर्षु स्त्िमभ ्अप्रितृ्तानां स्त्थातमबाियदहतानाभ ्अयलसकानाभवऩ रृद्मेर्षु स्त्थातमबािस्त्म जागयणं नाट्मेन कतु ंशक्मत।े अर नट् आख्मातमकाऩुरुर्षस्त्म स्त्िबािालबनमेन गम्म् स्त्थातमबाि् , (द्रष्टटरय च विद्मभान्) चभत्कायेण यसत्िं प्राप्नोतत। नटे (याभादौ) स्त्थातमबािोऽस्त्त्मेि इतत पे्रऺक् बािमतत। एिम्द्िमो् सभानतमा उत्ऩन्न् स्त्थातमबाि एि यसतनष्टऩस्त्तऩमवन्तभ ्तनयन्तय् , अविस्च्छन्नधायमा स्त्मन्दभान् यसात्भतमा ऩरयणभतत। इभभेि विर्षमभ ्"अलबनिगुप्त्" अलबनिबायत्मां व्माख्मामां व्माचष्टटे। मथा –

"प्रतीमभान् स्त्थातमबाि् भुख्मयाभाददरूऩस्त्थाय्मनुकयणरूऩ् , अनुकयणरूऩत्िादेि च नाभान्तयेण व्मऩददष्टटो यस्" इतत ।

शङृ्गायादीनां अष्टटनाभवऩ यसानां प्रत्मेकतमा "स्त्थातमबािान"् तनददवशतत, मथा - यततहावसश्च शोकश्च िोधोत्साहौ बमं तथा । जुगुप्सा विस्त्भमश्चतेत स्त्थातमबाि् प्रकीततवत् ॥ इतत । एिं शङृ्गाययसस्त्म स्त्थातमबाि् यतत्, हास्त्मयसस्त्म हास्, िीयस्त्म उत्साह्, करुणयसस्त्म शोक्, यौद्रयसस्त्म िोध्

बमानकस्त्म बमभ,् फीबत्सयसस्त्म जुगुप्सा, अद्भतुयसस्त्म विस्त्भम् स्त्थातमबाि् बितत इतत िदतत। तत् बािा् तनरुच्मन्त े। बािरऺणभ,् मथा -

िागङ्गसत्िोऩेतान ्काव्माथावन ्बािमस्न्त इतत बािा् । इतत ।

Page 6: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 6

मद्मवऩ "बाि"शब्दस्त्म अनेके अथाव् शास्त्रेर्षु दृश्मन्त।े तथावऩ अर बाितनरूऩणे बाि् नाभ गचत्तिसृ्त्त् इत्मथ ंस्त्िीकयोतत। तथा "विबाि्" नाभ तनलभत्तभ ्इत्मथे बािमतत। िस्त्तुत् बािस्त्म तनष्टऩस्त्तकायणभ ्बािाविबाविहेतु् "विबाि्" इतत कथ्मत।े मथा अलबऻानशाकुन्तरे शकुन्तरामा् तऩोिनविरुद्धस्त्म यततस्त्थातमबािस्त्म उिीऩनहेतु् दषु्टमन्त् आरम्फनविबाि् बितत। तथ ि स्त्िगचत्तगतविर्षमान ्भ्रूविऺेऩाददलब् प्रटनभ ्एि अनुबाि्। आहत्म अष्टटविधान ्अनुबािान ्सङ्ख्माऩमतत बयत्, मथा –

स्त्तम्ब् स्त्िेदोऽथ योभाञ्च् स्त्ियबङ्गोऽथ िेऩथु् । ि िडमवभशु्र प्ररम इत्मष्टटौ सास्त्िका् स्त्भतृा् ॥ इतत । तथा च प्रितवभाने स्त्थातमबािे आनुर्षङ्गगकतमा भध्मे अन्मबािानाभ ्आगभतनगवभौ सञ्चारयबाि् अथिा

व्मलबचरयबाि् इतत कथ्मत े। बयत् नाट्मानुगतान ्३३ सञ्चारयबािान ्उस्परितत । भहाबायतस्त्म विर्षमे मदकु्तभ-् मददहास्स्त्त तदन्मर मन्नेहास्स्त्त न तत ्क्िगचत ्इतत तथ ि नाट्मशास्त्रविर्षमेऽवऩ बयतने अलबदहतभ ्मथा -

न तच्ुतं न तस्च्छपऩं न सा विद्मा न सा करा । न स मोगो न तत ्कभव मन्नाट्मेऽस्स्त्भन्न दृश्मत े॥ ना.शा.१/११६

