7
BaartacaI savaa-t p`aicana ilapI -"ba`amhI" kuzlyaahI doSaacyaa jaDNaGaDNaIt BaaYaa va ilapIMcao sqaana AnanyasaaQaarNa Aaho.yaa BaaYaa va ilapIMcaa AByaasa krtanaa Aaplyaalaa %yaa doSaacaI saMskRtIhI kLto. saamaanyat: p`aicana iSalaalaoKaMcao mah<va tIna p`karat krta yao[-la- eoithaisak, BaaOgaaoilak AaiNa saaihi%yak.[ithasaat GaDlaolyaa GaTnaocaI maaMDNaI krNyaasaazI iSalaalaoK ek savaao-%kRYT stao~ Aaho. rajavaMSaavaLI, kaoNa%yaa rajaanao kaoNaa baraobar yauw kolao, kaoNaa baraobar rajanaOtIk saMbaMQa haoto, %yaa vaoLosacyaa rajaacao Saasana-p`Saasana ksao haoto, %yaa rajaacao vyai@tgat gauNa, %yaavaoLosacaI saamaaijak isqatI, saamaanya janatocaI Aaiqa-k isqatI, Qaaima- k isqatI ASaa Anaok gaaoYTIMcaa ]lagaDa iSalaalaoKaMmauLo haotao. iSalaalaoKaMmaQao rajaacaa rajyaivastar pahayaalaa imaLtao. %yaa %yaa rajyaacyaa saImaa, p`aicana yaa~a maaga- , nagaro, nadI, pva-t va %yaaMcaI naavao yaaMcaI maaihtI imaLto. iSalaalaoK kuzo ilaihlao Aahot, %yaa sqaanaacao mah<va kaya ho doiKla laxaat yaoto. iSalaalaoKat saaihi%yak maUlya doiKla Aaho. %yaakaLatIla janasaamaanyaaMcaI BaaYaa va tIcao saaOMdya-, vaa@ya rcanaocaa p`kar, BaaYaocaI saMk`maNa Avasqaa, kaoNa%yaa ilapIt laoK ilahlao Aahot, %yaa ilapItlao AxaraMcao p`kar va %yaaMcaI maaMDNaI, Aa<aa vaaprat Asalaolyaa BaaYaa va ilapIcaa [qapya-Mtcaa p`vaasa ho sava- Aaplyaalaa iSalaalaoKaMcaa AByaasa krtanaa pahayaalaa imaLto. savaa-Mt p`aicana: isaMQaU ilapI Baartacyaa &at [ithasaat savaa-t p`aicana mhNaUna isaMQaU saMskRtIcaI AaoLK Aaho. yaa saMskRtIcyaa KuNaa Anaok izkaNaI ivaKurlyaa Aahot. %yaa kaLatIla Bagna icanho AajahI Aaplyaalaa Anaok izkaNaI pahyaalaa imaLtat. yaa pOkI ek iSalp sava- pircaIt Aaho jyaamaQao ek vaLUsadRSa ica~ va %yaacyaa varcyaa baajaUlaa kahI ica~ilapI kaorlaI Aahot. hIca Aahot BaartatIla savaa-t p`aicana ilapItIla Axaro.isaMQaU saMskRtIcaI ilapI Asalyaa karNaanao yaa ilapIlaa isaMQaU ilapI mhTlao Aaho maa~ yaa ilapI baabat AajahI saMSaaoQakaMmaQao matBaod Aahot.isaMQaU saMskRtI naMtr javaLpasa 1500 -2000 vaYao- kuzlaahI ilaiKt [ithasa pahayalaa imaLt naahI.

Bramhi - Divya Marathi

Embed Size (px)

DESCRIPTION

a write-up on Bramhi script

Citation preview

  • BaartacaI savaa-t p`aicana ilapI -"ba`amhI"

    kuzlyaahI doSaacyaa jaDNaGaDNaIt BaaYaa va ilapIMcao sqaana AnanyasaaQaarNa Aaho.yaa BaaYaa va ilapIMcaa

    AByaasa krtanaa Aaplyaalaa %yaa doSaacaI saMskRtIhI kLto. saamaanyat: p`aicana iSalaalaoKaMcao mah

  • savaa-t p`aicana iSalaalaoK: ba`amhI ilapIt

    [.sa.pUva- 300 pasaUna BaartamaQao laoKna pahayaalaa imaLto to sama`aT ASaaokacyaa iSalaalaoKatUna. ho

    sava- laoK baa`mhI ilapIt ilaihlao Aahot. jyaaAqaI- hI ilapI janasaamanyaaMnaa vaacata yao} Sakt haotI

    %yaaAqaI- tI ilapI sama`aT ASaaokacyaahI AaQaI 200 to 300 vaYao- Aisttvaat AsalaI paihjao. ba`amhI

    ilapIcyaa ]gamaa ba_la Anaok saMSaaoQakaMmaQao matBaod Aahot. kahIMcyaa mato ba`amhIcaa ]gama saomaoiTk

