56
॥ कपाे नवदुगापूजावधः ॥ .. kalpokta navadurgApUjAvidhiH .. sanskritdocuments.org April 10, 2015

kalpoktanavadurgaapuujaa

Embed Size (px)

DESCRIPTION

kalpoktanavadurgaapuujaa

Citation preview

Page 1: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥.. kalpokta navadurgApUjAvidhiH ..

sanskritdocuments.org

April 10, 2015

Page 2: kalpoktanavadurgaapuujaa

Document Information

Text title : kalpokta navadurgaapuujaavidhiHFile name : kalpoktanavadurgaapuujaa.itxCategory : pUjALocation : doc_deviiAuthor : TraditionalLanguage : SanskritSubject : philosophy/hinduism/religionTransliterated by : R. Harshananda harshanand_16 at rediffmail.comLatest update : April 17, 2002Send corrections to : [email protected] access : http://sanskritdocuments.org

Page 3: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥

॥ कपा नवदगापजावधः ॥जय जय शर !ॐी ललता महािपरसदर पराभारका समतायी चमाळर परण नमः !ॐ दगा वाया भगवती कमार अबका तथा ।महषादनी चव चडका च सरवती ।वागीरित मशः ाातनदवताः ॥[ िनणयसधदातवचनः अमावायासबधरहतायामदययापया अानशितपद नवरानवदगा तमारभत । त नतवात रााकतयमयकः पः । सदायानराधन यवथा । ]॥ ाथना ॥नवराा नभाजी चरयऽह महर ।वीयथ त दव तदनातमहस ॥ॐ दवी वाचमजनयत दवाता वपाः पशवावदत ।सा ना मषमज दहाना धनवागानपसतत ॥तदव ल सदन तदव ताराबल चबल तदव ।वाबल दवबल तदव लीपत तऽयमराम ॥समतमत । सिततमत । उर कमणनवयमत ॥करयमाणय कमणः िनवन परसमायथ अादागपजा गणपिताथना च करय ॥॥ गपजा ॥

1

Page 4: kalpoktanavadurgaapuujaa

2 ॥ कपा नवदगापजावधः ॥

ॐ ग गया नमः । ॐ प परमगया नमः । ॐ पपरमगया नमः ॥गााचायया नमः । बादरायणाय नमः । ीशरभगवपादाचायाय नमः ॥ाथना समपयाम ॥॥ गणपित ाथना ॥ॐ गणाना वा गणपित हवामह कवकवीनामपमवतमम । यराज णाणपत अा नः वितभः सीद सादनम ॥वराय नमः ॥ ी महागणपतय नमः ॥ ाथनासमपयाम । कमकाल नवय क ॥॥ घटानादः ॥ॐ वा ावा पथवी वासः पवताइम ।व वमद जगवा राजा वशामयम ॥ॐ यया माता मधमपवत पयः पीयषाअदितरबहाः ।उशावषभरावसता अादयाअनमदा वतय ॥ॐ एवा प वदवाय वणयवधम नमसा हवभः ।बहपत सजा वीरवनता वय यामपतयारयीणाम ॥ॐ अागमाथ त दवाना गमनाथ त रसाम ।कव घटारव त दवताानलाछनम ॥ [ इितघटानाद कवा ]॥ सपः : ॥ॐ शाबरधर वण शशवण चतभज ।स वदन यायत सववापशातय ॥[ दशकालादा सय]ममापा समत दरत यारा ी दगापरमर

Page 5: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 3

ीयथ सवापछातपवकदघायवपलधनधायपपाानवछसतितवथरलीकितलाभशपराजयसदभीसथयथासवयः यावछ यानावाहनादषाडशापचारपजा करय ॥॥ कलशपजनम ॥तदवन कलशपजन करय ॥[ फलपपपादना मटपमल य तयतडलािन थापयत । तदपर चवणन अदलपलखवा तय ालतवणरजतताममयायतमपा धपादना वशायसथाय वणाऽछा तकलशातराल पफलपपव वणरचत दगा ितमा गाधम धायापरकलश थापयत ]ॐमही ाः पथवी च न इम यममताम ।पपता ना भरमभः ॥ [ भम पा ]ॐअाषदयः स वदत सामन सह राा ।य कणाित ाणत राजन पारयामस ॥ॐ अा कलशष धावित यना वम व गाहत ।अभ ाणा किनदत ॥ [ इित कलशमभमय ]ॐ तत तवजसा भानमवह यािततःपथा र धया कतान ।अनबण वयत जागवामपा मनभवजनया दय जनम ॥ [ इित स सवॐ इम म ग यमन सरवित शत तामसचता पया ।असा मध वततयाऽऽजीकयणा सषामया ॥ इित जल सपयॐ स ह रािन दाशष सवाित सवता भगः ।त भाग चमीमह ॥ इित परािन िनधाय

Page 6: kalpoktanavadurgaapuujaa

4 ॥ कपा नवदगापजावधः ॥

ॐ अथ वा िनषदन पण वावसितकता ।गाभाज इकलासथ यसनवथ पषम ॥ इितपवान िनयॐ पणा दवी परा पत सपणा पनरापत ।वव व णावहा इषमजꣳ’ शतता ॥इित दवी िनयॐ याः फलनीया अफला अपपा यापपणीः ।बहपितसताता ना मवहसः ॥इित फल समयॐ गधारा द राधषा िनयपाकरषणीम ।ईर सवभताना तामहापययम ॥ इित गधम समयॐ अचत ाचत यमधा सा अचत ।अचत पका उत पर नधवचत ॥ इयतान िनयॐ अायन त परायण दवा राहत पपणीः ।दा पडरकाण समय गहाइम ॥ इित पपाण समपयतॐ पव त वतत णपत भगााणपयष वतः ।अतनन तदामा अत तासइहततसमाशत ॥ इित शरःकच िनधायॐ तवायामीयय मय शनःशप ऋषः िप छदःवणा दवता कलश वणावाहन विनयागः ॥ॐ तवा याम णा वदमानतदा शातयजमानाहवभः ।अाहळमाना वणह बायशसमान अायः

Page 7: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 5

माषीः ॥ इित अभमयतअन कलश ॐ भः वणमावाहयाम । ॐ भवःवणमावाहयाम । ॐ वः वणमावाहयाम ।ॐ भभववः वणमावाहयाम ॥कलशय मख वणः कठ ाः समाताः । मल तथता ा मय मातगणाः ताः ॥का त सागरासव सपा वसधरा । ऋवदाऽथयजवदः सामवदायथवणः ॥अ सहताः सव कलश त समाताः । अगायी सावी शातः पकर तथा ।अायात दवीपजाथ दरतयकारकाः । सव समाःसरततीथािन जलदा नदाः ॥ग च यमन चव गादावर सरवती । नमद सधकावर जलऽन सध क ॥सतमकरिनषणा शवा िनाकरधतकलशासपलाभीयभीाम ।वधहरहरपा सदकाटरचडा भसतसतदकलाजावी ता नमाम ॥कलशदवताया नमः । ाथना समपयाम ॥॥ शपजा ॥[भम ाय श ाय सथाय ]ॐश ना दवीरभीय अापा भवत पीतय ।श या रभवत नः ॥[ इित मण जल परयवा शमाधनमा च दशयत ]जातवदस इयय मय मारचः कयप ऋषः िपचदः जातवदादवता अकलावाहन विनयागः ॥ॐ जातवदस सनवाम साममरातीयता िन दहाितवदः ।स नः पषदित दगाण वा नावव सधदरतायः ॥ॐ भः अकलामावाहयाम । ॐ भवः अकलामावाहयाम ।