एिभ ्सिाव् लशऺा्, सिावखण लशपऩातन, रौक्रकका् करा्, विद्मा्, सकरविधं च कभव नाट्मे दृश्मरूऩेण प्रदशवतमतंु शक्मत ेइतत बाि्। नाट्मभ ्आफारब्रह्भऩमवन्तभ ् यससयस्त्सस्न्नबभ ्रोकान ्यञ्जमतत इत्मथव् । एतस्त्भात ्ऻामत ेमत ् , बयतभुतनकृतं नाट्मशास्त्रलभदभ ्सिवजनऩदकराशास्त्राणां भूराधायलभतत नात्मुस्क्त्। बयतादवऩ ऩूिवस्स्त्भन ्कारे कोहर् दस्त्तर् नाट्मशास्त्रग्रन्थान ्यचमाभासतुरयतत शू्रमत।े तर दस्त्तरस्त्म ग्रन्थनाभ "दस्त्तरभ"् इतत। तत् श्रीभता आनन्दिधवनेन ध्िन्मारोक् इतत सादहत्मशास्त्रस्त्म म् रऺणग्रन्थ् यगचत् , तर 'ध्ितन’रऺणं रऺमतत मथा- "अनुयणनं ध्ितन्" इतत। 'अनुयणनं नाभ नाट्मभ ्इत्मथव् । आचामव् भम्भट् स्त्िीमे काव्मरऺणग्रन्थे काव्मप्रकाश् नास्म्न बयतभुतनकृतात ्नाट्मशास्त्रादेि कारयका् सभुदृ्धत्म ग्रन्थभ ्आयगचतिान।् तथा च दडडी तनजकृतौ "काव्मादश"ेऽवऩ बयतनाट्मशास्त्रीमान ्श्रोकान ्उऩामुनक्। बयतकृतनाट्मशास्त्रे र्षाष्टठतभाध्मामगतां यसतनष्टऩस्त्तप्रक्रिमां विशदतमतंु प्रमतततित्सु व्माख्मानकतृवर्षु अलबनिगुप्त् प्रभुि्। अलबनिगुप्तस्त्म व्माख्मानग्रन्थस्त्म नाभ "अलबनिबायती" इतत। बट्टतौत् नाभ कश्चन राऺखणक् काव्मस्त्म यसास्त्िादविर्षमे नाट्मशास्त्रभ ्आधायीकृत्म काव्मकौतुकभ ् नाभकं ग्रन्थं यगचतिान।् तथा च नाट्मशास्त्राधारयतरे्षु ग्रन्थेर्षु ३मशतभाने ख्मात् नस्न्दत् नाभा अलबनमदऩवणभ ्नाभ ग्रन्थं व्मयचमत।् एिभ ्सोभनामव् नाट्मचूडाभखणभ ् , याभचन्द्रगुणाचामव् नाट्मसऩवणभ ्, अशोकभपर् नतृ्माध्मामभ ्, जमसेन् नतृ्मयत्नािलरभ,् नान्मदेि् बयतबाष्टमभ ् , अपरयाज् यसतत्िसभुच्चमभ ् , श्रीकडठकवि् यसकौभुदीभ ् , अन्मे च अनेके नाट्मेर्षु, नाट्मबेदेर्षु, देशीसङ्गीतरे्षु, याग-तार-बािाददविर्षमेर्षु नाना कराविर्षमेर्षु च बयतस्त्म "नाट्मशास्त्रात"् साभग्री् सम्ऩाद्म एि लररेिु् इत्मर नास्स्त्त सन्देहरेश्। इदभवऩ ऻेमभ ्मत ्ऩूिवभ ्नाट्मस्त्म लशपऩभ ्इतत नाभ आसीत।् अत् लशपऩशास्त्रभ ्अथिा स्त्थाऩत्मशास्त्रभ ्अवऩ बायतनाट्मशास्त्रभनुकृत्म एि सभ धत इतत बाव्मभ।् एिं च मथा काणादं ऩाखणनीमं च सिवशास्त्रोऩकायकभ ् इतत रोकोस्क्त् विद्मत ेतथ ि नाट्मशास्त्रलभदं सिवकराशास्त्रोऩकायकभ ् इत्मुक्त ेनाततबावर्षतं बिेत।्

दशरूऩकग्रन्थ्(Dasharoopaka) मद्मवऩ नाट्मशास्त्रग्रन्थ् तथावऩ तर चतुथवप्रकाश् यसलसद्धान्तस्त्म विर्षमे ितवत।े आस्स्त्भन ्ग्रन्थे प्राकाशचतुष्टटमं विद्मन्त े। ३०० कारयका् सस्न्त । नाटकं , प्रकयणभ ्एिं रूऩकाखण विितृातन इत्मत् दशरूऩकभ ्इतत नाभ आगतभ।्

प्रथभप्रकाशे नतृ्मातन, सन्धम्,अथवप्रकृतम् विितृातन । द्वितीमप्रकाशे नामक-नातमकमोरवऺ णभ ्विद्मत े। ततृीमप्रकाशे दशरूऩकाखण िखणवतातन । चतुथे प्रकाशे यस् विितृ् ।

Page 7: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 7

Unit II: Intensive study of Naṭyasastra chapter VI with Abhinavabharati

नाट्यशास्त्रम ्अध्यायः ६

॥ श्रीयस्त्तु ॥

बयतभुतनप्रणीतं नाट्मशास्त्रभ ्

अथ र्षष्टठोऽध्माम् । ऩूिवयङ्गविगध ंश्रतु्िाऩुनयाहुभवहत्तभा् । बयतं भुनम् सिे प्रश्नान्ऩञ्चालबधत्स्त्ि न् ॥ १॥

मे यसा इतत ऩठ्मन्ते नाट्मे नाट्मविचऺण ् । यसत्िं केन ि तेर्षाभेतदाख्मातुभहवलस ॥ २॥

बािाश्च ि कथ ंप्रोक्ता् क्रकं िा ते बािमन्त्मवऩ । संग्रहं कारयकां च ि तनरुक्तं च ि तत्ित् ॥ ३॥

तेर्षां तु िचनं श्रतु्िा भुनीनां बयतो भुतन् । प्रत्मुिाच ऩुनिावक्मं यसबािविकपऩनभ ्॥ ४॥

