चम् ू ा ा णे ालकाण्ड · 2018-12-06 · King Bhoja’s...

Preview:

Citation preview

भोजचम्पूरामायणम ्– बालकाण्डम ्– श्रीमती. सौम्या कृष्णपरु ्– व्योमा ससं्कृतपाठशाला King Bhoja’s Champu-Ramayanam – Balakandam – (File #3) Weekly online classes conducted by Smt. Sowmya Krishnapur, Vyoma Labs. View the playlist “Champuramayana - Baalakaanda” in YouTube Channel “vyoma-samskrta-pathasala”

चम्पूरामायणे बालकाण्डम ्

कक्ष्या ४१ – १२.११.२०१८

गद्यम ् मूलपाठः तत्र दशरथः सीतापररणयकृतनिश्चयजिकप्रहितदतूािूतः पुरोहिताभ्युपगमान्ममथथलामुपागमत ्। पदच्छेदः तत्र, दशरथः, सीता-पररणय-कृत-निश्चय-जिक-प्रहित-दतू-आिूतः, पुरोहित-अभ्युपगमात,् ममथथलाम,् उपागमत ्अन्वयाथथः तत्र = तस्स्मि ्समये दशरथः = अयोध्याथिपनतः सीतापररणयकृतनिश्चयजिकप्रहितदतूािूतः = रामेण सि सीतायाः वववािस्य निश्चयं कृत्वा

जिकेि प्रेवित ः दतू ः आिूतः सि ् पुरोहिताभ्युपगमात ्= कुलगुरोः वमसष्ठस्य अिुमत्या ममथथलाम ्= जिकराजिािीम ् उपागमत ्= प्राप्तवाि ्अन्वयः तत्र सीता-पररणय-कृत-निश्चय-जिक-प्रहित-दतू-आिूतः दशरथः पुरोहित-अभ्युपगमात ्ममथथलाम ्उपागमत ्आकाङ्क्षा उपागमत ्

कः उपागमत ्? दशरथः कथभंूतः दशरथः ? सीता-पररणय-कृत-निश्चय-जिक-प्रहित-दतू-आिूतः

कदा उपागमत ्? तत्र कस्मात ्िेतोः उपागमत ्? पुरोहित-अभ्युपगमात ् कुत्र उपागमत ्? ममथथलाम ्

तात्पयथम ् जिकः सीतारामयोः वववािं कतुुं निस्श्चत्य दशरथम ्आह्वातुं दतूाि ्प्रेियामास । दशरथः कुलगुरोः वमसष्ठस्य अिुज्ञया ममथथलां प्राप्तः । पदवववरणम ् सीता-पररणय-कृत-निश्चय-जिक-प्रहित-दतू-आिूतः

सीता-पररणयः = सीतायाः पररणयः कृत-निश्चयः = कृतः निश्चयः सीता-पररणय-कृत-निश्चयः = सीता-पररणये कृत-निश्चयः सीता-पररणय-कृत-निश्चय-जिकः = सीता-पररणय-कृत-निश्चयः जिकः सीता-पररणय-कृत-निश्चय-जिक-प्रहिताः = सीता-पररणय-कृत-निश्चय-जिकेि प्रहिताः सीता-पररणय-कृत-निश्चय-जिक-प्रहित-दतूाः = सीता-पररणय-कृत-निश्चय-जिक-

प्रहिताः दतूाः सीता-पररणय-कृत-निश्चय-जिक-प्रहित-दतू-आिूतः = सीता-पररणय-कृत-निश्चय-जिक-

प्रहित-दतू ः आिूतः Word-Meaning तत्र = At that time दशरथः = Dasharatha

सीता-पररणय-कृत-निश्चय-जिक-प्रहित-दतूािूतः = one who was invited (आिूत) by the messengers (दतू) sent (प्रहित) by Janaka (जिक) who had taken (कृत) the decision (निश्चय) regarding Sita’s (सीता) marriage (पररणय) with Rama

पुरोहिताभ्युपगमात ्= upon the approval (अभ्युपगम) of the guru, i.e., the royal priest (पुरोहित)

उपागमत ्= reached ममथथलाम ्= Mythilaa (ममथथला) city

106. श्लोकः मूलपाठः यत्कीनतिन्ततलकायते सुरवधसूङ्गीतगोष्ठीमुखे येिाद्यः पपतमृामपुमामवसुमती येिैव राजमवती । इमरः सङ्गरसङ्कटेषु पवजिौ वीरतय यतयोममुख-

