16
167 अधः 12 धनिः (Sound) वय तित िन तवतिन निा ति यथा मानवाः, पतणः, घणाः, यनातण, वाहनातन, ि रिरनम् , आकारवाणी इतयािीना धवतन रृण मः। धवतनः ऊरायाः तकञन पम् अति यि् अमाक कणयः वणय ि वेिनाम् उतपाियति – यथा यातनकी ऊरा, ऊषमीया ऊरा, कार-ऊरा इतया ति। गिे अधयाये िवन िः यातनक-ऊरायाः तवषये अधययकृिवनिः ितन ि। िवन िः ऊराि रणय तनयमतवषये रानत नि एव। एिय अििवनिः ऊरा नि उतपाितयि वतनि नैव तवनारतयि रकन वतनि। िवन िः केवलम् एिायाः एकमाि् पाि् तिीये पे पानिरण कि रकन वतनि। यिा िवन िः ितलका वाियतन िििा धवतनः उतपिे। तक िवनिः वय ऊरायाः उपयगम् अकृतवा एव धवतनम् उतपाितयि रकन वतनि? धवत नम् उतपाितयि िवनिः ऊरायाः कय पय उपयग कृिवनिः? एितमन् अधयाये वय पतिषयामः यि् धवतनः कथम् उतपिे िथा कतम ति् माधयमे एषः के न कारेण िञरिः ि तवा अमाक कणाभया गृिे। 12.1 धिेः उतदिम् नकलः 12.1 तकञन ि वरणतिु वीकु वनिु िथा एिय कातञि् िरा घृतषिलपय उपर र िाडतयतवा एिय कमपन कारयनिु। एिि् वकणयः िमीप नयनिु। तक िवनिः कञन धवतन िु रकनुवत नि? कमपमानि वरणतिु रय एका िरा व-अङ्गुलया पृरनिु िथा वय अनुिव वतमैः िह तविरनिु। इिान तकञन िुनमयकनि कयति् िूय िाहा येन (कातञि् िीघा िू िथा िू वीकुवनिु। िूय एकतमन् रीष एका तनथ कु वनिु िथा िूचयाः िाहा येन ि कनि के थननिु)। पूव तवना कमपन ि वरणतिु रय एकया िुरया कन ि पृरनिु। पु नः कमपन कु वनिः ि वरणतिु रय एकया िुरया कन ि पृरनिु (ते 12.1)। पशयनिु तक िवति? वतमैः िह तवारतवमर कु वनिु िथा यः अवथयः िे िय वयाखया किु याि कु वनिु। नकलः 12.2 कञन काषक पूणिया रलेन पूरयनिु। कमपमानि वरणतिु रय एका िरा 12.2 ते ितरिानु िार रलय पृेन पर का रयनिु। इिान 12.3 ते ितर िानु िार कमपमानि वरणतिु रय िरायम् अतप रले तनमजरयनिु। पशयनिु यि् यः अवथयः तक िवति? वतमैः िह तवारतवमर कु वनिु यि् एव तकमथ िवत ि? निम् 12.3 कमपमानिंवरणतिुरय िुरायम् अतप रले तनमतजरिम् कमपमानिंवरणतिुरम् षकः रलम्

12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

  • Upload
    others

  • View
    3

  • Download
    0

Embed Size (px)

Citation preview

Page 1: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

167

अधयाः 12

धवनिः(Sound)

वय परतितिन तवतिननसरोिाति यथा मानवाः,पतषिणः, घणाः, यनतातण, वाहनातन, िरिरशनम ,आकारवाणी इतयािीना धवतन रणमः। धवतनः ऊराशयाःतकञचन रपम अति यि अमाक कणशयरोः शरवणयिविनाम उतपाियति – यथा यातनतकी ऊराश, ऊषमीयाऊराश, परकार-ऊराश इतयाति। गि अधयाय िवनिःयातनतक-ऊराशयाःतवषयअधययनकिवनिःितनि।िवनिःऊराशिरषिणय तनयमतवषयरानतनि एव। एियअनिारिवनिःऊराानिउतपाितयिरकवतनिनवचतवनारतयिरकनवतनि। िवनिः कवलम एिायाः एकमाि रपाितवििीय रप रपानिरण किा रकनवतनि। यिा िवनिःिातलका वाियतनि ििा धवतनः उतपदयि। तक िवनिःवयऊराशयाःउपयरोगमअकतवाएवधवतनमउतपाितयिरकनवतनि? धवतनम उतपाितयि िवनिः ऊराशयाः कयरपयउपयरोगकिवनिः?एितमनअधयायवयपतिषयामःयिधवतनःकथमउतपदयििथाचकतमतचििमाधयमएषःकनपरकारणिञचररिःितवाअमाककणाशभयागहयि।

12.1 धविः उतयादिम

नरियाकलयाः 12.1 तकञचनिवरणतवििरवीकवशनििथाचएियकातञचि

िराघतषिलपयउपररिाडतयतवाएियकमपनकारयनि। एििवकणशयरोःिमीपनयनि। तक िवनिः कञचन धवतन शररोि रकनवतनि?

कमपमानिवरणतवििरय एका िरा व-अङगलयापरनििथाचवयअनिववतमतःिहतविरनि।

इिानी तकञचन िनमयकनिक कयतचि ितय िाहाययन(कातञचि िीघाा िची िथा च ित वीकवशनि। ितयएकतमनरीषषएकागरतनथकवशनििथाचिचयाःिाहाययनित कनिक गरथननि)। पवा तवना कमपन िवरणतवििरयएकया िरया कनिक परनि। पनः कमपन कवशनिःिवरणतवििरय एकया िरया कनिक परनि (तचत12.1)।

पशयनितकिवति?वतमतःिहतवचारतवमराकवशनििथाचवियरोःअवथयरोःिियवयाखयाकिापरयािकवशनि।

नरियाकलयाः 12.2 कञचन काचचषक पणशिया रलन परयनि।

कमपमानिवरणतवििरय एका िरा 12.2 तचतितरशिानिाररलयपषनपराकारयनि।

इिानी12.3 तचत ितरशिानिारकमपमानिवरणतवििरयिरावियमअतपरलतनमजरयनि।

पशयनियिवियरोःअवथयरोःतकिवति? वतमतःिहतवचारतवमराकवशनियिएवतकमथािवति?

नितरम 12.3कमपमानिवरणतवििरयिरावियमअतपरलतनमतजरिम

∙∙

∙∙

कमपमानिवरणतवििरम

चषकः

रलम

Page 2: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

168

नितरम 12.2कमपमानिवरणतवििरयएकािरा रलयिरपरनिी

उपयशकतरियाकलापः िवनिः क तनषकषातनषकाियतनि?तकिवनिःकनतचिकमपमानविनातवनाधवतनमउतपाितयिरकनवतनि? इिानी पयशनि वतणशिष तरियाकलापष वयिवरणतवििरनआघािविारा धवतनम उतपातििवनिः। वयतवतिननविष घषशणविारा, तवरचनविारा, घटटनविारा, वायफतकतय अथवा िातन कमपतयतवा धवतनम उतपाितयिरकनमः। एिष तरियाकलापष वय तक कमशः? वय विकमपमान कमशः िथा च धवतनम उतपाियामः। कमपनयअथशःिवतिकयतचिविनः वगनवारवारम इिििःगतिकरणम। मनषयष वाक-धवतनः िषा वाक-िनिनाकमपनकारणन उतपदयि। यिा कचिन पषिी वय पषिमआफालयति ििा तक िवनिःकतञचि धवतनरणवतनि?तक िवनिः रानतनि यि मतषिका गञरन कररोति िथा चधवतनमउतपाियति।यतििवनिःकिातचिएवनकिवनिः