अहं ि् कथतमष्टमालभ तनखिरेन तऩोधना् । संग्रहं कारयकां च ि तनरुक्तं च मथािभभ ्॥ ५॥

न शक्मभस्त्म नाट्मस्त्म गन्तुभन्तं कथञ्चन । कस्त्भाद्फहुत्िाज्ज्ऻानानां लशपऩानां िाप्मनन्तत् ॥ ६॥

एकस्त्मावऩ न ि शक्मस्त्त्िन्तो ऻानाणविस्त्म दह । गन्तुं क्रकं ऩुनयन्मेर्षां ऻानानाभथवतत्त्ित् ॥ ७॥

Page 8: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 8

क्रकन्त्िपऩसूरग्रन्थाथवभनुभानप्रसाधकभ ्। नाट्मस्त्मास्त्म प्रिक्ष्मालभ यसबािाददसङ्ग्रहभ ्॥ ८॥

विस्त्तयेणोऩददष्टटानाभथावनां सूरबाष्टममो् । तनफन्धो मो सभासेन सङ्ग्रहं तं विदफुुवधा् ॥ ९॥

यसा बािा ह्मलबनमा् धभी िसृ्त्तप्रितृ्तम् । लसवद्ध् स्त्ियास्त्तथातोद्मं गानं यङ्गश्च सङ्ग्रह् ॥ १०॥

अपऩालबधानेनाथो म् सभासेनोच्मते फुध ् । सूरत् साऽनुभतव्मा कारयकाथवप्रदलशवनी ॥ ११॥

नानानाभाश्रमोत्ऩन्नं तनघडटुतनगभास्न्ितभ ्। धात्िथवहेतुसंमुक्तं नानालसद्धान्तसागधतभ ्॥ १२॥

स्त्थावऩतोऽथो बिेद्मर सभासेनाथावसूचक् । धात्िथविचनेनेह तनरुक्तं तत्प्रचऺते ॥ १३॥

सङ्ग्रहो मो भमा प्रोक्त् सभासेन द्विजोत्तभा् । विस्त्तयं तस्त्म िक्ष्मालभ सतनरुक्तं सकारयकभ ्॥ १४॥

शङृ्गायहास्त्मकरुणा यौद्रिीयबमानका् । फीबत्साद्भतुसंऻौ चते्मष्टटौ नाट्मे यसा् स्त्भतृा् ॥ १५॥

एते ह्मष्टटौ यसा् प्रोक्ता द्रदुहनेन भहात्भना । ऩुनश्च बािान्िक्ष्मालभ स्त्थातमसञ्चारयसत्त्िजान ्॥ १६॥

यततहासश्च शोकश्च िोधोत्साहौ बमं तथा । जुगुप्सा विस्त्भमश्चतेत स्त्थातमबािा् प्रकीततवता् ॥ १७॥

Page 9: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 9

तनिेदनरातनशङ्काख्मास्त्तथासूमा भद् श्रभ् । आरस्त्मं च ि द न्मं च गचन्ताभोह् स्त्भतृतधृवतत् ॥ १८॥

व्रीडा चऩरता हर्षव आिेगो जडता तथा । गिो विर्षाद औत्सुक्मं तनद्राऩस्त्भाय एि च ॥ १९॥

सुप्तं विफोधोऽभर्षवश्चाप्मिदहत्थभथोग्रता । भततव्मावगधस्त्तथोन्भादस्त्तथा भयणभेि च ॥ २०॥

रासश्च ि वितकव श्च विऻेमा व्मलबचारयण् । रमस्स्त्रशंदभी बािा् सभाख्मातास्त्तु नाभत् ॥ २१॥

स्त्तम्ब् स्त्िेदोऽथ योभाञ्च् स्त्ियबेदोऽथ िेऩथु् ।

ि िडमवभश्र ुप्ररम इत्मष्टटौ सास्त्िका् स्त्भतृा् ॥ २२॥

आङ्गगकौ िागचकश्च ि ह्माहामव् सास्त्िकस्त्तथा । चत्िायोऽलबनमा ह्मेते विऻेमा नाट्मसंश्रमा् ॥ २३॥

रोकधभी नाट्मधभी धभीतत द्विविध् स्त्भतृ् । बायती सात्िती च ि क लशक्मायबटी तथा ॥ २४॥

चतस्रो ितृ्तमो ह्मेता मासु नाट्मं प्रततस्ष्टठतभ ्। आिन्ती दाक्षऺणात्मा च तथा च िोढ्रभागधी ॥ २५॥

ऩाञ्चारभध्मभा चतेत विऻेमास्त्तु प्रितृ्तम् । द विकी भानुर्षी च ि लसवद्ध् स्त्माद्द्विविध ि तु ॥ २६॥

शायीयाश्च ि ि णाश्च सप्त र्षड्जादम् स्त्िया् । [तनर्षादर्षवबगान्धायभध्मऩञ्चभध िता् ॥] ततं च िािनद्धं च घनं सुवर्षयभेि च ॥ २७॥

Page 10: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 10

चतुविवध ंच विऻेमभातोद्मं रऺणास्न्ितभ ्। ततं तन्रीगतं ऻेमभिनद्धं तु ऩौष्टकयभ ्॥ २८॥

घनस्त्तु तारो विऻेम् सुवर्षयो िंश एि च । प्रिेशाऺेऩतनष्टिाभप्रासाददकभथान्तयभ ्॥२९॥