प्रेङ्खत्तयमदिकेतिाम्बरदशासमदशििादु्ददिशाम ्॥ १०६ ॥ पदच्छेदः यत-्कीनतथः, नतलकायते, सुर-वि-ूसङ्क्गीत-गोष्ठी-मुखे, येि, आद्यः, वपतमृाि,् पुमाि,् वसुमती, येि, एव, राजन्वती इन्रः, सङ्क्गर-सङ्क्कटेिु, ववजिौ, वीरस्य, यस्य, उन्मुख-प्रेङ्क्खत-्स्यन्दि-केति-अम्बर-दशा-सन्दशथिात,् दरु-्दशाम ्अन्वयाथथः नतलकायते = अलङ्क्कारभूतमस्स्त यत्कीनतथः = दशरथस्य यशः सुरविसूङ्क्गीतगोष्ठीमुखे = अप्सरस्त्रीणां गािसभासु प्रारम्भे एव येि [अस्स्त] = दशरथेि आद्यः पुमाि ्= आहदपुरुिः िारायणः वपतमृाि ्= जिकवाि ् येि एव [अस्स्त] = दशरथेि एव वसुमती = भूममः राजन्वती = सुराजयुक्ता ववजिौ = त्यक्तवाि ् इन्रः = देवराजः ददुथशाम ्= दरुवस्थाम ् सङ्क्गरसङ्क्कटेिु = युद्धस्य कष्टकाले उन्मुखप्रेङ्क्खत्स्यन्दिकेतिाम्बरदशासन्दशथिात ्

उन्मुखम ्= अमभमुखम,् प्रेङ्क्खन्त्यः = वायुिा चलन्त्यः, स्यन्दिस्य = रथस्य, केतिािाम ्= ध्वजािाम,् अम्बरदशाः = वस्त्राञ्चलानि, तेिां सन्दशथिात ्= वीषणात ्

यस्य वीरस्य = पराक्रममणः दशरथस्य अन्वयः यत्कीनतथः सुरविसूङ्क्गीतगोष्ठीमुखे नतलकायते, येि आद्यः पुमाि ्वपतमृाि,् येि व वसुमती राजन्वती, यस्य वीरस्य उन्मुखप्रेङ्क्खत्स्यन्दिकेतिाम्बरदशासन्दशथिात ्इन्रः सङ्क्गरसङ्क्कटेिु ददुथशां ववजिौ [सः दशरथः ममथथलामुपागमत]् आकाङ्क्षा उपागमत ्

कः उपागमत ्? दशरथः कीदृशः दशरथः ? यत्कीनतथः नतलकायते

कुत्र नतलकायते ? सुरविसूङ्क्गीतगोष्ठीमुखे पुिः कीदृशः दशरथः ? येि [अस्स्त]

कथम्भूतः अस्स्त ? वपतमृाि ्

कः अस्स्त ? आद्यः पुमाि ् पुिः कीदृशः दशरथः ? येि एव [अस्स्त]

कथम्भूता अस्स्त ? राजन्वती का अस्स्त ? वसुमती

पुिः कीदृशः दशरथः ? यस्य वीरस्य उन्मुखप्रेङ्क्खत्स्यन्दिकेतिाम्बरदशासन्दशथिात ् ववजिौ कः ववजिौ ? इन्रः कां ववजिौ ? ददुथशाम ् कस्स्मि ्सन्दभे ववजिौ ? सङ्क्गरसङ्क्कटेिु कस्मात ्कारणात ्ववजिौ ? उन्मुखप्रेङ्क्खत्स्यन्दिकेतिाम्बरदशासन्दशथिात ्

तात्पयथम ् स्वगे अप्सरस्त्रीणां गािसभासु दशरथस्य यशोगीतानि एव आदौ गीयन्ते । आहदपुरुिस्य िारायणस्यावप वपतभृूतः अयम ्। सत्स्ववप बिुिु राजस,ु दशरथस्य कारणेि व भूममः “राजन्वती” (सुराजयुक्ता) इनत कथ्यते । देवासुरसमरेिु कष्टदशायां स्स्थतः इन्रः सािाय्याथथमागच्छतः पराक्रममणः दशरथस्य रथध्वजािां दशथिेि सन्तुष्टो भवनत । पदवववरणम ् नतलकायते = नतलकः इव आचरनत । नतलक + क्यङ्क् – िामिातुः । लट्., प्र.प.ु, ए.व. सुरविसूङ्क्गीतगोष्ठीमुखे

सुरवध्वः = सुराणां वध्वः सङ्क्गीतगोष््यः = सङ्क्गीतस्य गोष््यः सुरविसूङ्क्गीतगोष््यः = सुरवििूां सङ्क्गीतगोष््यः सुरविसूङ्क्गीतगोष्ठीमुखे = सुरविसूङ्क्गीतगोष्ठीिां मुखम,् तस्स्मि ्