Page 8: kalpoktanavadurgaapuujaa

6 ॥ कपा नवदगापजावधः ॥

ॐ वः अकलामावाहयाम ।ॐ भभववः अकलामावाहयाम ॥तसवतरयय मय वाम ऋषः दवी गायीछदः सवता दवता सारकलावाहन विनयागः ॥ॐ तसवतव रय भगा दवय धीमह । धयाया नः चादयात ॥ॐ भः सारकलामावाहयाम । ॐ भवःसारकलामावाहयाम । ॐ वः सारकलामावाहयाम ।ॐ भभववः सारकलामावाहयाम ॥यबकमित मय मावणवस ऋषः अनपछदः यबक ा दवता अमतकलावाहन विनयागः ॥ॐ यबक यजामह सगध पवधनम ।उवाकमव बधनात मयामीयमामतात ॥ॐ भः अमतकलामावाहयाम । ॐ भवःअमतकलामावाहयाम । ॐ वः अमतकलामावाहयाम ।ॐ भभववः अमतकलामावाहयाम ॥ॐ पवनगभाय वह पाजयाय धीमह तः शःचादयात ॥[ इित िवारमयम ]॥ अथ मटपयानम ॥उालकानन रचत तारथलम ।शफाटकभका वरचतः त हमःशभः ॥ ारामर र राजखचतःशाभावहमडपः । तायरप चशधवलःाासत वतकः ॥माजालवलबमटपयतव सापानकः ।नानारविनमत कलशरयतशाभावहम ॥माणालदपदिरचत लीवलासापदम ।यायटपमचनष सकलवव वध साधकः ॥॥ ारपालक पजा ॥ॐ पालाय नमः । ॐ सहाय नमः । ॐ गडाय नमः ।

Page 9: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 7

ॐ ारय नमः । ॐ धाय नमः ।ॐ वधाय नमः । ॐ पवारय नमः । शिनधयनमः । पपिनधय नमः । दणारय नमः । बलायनमः । बलाय नमः । चडाय नमः । पमारय नमः । जयाय नमः । वजयाय नमः । गायनमः । यमनाय नमः । उरारय नमः । ऋवदायनमः । यजवदाय नमः । सामवदाय नमः । अथवणवदायनमः । कतयगाय नमः । तायगाय नमः । ापरयगायनमः । कलयगाय नमः । पवसमाय नमः ।दणसमाय नमः । पमसमाय नमः ।उरसमाय नमः । ारदवताया नमः । ारपालकपजा समपयाम ॥॥ पीठपजा ॥ॐ अाधारश नमः । मलकय नमः । कमायनमः । अनताय नमः । वावधपतय ण नमः ।वातपषाय नमः । त पाय नमः । वणमडपायनमः । अमताणवाय नमः । रपाय नमः ।नवरमयमडपाय नमः । भकमलासनाय नमः ।गणाधपतय नमः । सरवय नमः । दगाय नमः ।पालाय नमः । धमाय नमः । ानाय नमः ।वरायाय नमः । एयाय नमः । अधमाय नमः ।अानाय नमः । अवरायाय नमः । अनयाय नमः ।अयवहाय नमः । अनदकदाय नमः । अाकाशबीजानबनालाय नमः । अाकाशान कणकाय नमः ।वावान कसरया नमः । अयान दलया नमः ।पथयान परवषाय नमः । अ अक मडलायवसदादशकलातवान नमः । उ साममडलायवसदषाडशकलातवान नमः । म विमडलायवसददशकलातवान नमः । स सवाय नमः । ररजस नमः । त तमस नमः । व वाय नमः । अाअान नमः । उ परमान नमः । म अतरान नमः । ॐ ानन नमः । पीठपजा समपयाम ॥॥ अावाहनम ॥जातवदस इयय मय कयप ऋषः िप छदःजातवदादवता दगावाहन विनयागः ॥

Page 10: kalpoktanavadurgaapuujaa

8 ॥ कपा नवदगापजावधः ॥

ॐ जातवदस सनवाम साममरातीयता िन दहाितवदः ।स नः पषदित दगाण वा नावव सधदरतायः ॥ॐ भः दगामावाहयाम । ॐ भवः दगामावाहयाम । ॐवः दगामावाहयाम ।ॐ भभववः दगामावाहयाम ॥वामयखललाकशी यावपजावसानकम । ताववीितभावन बबऽन सध क ॥॥ मलापकषणानम ॥ॐ अमीळयय सय वामामधछदा ऋषःगायी छदः अदवता ॥ॐ अमीळ पराहत यय दवमवजम ।हातार रधातमम ॥अः पवभऋ षभरड ा नतनत । सदवाꣳ एह वित ॥अना रयमवत पाषमव दव दव ।यशस वीरवअमम ॥अी य यमवर वतः परभरस । सइवष गछित ॥अहाता कवतः सयवतमः । दवादवभरागमत ॥ी दगापरमय नमः । मलापकषणानसमपयाम ॥॥ नवश पजा ॥ॐ भाय नमः । मायाय नमः । जयाय नमः । सायनमः । वशाय नमः । नदय नमः । सभाय नमः ।वजयाय नमः । सवसदाय नमः ॥ॐ नमा भगवय सकलगणशयाययागपपीठाकाय नमः । सवण महापीठ कपयाम ॥वासथामजा शा वाम परमर ।

Page 11: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 9

अरयामह हयाश मतावावाहयायहम ॥ॐ अा ा यरलवशषसहाऽ स हसः ीदगापरमयाः ाणाः इह ाणाः ।ॐ अा ा यरलवशषसहाऽ स हसः ीदगापरमयाः जीव इह थतः ।ॐ अा ा यरलवशषसहाऽ स हसः ीदगापरमयाः सवयाण इह थतािन ।पथयजावावाकाशशदपशपरसगधावजााणवापाणपादपायपथवचनादानवहरणवसगानदमनाबचाहारानान अतरान परमाननमः ॥ इहवागय सख चर ितत वाहा ॥ॐ असनीत पनरास चः पनः ाणमहना धह भागम ।याक पयम सयमरतमनमत मळया नःवत ॥ॐ भभववराऽम । सशसासायधसवाहनसपरवारदग भगवित अवाऽगछाऽगछ अावाहययअावाहयाम ॥अावाहता भव । सथापता भव । सहता भव ।सा भव । सखा भव । अवकठता भव । यााभव । ससा भव । मम सवाभी फलदा भव ॥[ तनय दगायाः मलमय ऋयाद यासवधाय यावा मलम यथा श जपत ]ी दगापरमय नमः । यायाम यानसमपयाम । अावाहयाम अावाहन समपयाम । अयसमपयाम । पा समपयाम । अाचमन समपयाम ।मधपक समपयाम । गध समपयाम । पपसमपयाम । [ इयाद स धप दप नवनीराजनादक कयात ]॥ पामतानम ॥ीरानमॐ अा यायव समत त वतः साम वषणयम ।

Page 12: kalpoktanavadurgaapuujaa

10 ॥ कपा नवदगापजावधः ॥

भवा वाजय सथ ॥ी दगापरमय नमः ीरान समपयाम ॥ीरानानतर शादकन पयय ॥ॐ जातवदस सनवाम साममरातीयता िन दहाितवदः ।स नः पषदित दगाण वा नावव सधदरतायः ॥ी दगापरमय नमः शादकान समपयाम ॥दधानमॐ दधाणा अकारषजणारयवाजनः।सरभ ना मखाकरणअायष तारषत।ी दगापरमय नमः दधान समपयाम ॥दधानानतर शादकन पयय ॥ॐ तामवणा तपसा वलती वराचनीकमफलष जाम ।दगा दवी शरणमह प सतरसतरस नमः ॥ी दगापरमय नमः शादकान समपयाम ॥घतानमॐ घत मम घतमय यािनघतता घतवयधाम ।अनवधमा वह मादयव वाहाकतवषभ वहयम ॥ी दगापरमय नमः घतान समपयाम ॥घतानानतर शादकन पयय ॥ॐ अ व पारया नया अान वतभरितदगाण वा ।प पवी बला न उवी भवा ताकायतनयाय श याः ॥