ितहश एिि एकवार कवशनि िथा च िातनिघतषतनबनधनयकमपनपशयनि।

नरियाकलयाः-------------------12.3 तवतिननवादययनताणा िची तनमाशनि िथा च वतमतः

िह तवचारतवमरा कवशनि यि धवतनम उतपाितयिम एिषवादययनतषकःिागःकमपनकररोति।

12.2 धविः सञिरणम

वयरानीमःयिकमपनकवशतभःवितिःधवतनःउतपदयि।यि दरवयम अथवा पिाथशम आतशरतय धवतनः िञचररिःिवति िि माधयम कथयि। एिि िघन, दरवम अथवावािःितविमअहशति।सरोििःउतपदयधवतनःशररोिःिमीपकमातचचिमाधयमािगतवापरापनरोति।यिातकञचनविकमपनकररोतिििाएििआतमानपररिःतवदयमानमाधयमानाकणानकमपमानानकररोति।एिकणाःकमपमानािविनःअमाक कणशपयशनि वय गति कतवा न परापनवतनि।िवशपरथम कमपमानय विनः िमपकष तथिमाधयमयकणाः विितलि-अवथािः तवथातपिाः िवतनि।एि विमीप कणानाम उपरर कयतचि बलय परयरोगकवशतनि।ययफलवरपणतनकवतिशनःकणाःवतवराम-अवथािः तवथातपिाः िवतनि। तनकवतिशना कणानातवथापनाननिर परारतमिककणाः वमल-अवथाया परतिपनः आगचछतनि। माधयम एषा परतरिया िावि पयशनिचलति यावि पयशनि धवतनः िविाकणशयरोः पारशपयशनि नआगचछति।माधयमधवतनविाराउतपननःतवषिरोिःमाधयमिःगचछनतवररिःिवति।

नक धवनिः कसनित परकयाशस कलङक िततनत शकिनोनत?तकञचनतपपातवीकवशनि।एियउियमअतपरीषाकिशतयतवाएिनकातञचिररकावललनीमइवतनमाशनि।तकञचनवागरोल वीकवशनि। िि िथाकिशयनि यथाकातचि तितललका तनतमशिा िवि। एिा तितललकाकतषशतवाकरणडकयएकतमन रीषष िनवनि। वागरोल पररिः तकञचन घतषतनबनधनयआवरण कवशनि। िमिलिपशणयकञचनलघखणडवीकवशनि।िपशणयएिखणडकयतचिलपयिाहाययनवागरोलएवपरकारणिशषयनियथाियपरकारमानिलमउपररिवि।कमातचितछदरािआगचछनिपरकारिपशणयउपररपतििििि।पराविशननानिरपरकारयकलङकःतिततपरापनरोतियथा12.4तचतितरशिमअति।करणडकयउदघतििागिाषिािवािााकवशनिअथवाकरोलाहलकवशनििथाचतिततौपरकारयकलङकनतयनिपशयनि।वतमतःिहपरकारकलङकयनतययकारणतवषयचचााकवशनि।

कमपमानिवरणतवििरम

चषकः

रलम

Page 3: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

169

नितरम 12.4परकारसरोिःआगामीकचिनपरकारपञरःपराविशकयउपररपातयिपरावतिशिःपरकारःतितःउपररपिति

िरङगः कचिन तवषिरोिः अति यः कमातचचिमाधयमाि ितवा गति कररोति िथा च माधयमय कणाःतनकवतिशकणषगतिमउतपाियतनि।एिकणाःएिादरीमएव गतिम अनयकणष उतपाियतनि। माधयमय कणाःवयमअगरनवधशनितकनितवषिरोिःअगरवधशि।कतमतचििमाधयम धवनः िञचरणिमय एिादरम एव िवति।अिःधवतनःिरङगरपणजािरकयि।धवतनिरङगाःमाधयमयकणाना गतिविारा अतिलकयनि िथा च यातनतकिरङगाःकथयनि। धवनः िञचरणय कि वायः िवाशतधक िामानयमाधयममअति।यिातकञचनकमपमानविअगरिःकमपनकररोतिििावयपरिःतवदयमानवायपरणदयिमपीडयतििथा च एव परकारण कयतचि उचचपीडनय षितमउतपदयि। एिि षित िमपीडन (C) कथयि (तचत 12.5)।एिि िमपीडनकमपमानय विनःअगरिः गति कररोति।यिाकमपमान वि पषिःकमपनकररोति ििाकयतचिअधरोतलतखिपीडनयषितम उतपदयियिच तवरलन (R)कथयि (तचत 12.5)। यिा वि कमपन कररोति अथाशिअगरिःिथाचपषिःगतिकररोतिििावायतौिमपीडनयिथाचतवरलनयकातचिशरणीतनतमशिािवति।

नितरम 12.5 कमपमानविकतमतचििमाधयमिमपीडनय(c) िथाचतवरलनय(R)शरणीमउतपाियि

एिि एव िमपीडन िथा च तवरलन धवतनिरङगानतनमाशति य च माधयमाि ितवा िञचररिाः िवतनि।िमपीडनम उचचपीडनयषितमअति िथा च तवरलनमअधरोतलतखिपीडनय षितम अति। पीडन कयतचिमाधयमय कि परितष आयिनष कणाना िखययािमबतनधिमअति।कतमतचििमाधयमकणानामअतधकघनतवम अतधकपीडन िथा च नयन घनतव नयन पीडनिरशयति। एव परकारण धवनः िञचरण घनतवपररविशनयिञचरणरपणअतपदरषट रकयि।

पर शः1. कतमतचििमाधयमधवतनविाराउतपननःतवषिरोिः

िविाकणशपयशनिकथपरापनरोति?

12.2.1 धवनिसञिरणस कत मयाधमस आवशकतया भवनत।

धवतनः कचिन यातनतकिरङगः अति िथा चएिय िञचरणाथा माधयमम – यथा वायः, रलम ,िारलतौहः, इतयािीनामआवशयकिा िवति। एषः तनवाशिितवा चतलि न रकनरोति। एषः अधरोतलतखिपरयरोगाणामाधयमनपरिरशतयिरकयि।परनोगः कातञचि तवदयि-घणा काचय घणाकलरअवलमबयनि।काचयघणाकलर12.6तचतितरशिानिारकयातचि तनवाशिनतलकयािहयरोरयनि। घणा तपञरयनरोिनन िवनिः ियाः धवतन शररोि रकनवतनि। इिानीतनवाशिनतलका चालयनि। यिा काचय घणाकलरयवायःरनःरनःबतहःतनिरतिििाघणायाःधवतनःमनिः

वगरोलःतपपातम

िातनिः

िमिलिपशणः

परकारसरोिः

तछदरम

तिततः

Page 4: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

170

िवति यदयतप ितमन पवशवि एव तवदयि-धारा परवातहिािवति। तकतञचि िमयाननिर यिा काचय घणाकलरअिीव नयनःवायःअवतरषःिवतिििािवतभःअिीवनयनः धवतनःशरयि।यतिकाचयघणाकलरयिमिःवायःअतप तनषकायि ितहश तक ितवषयति? तक ििानीमअतपघणायाःधवतनशररोिरकयतनि?

नितरम 12.6तनवाशिधवनःिञचरणितविनअहशतिइति िरशतयिकाचयघणाकलरयपरयरोगः

पर शः1. िविा तवदयालयय घणा धवतन कथम

उतपाियति?2. धवतनिरङगाःयातनतकिरङगाःतकमथाकथयनि?3. तचनियनि िवनिः वतमतण िह चनदर गिवनिः

ितनि।तकिवनिःवतमतविाराउतपननधवतनशररोिरकनवतनि?