वपतमृाि ्= वपता अस्य अस्स्त । वपत+ृमतुप ्(तवद्धतः) । तकारान्तः, पु.ं, प्र.वव., ए.व. पुमाि ्= सकारान्तः, पुं., “पुंस”् शब्दः, प्र.वव., ए.व. वसुमती = “सवुंसिा वसुमती वसुिोवी वसुन्िरा” (अमरः) राजन्वती = राजा अस्याः अस्स्त । “सुराज्ञज्ञ देश ेराजन्वाि ्स्यात ्ततोऽन्यत्र राजवाि”्

(अमरः) । “राजन्वाि ्सौराज्ये” (८.२.१४) सङ्क्गरसङ्क्कटेिु = सङ्क्गरस्य सङ्क्कटाः, तेि ु। ववजिौ = वव + िा “ओिाक् त्यागे” – मलट्., प्र.पु., ए.व. अलङ्क्कारः लुप्तोपमा – समास ेइव इनत शब्दः लुप्तः रूपकम ्– मुखम,् नतलकम ् उपमारूपकयोः सङ्क्करः

छन्दः शादूथलववक्रीडडतं वतृ्तम ्(majestic like the gait of the lion or tiger) –

“सूयाथश्व मथसजाः स्तताः सगुरवः शादूथलववक्रीडडतम”् । प्रनतपादं १९ अषराणण । म-स-ज-स-त-त-गुरुः । द्वादशाषरािन्तरं यनतः ।

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19

गु गु गु ल ल गु ल ग ु ल ल ल गु गु गु ल गु गु ल गु

Word-Meaning दशरथः = Dasharatha

यत्कीनतथः = one whose (यत)् fame (कीनतथ) नतलकायते = is given importance as though decorating the face with

tilaka सुरविसूङ्क्गीतगोष्ठीमुखे = in the beginning (मुख) of the musical (सङ्क्गीत)

congragetion (गोष्ठी) of the women (वि)ू folk of the Devas (सुर) Alternate Interpretation – The musical congragetion of the apsaras is metaphorically taken as the face and Dasharatha’s fame is the tilaka on it.

येि [अस्स्त] = one by whom आद्यः पुमाि ्= the Supreme Person वपतमृाि ्= became a person having a father

येि एव [अस्स्त] = one by whom only वसुमती = the earth राजन्वती = became one having a good king

यस्य वीरस्य उन्मुखप्रेङ्क्खत्स्यन्दिकेतिाम्बरदशासन्दशथिात ् = due to the sight (सन्दशथि) of the upward (उन्मुख) fluttering (प्रेङ्क्खत)् border (दशा) of the cloth (अम्बर) of the flag staff (केति) of the chariot (स्यन्दि) of which (यत)् valorous person (वीर) इन्रः = Indra

ववजिौ = gave up ददुथशाम ्= his miserable (दसु)् state (दशा) सङ्क्गरसङ्क्कटेिु = during the difficult (सङ्क्कट) times of battles (सङ्क्गर)

उपागमत ्= reached ममथथलाम ्= Mythilaa (ममथथला) city

107. श्लोकः मूलपाठः जिकः तवकिीयाांसमाजुिाव कुशध्वजम ्। ित्वा युथध सुधमवािां साङ्काश्ये तथापपतां पुरे ॥ १०७ ॥ पाठभेदः पुरं इनत पदस्य स्थािे पुरा इनत पाठभेदः पदच्छेदः जिकः, स्व-किीयांसम,् आजुिाव, कुशध्वजम,् ित्वा, युथि, सुिन्वािम,् साङ्क्काश्ये, स्थावपतम,् पुरे अन्वयाथथः आजुिाव = आकाररतवाि,् आिूतवाि ् जिकः = सीतायाः वपता कुशध्वजम ्= कुशध्वजिामकम ् स्वकिीयांसम ्= अिुजम ् स्थावपतम ्= प्रनतष्ठावपतम ् साङ्क्काश्ये पुरे = साङ्क्काश्यिगरे ित्वा = मारनयत्वा सुिन्वािम ्= सुिन्विामकं राजािम ् युथि = युद्ध ेअन्वयः जिकः सुिन्वािं युथि ित्वा साङ्क्काश्ये पुरे स्थावपतं स्वकिीयांसं कुशध्वजम ्आजुिाव आकाङ्क्षा आजुिाव

कः आजुिाव ? जिकः कम ्आजुिाव ? कुशध्वजम ्

कीदृशं कुशध्वजम ्? स्वकिीयांसम ् पुिः कीदृशं कुशध्वजम ्? स्थावपतम ्

कुत्र स्थावपतम ्? साङ्क्काश्ये पुरे ककं कृत्वा स्थावपतम ्? ित्वा कं ित्वा ? सुिन्वािम ् कुत्र ित्वा ? युथि