Page 13: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 11

ी दगापरमय नमः शादकान समपयाम ॥मधानमॐ मध वाता ऋतायत मध रत सधवः ।मावीनः सवाषधीः ।मधनमताषस । मधमत पाथव रजः ।मध ारत नः पता ॥मधमाा वनपितमधमाꣳ अत सयः ।मावीगावा भवत नः ॥ी दगापरमय नमः मधान समपयाम ॥मधानानतर शादकन पयय ॥ॐ वािन ना दगहा जातवदः सध न नावादरताित पष ।अीऽ अिवमसा गणानाऽऽाक बाय वतातननाम ॥ी दगापरमय नमः शादकान समपयाम ॥शक राानमॐ वादः पवव दयाय जन वादरायसहवीतना ।वादमाय वणाय वायव बहपतयमधमाꣳ अदायः ॥ी दगापरमय नमः शक राान समपयाम ॥शक राानानतर शादकन पयय ॥ॐ पतना जतग सहमानमम वमपरमासधतात ।स नः पषदित दगाण वा ामवाऽितदरतायः ॥ी दगापरमय नमः शादकान समपयाम ॥फलादकानमॐ याः फलनीया अफला अपपा यापपणीः ।

Page 14: kalpoktanavadurgaapuujaa

12 ॥ कपा नवदगापजावधः ॥

बहपितसताता ना मवहसः ॥ी दगापरमय नमः फलादकान समपयाम ॥फलादकानानतर शादकन पयय ॥ॐ अापाहा मयाभवतानऊज दधातन ।महरणाय चस या वः शवतमा रसः ।तय भाजयत हनः उशतीरव मातरः ।ता अरमामवः ।यययाय जवथ अापा जनयथा च नः ॥ी दगापरमय नमः शादकान समपयाम ॥अमताभषकम[ ीस- दगा स - ाः अमताभषककयात ]ी दगापरमय नमः अमताभषकानसमपयाम ॥॥ कपाषाडशापचार पजा ॥यानमॐ दगा भगवती यायलमाधदवताम । वाणीली महादवी महामाया वचतयत ।माहषीइ दशभजा कमार सहवाहनीम ।दानवातजयती च सवकामदघा शवाम ॥ी दगापरमय नमः यायाम यान समपयाम ॥अावाहनमॐ वाक ीदगादपण वमावय ितित ।अावाहयाम वा दव सयक सहता भव ॥ी दगापरमय नमः अावाहयाम अावाहनसमपयाम ॥अासनमॐ भकाल नमतऽत भानामीसताथद ।वणसहासन चा ीयथ ितगताम ॥ी दगापरमय नमः अासन समपयाम ॥

Page 15: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 13

वागतमॐ सववप सवश सवशसमवत । कतालपटाभा वागत कपयायहम ॥ी दगापरमय नमः वागत समपयाम ॥अयमॐ महाल महामय महावा वपणी ।अयपााचमान दव गहाण परमर ॥ी दगापरमय नमः अय-पा-अाचमनािनसमपयाम ॥मधपक मॐ दवा रसमाय गधादसमनाहरम । मधपकमया द नारायण नमाऽतत ॥ी दगापरमय नमः मधपक समपयाम ॥पामतानमॐ ान पामत दव भकाल जगय । भािनवदत तय वर नमाऽतत ॥ी दगापरमय नमः पामतानसमपयाम ॥शादकानमॐ शादकसमाय गासललममम । ान गहाणदवश भकाल नमाऽतत ॥ी दगापरमय नमः शादकान समपयाम ॥वमॐ व गहाण दवश दवासश नवम ।वर महामाय नारायण नमाऽतत ॥ी दगापरमय नमः रदकलव समपयाम ॥ककमॐ गादावर नमतय सवाभीदायिन ।सवलणसत दग दव नमाऽतत ॥ी दगापरमय नमः रकक समपयाम ॥यापवीतमॐ तकानतककाट नागयापवीितिन । सावणयस त ददाम हरसवत ॥

Page 16: kalpoktanavadurgaapuujaa

14 ॥ कपा नवदगापजावधः ॥

ी दगापरमय नमः वणयापवीत समपयाम ॥अाभरणमॐ नानारवचाढान वलयान समनाहरान । अलारानगहाण व ममाभीदा भव॥ी दगापरमय नमः अाभरणािन समपयाम ॥गधःॐ गध चदनसय क मादवमतम । गवदव लाकश जगातनमाऽतत ॥ी दगापरमय नमः गध समपयाम ॥बवगधःॐ बववकतावास बवपय शभ ।बववसमता गध ितगताम ॥ी दगापरमय नमः बवगध समपयाम ॥अताःॐ अतान शभदान दव हराचणमतान ।ितगव कामार दगादव नमाऽतत ॥ी दगापरमय नमः अतान समपयाम ॥पपाणॐ मालतीबवमदारकदजाितवमतम । पप गहाणदवश सवमलदा भव ॥शवप शव दव शवभभयापह । ाणपप मयाद गहाण शवदा भव ॥ी दगापरमय नमः नानावध परमळ पपपाणसमपयाम ॥॥ अथ अपजा ॥ॐ वारा नमः पादा पजयाम ।ॐ चामडाय नमः जघ पजयाम ।ॐ माह नमः जाननी पजयाम ।ॐ वागीय नमः ऊ पजयाम ।ॐ ाय नमः ग पजयाम ।ॐ कालराय नमः कट पजयाम ।ॐ जगायाय नमः नाभ पजयाम ।

Page 17: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 15

ॐमाहय नमः क पजयाम ।ॐ सरवय नमः दय पजयाम ।ॐ कायायय नमः कठ पजयाम ।ॐ शवदय नमः हतान पजयाम ।ॐ नारस नमः बान पजयाम ।ॐ इाय नमः मख पजयाम ।ॐ शवाय नमः नासका पजयाम ।ॐ शताय नमः कणा पजयाम ।ॐ िपरहय नमः नय पजयाम ।ॐ परमय नमः ललाट पजयाम ।ॐ शाकय नमः शरः पजयाम ।ॐ काश नमः सवाण अािन पजयाम ॥॥ अथ अावरण पजा ॥थमावरणम[तनदगायः अयासमाःथमावरणमाचरत ]तीयावरणमॐ जयाय नमः ।ॐ वजयाय नमः ।ॐ कय नमः ।ॐ ीय नमः ।ॐ भाय नमः ।ॐ ाय नमः ।ॐ मधाय नमः ।ॐ सरवय नमः ।ॐ य नमः ।ततीयावणमॐ चाय नमः ।ॐ शाय नमः ।ॐ गदाय नमः ।ॐ खाय नमः ।ॐ पाशाय नमः ।ॐ अ शाय नमः ।ॐ शराय नमः ।ॐ धनष नमः ।

Page 18: kalpoktanavadurgaapuujaa

16 ॥ कपा नवदगापजावधः ॥

तरयावरणमॐ इाय सराधपतय पीतवणाय वहतायएरावतवाहनाय शचीसहताय सशसासायधसवाहन सपरवाराय ी दगापाषदाय नमः ।ॐ अय तजाऽधपतय पलवणाय शहतायमषवाहनाय वाहादवीसहताय सशसासायधसवाहन सपरवाराय ी दगापाषदाय नमः ।ॐ यमाय ताधपतय कणवणाय दडहतायमहषवाहनाय इलासहताय सशसासायध सवाहनसपरवाराय ी दगापाषदाय नमः ।ॐ िनऋ तय राऽधपतय रवणाय खहतायनरवाहनाय कालकासहताय सशसासायध सवाहनसपरवाराय ी दगापाषदाय नमः ।ॐ वणाय जलाधपतय तवणाय पाशहतायमकरवाहनाय पनीसहताय सशसासायध सवाहनसपरवाराय ी दगापाषदाय नमः ।ॐ वायव ाणाधपतय धवणाय अ शहतायमगवाहनाय माहनीसहताय सशसासायध सवाहनसपरवाराय ी दगापाषदाय नमः ।ॐ सामाय नाधपतय यामलवणाय गदाहतायअवाहनाय चिणीसहताय सशसासायध सवाहनसपरवाराय ी दगापाषदाय नमः ।ॐ ईशानाय वाधपतय फटकवणाय िशलहतायवषभवाहनाय गारसहताय सशसासायधसवाहन सपरवाराय ी दगापाषदाय नमः ।ॐ ण लाकाधपतय हरयवणाय पहतायहसवाहनाय वाणीसहताय सशसासायध सवाहनसपरवाराय ी दगापाषदाय नमः ।पमावरणमॐ वाय नमः ।ॐ श नमः ।ॐ दडाय नमः ।ॐ खाय नमः ।ॐ पाशाय नमः ।