12.2.2 धवनितरङगयाः अिदर ततरङगयाः सनत

नरियाकलयाः 12.4 तकञचन तलकी वीकवशनि। इिानी तलकी तचत 12.7

(क)ितरशिानिारकषशनि।वतमतपरतितलकीतनतमतिीवघटटनकवशतनि।

िवनिः तक पशयतनि? यति िवनिः वहिन तलकीतनरनिरअगरिः पष पषिःअगररिमरः परणितनि िथा चकषशतनिितहशिवनिःतकदरकयतनि?

नितरम 12.7तलकीमधयअनिरयशिरङगाः

यतििवनिः तलकी-उपरर तकञचन तचह थापयतनि ितहशिवनिःदरकयतनियितलकी-उपररथातपितचहतवषिरोियिञचरणयतिरःिमानिरमअगरिःपषिःगतिकररोति।

िातन षितातण यत तलकीकणडली पररिः आगचछतनििमपीडन (C) िथा च िातन षितातण यत कणडलयः िरिर गचछतनि तवरलन (R) कथयि। िवनिः रानतनि यिकतमतचििमाधयमधवतनःिमपीडनयिथाचतवरलनयरपण िञचररिः िवति। इिानी िवनिः कतमतचिितलकीमधय तवषिरोिय िचरण िथा च कतमतचििमाधयम तवषिरोिय िलना किा रकनवतनि। एि िरङगाःअनिरयशिरङगाःकथयनि।एिषिरङगषमाधयमयकणानातवथापनतवषिरोियिञचरणतिरःिमानिरिवति।कणाःएकमाि थानाितवििीय थानगतिनकवशतनितकनि वयतवराम-अवथािः अगरिः पषिः िरोलन कवशतनि। िथवधवतनिरङगाःिञचररिाःिवतनिअिःएवधवतनिरङगाःअनिरयशिरङगाःकथयनि। यति िवनिः तलकयाः वय हि गहीिरीषशम अगरिः पषिः परणरोिनय अपषिया ितषिणिःवामिः कमपयतनि ितहश अतप िवनिः तलकीमधयिरङगान उतपदयमानान दरकयतनि। एितमन िरङग कणाःिरङगिञचरणयतितरकमपननकवशतनितकनििरङगयचलनय तिरःलमबवि वय तवराम-अवथायाः उपररअधः कमपन कवशतनि। एिादरिरङगाः अनपरथिरङगाःकथयनि।एिादरःअनपरथःिरङगःिादरःिरङगःअतियतमन माधयमय कणाः वय माधयतथिीनाम उपररिरङगय िञचरणतिरः लमबवि गति कवशतनि। परकारःअतपअनपरथःिरङगःअति।तकनिपरकारयिञचरणिरोलनमाधयमय कणानाम अथवा िय पीडनयअथवाघनतवय न िवति। परकारिरङगाः यातनतकिरङगाः नितनि। अनपरथिरङगाणा तवषय अतधक जान िवनिःउचचककयािपरापयतनि।

तवदयदारा

तपञरः

तनवाशिनतलका

तवदयि-घणा

काचयघणाकलरः

तपधानम

Page 5: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

171

12.2.3 धवनितरङगस अनभलकषणम

कयतचि धवतनिरङगय अधरोतलतखिातन अतिलषिणातनिवतनि ∙आवततः ∙आयामः ∙वगः धवतनिरङगःआलखीयरपण12.8(ग)तचतितरशिःअतियःपरिरशयतियियिाधवतनिरङगःकतमतचििमाधयमगतिकररोतिििाघनतविथाचपीडनकथपररविशनिवति।कतमतचिि तनतचिि िमय माधयमय घनतव िथा च पीडनमउियमअतपियिामानयमानािउपररिथाचअधःिरियािहपररवतिशििवति।12.8(क)िथाच(ख)तचतपरिरशयतियियिा धवतनःिरङगमाधयमिञचररिःिवतिििाघनतविथाचपीडनकःआररोहःअवररोहःचिवति। िमपीडन िि षितम अति यत कणाः पारष पारषआगचछतनिएिवरियउपररिनिागितरशिाःितनि।[12.8(ग)]। तरखरम अतधकिमिमपीडनय षित परिरशयति। एिनपरकारणिमपीडनििषितमअतियतघनतविथाचपीडनमउियमअतपअतधकिवति।तवरलनमअधरोतलतखिपीडनय

षितम अति यत कणाः िर िर गचछतनि िथा च ि िनपरिशयशनि।एिवरियअधरोिागनितरशिाःितनि[12.8(ग)]।तरखरिरङगयिङगःिथाचिःगिशःकथयि।वियरोःरिमागििमपीडनयरोः(ग)अथवावियरोःरिमागितवरलनयरोः(R) माधयतमकिरिा िरङगिरया कथयि। िरङगिरयािाधारणिया1(गरीक-अषिरलमडा)विारातनरपयि।एियSIमातकमान(m)अति।

हनररचरडरोलफहशरय रनम 22/02/1857

िम वषष रमशनीिरय हमबगष अिवि

िथा च िय तरषिा बतलशनतवरतवदयालय

अिवि। िः र.िी. मकिवलय तवदयि-

चमबकीयतिदानियपरयरोगाणापतषकिवान। िः आकारवाणयाः, िरिाषायाः, िारपरषय ,

िथाचिरिरशनयअतपितवषय तवकाियआधारतरला

थातपिवान। िः परकारतवदयि-परिावय अतप अनवषण

किवानअननिरमअलब श-आइनिाइनःवयाखयाकिवान।

आवतःSIमातकयनामियनामनाथातपिम।

नितरम 12.8 (a)तचतिथाच12.8(b)परितरशिमअतियिधवतनःघनतवयअथवापीडनयआररोहरपणिञचररिःिवति12.8 (c)तचतघनतवयिथाचपीडनयआररोहःअवररोहःचरखातचतविारापषरपणपरितरशिःअति

आवतया वय रानीमः यि कातचि घना तकयिरीघ रीघ घतिा िवति। तचनियनि िवनिः मिङगिाड िाड वाियनिः ितनि। िवनिः मिङगम एकतमनषिण कति वार िाडयतनि िा िवतभः मिङगिाडनय

आवततः अति। वय रानीमः यि यिा कतचिि धवतनःकतमतचििमाधयमिञचररिःिवतिििामाधयमयघनतवकयतचिअतधकिममानयिथाच नयनिममानयमधयपररविशि। घनतवय अतधकिममानाि नयनिममानपयशनि