गानं ऩञ्चविध ंऻेमं ध्रिुामोगसभस्न्ितभ ्। चतुयस्रो विकृष्टटश्च यङ्गस्त््मश्रश्च कीततवत् ॥ ३०॥

एिभेर्षोऽपऩसूराथो तनददवष्टटो नाट्मसंग्रह् । अत् ऩयं प्रिक्ष्मालभ सूरग्रन्थविकपऩनभ ्॥ ३१॥

तर यसानेि तािदादािलबव्माख्मास्त्माभ् । न दह यसादृते कस्श्चदथव् प्रितवते । तर विबािानुबािव्मलबचारयसंमोगाद्रसतनष्टऩस्त्त् । को दृष्टटान्त् । अराह - मथा दह

नानाव्मञ्जनौर्षगधद्रव्मसंमोगाद्रसतनष्टऩस्त्त् तथा नानाबािोऩगभाद्रसतनष्टऩस्त्त् । मथा दह - गुडाददलबद्रवव्म व्मवञ्जन यौर्षगधलबश्च र्षाडिादमो यसा तनिवत्मवन्त े

तथा नानाबािोऩगता अवऩ स्त्थातमनो बािा यसत्िभाप्नुिन्तीतत । अराह - यस इतत क् ऩदाथव् । उच्मते - आस्त्िाद्मत्िात ्। कथभास्त्िाद्मते यस् । मथा दह नानाव्मञ्जनसंस्त्कृतभन्नं बुञ्जान यसानास्त्िादमस्न्त

सुभनस् ऩुरुर्ष हर्षावदींश्चागधगच्छस्न्त तथा नानाबािालबनमव्मस्ञ्जतान ्िागङ्गसत्तोऩेतान ्

स्त्थातमबािानास्त्िादमस्न्त सुभनस् प्रेऺका् हर्षावदींश्चागधगच्छस्न्त । तस्त्भान्नाट्मयसा इत्मलबव्माख्माता् ।

Page 11: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 11

अरानुिंश्मौ श्रोकौ बित् - मथा फहुद्रव्ममुत व्मवञ्जन फवहुलबमुवतभ ्। आस्त्िादमस्न्त बुञ्जाना बक्तं बक्तविदो जना् ॥ ३२॥

बािालबनमसंफद्धान्स्त्थातमबािांस्त्तथा फुधा् । आस्त्िादमस्न्त भनसा तस्त्भान्नाट्मयसा् स्त्भतृा् ॥ ३३॥

अराह - क्रकं यसेभ्मो बािानाभलबतनिृवस्त्तरुताहो बािेभ्मो यसानालभतत । केर्षास्ञ्चन्भतं ऩयस्त्ऩयसम्फन्धादेर्षाभलबतनिृवस्त्तरयतत । तन्न । कस्त्भात ्। दृश्मते दह बािेभ्मो यसानाभलबतनिृवस्त्तनव त ु

यसेभ्मो बािानाभलबतनिृवस्त्तरयतत । बिस्न्त चार श्रोका् - नानालबनमसम्फद्धान्बािमस्न्त यसतनभान ्। मस्त्भात्तस्त्भादभी बािा विऻेमा नाट्ममोक्तलृब् ॥ ३४॥

नानाद्रव्म फहुविध व्मवञ्जनं बाव्मते मथा । एिं बािा बािमस्न्त यसानलबनम ् सह ॥ ३५॥

न बािहीनोऽस्स्त्त यसो न बािो यसिस्जवत् । ऩयस्त्ऩयकृता लसवद्धस्त्तमोयलबनमे बिेत ्॥ ३६॥

व्मञ्जनौर्षगधसंमोगो मथान्नं स्त्िादतुां नमेत ्। एिं बािा यसाश्च ि बािमस्न्त ऩयस्त्ऩयभ ्॥ ३७॥

मथा फीजाद्भिेद्िृऺ ो िृऺ ात्ऩुष्टऩं परं मथा । तथा भूरं यसा् सिे तेभ्मो बािा व्मिस्स्त्थता् ॥ ३८॥

तदेर्षं यसानाभुत्ऩस्त्तिणवद िततनदशवनान्मलबव्माख्मास्त्माभ् । तेर्षाभुत्ऩस्त्तहेतिश्चत्िायो यसा् । तद्मथा - श ृ ृङ्गायो यौद्रौ िीयो फीबत्स इतत । अर -

Page 12: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 12

शङृ्गायावद्ध बिेद्धास्त्मो यौद्राच्च करुणो यस् । िीयाच्च िाद्भतुोत्ऩस्त्तफीबत्साच्च बमानक् ॥ ३९॥

शङृ्गायानुकृततमाव तु स हास्त्मस्त्तु प्रकीततवत् । यौद्रस्त्म ि च मत्कभव स ऻेम् करुणो यस् ॥ ४०॥

िीयस्त्मावऩ च मत्कभव सोऽद्भतु् ऩरयकीततवत् । फीबत्सदशवनं मच्च ऻेम् स तु बमानक् ॥ ४१॥

अथ िणाव् - श्माभो बितत शङृ्गाय् लसतो हास्त्म् प्रकीततवत् । कऩोत् करुणश्च ि यक्तो यौद्र् प्रकीततवत् ॥ ४२॥

गौयो िीयस्त्तु विऻेम् कृष्टणश्च ि बमानक् । नीरिणवस्त्तु फीबत्स् ऩीतश्च िाद्भतु् स्त्भतृ् ॥ ४३॥