Page 19: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 17

ॐअ शाय नमः ।ॐ गदाय नमः ।ॐ शलाय नमः ।ॐ चाय नमः ।ॐ पाय नमः ।बवपमॐ ीवममतात महादवी य सदा ।बवप यछाम पव त सरर ॥ी दगापरमय नमः बवप समपयाम ॥॥ अथ पपपजा ॥ॐ दगाय नमः तलसी पप समपयामॐ कायायय नमः चपकपप समपयामॐ कामाय नमः जाती पप समपयामॐ काय नमः कतक पप समपयामॐ गाय नमः करवीरपप समपयामॐ लय नमः उपलपप समपयामॐ सवमलाय नमः मकापप समपयामॐ इाय नमः यथकापप समपयामॐ सरवय नमः कमलपप समपयामॐ ी भगवय नमः सवाण पपाण समपयाम ॥॥ अथ चतःषयागनी पजा ॥[ सवादा ॐकार याजयत ]ॐ दययागाय नमः ।महायागाय नमः ।सयागाय नमः ।गणय नमः ।ताय नमः ।डाकय नमः ।काय नमः ।कालराय नमः ।िनशाचय नमः ।झाय नमः ।ऊवभताय नमः ।पशाय नमः ।

Page 20: kalpoktanavadurgaapuujaa

18 ॥ कपा नवदगापजावधः ॥

भतडामय नमः ।ऊवकय नमः ।वपाय नमः ।शका नमः ।नरभाजय नमः ।राय नमः ।घारराय नमः ।वय नमः ।भयय नमः ।ामय नमः ।भताय नमः ।भीय नमः ।िपरात नमः ।भरय नमः ।वसय नमः ।ाय नमः ।दमय नमः ।तवाहय नमः ।खा नमः ।दघलबा नमः ।मालय नमः ।मयागय नमः ।काश नमः ।मदय नमः ।यय नमः ।रामजघाय नमः ।हारय नमः ।कालाय नमः ।ामय नमः ।च नमः ।काय नमः ।भवनय नमः ।यमदय नमः ।फाय नमः ।वीरभय नमः ।धाय नमः ।

Page 21: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 19

कलहयाय नमः ।कट नमः ।नाट नमः ।माय नमः ।करालय नमः ।सहाय नमः ।कामलालाय नमः ।काकद ाय नमः ।अधामय नमः ।धजट नमः ।वकट नमः ।घाय नमः ।कपाय नमः ।वषलय नमः ॥ ॐ ॥॥ अथ अाटभरवपजा ॥ॐ असताभरवाय नमः ।ॐ ाधभरवाय नमः ।ॐ भरवाय नमः ।ॐ चडभरवाय नमः ।ॐ कपालभरवाय नमः ।ॐ खाभरवाय नमः ।ॐ उभरवाय नमः ।ॐ भीषणभरवाय नमः ।॥ अथ अारशतनाम पजा ॥[ अ तनदगायाः नामावल रत ]॥ अथ धपः ॥ॐ सगगवगशीर गधाद समनाहरम । धप गहाणदवश दग दव नमाऽतत ॥ी दगापरमय नमः धपमाापयाम ॥॥ अथ दपः ॥ॐ पसासित गाघतन समवतम । दपानद दव गहाण परमर ॥ी दगापरमय नमः दप दशयाम ॥

Page 22: kalpoktanavadurgaapuujaa

20 ॥ कपा नवदगापजावधः ॥

॥ अथ नवम ॥ॐ जषाण दव नव नानाभयः समवतम ।परमा मया द सवाभी यछ म ॥ी दगापरमय नमः महानव समपयाम ॥॥ अथ पानीयम ॥ॐ गादसललात पानीय पावन शभम ।वाददक मया द गहाण परमर ॥ी दगापरमय नमः अमतपानीय समपयाम ॥॥ अथ ताबलम ॥ॐ पगीफलसमाय नागवदलयतम ।कपरचणसय ताबल ितगताम ॥ी दगापरमय नमः ताबल समपयाम ॥॥ अथ नीराजनम ॥ॐ पसवचाढः भामडलमडतः ।दपनीराजय दवी णवा नामभः ॥ी दगापरमय नमः दयमलनीराजनसमपयाम ॥॥ अथ मपपम ॥ॐ पावका नः सरवती वाजभवाजनीवती ।य व धयावसः ॥गारममाय सललािन तयकपद पद साचतपद ।अापद नवपद बभवषी सहारापरम यामन ॥ॐ राजाधराजाय ससाहन नमा वयववणाय कमह ।समकामाकामकामाय म कामराववणा ददात ।कबराय ववणाय महाराजाय नमः ॥ॐ गधपपातयमलकरपरकः । महालनमतऽत मपप गहाण भा ॥

Page 23: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 21

ी दगापरमय नमः वदा मपपसमपयाम ॥॥ अथ दणनमकारः ॥ॐ महादग नमतऽत सवफलदायिन । दणाकराम वा ीयता शववभ ॥ी दगापरमय नमः दणनमकारानसमपयाम ॥॥ अथ ाथना ॥ॐ जय वपा जयातीत िनरनी । जयकयाणसखद जय मलद शभ ॥जय समनीाद वदतासराह । जय वणयदव जय भतवभितद ॥जय रदाभ जय हमवभासत । जय बालदितलकयबक जय वद ॥सवलीद दव सवरादा भव ।धमाथकाममााय चतवगफलद ॥शलपि नमतऽत चारण त नमः । कालरािनमतऽत नारायण नमाऽतत ॥मधकटभहारय नमा महषमदनी । धलाचनिननाशचडमडवनाशिन ॥रबीजवध दव िनशासरघाितनी । नमः ।शापहारय यलावरद नमः ॥दव दह पर प दव दह पर सखम । धम दहधन दह सवकामा दह म ॥सपा पशन काशान साण सखािन च । दव दहपर ानमह म सख क ॥ी दगापरमय नमः ाथना समपयाम ॥॥ अथ सायम ॥ॐ सववप सवश सवशसमवत । बवाय चमया द दवश ितगताम ॥ानर गहाणद सवसायववधिन ।गहाणाय मया द दवश वरदा भव ॥

Page 24: kalpoktanavadurgaapuujaa

22 ॥ कपा नवदगापजावधः ॥

ी दगापरमय नमः बवपाय समपयाम ॥॥ अथ पनः पजा ॥ॐ कायायय नमः यान समपयामॐ कामाय नमः अावाहन समपयामॐ वयवासय नमः अासन समपयामॐ महय नमः पा समपयामॐ सतााजाय नमः अय समपयामॐ नारस नमः अाचमनीय समपयामॐ महादय नमः मधपक समपयामॐ दयावय नमः पनराचमनीय समपयामॐ शाकय नमः ान समपयामॐ दगाय नमः व समपयामॐ सरवय नमः अाभरणािन समपयामॐ मधाय नमः गध समपयामॐ सववादाय नमः अतान समपयामॐ सवसदाय नमः पपाण समपयामॐ महावाय नमः धप समपयामॐ सपकाय नमः दप समपयामॐ शाय नमः नव समपयामॐ उमाय नमः हताळन समपयामॐ चडकाय नमः ताबल समपयामॐ चामडाय नमः नीराजन समपयामॐ माहाकाय नमः मपप समपयामॐ शवदय नमः दणािन समपयामॐ शवाय नमः नमकारान समपयामी दगा परमय नमः षाडशापचार पजासमपयाम ॥॥ अथ बवपापणम ॥ॐ सलीमालीजयलीः सरवती।ीलीवरली सा मम सवदा ॥सवमल माय शव सवाथसाधक । शरययबक गार नारायण नमाऽतत ॥ी दगा परमय नमः बलवपाचनसमपयाम ॥