घनतवतवतिननिाः

धवतनतविारकः

पीडनतवतिननिाः

घनतवमअथवापीडनम

िरिा

शरङगः

िामानयघनतवमअथवा

िामानयपीडनम

गिशः

धवतनतविारकः

Page 6: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

172

पररविशन िथा च पनः अतधकिममानपयशनिम आगमननएक िरोलन पणा िवति। एकाङकिमय एिषा िरोलनानािमििखया धवतनिरङगयआवततः कथयि। यति वयपरतिएकाङकिमयआतमनःिमीपािगचछिािमपीडनानािथा च तवरलानाना िखयायाः गणना कमशः ितहश वयधवतनिरङगाणामआवततजायामः।एिििामानयियाv(गरीक-अषिर, नय) विारा परिशयशि। एिय SI मातक ह शर(hertz,परिीकHz)अति। वियरोः रिमागियरोः िमपीडनयरोः अथवा वियरोःरिमागियरोः तवरलनयरोः कमातचचि तनतचिितबनिरोःिञचरण उपयकःिमयः िरङगयआविशकालःकथयि।िवनिः वक रकनवतनि यि माधयम घनतवय एकतमनिमपणषिरोलनवीकिःिमयःधवतनिरङगयआविशकालःकथयि।एििTअषिरणतनरपयि।एियSIमातकिकणड(s)अति।आवतःिथाचआविशकालयमधयिमबनधमअधरोतलतखिपरकारणवयकीकिारकयि

v= 1 T

कतमतचिि वादयवनि िारङगी िथा च वरीएकतमन एव िमय वाितयि रकयि। वितौ अतप धवनीएकतमन एव माधयम (वायतौ) चलिः िथा च अमाककणशपयशनिएकतमनएविमयपरापनिः।वियरोःएवसरोििरोःधवनयः एकया एव गतया चलतनि। तकनि यान धवनीनवय गहीमः ि तिननाः तिननाः ितनि। एव धवतनना िहयकतवतिनन-अतिकारणानाकारणनअति।िारतवमएिषएकमअतिलषिणमअति। कयतचि उतितरशिधवनः आवतत मतिषक कनपरकारणअनिवतििििारतवकथयि।कयतचिसरोििःकमपन यावतया रीघिया िवति, आवततः िाविी एवअतधकािवतििथाचियिारतव-आवततःिाविीएवअतधकािवतििथाचियिारतवमअतपअतधकिवति।एिनएवपरकारणधवनःिारतवनयनिवतिियआवततःअतपनयनािवतियथा12.9तचतपरितरशिमअति। तवतिनन-आकारय िथा च आकिः वितनतवतिनन-आकतितिः िह कमपन कवशतनि िथा चतवतिननिारतवयधवनीनउतपाियतनि।

नितरम 12.9 अधः िारतवय धवतनः आवततः नयना िथा च

उचचिारतवयधवनःआवततःअतधकािवति

कतमतचिि माधयम मलतथतिम उियिःअतधकिमतवषिरोिः िरङगाणाम आयामः कथयि। एषःिाधारणियाAअषिरण तनरपयि। यथा 12.8 (ग) तचतितरशिमअति।धवनःकिएियमातकपीडनयअथवाघनतवयमातकितवषयति।धवनःपरबलिाअथवामिलिामलिः एिय आयामन जायि। यति वय कयातञचिउतपीतिकायारनःिाडयामःितहशवयकयतचिमिधवनःशरवणकररषयामःयिरोतहवय नयन-ऊराशयाःधवतनिरङगमउतपाियामः।यतिवयमउतपीतिकायाबलनिाडयामःितहशवयपरबलधवनःशरवणकररषयामः।तकिवनिःएियकारणवक रकनवतनि? परबलधवतनः अतधकिर यावि चतलिरकनरोति यिरोतह एषः अतधक-ऊरशया िमबदा अति।उतपािकसरोििः तनगशमनाननिर धवतनिरङगः परिररिःिवति।सरोििःिरगमननएियआयामःिथाचपरबलिावियमएवनयनीिवति।12.10तचतिमान-आवतःपरबलयिथाचमिधवनःिरङग-आकियःपरितरशिाःितनि।

नितरम 12.10मिधवनःआयामःनयनःिवतििथाचपरबलधवनःआयामःअतधकःिवति

िरङगतवषिरोिः

िमयः

उचचिारतवयधवनःिरङगः

िमयः

अधःिारतवयधवनःिरङगः

िरङगतवषिरोिः

िमयः

िमयः

परबलधवनः

मिधवतनः

िरङगतवषिरोिः

िरङगतवषिरोिः

Page 7: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

173

धवनःगणिा(लयः)ििअतिलषिणमअतियिअमाकिमानिारतवयिथाचपरबलिायाःवियरोःधवनयरोःमधय ििकरण िहायिा कररोति। एकल-आवतः धवतनःिानःकथयि।अनक-आवतीना तमशरणाि उतपननः धवतनःवरःकथयििथाचएषःशरवणिखिःिवति।करोलाहलःकणशतपरयःनिवतितकनििङगीिशरवणिखििवति।

पर शः1. िरङगय कः गणः अधरोतलतखि तनधाशरयति?

(क)परबलिा,(ख)िारतवम।2. अनमान कवशनि यि अधिनष कय धवनः

िारतवम अतधकम अति? (क) वीणा, (ख)कारयानयरङगधवतनः।

िरङगयकनतचितबनिनायथािमपीडननअथवातवरलननएकाङकिमयपयशतिािरिािरङगवगःकथयि। वयरानीमःयि

वगः=िरिा िमयः

= ℷ T

=ℷ × 1 T

अत ℷ धवनः िरङगिीघशिा अति। एषा िरङगविाराएकतमनआविश-(T)कालपयशतिािरिाअति।अिः

u=ℷv¼∵ 1 T

=v½

अथवाu=ℷv वगः=िरङगिीघशिा×आवततः

कयतचिमाधयमयकििमानितौतिकपररतथतिषधवनःवगःिवाशिामआकिीनाकिपरायःतथरःतिषति।

उदयाहरणम 12.1 कयतचि धवतनिरङगय आवततः 2kHzिथाचियिरङगिीघशिा35cmअति।एषा1.5kmिरयाविचलनतकयनििमयवीकररषयति?

समयाधयािम परितमअति, आवततः,v=2kHz=2000Hz िरङगिीघशिा,ℷ=35cm=0.35m

वयरानीमः,िरङगवगःv =िरङगिीघशिा×आवततः u=ℷv =0.35m×2000Hz=700m/s िरङगय1.5kmिरिापयशनउपयकःिमयः

t= d v =

1.5×1000m 700ms-1

=157

s=2.1s

धवतनः1.5kmपयशन2.1sिमयवीकररषयति।

पर शः1. कयतचिधवतनिरङगयिरङगिीघशिा,आवततः

आविशकालः िथा च आयामः इतयातितिः कःअतिपरायःअति?

2. कयतचि धवतनिरङगय िरङगिीघशिा िथा चियआवततः वगन िह कन परकारण िमबदाअति?

3. कतमतचिि परित माधयम एकय धवतनिरङगयआवततः220Hzिथाचवगः440m/sअति।एिय िरङगय िरङगिीघशिायाः पररकलनकवशनि।

4. कमातचचि धवतनसरोििः 450m िर उपतवषःकतचिि रनः 500 Hz इतयय धवतन रणरोति।सरोििः मनषयय पारशपयशनि परापनविरोः वियरोःरिमागियरोः िमपीडनयरोः तकयि िमयानिरालितवषयति?