अथ द ितातन - शङृ्गायो विष्टणुदेित्मो हास्त्म् प्रभथद ित् । यौद्रो रुद्रागधद ित्म् करुणो मभद ित् ॥ ४४॥

फीबत्सस्त्म भहाकार् कारदेिो बमानक् । िीयो भहेन्द्रदेि् स्त्मादद्भतुो ब्रह्भद ित् ॥ ४५॥

एतभेतेर्षां यसानाभुत्ऩस्त्तिणवद ितान्मलबव्माख्मातातन । इदानीभनुबािविबािव्मलबचारयसंमुक्तानां रऺणतनदशवनान्मलबव्माख्मास्त्माभ् । स्त्थातमबािांश्च

यसत्िभुऩनेष्टमाभ् । तर शङृ्गायो नाभ यततस्त्थातमबािप्रबि् । उज्ज्ज्ज्िरिेर्षात्भक् । मस्त्कस्ञ्चपरोके शुगच भेध्मभुज्ज्ज्ज्िरं दशवनीमं िा तच्छृङ्गायेणोऩभीमते ।

Page 13: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 13

मस्त्तािदजु्ज्ज्ज्िरिेर्ष् स शङृ्गायिातनत्मुच्मते । मथा च

गोरकुराचायोत्ऩन्नान्माप्तोऩदेशलसद्धातन ऩुंसां नाभातन बिस्न्त

तथ िेर्षां यसानां बािानां च नाट्मागश्रतानां चाथावनाभाचायोत्ऩन्नान्मोप्तोऩदेशलसद्धातन नाभातन । एिभेर्ष आचायलसद्धो रृद्मोज्ज्ज्ज्िरिेर्षात्भकत्िाच्छृङ्गायो यस्। स च स्त्रीऩुरुर्षहेतुक उत्तभमुिप्रकृतत् । तस्त्म द्िे अगधष्टठाने सम्बोगो विप्ररम्बश्च । तर

सम्बोगस्त्ताित ्

ऋतुभापमानुरेऩनारङ्कायेष्टटजनविर्षमियबिनोऩबोगोऩिन- गभनानुबिनश्रिणदशवनिीडारीराददलबविवबाि रुत्ऩद्मते। तस्त्म

नमनचातुमवभ्रूऺेऩकटाऺसञ्चायरलरतभधयुाङ्गहाय- िाक्माददलबयनुबाि यलबनम् प्रमोक्तव्म् । व्मलबचारयणश्चास्त्मारस्त्मौग्र्मजुगुप्सािज्ज्माव् । विप्ररम्बकृतस्त्त ु

तनिेदनरातनशङ्कासूमाश्रभगचन्तौत्सुक्मतनद्रास्त्िप्नविफोधव्माध्मुन्भाद- भदाऩस्त्भायजाड्मभयणाददलबयनुबाि यलबनेतव्म् । अराह - मद्ममं यततप्रबि् शङृ्गाय् कथभस्त्म करुणाश्रतमणो बािा बिस्न्त । अरोच्मते - ऩूिवभेिालबदहतं सम्बोगविप्ररम्बकृत् शङृ्गाय

इतत । ि लशकशास्त्रकाय श्च दशािस्त्थोऽलबदहत् । ताश्च

साभान्मालबनमे िक्ष्माभ् । करुणस्त्तु शाऩक्रेशवितनऩतततेष्टटजनविबिनाशिधफन्धसभुत्थो तनयऩेऺबाि् । औत्सुक्मगचन्तासभुत्थ् साऩेऺबािो विप्ररम्बकृत् । एिभन्म् करुणोऽन्मश्च विप्ररम्ब इतत । एिभेर्ष

सिवबािसंमुक्त् शङृ्गायो बितत । अवऩ च

सुिप्रामेर्षु सम्ऩन्न् ऋतुभापमददसेिक् । ऩुरुर्ष् प्रभदामुक्त् शङृ्गाय इतत संक्षऻत् ॥ ४६॥

Page 14: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 14

अवऩ चार सूराथावनुविद्धे आमे बित् । ऋतुभापमारङ्काय ् वप्रमजनगान्धिवकाव्मसेिालब् । उऩिनगभनविहाय ् शङृ्गाययस् सभुद्भितत ॥ ४७॥ नमनिदनप्रसाद ् स्स्त्भतभधयुिचोधतृतप्रभोद श्च । भधयु श्चाङ्गविहाय स्त्तस्त्मालबनम् प्रमोक्तव्म् ॥ ४८॥ अथ हास्त्मो नाभ हासस्त्थातमबािात्भक् । स च

विकृतऩयिेर्षारङ्कायधाष्टट्वमरौपमकुहकासत्प्रराऩव्मङ्गदशवन- दोर्षोदाहयणाददलबविवबाि रुत्ऩद्मते । तस्त्मोष्टठनासाकऩोरस्त्ऩन्दन- दृस्ष्टटव्माकोशाकुञ्चनस्त्िेदास्त्मयागऩाश्िवग्रहणाददलबयनुबाि यलबनम् प्रमोक्तव्म् । व्मलबचारयणश्चास्त्मािदहत्थारस्त्मतन्द्रातनद्रास्त्िप्नप्रफोधादम् ।