Page 25: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 23

॥ अथ पजा समपणम ॥ॐ महीन याहीन भहीन महर ।यकत त मया दव परपण तदत त ॥अनन मया कत दगापजाय कमणा ी परमरा ीपरदवता च ीयताम ॥[ यथाश ाण-दपित-कमार वगभाजनकारयत ]॥ इित दगापजावधः सपणः ॥॥ थम दनय महादगा पजावधः ॥अयी मलदगा महामय नारद ऋषः गायीछदः ी दगा दवता ॥[ ा इयादना यासमाचरत ]यानमशारचापशरभकरा िनाितमतराशकलया वलसकरटाम ।सहथता ससरसनता च दगा दवािनभादरतवगहरा नमाम ॥मः ॐ द दगाय नमः ॥॥ अथ ी दगाऽारशतनामावलः ॥अयी दगाऽारशतनाम महामय नारद ऋषःगायी छदः ी दगा दवता परमरित बीजकणानजित शः शारित कलकदगासादसथ जप विनयागः ॥यानमकाशमयथतचवपा वराभय सदधतीिनाम ।सदरवणामितकामला मायामयी तवमयी नमाम ॥ॐ दगाय नमः ।दारशमय नमः ।दरतय नमः ।लय नमः ।लाय नमः ।महावाय नमः ।

Page 26: kalpoktanavadurgaapuujaa

24 ॥ कपा नवदगापजावधः ॥

ाय नमः ।प नमः ।वधाय नमः ।वाय नमः ।महाराय नमः ।महामायाय नमः ।मधाय नमः ।मा नमः ।सरवय नमः ।शवाय नमः ।शशधराय नमः ।शाताय नमः ।शाय नमः ।भितदायय नमः ।तामय नमः ।िनयताय नमः ।नाय नमः ।काय नमः ।नारायय नमः ।कलाय नमः ।ा नमः ।वीणाधराय नमः ।वाय नमः ।शारदाय नमः ।हसवाहय नमः ।िशलय नमः ।िनाय नमः ।ईशानाय नमः ।य नमः ।यतमाय नमः ।शभाय नमः ।शय नमः ।चय नमः ।घाराय नमः ।कराय नमः ।मालय नमः ।

Page 27: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 25

मय नमः ।माहय नमः ।महवासाय नमः ।महषय नमः ।मधताय नमः ।मयरवाहय नमः ।नीलाय नमः ।भारय नमः ।भावराबराय नमः ।पीताबरधराय नमः ।पीताय नमः ।कामाय नमः ।पीवरतय नमः ।रजय नमः ।राधय नमः ।राय नमः ।गदय नमः ।घटय नमः ।भाय नमः ।शय नमः ।सभगाय नमः ।सव नमः ।िनशाणहारय नमः ।कामाय नमः ।कामकाय नमः ।कयाय नमः ।रबीजिनपाितय नमः ।सहवदनाय नमः ।सयाय नमः ।साय नमः ।शाय नमः ।तय नमः ।भागय नमः ।वाय नमः ।वाय नमः ।धराय नमः ।

Page 28: kalpoktanavadurgaapuujaa

26 ॥ कपा नवदगापजावधः ॥

धरासराचताय नमः ।गायय नमः ।गाय नमः ।गाय नमः ।दगाय नमः ।गीतघनवनाय नमः ।छदामयाय नमः ।म नमः ।छायाय नमः ।चावा नमः ।चदनयाय नमः ।जनय नमः ।जाय नमः ।जाताय नमः ।शाय नमः ।हतराय नमः ।वय नमः ।वभाय नमः ।व नमः ।वल तमयमाय नमः ।हरत नमः ।हयाढाय नमः ।भय नमः ।हरहरयाय नमः ।वहताय नमः ।वराराहाय नमः ।सवस नमः ।वरदाय नमः ।ी दगादय नमः ॥ ॐ ॥॥ अथ तीयदनय अाया पजावधः ॥अयी अायामहामय मारच कायप ऋषः िपछदः ी अाया दगा दवता ॥[ॐजातवदस सनवाम - साममरातीयतः - िनदहाितवदः - सनः पषदित - दगाण वा - नावव सधदरतायः ॥ एव यासमाचरत ]

Page 29: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 27

यानमवामसमभा मगपितकधथता भीषणामकयाभः करवालखटवलसत हताभरासवताम ।हतगदाऽसश वशखााप गणतजनीमबाणामनलाका शशधरा दगा िना भज ॥मः-ॐजातवदस सनवाम साममरातीयतः िनदहाितवदः सनः पषदित दगाण वा नावव सधदरतायः ॥॥ अथ अाया नामावलः ॥ॐ अायाय नमः ।कायायय नमः ।गाय नमः ।कमाय नमः ।वयवासय नमः ।वागीय नमः ।महादय नमः ।काय नमः ।कालधारय नमः ।घाणसाभरणाय नमः ।उाय नमः ।थलजघाय नमः ।महय नमः ।खाधारय नमः ।चड नमः ।भीषणाय नमः ।महषातकाय नमः ।रत नमः ।रमय नमः ।राय नमः ।रजय नमः ।शाषय नमः ।रय नमः ।गभतय नमः ।गधय नमः ।

Page 30: kalpoktanavadurgaapuujaa

28 ॥ कपा नवदगापजावधः ॥

दगाय नमः ।गाधाय नमः ।कलहयाय नमः ।वकराय नमः ।महाकाय नमः ।भकाय नमः ।तरय नमः ।मालय नमः ।दाहय नमः ।कणाय नमः ।छदय नमः ।भदय नमः ।अय नमः ।ामय नमः ।िनाय नमः ।वमािनय नमः ।शीगामय नमः ।चडवगाय नमः ।महानादाय नमः ।वय नमः ।भाय नमः ।जय नमः ।कराय नमः ।भरय नमः ।रा नमः ।अहासय नमः ।कपालय ामडाय नमः ।रचामडाय नमः ।अघाराय नमः ।घारपय नमः ।वपाय नमः ।महापाय नमः ।वपाय नमः ।सतजवय नमः ।अजाय नमः ।वजयाय नमः ।

Page 31: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 29

चाय नमः ।अजताय नमः ।अपराजताय नमः ।धरय नमः ।धाय नमः ।पवमाय नमः ।वसधराय नमः ।सवणाय नमः ।राय नमः ।कपदय नमः ।सहवाहय नमः ।कव नमः ।वजताय नमः ।सयवाय नमः ।अढय नमः ।काश नमः ।महालय नमः ।वाय नमः ।मधाय नमः ।सरवय नमः ।मधाय नमः ।यबकाय नमः ।िसयाय नमः ।िमय नमः ।िपरातकाय नमः ।ा नमः ।नारस नमः ।वारा नमः ।इाय नमः ।वदमातकाय नमः ।पावय नमः ।तामय नमः ।साय नमः ।गाय नमः ।इयाय नमः ।उषाय नमः ।

Page 32: kalpoktanavadurgaapuujaa

30 ॥ कपा नवदगापजावधः ॥

उमाय नमः ।अबकाय नमः ।ामय नमः ।वीराय नमः ।हाहाारनादय नमः ।नारायय नमः ।वपाय नमः ।ममदरवासय नमः ।शरणागतदनातपराणपरायणाय नमः ।अायाय नमः ॥ॐ॥॥अथ ततीयदनय भगवती पजावधः ॥ॐ अयी भगवती महामय दघतमा ऋषः ककपछदः भगवती शलनी दगा दवता ॥[ॐशलिन दग दवतासरपजत नदिन महायागर फट - शलिन वरद - ववासिन - असरमदिन -दवासरसपजत - यय - ] इित यासमाचरत ॥यानमबाणा शलबाणायरसदरगदाचापपाशान कराःमघयामा करटाखतजलधरा भीषणा भषणाढा ।सहकधाधढा चतसभरसखटावताभः परताकयाभः भदया भवत भवभयसनी शलनी नः ॥मः -ॐशलिन दग वरद ववासिन असरमदिनदवासरसपजत यय नदिन र रमहायागर फट ॥॥अथ भगवती नामावलः ॥ॐ भगवय नमः ।गाय नमः ।सवणवणाय नमः ।सथितसहारकारय नमः ।एकवपय नमः ।अनकवपय नमः ।महयाय नमः ।शतबाहव नमः ।महाभजाय नमः ।