कमातचचि एकाङकषितफलाि एकतमन षिणिञचरनिी धवतन-ऊराश धवनः िीविा कथयि। यदयतपवय यिा किा “परबलिा” िथा च “िीविा” रबिानापयाशयरपणउपयरोगकमशःतकनिएिषामअथशःएकःनाति।परबलिा धवनः कि कणशयरोः िविनरीलिायाः मापःअति। यदयतप वितौ धवनीिमानिीविायाः ितविमअहशिःिथातप वयम एकम अनययअपषिया अतधकपरबलधवनःरपण शररोि रकनमः यिरोतह अमाक कणणौ एिय किअतधकिविनरीलतौिविः।

पर शः1. धवनःपरबलिायािथाचिीविायाििविनि।

Page 8: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

174

12.2.4 नवनभिमयाधमष धविः वगः

कतमतचिि माधयम धवतनः कनतचि तनतचििवगनिञचररिःिवति।कयतचितवफरोकयअथवाितडिःगरशनय धवतनः परकारय परफरणाननिर शरयि। अिःवयम एि तनषकषा पराप रकनमः यि धवनः वगः िथा चपरकारय वगाि बहट नयनः अति। धवनः वगः ियमाधयमयगणषतनिशरकररोतियतएषःिञचररिःिवति।िवनिः एि िमबनध वय उचचककयाि पतिषयतनि।कतमतचिि माधयम धवनः वगः माधयमय िाप तनिशरकररोति।यिावयिघनािवािीयावथापरतिगचछामःििाधवनःवगःनयनीिवति।कतमतचििमाधयमिापयवधशननधवनःवगःअतपवधशि।उिाहरणाथावायतौधवनःवगः0.Cउपरर331ms-1िथाच220Cउपरर344ms-1अति।12.1 िारणया तवतिननमाधयमष कयतचि तवरषिापयउपररधवनःवगःितरशिःअति।(एििमरणथापतयिमआवशयकिानाति।)

सयारणी 12.1 नवनभिमयाधमष 250C उरर धविः वगःअवथा पिाथशः वगःm/sमधयिघनम फयािः

रपकमिारलतौहःलतौहःतपतलमकाचः

642060405960595047003980

दरवः रलम(िमदरी)रलम(षिाररिम)इथनॉलमीथनॉल

1531149812071103

वािः उिरनमयानातिःवायःपराणवायःगनधकामलवायः

1284965346316213

तीवरधवनिः यिा तकञचन तपणड धवनः वगािअतधकवगन गति कररोति ििा िि पराधवतनकवगनचलि कथयि। गरोतलकाः, रवाययानम इतयाति परायःपराधवतनकवगन चलति। यिा धवतनः उतपािकसरोििःधवनः वगाि अतधकवगन गति कररोति ििा वायतौपरघातिनः िरङगान उतपाियति। एिष परघातिष िरङगषअतधकाऊराशिवति।एिादरःपरघातितिःिरङगःिहिमबद वायपीडन पररविशनािकचिनअिीव िीवः िथाचपरबलःधवतनःउतपननःिवतियःिीवधवतनःकथयि।पराधवतनकवाययानाि उतपनन एितमन िीवधवनतौएिावतया मातायाम ऊराश िवति यि एषः वािायनानाकाचतरोतयिरकनरोति

पर शः1. वायतौरलअथवालतौहकतमनमाधयमधवतनः

िवाशतधकवगनचलति?

12.3 धविः रयावततिम

कनतचििघननअथवादरवणघरटटिःितवाधवतनःिथव परतयागचछति यथा तकञचन घतषकनिक कयातचितितयाघरटटिितवापरतयागचछति।परकारःइवधवतनःअतपकयतचििघनयअथवादरवयपषिःपरावतिशिःिवतििथा च पराविशनय िषाम एव तनयमाना पालन कररोतियषामअधययनिवनिःवयगिककयािकिवनिःितनि।पराविशकपषय आपिनतबनितौ कतषशिय अतिलमबयिथाचधवनःआपिनयतिरःिथाचपराविशनयतिरःमधयतनतमशिःकरोणःपरपरिवतििथाचएितयःअतपएकतमन िल िवतनि। धवतनिरङगाणा पराविशनय कििीघाशकार-अवररोधकयआवशयकिािवतिििपररमातरशियािअथवारषियाि।

नरियाकलयाः 12.5 12.11 तचतम इव एकिमान नतलकावियम वीकवशनि।

िवनिः फरोरकपतय िाहाययन अतप नतलका तनमाशि

रकनवतनि।

Page 9: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

175

नितरम 12.11धवनःपराविशनम

नतलकानािीघशिापयाशपािवि(फरोरकपतयिीघशिायाःिमानम)।

एिानतितःिमीपकयातञचिउतपीतिकायावयवतथिानकवशनि। एकयाः नतलकायाः उदघतिय रीषशय पारषकातञचि घी थापयनि िथा च तवििीयनतलकायाःरीषशयपारशिःघयाःधवतनशररोिपरयािकवशनि।

वियरोःनतलकयरोःतथतिमएवपरकारणिमायरोतरिाकवशनियन िवनिः िमयकया पषरपण घयाः धवतन शररोिरकनयः।

एिािानतलकानािथाचअतिलमबानामाधयतमककरोणानामापनकवशनििथाचएिषामाधयतमकिमबनधपशयनि।

ितषिणिःनतलकामऊधवाशधरतितरतकतञचिउननतिपयशनिमउतथापयनििथाचपशयनितकिवति?

12.3.1 परनतधवनिः

कयतचि उतचिपराववशिशकविनः यथाकयतचि िवनय अथवा पवशिय पारष यति िवनिःउचचःचीतकवशतनिअथवािातलकावाियतनिितहशिवनिःतकतञचि कालाननिर िम एव धवतन पनः शररोषयतनि।िवतभःशरयमाणःएषःधवतनःपरतिधवतनःकथयि।अमाकमतिषकधवनःिविनापरायः0.1sपयशनििरतषििािवति।पषपरतिधवतनशररोिमलधवनःिथाचपरावतिशिधवनःमधयनयनातिनयन 0.1 s इतययिमयानिरालमअवशयिवि।यतिवयकयतचिितयिापययथा220Cउपररधवनःवगः344m/sइतितचनियामःितहशधवतनःपरतिररोधकपयशनिगमनिथाचपराविशनाननिरपनःशररोिःपयशनि0.1sपचिािपरापनयाि। अिः शररोिः पराविशकपषपयशनि गमन िथा चआगमनधवतनविारापयशतिािमििरिानयनातिनयन(344m/s) × 0.1 s = 34.4 m िवि। अिः पषपरतिधवतनशररोिमअवररोधकयधवतनसरोििः नयनिमिरिाधवतनविारापयशतिायाः िमििरिायाः अधशम अथाशि 17.2 m

अवशय िवि। एषा िरिा वायरोः िापन िह पररविशियिरोतह िापन िह धवनः वग अतप पररविशन िवति।धवनः वार वार पराविशनयकारणनअमातिः एकमािअतधकाःधवनयःशररोिरकयनि।मघानागरशनायाःधवतनःबहनापराविशकपषानायथामघानािथाचिमःवारवारपराविशनयफलवरपिःउतपननःिवति।

12.3.2 अिरणिम

कतमतचिि तवराल ििागार उतपदयमानः धवतनःतितततिः वार वार पराविशनकारणन बहटिमयपयशनििरतषििःिवतियाविपयशनिएषःएिावाननयनःनिवियिएियशरवणमएवनिवि।एििवारवारपराविशनमअनरणन कथयि यय कारणन धवनः थातयतव िवति।कतमतचििििािवनअथवातवरालििागारअतयतधक-अनरणनम अतयनिम अवाञछनीयम अति। अनरणननयनीकिा ििािवनय छिीना िथा च तितीनाम उपररधवतन-अवररोषकपिाथाशः यथा िमपीतडििनिफलक, रषिपरलपनमअथवारवतनकाःथातपिाःिवतनि।रातयकानापिाथाशनाचयनमएिषाधवतन-अवररोषकगणानामआधारणअतपतरियि।

उदयाहरणम 12.2 कतचििरनःकयातचिि तथिायाःतरलायाःपारषिातलकावाियतििथाचियाःपरतिधवतनः5sपचिािशरयि।यतिधवनः वगः346ms-1वीतरियिितहशतरलायाःिथाचमनषययमाधयतमकिरिातकयिीितवषयति?