द्विविधश्चामभात्भस्त्थ् ऩयस्त्थश्च । मदा स्त्िमं हसतत

तदाऽत्भस्त्थ् । मदा तु ऩयं हासमतत तदा ऩयस्त्थ् । अरानुिंश्मे आमे बित् । विऩरयतारङ्काय विवकृताचयालबधानिेर्ष श्च । विकृत यथवविशरे्ष हवसतीतत यस् स्त्भतृो हास्त्म् ॥ ४९॥

विकृताचाय िावक्म यङ्गविकाय श्च विकृतिेर्ष श्च । हासमतत जनं मस्त्भात्तस्त्भज्ज्ज्ज्ऻेमो यसो हास्त्म् ॥५०॥

स्त्रीनीचप्रकृतािेर्ष बूतमष्टठं दृश्मते यस् । र्षड्बेदाश्चास्त्म विऻेमास्त्तांश्च िक्ष्माम्महं ऩुन् ॥ ५१॥

स्स्त्भतभथ हलसतं विहलसतभुऩहलसतं चाऩहलसतभततहलसतभ ्। द्िौ द्िौ बेदौ स्त्माताभुत्तभभध्माधभप्रकृतौ॥५२॥

तर

स्स्त्भतहलसते ज्ज्मेष्टठानां भध्मानां विहलसतोऩहलसते च ।

Page 15: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 15

अधभानाभऩहलसतं ह्मततहलसतं चावऩ विऻेमभ ्॥ ५३॥

अर श्रोका् - ईर्षद्विकलसत गवडड ् कटाऺ ् सौष्टठिास्न्ित ् । अरक्षऺतद्विजं धीयभुत्तभानां स्स्त्भतं बिेत ्॥ ५४॥

उत्पुपरानननेर ंतु गडड विवकलसत यथ । क्रकस्ञ्चपरक्षऺतदन्तं च हलसतं तद्विधीमते ॥ ५५॥

अथ भध्मभानाभ ् - आकुस्ञ्चताक्षऺगडड ंमत्सस्त्िनं भधयंु तथा । कारागतं सास्त्मयागं तद्ि विहलसतं बिेत॥्५६॥

उत्पुपरनालसकं मत्तु स्जह्भदृस्ष्टटतनयीक्षऺतभ ्। तनकुस्ञ्चताङ्गकलशयस्त्तच्चोऩहलसतं बिेत ्॥ ५७॥

अथाधभानाभ ्- अस्त्थानहलसतं मत्तु साश्रनुेर ंतथ ि च । उत्कस्म्ऩतांसकलशयस्त्तच्चाऩहलसअतं बिेत ्॥ ५८॥

संयब्धसाश्रनुेर ंच विकृष्टटस्त्ियभुद्धतभ ्। कयोऩगूढऩाश्ि ंच तच्चाततहलसतं बिेत ्॥ ५९॥

हास्त्मस्त्थानातन मातन स्त्मु् कामोत्ऩन्नातन नाटके । उत्तभाधभभध्मानाभेिं तातन प्रमोजमेत ्॥ ६०॥

इत्मेर्ष स्त्िसभुत्थस्त्तथा ऩयसभुत्थश्च विऻेम् । द्विविधस्स्त्रप्रकृततगतस्त््मिस्त्थबािो यसो हास्त्म् ॥ ६१॥

अथ करुणो नाभ शोकस्त्थातमबािप्रबि् । स च

Page 16: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 16

शाऩक्रेशवितनऩतततेष्टटजनविप्रमोगविबिनाशिधफन्धविद्रिोऩघात- व्मसनसंमोगाददलबविवबाि ् सभुऩजामते । तस्त्माश्रऩुातऩरयदेिनभुिशोर्षणि िडमवस्रस्त्तगारतातनश्श्िास- स्त्भतृतरोऩाददलबयनुबाि यलबनम् प्रमोक्तव्म् । व्मलबचारयणश्चास्त्म

तनिेदनरातनगचन्तौत्सुक्मािेगभ्रभभोहश्रभबमविर्षादद न्मव्मागध- जडतोन्भादाऩस्त्भायरासारस्त्मभयणस्त्तम्बिेऩथिु िडमावश्र-ु स्त्ियबेदादम् । अरामे बित् - इष्टटिधदशवनाद्िा विवप्रमिचनस्त्म संश्रिाद्िावऩ ।

एलबबाविविशरे्ष ् करुणो नाभ संबितत ॥ ६२॥

सस्त्िनरुददत भोहागभ श्च ऩरयद ित विवरवऩत श्च । अलबनेम् करुणयसो देहामासालबघात श्च ॥ ६३॥

अथ यौद्रो नाभ िोधस्त्थातमबािात्भको यऺोदानिोद्धतभनुष्टमप्रकृतत् संग्राभहेतुक् । स च

िोधाधर्षवणागधऺेऩानतृिचनोऩघातिाक्ऩा- रुष्टमालबद्रोहभात्समावददलबविवबाि रुत्ऩद्मते । तस्त्म च

ताडनऩाटनऩीडाच्छेदनप्रहयणाहयणशस्त्रसम्ऩातसम्प्रहायरुगधयाकर्षवणाद्मातन

कभावखण । ऩुनश्च

यक्तनमनभ्रुकुदटकयणदन्तोष्टठऩीडनगडडस्त्पुयण- हस्त्ताग्रतनष्टऩेर्षाददयनुबाि यलबनम् प्रमोक्तव्म् ।