Page 33: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 31

भजभषणाय नमः ।षवासय नमः ।षभदय नमः ।यामाय नमः ।कायथाय नमः ।कायवजताय नमः ।सथताय नमः ।समय नमः ।माय नमः ।मलकय नमः ।ईय नमः ।अजाय नमः ।शवणाय नमः ।पषाथाय नमः ।सबाधय नमः ।राय नमः ।नीलाय नमः ।यामलाय नमः ।कणाय नमः ।पीताय नमः ।कबराय नमः ।कणालयाय नमः ।तणाय नमः ।जराय नमः ।वाय नमः ।तय नमः ।कणाय नमः ।लयाय नमः ।कलाय नमः ।कााय नमः ।मताय नमः ।िनमषाय नमः ।कालपय नमः ।सवणाय नमः ।रसनाय नमः ।चःपशवायरसाय नमः ।

Page 34: kalpoktanavadurgaapuujaa

32 ॥ कपा नवदगापजावधः ॥

गधयाय नमः ।सगधाय नमः ।सपशाय नमः ।मनागताय नमः ।मगनाय नमः ।मगाय नमः ।कपरामाददायय नमः ।पयाय नमः ।सकशाय नमः ।सलगाय नमः ।भगपय नमः ।भषय नमः ।यािनमाय नमः ।खचय नमः ।वगगामय नमः ।मधयाय नमः ।माधय नमः ।व नमः ।मधमाय नमः ।मदाकटाय नमः ।मात नमः ।शकहताय नमः ।धीराय नमः ।महाताय नमः ।वसयाय नमः ।सवणय नमः ।पहताय नमः ।माय नमः ।हारवभषणाय नमः ।कपरामादाय नमः ।िनःासाय नमः ।पय नमः ।वभाय नमः ।श नमः ।खय नमः ।बलहताय नमः ।

Page 35: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 33

भषडपरघायधाय नमः ।चापय नमः ।चापहताय नमः ।िशलधारय नमः ।शरबाणाय नमः ।शहताय नमः ।मयरवाहय नमः ।वरायधाय नमः ।धाराय नमः ।धीराय नमः ।वीरपाय नमः ।वसधाराय नमः ।जयाय नमः ।शाकनाय नमः ।वजयाय नमः ।शवाय नमः ।य नमः ।भगवय नमः ।महालय नमः ।ससनाय नमः ।अायाय नमः ।मदरवासय नमः ।कमाय नमः ।काय नमः ।कपाय नमः ।कपलाय नमः ।कणाय नमः ॥ॐ॥॥अथ चतथ दनय कमार पजनवधः ॥ॐ अयी कमार महामय ईर ऋषः बहतीछदः कमार दगा दवता ॥[ा इयादना यासमाचरत ]यानमगरराजकमारका भवानी शरणागतपालनकदाम ।वरदाभयचशहता वरदाी भजता रामिनयम ॥

Page 36: kalpoktanavadurgaapuujaa

34 ॥ कपा नवदगापजावधः ॥

मः -ॐ कमाय नमः ॥॥अथ ी कमायाः नामावलः॥ॐ कामाय नमः ।सयमागबाधय नमः ।कबीवाय नमः ।वसमय नमः ।छछायाय नमः ।कतालयाय नमः ।कडलय नमः ।जगाय नमः ।जगभाय नमः ।भजाय नमः ।कालशायय नमः ।ासायाइ नमः ।सपाय नमः ।नाभनालाय नमः ।मणालय नमः ।मलाधाराय नमः ।अिनलाधाराय नमः ।विकडलकतालयाय नमः ।वायकडलसखासनाय नमः ।िनराधाराय नमः ।िनरायाय नमः ।बलसमयाय नमः ।षडसवादलालपाय नमः ।ासाासगताय नमः ।जीवाय ाहय नमः ।विसयाय नमः ।तसवय नमः ।तपसाय नमः ।तापसाय नमः ।तपािनाय नमः ।तपायाय नमः ।तपसदायय नमः ।सधातमय नमः ।

Page 37: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 35

समय नमः ।साय नमः ।अनतरनाडकाय नमः ।दहप नमः ।मनत नमः ।रत नमः ।मदाताय नमः ।दशमय नमः ।वमा नमः ।वश नमः ।भावय नमः ।ववाय नमः ।चकसाय नमः ।सपयाय नमः ।रागनाशय नमः ।मगयााय नमः ।मगमासाय नमः ।मगपाय नमः ।सलाचनाय नमः ।याचमण नमः ।बधपाय नमः ।बपाय नमः ।मदाकटाय नमः ।बधय नमः ।बधतितकराय नमः ।बधाय नमः ।बधवमाचय नमः ।ीबलाय नमः ।कलभाय नमः ।वताय नमः ।ढवमाचय नमः ।अबकाय नमः ।बालकाय नमः ।अबराय नमः ।मयाय नमः ।साधजनाचताय नमः ।

Page 38: kalpoktanavadurgaapuujaa

36 ॥ कपा नवदगापजावधः ॥

कालय नमः ।कलवाय नमः ।सकलाय नमः ।कलपजताय नमः ।कलचभाय नमः ।ाताय नमः ।मनाशय नमः ।वायालय नमः ।सव नमः ।भकाय नमः ।सयवधय नमः ।अकाराय नमः ।इकाराय नमः ।उकाराय नमः ।एकाराय नमः ।ाराय नमः ।बीजपय नमः ।ाराय नमः ।अबरधारय नमः ।सवारमयाश नमः ।रासाणवमालय नमः ।सधरवणाय नमः ।अणवणाय नमः ।सधरितलकयाय नमः ।वयाय नमः ।वयबीजाय नमः ।लाकवयवधायय नमः ।नपवयाय नमः ।नपसयाय नमः ।नपवयकरयाय नमः ।महषीनपमासाय नमः ।नपाय नमः ।नपनदय नमः ।नपधमवाय नमः ।धनधायववधय नमः ।चतवणमयश नमः ।

Page 39: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 37

चतवणः सपजताय नमः ।सववणमयाय नमः ॥ॐ॥॥अथ पमदनय अबका पजावधः॥ॐ अयी अबकामहामय माक डय ऋषः उणक छदःअबका दगा दवता ॥[ ा - ी इयादना यासमाचरत ]यानमया सा पासनथा वपलकटतट पपायताीगीरावतनाभः तनभरनमता शवारया ।लीदयगजमणगणखचतः ापता हमकःिनय सा पहता मम वसत गह सवमायया ॥मः -ॐ ी अबकाय नमः ॐ ॥॥अथ ी अबकायाः नामावलः ॥ॐ अबकाय नमः ।सय नमः ।चतरामवाय नमः ।ाय नमः ।ियाय नमः ।वयाय नमः ।शाय नमः ।वदमागरताय नमः ।वाय नमः ।वदववभागय नमः ।अशमयाय नमः ।वीयवय नमः ।वरशधारय नमः ।समधस नमः ।भकाय नमः ।अपराजताय नमः ।गायय नमः ।स य नमः ।सयाय नमः ।सावय नमः ।िपदायाय नमः ।

Page 40: kalpoktanavadurgaapuujaa

38 ॥ कपा नवदगापजावधः ॥

िसयाय नमः ।िप नमः ।धाय नमः ।सपथाय नमः ।सामगायय नमः ।पााय नमः ।कालकाय नमः ।बालाय नमः ।बालडाय नमः ।सनातय नमः ।गभाधाराय नमः ।अाधारशयाय नमः ।जलाशयिनवासय नमः ।सरारघाितय नमः ।कयाय नमः ।पतनाय नमः ।चरतामाय नमः ।लारसवय नमः ।नदाय नमः ।भवाय नमः ।पापनाशय नमः ।पीतबरधराय नमः ।गीतसताय नमः ।गानगाचराय नमः ।सवरमयाय नमः ।षमयमधवताय नमः ।मयामसथताय नमः ।वथाय नमः ।वथानवासय नमः ।अानदनादय नमः ।ाताय नमः ।तालयिनवासय नमः ।गीतनययाय नमः ।कामय नमः ।तदायय नमः ।पदाय नमः ।