    Aqavaa Armaaiyak ilapItUna Jaalaa Asaavaa maa~ ba`amhItlao vyaMjana va %yaaMcao sva$p ho yaa ilapIM poxaa

    vaogaLo Aaho. %yaamauLo ba`amhI ilapIcaa ]gama ha Baartatca Jaalaa ho inasaSaMya. %yaakaLI Baartacaa [tr

    p`doSaaSaI Asalaolyaa vyaaparIk saMbaMQaamauLo ilapI va BaaYaomaQao doiKla kahI Adanap`dana pahayaalaa

    imaLto. ba`amhI ilapIcaa ilaiKt p`vaasa [.sa.pUva- 300 to [.sa.800 mhNajaoca javaLpasa 1100

    vaYaa-Mcaa Aaho. %yaanaMtr Jaalaolyaa p`adoiSak rajaaMcyaa kalaKMDat ba`amhI ilapIcyaa AakaramaQao badla

    haot gaolaa va ba`amhI ilapIlaa p`adoiSak Aakar p`aPt Jaalaa. Aaja Baartat Asalaolyaa sava- BaaYaaMcyaa

    ilapI yaa ba`amhI ilapI pasaUna tyaar Jaalaolyaa Aahot. BaartatIla ba`amhI ilapItIla iSalaalaoK

    [.sa.pUva- 300 to [.sa.800 mhNajaoca ASaaokacyaa kaLapasaUna to yaSaaoQama-nacyaa kaLapya-Mt

    pahayaalaa imaLtat. ba`amhItIla savaa-t jaast iSalaalaoK sama`aT ASaaokanao ilaihlao AsaUna %yaacaI saM#yaa

    162 [tkI Aahot. yaat p`mauK va laGau iSalaalaoK, laoNaItIla iSalaalaoK, p`mauK va laGau stMBalaoK va

    [tr sfuT iSalaalaoK Aahot. sava- janatosaazI Asalaolao ho iSalaalaoK ASaaokanao %yaakaLI Aisttvaat

    Asalaolyaa paila-p`akRt yaa laaokBaaYao maQao ilaihlao Aahot.maa~ kMdhar va txaiSalaa yaoqaIla daona

    iSalaalaoK KraoYTI va Armaaiyak ilapImaQao ilaihlao Aaho karNa tI %yaa p`doSaacaI ilapI haotI.

    ba`amhI ilapIcaa SaaoQa:

    Anaok SatkaMcyaa vaaTcaalaI naMtr ba`amhI ilapIcao $paMtr naagarI ilapIt Jaalao va %yaamauLo ba`amhI ilapI

    jaaNaNaaro kmaI hao} laagalao. kalaaMtranao ba`amhI saMpUNa-pNao ivasmaRtIt gaolaI. 13vyaa SatkamaQao

    saulatana ifraoja Saha tuGalaklaa hiryaaNaa var svaarIcyaa drmyaana Taopra yaoqao kaorlaolaa iSalaalaoK

    idsalaa. pUvaI-cyaa rajaaMnaI KijanyaasaazI kahI trI gauPt saMdoSa kao$na zovalaa Asaola yaa samajautInao

    tuGalaknao tao 70 TnaI stMBa idllaI yaoqao AaNalaa va toqaIla kahI pMiDtaMnaa tao majakUr vaacaayalaa

    saaMigatlaa, maa~ kuNaalaahI to vaacata Aalaa naahI.Anaok jaNaaMkDUna p`ya%na k$na doiKla tuGalaklaa

    ApyaSa Aalao va %yaanao tao stMBa Aaplyaa gaZIvar ]Baa$na zovalaa. 1836 maQao jaomsa ip`nsaop yaa

  • iba`iTSa naaNao saMSaaoQak va purat
  • yauraopatIla Anaok doSaaMcyaa ilapIMvar gaa$D kolao tsaoca Anaok doSaaMcyaa ilapIvar p`Baava TakNaar\yaa

    ba`amhI ilapIcaa sava- BaartIyaaMnaa rast AiBamaana vaaTlaa paihjao.

    iSalaalaoKaMcao mah

  • saar#yaa saMsqaot naaokrI doiKla krta yaoto. p`aicana BaartIya BaaYaa va ilapI yaaMcyaa saMSaaoQanaasaazI

    prdoSaathI maagaNaI Aaho. ivaVaqyaa-Mnaa saMSaaoQanaasaazI iSaYyavaR

  • 3. maalatIbaa[- kulakNaI- ivaValaya

    4. maa^Dna- ejaukoSana, isaDkao

    5. ga`amaaodya maaQyaimak ivaValaya, isaDkao

    6. sauKdova maaQyaimaka ivaValaya, [Midranagar

    7. Do koAr maaQyaimak ivaValaya

    8. Saasaikya AQyaaipka ivaValaya

    9. na^Sanala AsaaoisaeSana fa^r blaa[MD skula

    ba`amhI ilapI iSakivaNaaro iSaxak:

    1. ramanaaqa ravaL

    2. saicana cavhaNa

    3. imailaMd saaLvao

    4. SakuMtlaa daNaI

    5. homalata Aahor

    6. roKa Kro

    7. Baavanaa iSaMdo

    8. maO~oyaI Baaosaokr

    9.AiBanava laaoKMDo

    10.p`ivaNa jaaQava

  • isaMQaU saMskRtI Taopra yaoqaIla sama`aT ASaaokacao iSalaalaoK

    maaOya- kaL [.sa.pUva- 300

    kuYaaNa, saatvahana kaL [.sa.200

    gauPt kaL [.sa.400

    yaSaaoQama-na kaL [.sa.600

    naagarI ilapIcaa ]dya [.sa.800

    caalau@ya, raYT/kuT kaL [.sa.900

    caalau@ya kaL [.sa.1100

    ]