समयाधयािम

धवनःवगः,v=346ms-1

परतिधवनःशरवणवीकिःिमयःt=5s धवतनविारापयशतिािरिा =v×t=346ms-1×5s=1730m 5s मधय धवतनः तरलायाः िथा च मनषयय

माधयतमकी िरिा पयशति। अिः एव तरलायाःमनषययमाधयतमकिरिा=1730m/2=865m

कणशःअतिलमबःघी

तिततः

उतपीतिका

Page 10: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

176

पर शः1. कतचिि परतिधवतनः 3 s पचिािशरयि। यति धवनः

वगः 342 m s-1 याि ितहश सरोििः िथा चपराविशकपषयमधयतकयिीिरिाितवषयति?

13.3.3 धविः बहलरयावततिस उनोगः

1. मगाफरोन अथवा धवतनतविारकः, रङगम,गरोतवषातणकःिरीिदरवादययनतिवशमअतपएिनपरकारण तनममीयनि यथा धवतनः िवाशि तिषि परिारतवनाकवलमएकयातवरषतितरएवगचछति,यथा12.12तचतितरशिमअति।

मगाफरोन

शरङगम

नितरम 12.12मगाफरोन,शरङगम

एिष यनतष एकयाः नतलकायाः अतगरमः उदघतिःिागःरकवाकारःिवति।एषःसरोििःउतपदयमानानधवनीन वार वार परावतयश शररोिन परतिआगातमतितरपरषयति।

2. पनिमातपनी तकञचन तचतकतिायनतमअति यिररीरय अनिः, मखयिः हिय िथा च फपफि,रायमानय धवनः शरवण उपयजयि। पनिमातपनयारगणयहिययपनियधवतनः,पराविशनयकारणनवदययकणशपयशनिपरापनरोति(12.13तचत)।

नितरम 12.13पनिमातपनी

3. िङगीतिपरािािय िममलनकषिाणा िथा चचलतचचतगहय छतिः वरिाकाररपण तनममीयियन पराविशनाननिर धवतनः ििागारय िवषष िागषपरापनरोति, यथा 12.14 तचत ितरशिम अति। यिाकिा वरिाकारधवतनपटटाः मञचय पषिः थापयनियन धवतनः, धवतनपटटाि पराविशनाननिर िमानरपणिमपणषििागारपरिरि(12.15तचत)।

नितरम 12.14िममलनककयायाःवरिकारछतिः

तचतम12.15तवरालििागारउपयजयमानाःधवतनपटटाः

Page 11: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

177

पर शः1. िङगीतिपरािाियछतिःवरिाकारातकमथािवति?

12.4 शरवतयायाः ररसरः

वय िवष अतप आवतः धवतन शररोि न रकनमः।

मनषयषधवतनशरवयिायाःपररिरःपरायः20Hzिः20,000

Hz(oneHz=onecycle/s)पयशनििवति।पञचवषशिः

अलपवयकाःबालाःिथाचकचनरनिवःयथाकककरः

25kHzपयशनिधवतनशररोिरकनवतनि।यथायथारनानाम

आयः वधशि िथा िथा िषा कणाशः उचच-आवतीना कि

अलपिगरातहणःिवतनि।20Hzिः नयन-आवतः धवतनः

अवशरवयधवतनः कथयि। यति वयम अवशरवयधवतन शररोिम

अरकयामितहशकयतचिलरोलकयकमपनिथवशररोिम

अरकयाम यथा वय कयातचिि मतषिकायाः पषिाणा

कमपन शररोि रकनमः। गणडकः 5 Hz पयशनिम आवतः

अवशरवयधवतनम उपयजयिमपका थापयति। तितमङतगलः

िथाचगरःअवशरवयधवतनःपररिरयधवनीनउतपाियति।

एिि दषम अति यि रनिवः िकमपाि पवशम एव

उतविगनमनकाः िवतनि। िकमपः मखयपरघातििरङगभयः

पवशम अधिन-आवतः अवशरवयधवतनम उतपाियति, यः

परायः रनिन िावाधानान कररोति। 20 kHz िःअतधक-

आवतः धवनयः पराशरवयधवनयः कथयनि। तररमारः,

रिकािथाचिामतदरकतररमारपररातितवरषःपराधवतनम

उतपाियतनि। कािाञचन पररािीना रलिाना शरवणयनतम

अतयनि िगरातह िवति। एिाः रलिाः रिकाविारा

उतपननायाःउचच-आवतःचीचीधवतनशररोिरकनवतनि।िाः

वपररिरडयमानानारिकाना तवषयिञजान परापनवतनि

िथाचएिनपरकारणआतमानगरहणािरतषििरकनवतनि।

मषकाः अतप पराधवतनम उतपादय कातञचि रिीडा किा

रकनवतनि।

शरवणसहयाकनतः— य रनाः नयन रणवतनि िषाकि एिय आवशयकिा िवति। एषा तवदयतकरोषणचालयमानाकातचिवदयिकयतकःअति।एियाकचिनलघधवतनगरहः,परवधशकःिथाचकतचििधवतनतविारकःिवति।यिाधवतनःधवतनगरहपितिििा िः धवतनिरङगान तवदयि-िङकिष पररविशयति।परवधशकः एिान तवदयि-िङकिान परवधशयति। एििङकिाःधवतनतविारकविाराधवतनिरङगषपररवतयशनि।एि धवतनिरङगाः कणशय उपरर आपितनि ििा रनःधवतनपषियाशररोिरकनरोति।

पर शः1. िामानयरनाना कणशयरोः कि शरवयिापररिरः कः

अति?2. अधरोतलतखियरोः िमबदयरोः आवतयरोः पररिरः

कःअति? अवशरवयधवतनः पराधवतनः

12.5 रयाधविः अिपरनोगः

पराधवनयः उचच-आवतः िरङगाः ितनि।पराधवनयः अवररोधानाम उपतथितौ अतप कतमतचिितनतचििमागषगमनकवशतनि।उदयरोगानािथाचतचतकतिायाःषितपराधवनीनातवििरपणउपयरोगःतरियि।

y पराधवतनः परायः िषा िागाना वचछीकरणउपयजयि यषा िमीप यावि गमन कतिनिवति यथा — ितपशलाकारनतलका,तवषमाकारघकः, वदयिक-अवयवः इतयाति।यातन वितन वचछीकरणीयातन िवतनि िातनमारशनतवलयनथापयनििथाचएितमनतवलयनपराधवतनिरङगाः परषयनि।उचच-आवतःकारणनधतलः, तचककणिा िथा च मतलनिायाः कणाःतिननाःितवाअधःपितनि।एिनपरकारणवितनपणशियावचछातनिवतनि।

y पराधवनःउपयरोगःधािरोःतपणडषतववराणािथाचअनयिरोषाणाजानाथाकिारकयि।धाततवकघकाःपरायः तवरालिवनय, ििरोः, यनतय िथा चवजातनक-उपकरणाना तनमाशण उपयजयनि। धािरोःतपणडष तवदयमान तववरयिबतहिाशगाि न दशयि

Page 12: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

178

िि िवनय अथवा ििरोः िरचनायाः दढिानयनीकररोति। पराधवतनिरङगाः धािरोः तपणडिःपरषयि िथा च परतषििरङगाणा िञजान किाििचकानामउपयरोगःतरियि।यतितकतञचिअतपिरोषः िवति ितहश पराधवतनिरङगाः पररवतिशिाःिवतनियचिरोषयउपतथतििरशयतनि(12.16तचत)।