Page 41: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 39

िनाय नमः ।सययाय नमः ।ाय नमः ।लाकशाय नमः ।सशाभनाय नमः ।सवषयाय नमः ।वालय नमः ।वालाय नमः ।वमय नमः ।वषनाशय नमः ।वषनागदय नमः ।ककाय नमः ।अमतावाय नमः ।भतभीितहराय नमः ।राय नमः ।राय नमः ।राय नमः ।दघिनाय नमः ।दवागताय नमः ।चकाय नमः ।चकाय नमः ।सयकाय नमः ।िनशाचराय नमः ।डाकय नमः ।शाकय नमः ।हाकय नमः ।चवासय नमः ।सीताय नमः ।सीतयाय नमः ।शाताय नमः ।सकलाय नमः ।वनदवताय नमः ।गपधारय नमः ।गा नमः ।मयमारणाय नमः ।शारदाय नमः ।

Page 42: kalpoktanavadurgaapuujaa

40 ॥ कपा नवदगापजावधः ॥

महामायाय नमः ।विनाय नमः ।चधराय नमः ।मयवनाशय नमः ।चमडलसाशाय नमः ।चमडलवितय नमः ।अणमा नमः ।गणापताय नमः ।कामपय नमः ।काय नमः ।ाय नमः ।ीमहालय नमः ॥ॐ॥॥अथ ष दनय महषमदनीवनदगा पजावधः॥ॐ अयी महषमदिन वनदगा महामय अारयकऋषः अनप छदः ी महषासरमदनी वनदगादवता ॥[ॐ उ पष - क वपष - भय मसमपथत - यद श अश वा - त भगवित -शमय वाहा ] एवयासमाचरत ॥यानमहमयामदखडामाल शाराभीितहतािनाम ।हमाथा पीतवा सा दवी दगादयपा नमाम ॥॥अथ ी दयाः नामावलः॥ॐ महषमदय नमः ।ीदय नमः ।जगदाश नमः ।दवगणश नमः ।समहमय नमः ।अबकाय नमः ।अखलजनपरपालकाय नमः ।

Page 43: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 41

महषपजताय नमः ।भगयाय नमः ।वाय नमः ।भासय नमः ।भगवय नमः ।अनतमय नमः ।चडकाय नमः ।जगपरपालकाय नमः ।अशभनाशय नमः ।शभमताय नमः ।य नमः ।सकय नमः ।लय नमः ।पापनाशय नमः ।बपय नमः ।ापय नमः ।कालपय नमः ।लापय नमः ।अचयपय नमः ।अितवीराय नमः ।असरयकारय नमः ।भमरय नमः ।अपरचताय नमः ।अतपय नमः ।सवदवतावपय नमः ।जगदशाताय नमः ।असकताय नमः ।परमकय नमः ।समतसमतवपाय नमः ।तय नमः ।सकलमखवपय नमः ।शदयाय नमः ।अानदसदाहाय नमः ।वपलाय नमः ।ऋयजसामाथवपय नमः ।

Page 44: kalpoktanavadurgaapuujaa

42 ॥ कपा नवदगापजावधः ॥

उताय नमः ।रयाय नमः ।पदवपय नमः ।पाठवपय नमः ।मधादय नमः ।वदताय नमः ।अखलशासाराय नमः ।दगाय नमः ।दगायाय नमः ।भवसागरनाशय नमः ।कटभहारय नमः ।दयवासय नमः ।गाय नमः ।शशमालकतिताय नमः ।ईशसहासाय नमः ।अमलाय नमः ।पणचमय नमः ।कनकामकाय नमः ।काताय नमः ।अयताय नमः ।णताय नमः ।अितरााय नमः ।महषासरनाशय नमः ।ाय नमः ।कटकरालाय नमः ।शशाधराय नमः ।महषाणवमाचनाय नमः ।कपताय नमः ।अतकवपय नमः ।सावनाशकाय नमः ।कापवय नमः ।दारनाशय नमः ।पापनाशय नमः ।सहभजाय नमः ।सहाय नमः ।सहपदाय नमः ।

Page 45: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 43

य नमः ।रय नमः ।रमय नमः ।भ नमः ।भवसागरतारकाय नमः ।पषामवभाय नमः ।भगनदय नमः ।थलजाय नमः ।रपादाय नमः ।नागकडलधारय नमः ।सवभषणाय नमः ।कामय नमः ।कपवाय नमः ।कतरधारय नमः ।मदताय नमः ।मदादयाय नमः ।सदानदवपय नमः ।वरपजताय नमः ।गावदपजताय नमः ।परदरपजताय नमः ।महरपजताय नमः ।करटधारय नमः ।मणनपरशाभताय नमः ।पाशा शधराय नमः ।कमलधारय नमः ।हरचदनाय नमः ।कतरक माय नमः ।अशाकभषणाय नमः ।ारलायाय नमः ॥ॐ॥॥अथ समदनय चडका पजावधः॥ॐ अयी महाचड महामय दघतमा ऋषः ककपछदः ी महाचडका दगा दवता ॥[ ा - इयादना यासमाचरत ]यानमशशलाछनसयता िना

Page 46: kalpoktanavadurgaapuujaa

44 ॥ कपा नवदगापजावधः ॥

वरचाभयशशलपाणम ।असखटकधारणी महशी िपराराितवध शवाराम ॥मः -ॐ म द दगाय नमः ॐ ॥॥अथ महाचड नामावलः॥ॐ चडकाय नमः ।मलाय नमः ।सशीलाय नमः ।परमाथबाधय नमः ।दणाय नमः ।दणामय नमः ।सदणाय नमः ।हवःयाय नमः ।यागय नमः ।यागााय नमः ।धनःशालय नमः ।यागपीठधराय नमः ।माय नमः ।माना परमा गय नमः ।नारस नमः ।सजन नमः ।मादाय नमः ।दय नमः ।साय नमः ।दाय नमः ।दणाय नमः ।सदाय नमः ।काटपय नमः ।तवपय नमः ।कायायय नमः ।वथाय नमः ।कवयाय नमः ।सयामाय नमः ।बहःथताय नमः ।कायश नमः ।

Page 47: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 45

कायदाय नमः ।मनापय नमः ।सयाय नमः ।पराताय नमः ।मनाकभगय नमः ।सादामय नमः ।सदामायाय नमः ।सभगाय नमः ।ककाय नमः ।कालशायय नमः ।रबीजवधाय नमः ।ाय नमः ।सतपाय नमः ।बीजसतय नमः ।जगीवाय नमः ।जगजाय नमः ।जगयहतषय नमः ।वामकराय नमः ।चकाय नमः ।चाय नमः ।साावपय नमः ।षाडशकलाय नमः ।एकपादाय नमः ।अनबधाय नमः ।यय नमः ।धनदाचताय नमः ।चिय नमः ।चमायाय नमः ।वचाय नमः ।भवनय नमः ।चामडाय नमः ।मडहताय नमः ।चडमडवधाय नमः ।उताय नमः ।अय नमः ।एकादय नमः ।

Page 48: kalpoktanavadurgaapuujaa

46 ॥ कपा नवदगापजावधः ॥

पणाय नमः ।नवय नमः ।चतदय नमः ।अमावाय नमः ।कलशहताय नमः ।पणकधराय नमः ।धरय नमः ।अभरामाय नमः ।भरय नमः ।गीराय नमः ।भीमाय नमः ।िपरभरय नमः ।महचडाय नमः ।महामाय नमः ।महाभरवपजताय नमः ।अथमालाधारय नमः ।करालदशनाय नमः ।कराय नमः ।घारघघरनाशय नमः ।रदय नमः ।ऊवकशाय नमः ।बधककसमाताय नमः ।कदबाय नमः ।पलाशाय नमः ।क मयाय नमः ।काय नमः ।बसवणाय नमः ।मात नमः ।वराराहाय नमः ।ममातगामय नमः ।हसगताय नमः ।हसय नमः ।हसावलाय नमः ।शचातकराय नमः ।कमाय नमः ।