बािाश्चास्त्मासम्भोहोत्साहािेगाभर्षवचऩरतौग्र्मगिवस्त्िेदिेऩथयुोभाञ्च- गद्गदादम् । अराह - मदलबदहतं यऺोदानिादीनां यौद्रो यस् । क्रकभन्मेर्षां नास्स्त्त । उच्मते - अस्त्त्मन्मेर्षाभवऩ यौद्रो यस् । क्रकन्त्िगधकायोऽर गहृ्मते । ते दह

Page 17: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 17

स्त्िबाित

एि यौद्र् । कस्त्भात ्। फहुफाहिो फहुभुिा् प्रोद्धूतविकीणववऩङ्गरलशयोजा् । यक्तोद्ितृ्तविरोचना बीभालसतरूवऩणश्च ि । मच्च क्रकस्ञ्चत्सभायम्बते स्त्िबािचसे्ष्टटतं िागङ्गाददकं

तत्सि ंयौद्रभेि र्षाभ ्। शङृ्गायश्च त ् प्रामश् प्रसभ्मं सेव्मते । तेर्षा ंचानुकारयणो मे ऩुरुर्षस्त्तेर्षाभवऩ सङ्ग्राभसम्प्रहायकृतो यौद्रो यसोऽनुभन्तव्म् । अरानुिंश्मे आमे बित् - मुद्धप्रहायघातनविकृतच्छेदनविदायण श्च ि । संङ्ग्राभसम्भ्रभाद्म येलब् सञ्जामते यौद्र् ॥ ६४॥

नानाप्रहयणभोऺ ् लशय्कफन्धबुजकतवन श्च ि । एलबश्चाथवविशरे्ष यस्त्मालबनम् प्रमोक्तव्म् ॥ ६५॥

इतत यौद्रयसो दृष्टटो यौद्रिागङ्गचसे्ष्टटत् । शस्त्रप्रहायबूतमष्टठ उग्रकभवक्रिमात्भक् ॥ ६६॥

अथ िीयो नाभोत्तभप्रकृततरुत्साहात्भक् । स चासंभोहाध्मिसामन- विनमफरऩयािभशस्क्तप्रताऩप्रबािाददलबविवबाि रुत्ऩद्मते । तस्त्म स्त्थ मवध मवशौमवत्मागि शायद्माददलबयनुबाि यलबनम् प्रमोक्तव्म् । बािाश्चास्त्म

धतृतभततगिाविेगौग्र्माभर्षवस्त्भतृतयोभाञ्चादम् ।

अरामे यसविचायभुिे - उत्साहाध्मिसामादविर्षाददत्िादविस्त्भमाभोहात ्। विविधादथवविशरे्षाद्िीययसो नाभ सम्बितत ॥ ६७॥

स्स्त्थततध मविीमवगियरुत्साहऩयािभप्रबाि श्च ।

Page 18: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 18

िाक्म श्चाऺेऩकृत िीययस् सम्मगलबनेम् ॥ ६८॥

अथ बमानको नाभ बमस्त्थातमबािात्भक् । स च

विकृतयिसत्त्िदशवनलशिोरूकरासोद्िेगशून्मागायायडमगभनस्त्िजनिधफन्ध- दशवनश्रतुतकथाददलबविवबाि रुत्ऩद्मते ।तस्त्म

प्रिेवऩतकयचयणनमनचऩरऩुरकभुिि िडमवस्त्ियबेदाददलबयनुबाि यलबनम् प्रमोक्तव्म् । बािाश्चास्त्म

स्त्तम्बस्त्िेदगद्गदयोभाञ्चिेऩथसु्त्ियबेदि िडमवशङ्काभोहद न्मािेग- चाऩरजडतारासाऩस्त्भायभयणादम् । अरामाव् - विकृतयिसत्त्िदशवनसंग्राभायडमशून्मगहृगभनात ्। गुरुनऩृमोयऩयाधात्कृतकश्च बमानको ऻेम् ॥ ६९॥

गारभुिदृस्ष्टटबेद रूरुस्त्तम्बालबिीऺणोद्िेग ् ।

सन्नभुिशोर्षरृदमस्त्ऩन्दनयोभोद्गभ श्च बमभ ्॥ ७०॥

एतत्स्त्िबािजं स्त्मात्सत्त्िसभुत्थ ंतथ ि कतवव्मभ ्। ऩुनयेलबयेि बाि ् कृतकं भदृचुसे्ष्टटत ् कामवभ ्॥७१॥

कयचयणिेऩथसु्त्तम्बगाररृदमप्रकम्ऩेन । शुष्टकोष्टठतारुकडठ बवमानको तनत्मभलबनेम् ॥ ७२॥

अथ फीबत्सो नाभ जुगुप्सास्त्थातमबािात्भक् । स

चारृद्मावप्रमाचोष्टमातनष्टटश्रिणदशवनकीतवनाददलबविवबाि रुत्ऩद्मते। तस्त्म

सिावङ्गसंहायभुिविकूणनोपरेिनतनष्टठीिनोद्िेजनाददलबयनुबाि यलबनम् प्रमोक्तव्म् । बािाश्चास्त्माऩस्त्भायोद्िेगािेगभोहव्मागधभयणादम् । अरानुिंश्मे आमे बित् - अनलबभतदशवनेन च गन्धयसस्त्ऩशवशब्ददोर्ष श्च । उद्िेजन श्च फहुलबफीबत्सयस् सभुद्भितत ॥ ७३॥