नितरम 12.16 पराधवतनः धािरोः तपणड िरोषयकाि थानािपररवतिशिािवति

िाधारणः धवतनः यय िरङगिीघशिा अतधकािवति िय िरोषयकथानय करोणभयः पररवतयशििचकपयशनिपरापनरोतिअिःएियधवनःउपयरोगःएियकायशयकिकिानरकयि। पराधवतनिरङगान हियय तवतिननिागभयःपरावतयशहिययपरतितबमबतनममीयि।एषःतवतधः“echo-cardiography”(ECG)कथयि।

y पराधवतनििचक तकञचन िादर यनतम अतियि पराधवतनिरङगाणाम उपयरोग कतवामानवररीरय आनिररक-अङगाना परतितबमबपराप कायष आनीयि। एिन ििचकन रगणयअङगातन यथा यकि , तपतारयः, गिाशरयः,वककः इतयािीना परतितबमब पराप रकयि। एििििचक ररीरय अिमानिाि यथा तपतारयिथाचवककपाषाणयिथाचतवतिनन-अङगषमािकीलयअनवषणिहायिाकररोति।एितमनपरतवधतौपराधवतनिरङगाःररीरयऊिकष गमनकवशतनि िथा च िमाि थानाि परावतिशिाःिवतनि यत ऊिकय घनतव पररविशन िवति।एिमाि परम एि िरङगाः तवदयि-िङकिषपररवतयशनि यनियअङगयपरतितबमब तनतमशियाि। एिि परतितबमबपरिरशकन िशयशिअथवाचलतचचतमदरापयि।एषःपरतवतधःपराशरवयतचतण

कथयि।पराशरवयतचतणयउपयरोगःगिाशवथायाभणय परीषिणाथा िथा च िय रनमराियिरोषाणा िथा च िय वदः अतनयतमििानािञजानाथातरियि।

y पराधवनः उपयरोगः वककय लघपाषाणयिकमकणष तरोनाथशम अतप किा रकयि। एिकणाःअननिरमतणिहबतहःतनगशचछतनि।

12.5.1 सनोियारतरम

िरोनाररबिःSoundNavigationAndRangingविारातनतमशिःअति।िरोनारयनतकातचि िादरी यतकःअतियतरल तथितपणडानािरिायाः, तिरः ,िथाच वगयमापनाथापराधवतनिरङगाणामउपयरोगःतरियि।िरोनारयनतकथकायाकररोति?िरोनारयनतएकपरतषतिथाचििचकिवति िथा च एिि कयातञचि नतौकायाम अथवामहानतौकाया12.17तचतितरशिानिारपरयजयि।

नितरम 12.17 परतषतविारा परतषिःिथाचििचकविारागतहिः

पराधवतनः

परतषत पराधवतनिरङगान उतपाियति िथा चपरषयति। एि िरङगाः रल चलतनि िथा च िमदरिलतपणडनघटटनाननिरपरावतिशिाःितवाििचकविारागहयनि।ििचक पराधवतनिरङगान तवदयि-िङकिष पररविशयतियषाम उतचिरपण वयाखया तरियि। रल धवनः वगयिथा च पराधवनः परषणय िथा च अतिगरहणय िमयअनिराल जातवा िय तपणडय िरिायाः गणना किारकयि यिः धवतनिरङगाः परावतिशिाः ितनि। तचनियनिपराधवतनिङकिय परषणय िथा च अतिगरहणयिमयानिराल t अति िथा च िमदररल धवनः वगः vअति।ििािलाितपणडयिरिा2dितवषयति। 2d=v×t

पराधवतनः

ि िचकम

िरोषः

धािरोःतपणडम

नतौकाअथवामहानतौका

परतषतम

िमदररलम

रलयिरः

ििचकम

Page 13: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

179

उपयशकः तवतधः परतिधवतनकपरिरः कथयि।िरोनारयनतय परतवधः उपयरोगः िमदरय गिीरिायाःजानाथािथाचरलयअनिःतथिरलाना,रलिनधीनाम, रलतवगाहकय , तहमरलाना, तनमतजरिाना नतौकानाजानाथातरियि।

उदयाहरणम 12.3कातचिनतौकापराधवतनमउतिरतियःिमदरिलािपरावतयश3.42sपचिािििचयि।यतििमदररल पराधवनः वगः 1531 m/s याि ितहशिमदरिलािनतौकायाःतकयिीिरिाितवषयति?

समयाधयािम परषणयिथाचििचकयमधयपरयकःिमयः t=3.42s िमदररलपराधवनःवगः v=1531m/s पराधवतनविारापयशतिािरिा=2d यतd=िमदरयगिीरिा 2d=धवनःवगः×िमयः =1531m/s×3.42s=5236m d=5236m/2=2618m अिःनतौकािःिमदरिलयिरिा2618m अथवा2.62kmअति।

पर शः1. तकञचन रलतवगाहक िरोनार-पनिम उतिरति

यि च रलय अनिः कयातचि तथितरलयाघरटटिाितवा1.02sपचिािपनःपरतयागचछति।यतिषिाररलधवनःवगः1531m/sअतिितहशतरलायाःिमपणाािरिाराननि।

यथा पवा वतणशिम अति यि रिका गहनअनधकार वय िरोरनय अनवषणाथा डयनिमयपराधवतनिरङगान उतिरति िथा च पराविशनाननिरमएियििचनाकररोति।रिकाविाराउतपनन-उचचिारतवयपराधवतनपनिः अवररोधन अथवा कीन परावतिशिाितवा रिकायाः कणशपयशनि परापनरोति (12.18 तचत)।एिषा परावतिशिपनिाना परकतयारिकाअवगचछति यिअवररोधःअथवाकीःकतअतििथाचकीदरःअति।

तररमारमतयाः अतप अनधकार िञचालनय अथवािरोरनयअनवषणपराधवनःउपयरोगकवशतनि।

नितरम 12.18 रिकाविारा पराधवतनः उतितरशिः िवति िथाचअवररोधयअथवाकीयमाधयमनपरावतिशिः

िवति

12.6 मयािवकणतस सरििया

वय कथ रणमः? वय कयातचिि अतििवतिनयाः यकःिाहाययन शररोि रकनमः या वय कणशः इति विामः। एषःकणशःशरवणीय-आवततविारावायतौरायमान पीडनपररविशनतवदयि-िङकिष पररविशयति यि शरवणितनतकािःगचछि मतिषकपयशनि परापनरोति। मानवय कणशविाराशरवणपरतरियायाःपषितवषयवयमअतचचााकररषयामः।

नितरम 12.19मानवकणशयशरवणिागः

बाहयकणशः“कणशपललवः”कथयि।एषःपररवरािधवतनम एकत कररोति। एकीकिः धवतनः शरवणनतलकािःतनगशचछति।शरवणनतलकायाःरीषषकातचिकरातितललका

कणशपललवः

मगिरकः

रमशःवलयकमअणडाकारतछदरमशरवणितनतकाकणाशविशः

कणशपटटः

शरवणनतलका

यीनतलका

बाहयकणशः मधयकणशः अनिःकणशः

Page 14: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

180

िवतियाकणशपहःअथवाकणशपहतितललकाकथयि।यिामाधयमयिमपीडनकणशपयशनिपरापनरोतिििातितललकायाःबतहिाशग परयजयमान पीडन वधशि िथा च एषःकणशपहःअनिः परति पीडयति। एिन एव परकारण तवरलनय परापतौकणशपहःबतहःपरतिगतिकररोति।एवपरकारणकणशपहःकमपन कररोति। मधयकणष तवदयमानातन तीतण अथीतन{मदगरः, रमशः िथा च वलयकम (तरप)} एिि कमपन