Page 49: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 47

कटलालकाय नमः ।मगवाहय नमः ।दय नमः ।दगाय नमः ।वधय नमः ।ीमहालय नमः ॥ॐ॥॥अथ अम दनय सरवतीपजावधः ॥ॐ अयी मातकासरवती महामय शद ऋषःलपगायी छदः ी मातका सरवती दवता ॥यानमपाषणभदवहतवदनदापादकवादशाभावकपदाकलतशशकलामदकदावदाताम ।अचतालखतवरकरा ीणापसथाअछाकपामतछतनजघनभरा भारती ता नमाम ॥मः - अ अा इ इ ........................ ळ॥अथ नामावलः॥ॐ सरवय नमः ।भगवय नमः ।कवासय नमः ।अवतकाय नमः ।काय नमः ।मधराय नमः ।वरमयाय नमः ।अयायाय नमः ।ारकाय नमः ।िमधाय नमः ।काशथाय नमः ।काशवासय नमः ।काश नमः ।शभवाताय नमः ।काशाबराय नमः ।

Page 50: kalpoktanavadurgaapuujaa

48 ॥ कपा नवदगापजावधः ॥

काशवधय नमः ।पकाशाय नमः ।कसमावासाय नमः ।कसमयाय नमः ।तरलाय नमः ।वतलाय नमः ।काटपाय नमः ।काटथाय नमः ।कारायाय नमः ।वायय नमः ।सपाय नमः ।ितपाय नमः ।पवधनाय नमः ।तजवय नमः ।सभाय नमः ।बलाय नमः ।बलदायय नमः ।महाकाश नमः ।महागताय नमः ।बदाय नमः ।सदाकाय नमः ।महाहहराय नमः ।सायाय नमः ।वशाकाय नमः ।शाकनाशय नमः ।सावकाय नमः ।सयसथापनाय नमः ।राजय नमः ।रजावताय नमः ।तामय नमः ।तमायाय नमः ।गणयवभागय नमः ।अयाय नमः ।यपाय नमः ।वदवाय नमः ।शाय नमः ।

Page 51: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 49

कालपय नमः ।शरकपाय नमः ।महासपसतय नमः ।सवलाकमया श नमः ।सववणगाचराय नमः ।साववय नमः ।वाछतफलदायय नमः ।सवतवबाधय नमः ।जाताय नमः ।सषाय नमः ।वावथाय नमः ।चतयगाय नमः ।चवराय नमः ।मदाय नमः ।मदगय नमः ।मदरामादमादय नमः ।पानयाय नमः ।पानपाधराय नमः ।पानदानकराताय नमः ।वणाय नमः ।अणनाय नमः ।कभाषय नमः ।अाशापरय नमः ।दाय नमः ।दाय नमः ।जनपजताय नमः ।नागव नमः ।नागकणकाय नमः ।भगय नमः ।भागय नमः ।भागवभाय नमः ।सवशामयाय नमः ।वाय नमः ।य नमः ।धमवादय नमः ।ितितधराय नमः ।

Page 52: kalpoktanavadurgaapuujaa

50 ॥ कपा नवदगापजावधः ॥

याय नमः ।ाय नमः ।पातालवासय नमः ।मीमासाय नमः ।तक वाय नमः ।सभ नमः ।भवसलाय नमः ।सनाभाय नमः ।यातनालय नमः ।गीरभारवजताय नमः ।नागपाशधराय नमः ।समय नमः ।अगाधाय नमः ।नागकडलाय नमः ।सचाय नमः ।चमयथताय नमः ।चकाणिनवासय नमः ।जलदवताय नमः ।महामाय नमः ।ी सरवय नमः ॥ॐ॥॥अथ नवमदनय वागीर पजावधः ॥ॐ अयी वागीर महामय कव ऋषः वराटछदः ी वागीर दवता ॥[ॐ वद - वद - वाक - वादिन - वाहा ] एवपायासमव समाचरत ॥यानमअमलकमलसथा लखनीपतकाकरयगलसराजाकदमदारगारा ।धतशशधरखडाासकाटरचडा भवत भवभयानाभनी भारती नः ॥मः -ॐ वद वद वावादिन वाहा ॥॥अथ वावादयाः नामावलः॥ॐ वागीय नमः ।सवममयाय नमः ।

Page 53: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 51

वाय नमः ।सवमारमयाय नमः ।वराय नमः ।मधवाय नमः ।वणाय नमः ।ामय नमः ।मरालयाय नमः ।मातमडलमयथाय नमः ।मातमडलवासय नमः ।कमारजनय नमः ।राय नमः ।समय नमः ।वरनाशय नमः ।अतीताय नमः ।वमानाय नमः ।भावय नमः ।ीितमदराय नमः ।सवसायदाय नमः ।अितशाय नमः ।अाहारपरणामय नमः ।िनदानाय नमः ।पभतवपाय नमः ।भवसागरतारय नमः ।अभकाय नमः ।कालभवाय नमः ।कालवितय नमः ।कलरहताय नमः ।हरवपाय नमः ।चतःषयदयदायय नमः ।जीणाय नमः ।जीणवाय नमः ।कतकतनाय नमः ।हरवभाय नमः ।अरवपाय नमः ।रितीय नमः ।रितरागववधय नमः ।

Page 54: kalpoktanavadurgaapuujaa

52 ॥ कपा नवदगापजावधः ॥

पपातकहराय नमः ।भाय नमः ।पाय नमः ।अाशाधाराय नमः ।पऽचववाताय नमः ।पवपय नमः ।पथानवभावय नमः ।उदाय नमः ।षभााय नमः ।िमय नमः ।धकय नमः ।वणाय नमः ।बहःथताय नमः ।रजस नमः ।शाय नमः ।धराश नमः ।जरायषाय नमः ।गभधारय नमः ।िकालाय नमः ।िलाय नमः ।िमय नमः ।परवासय नमः ।अरागाय नमः ।परकामतवाय नमः ।रागय नमः ।ायावायाय नमः ।तीयाय नमः ।उदयाय नमः ।उददशाय नमः ।अहाराकाय नमः ।अहाराय नमः ।बालवामाय नमः ।याय नमः ।वाय नमः ।समय नमः ।साय नमः ।

Page 55: kalpoktanavadurgaapuujaa

॥ कपा नवदगापजावधः ॥ 53

ादवताय नमः ।मा नमः ।माताम नमः ।तिपाय नमः ।पतमा नमः ।पताम नमः ।षादाय नमः ।दाहदाय नमः ।नादय नमः ।पय नमः ।साय याय नमः ।तनदाय नमः ।तनधराय नमः ।वयाय नमः ।तनदाय नमः ।शशपाय नमः ।सपाय नमः ।लाकपालय नमः ।नदय नमः ।खाधारय नमः ।सखाय नमः ।सबाणाय नमः ।भानवितय नमः ।वाय नमः ।महषासयाय नमः ।काश नमः ।उमाय नमः ।शाकय नमः ।ताय नमः ।कणाय नमः ।कटभनाशय नमः ।हरयाय नमः ।शभलणाय नमः ॥ॐ॥एव तन दगा समाराय यथा शकमारपजा ाणसवासनीयः

Page 56: kalpoktanavadurgaapuujaa

54 ॥ कपा नवदगापजावधः ॥

उपायनदानादानादक च कवा नवरातसमापयत ॥जय जय शर !ॐी ललता महािपरसदर पराभारका समतायी चमाळर परण नमः !॥ इित हषानदनाथकत कपानवदगापजावधः सहः ॥ ॥ शवम ॥

Encoded by R. Harshananda [email protected]

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted for promotion of anywebsite or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. kalpokta navadurgApUjAvidhiH ..was typeset on April 10, 2015

Please send corrections to [email protected]