Page 19: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 19

भुिनेरविकूणनमा नासाप्रच्छादनािनलभतास्त्म ् । अव्मक्तऩादऩतन फीबत्स् सम्मगलबनेम् ॥ ७४॥

अथाद्भतुो नाभ विस्त्भमस्त्थातमबािात्भक् । स च

ददव्मजनदशवनेस्प्सतभनोयथािाप्त्मुऩिनदेिकुराददगभनसबाविभान- भामेन्द्रजारसम्बािनाददलबविवबाि रुत्ऩद्मते । तस्त्म

नमनविस्त्तायातनभेर्षप्रेऺणयोभाञ्चाश्रसु्त्िेदहर्षवसाधिुाददानप्रफन्ध- हाहाकायफाहुिदनचरेाङ्गुलरभ्रभणाददलबयनुबाि यलबनम् प्रमोक्तव्म्। बािाश्चास्त्म

स्त्तम्बाश्रसु्त्िेदगद्गदयोभाञ्चािेगसम्भ्रभजडताप्ररमादम् ।

अरानुिंश्मे आमे बित् - मत्त्िाततशमाथवमुक्तं िाक्मं लशपऩं च कभवरूऩं िा । तत्सिवभद्भतुयसे विबािरूऩं दह विऻेमभ ्॥ ७५॥

स्त्ऩशवग्रहोपरुकसन हावहाकाय श्च साधिुाद श्च । िेऩथगुद्गदिचन ् स्त्िेदाद्म यलबनमस्त्तस्त्म ॥ ७६॥

शङृ्गायं ्रविध ंविद्मात्द्िाङ्न ऩथ्मक्रिमात्भकभ ्। अङ्गन ऩथ्मिाक्म श्च हास्त्मयौद्रौ ्रधा स्त्भतृौ ॥ ७७॥

धभोऩघातजश्च ि तथाथावऩचमोद्भि् । तथा शोककृतश्च ि करुणस्स्त्रविध् स्त्भतृ् ॥ ७८॥

दानिीयं धभविीयं मुद्धिीयं तथ ि च । यसं िीयभवऩ प्राह ब्रह्भा ्रविधभेि दह ॥ ७९॥

व्माजाच्च िाऩयाधाच्च विरालसतकभेि च । ऩुनबवमानकञ्च ि विद्मात ््रविधभेि दह ॥ ८०॥

Page 20: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 20

फीबत्स् ऺोबज् शुद्ध उद्िेगी स्त्मात ्द्वितीमक् । विष्टठाकृलभलबरुद्िेगी ऺोबजो रुगधयाददअज् ॥ ८१॥

ददव्मश्चानन्दजश्च ि द्विधा ख्मातोऽद्भतुो यस् । ददव्मदशवनजो ददव्मो हर्षावदानदज् स्त्भतृ् ॥ ८२॥ [ अथ शान्तो नाभ शभस्त्थातमबािात्भको भोऺप्रितवक् । स तु तत्त्िऻानि यानमाशमशुद्ध्माददलबविवबाि ् सभुत्ऩद्मते । तस्त्म

मभतनमभाध्मात्भध्मानधायणोऩासनसिवबूतदमालरङ्गग्रहणाददलब- यनुबाि यलबनम् प्रमोक्तव्म् । व्मलबचाणश्चास्त्म

तनिेदस्त्भतृतधतृतसिावश्रभशौचस्त्तम्बयोभाञ्चादम् । अरामाव् श्रोकाश्च बिस्न्त - भोऺाध्मात्भसभुत्थस्त्तत्त्िऻानाथवहेतुसंमुक्त् । न ्शे्रमसोऩददष्टट् शान्तयसो नाभ सम्बितत ॥

फुद्धीस्न्द्रमकभेस्न्द्रमसंयोधाध्मात्भसंस्स्त्थतोऩेत् । सिवप्राखणसुिदहत् शान्तयसो नाभ विऻेम् ॥

न मर दु् ि ंन सुि ंन द्िेर्षो नावऩ भत्सय् । सभ् सिेर्षु बूतेर्षु स शान्त् प्रगथतो यस् ॥

बािा विकाया यत्माद्मा् शान्तस्त्तु प्रकृततभवत् । विकाय् प्रकृत जावत् ऩुनस्त्तर ि रीमते । स्त्िं स्त्िं तनलभत्तभासाद्म शान्ताद्भाि् प्रितवते ॥

ऩुनतनवलभत्ताऩामे च शान्त एिोऩरीमते । एिं नियसा दृष्टटा नाट्मऻ रवऺ णास्न्िअता् ॥] एिभेते यसा ऻेमास्त्त्िष्टटौ रऺणरक्षऺता् । अत ऊध्ि ंप्रिक्ष्मालभ बािानाभवऩ रऺणभ ्॥ ८३॥

इतत बायतीमे नाट्मशास्त्र ेयसाध्माम् र्षष्टठ् ॥

****

Page 21: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 21

Unit III: Intensive study of Dasarupaka Chapter III

Page 22: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 22

Page 23: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 23

Page 24: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 24

Page 25: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 25

Page 26: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 26

Page 27: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 27

Page 28: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 28

Page 29: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 29

Page 30: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 30

Page 31: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 31

Page 32: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 32

Page 33: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 33

Page 34: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 34

Page 35: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 35

Page 36: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 36

Page 37: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 37

Page 38: NATYASASTRA TRADITIONS - sdeuoc.ac.in

SKT 1 CO2 NĀTYAŚĀSTRA TRADITIONS Page 38

*****