कतिपयगतणि वधशयतनि। मधयकणशः धवतनिरङगः िहमलकातन एिातन पीडनपररविशनातन आनिररककणशपयशनििञचारयति।आनिररककणषकणाशविशविारापीडनपररविशनातनतवदयि-िङकिष पररवतयशनि। एिान तवदयि-िङकिानशरवणनतलकाविारामतिषकपयशनिपरषयििथाचमतिषकमएियधवतनरपणवयाखयाकररोति।

भवतःनकमअनधगतवतःy धवतनःतवतिननविनाकमपनकारणनउतपदयि।y धवतनःकतमतचििदरवयातमकमाधयमअनिीघशिािरङगरपणिञचररिःिवति।y धवतनःमाधयमरिमागििमपीडनरपणिथाचतवरलनरपणिञचररिःिवति।y धवतनिञचरणमाधयमयकणाःअगरनवधशनिकवलतवषिरोिःएविञचरति।y धवतनःतनवाशििञचररिनरकनरोति।y घनतवय अतधकिममानाि नयनिममान िथा च पनः अतधकिममानय

पररविशननएकिरोलनपणािवति।y िा नयनिमिरिा ययाः उपररकयतचि माधयमयघनतवमअथवा पीडनम

आवतिशरपण वय मानय पनरावतत कररोति िा धवनः िरङगिीघशिा(ℷ)कथयि।

y िरङगविारा माधयमय घनतवय एकतमन िमपणष िरोलन वीकिः िमयःआविशकालः(T)कथयि।

y एकाङकिमयरायमानानािरोलनानािमपणाशिखयाआवततः(v)कथयिv= 1 T

.

y धवनःवगः(v),आवततः(V)िथाचिरङगिीघशिा(ℷ)मधयिमबनधःअति,v=ℷv

y धवनः गतिः मखयिः िञचयशमाणय माधयमय परकितौ िथा च िाप तनिशरािवति।

y धवनः पराविशनतनयमानिार धवनःआपिनय तिकिथाचपराविशनय तिकपराविशकिरकतषशियअतिलमबयिमानकरोणतनमाशतििथाचएिातनतीतणएकतमनएविलिवतनि।

y पषपरतिधवतनशररोिमलधवनःिथाचपरावतिशिधवनःमधयनयनातिनयन0.1sिमयानिरालमअवशयिवि।

y कतमतचििििागारधवतनतनबशनधःवारवारपररविशनानाकारणनिवतििथाचएििअनरणनकथयि।

Page 15: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

181

y धवनःअतिलषिणयथािारतवम ,परबलिािथाचगणिा,िङगििरङगाणागणःतनधाशयशनि।

y परबलिाधवनःिीविायाःकिकणशयरोःरारीररकीअनतरियाअति।y कमातचचि एकाङकषितफलाि एकतमन षिण गमयमाना धवतन-ऊराश धवनः

िीविाकथयि।y मानवष धवनः शरवयिायाःआवतीना िामानयः परिरः 20Hz िः 20 kHz

पयशनििवति।y शरवयिायाःपरिरािनयन-आवतीनाधवतनः“अवशरवयः”धवतनःकथयििथाच

शरवयिायाःपरिरािअतधक-आवतःधवनयः“पराधवनयः”कथयनि।y पराधवनःतचतकतिाषितिथाचपरतौदयरोतगकषितअनकउपयरोगाःितनि।y िरोनारयनतय परतवधः उपयरोगः िमदरय गिीरिायाः जानाथा िथा च

रल तवलीनाना तरलाना, रलिनधीना, रलतवगाहकाना, तहमरलाना,तनमतजरिनतौकानाचजानाथातरियि।

अभयासः1. धवतनःकःअतििथाचएषःकथमउतपननःिवति?2. कयतचि तचतय िाहाययन वणशन कवशनि यि धवनः सरोििः तनक वायतौ

िमपीडनिथाचतवरलनकथमउतपननिवति?3. कन परयरोगण एिि िरशतयि रकयि यि धवतनिञचरणय कि कयतचि

दरवयातमकमाधयमयआवशयकिािवति।4. धवतनिरङगाणापरकतिःअनिीघशिातकमथशमअति?5. धवनः तकम अतिलषिण कतमतचिि अनधकारमय परकरोष उपतवषय िविः

तमतयधवतनपररचििविःिहायिाकररोति?6. ितडिःपरकारःिथाचगरशनिाधशमएवउतपदयि।तकनिपरकारयिरशनाननिर

तकतञचिकालाननिरगरशनशरयि।एवतकमथािवति?7. कयतचिरनयिामानयशरवयपररिरः 20Hzिः 20 kHzअति। एियरोः

वियरोःआवतयरोःकिधवतनिरङगिीघशिाराननि।वायतौधवनःवगः344ms-1

वीकवशनि।8. वितौ बालकतौकयातचिि फयािनतलकायाः वियरोः रीषशयरोः उपरर िः। एकः

बालकः नतलकायाः एकतमन रीषष पाषाणन आघाि कररोति। तवििीय रीषषतथिबालकपयशनिवायरोःिथाचनतलकािःगमयमानःधवतनिरङगः वीकियिमययअनपािराननि।

9. कयतचिधवतनसरोििःआवततः100Hzअति।एकतमनतनमषएषाकतिवारकमपनकररषयति?

10. तक धवतनः पराविशनय िषाम एव तनयमाना पालन कररोति यषा परकारयिरङगाःकवशतनि?एिानतनयमानविनि।

11. धवनः तकञचनसरोिःकयतचि पराविशकपषय परिः थापनन िन परितय

Page 16: 12...167 अध य 12 ध वन (Sound) वय प रत त न तवत ननस र त यथ म नव , पतष ण , घण , यनत तण, व हन तन, र

182

धवतनिरङगयपरतिधवतनःशरयि।यतिसरोििःिथाचपराविशकपषयिरिातथरायािितहशकतमनतिनपरतिधवतनःअतधकरीघशररोषयि—(क)यतमनतिनिापःअतधकःयाि?(ख)यतमनतिवििापःनयनःयाि?

12. धवतनिरङगानापराविशनयवितौवयावहाररकतौउपयरोगतौतलखनि।13. 500 मानम उननि-अटटय तरखराि कचिन पाषाणः अटटय आधार तथि

कतमतचिि रलय िडाग पातयि। रल एिय पिनय धवतनः अटट किाशररोषयि?(g=10ms-2िथाचधवनःगतिः=340ms-1)

14. कतचििधवतनिरङगः339ms-1इतययवगनचलति।यतिएियिरङगिीघशिा1.5cmयाि,ितहशिरङगयआवततःतकयिीितवषयति?तकमएषःशरवयःितवषयति?

15. अनरणनतकमअति?एििकथनयनीकिारकयि?16. धवनः परबलियाकःअतिपरायःअति? एषः कषा कारकाणाम उपरर तनिशर

कररोति?17. रिका वयआख गरहीि पराधवनः उपयरोग कन परकारण कररोति? वणशन

कवशनि।18. वितनवचछीकिापराधवनःउपयरोगःकथतरियि?19. िरोनारयनतयकायाशवधःिथाचउपयरोगानावणशनकवशनि।20. कतमतचििरलतवगाहकउपयकाकातचििरोनारयतकःिङकिपरषयतििथाच

ियपरतिधवतनः5sपचिािगहाति।यतिरलतवगाहकािविनःिरिा3625mयािितहशधवनःगतिगणयनि।

21. कयतचिधािरोःतपणडिरोषानजािपराधवनःउपयरोगःकथतरियिइतिवणशनकवशनि।

22. मनषययकणशःकनपरकारणकायाकररोति?तववचनाकवशनि।