तात्पयथम ् सुिन्विामकं राजािं युद्ध ेमारनयत्वा साङ्क्काश्यिगरे प्रनतष्ठावपतं स्वस्य अिुजं कुशध्वजं जिकः ममथथलां प्रनत आकाररतवाि ्पदवववरणम ् स्वकिीयांसम ्= स्वस्य किीयाि,् तम ्। सकारान्तः, पु.ं, हि.वव., ए.व. ।

“हिवचिववभज्योपपदे तरबीयसुिौ” ५.३.५७ आजुिाव = आ + ह्वे “ह्वेञ ्स्पिाथयां शब्दे च” । मलट्, प्र.प.ु, ए.व. । लट्लकारे आह्वयनत

। युथि = िकारान्तः, स्त्री., स.वव., ए.व. छन्दः अिुष्टुप ्(श्लोकः) Word-Meaning जिकः = King Janaka

आजुिाव = invited कुशध्वजम ्= Kushadvaja स्वकिीयांसम ्= his younger brother

स्थावपतम ्= who was established (as the King) साङ्क्काश्ये पुरे = in the city of Saankaashya

ित्वा = after killing सुिन्वािम ्= Sudhanvaan युथि = in the battle

गद्यम ् मूलपाठः तदिु ताभ्यामभ्यथचितः सपुरोहितो दशरथततत्र पुत्राणाां गोदािमङ्गलां निवितियामास । पदच्छेदः तत-्अि,ु ताभ्याम,् अभ्यथचथतः, स-पुरोहितः, दशरथः, तत्र, पुत्राणाम,् गो-दाि-मङ्क्गलम,् निवथतथयामास अन्वयाथथः तदिु = ततः ताभ्याम ्= जिक-कुशध्वजाभ्याम ् अभ्यथचथतः = सत्कृतः सपुरोहितः दशरथः = वमसष्ठसहितः दशरथः तत्र = ममथथलायाम ्

पुत्राणाम ्= राम-लक्ष्मण-भरत-शत्रघु्िािाम ् गोदािमङ्क्गलम ्= गोदािरूपं वववािदीषाङ्क्गं कमथ । “गावः = लोमानि, दीयन्ते =

खण््यन्ते” – वववािात्पूवुं केशकतथिसंस्कारः । निवथतथयामास = ववहितवाि ्अन्वयः तदिु ताभ्याम ्अभ्यथचथतः स-पुरोहितः दशरथः तत्र पुत्राणां गो-दाि-मङ्क्गलं निवथतथयामास । आकाङ्क्षा निवथतथयामास

ककं निवथतथयामास ? गो-दाि-मङ्क्गलम ् केिां गो-दाि-मङ्क्गलम ्? पुत्राणाम ्

कुत्र निवथतथयामास ? तत्र कः निवथतथयामास ? दशरथः

कीदृशः दशरथः ? सपुरोहितः पुिः कीदृशः दशरथः ? अभ्यथचथतः

काभ्याम ्? ताभ्याम ् कदा निवथतथयामास ? तदिु

तात्पयथम ् जिक-कुशध्वजाभ्यां सत्कृतः वमसष्ठसहितः दशरथः वववाि-दीषाङ्क्गतया पुत्राणां केशकतथि-संस्कारं ववहितवाि ्Word-Meaning तदिु = Then दशरथः = Dasharatha

सपुरोहितः = one who is accompanied (सि) by the royal priest (पुरोहित), Vashishta

अभ्यथचथतः = one who was formally honoured ताभ्याम ्= by those two, Janaka and Kushadhvaja

तत्र = there निवथतथयामास = carried out

गोदािमङ्क्गलम ्= the auspicious (मङ्क्गल) ritual of tonsuring (दाि) the hair (गो) (associated with the marriage ceremony) पुत्राणाम ्= of his sons (पुत्र)

108. श्लोकः मूलपाठः जग्राि जिकात्सीताां तातादेशिे राघवः । आम्िायशासिेिाचाां यजमािाहदवािलः ॥ १०८ ॥ पदच्छेदः जग्राि, जिकात,् सीताम,् तात-आदेशिे, राघवः, आम्िाय-शासिेि, अचाथम,् यजमािात,् इव, अिलः अन्वयाथथः जग्राि = स्वीकृतवाि ् राघवः = श्रीरामः जिकात ्सीताम ्= जिकात ्जािकीम ् तातादेशिे = वपतुः दशरथस्य आज्ञया अिलः इव = अस््िः इव अचाथम ्= सस्त्क्रयाम ् यजमािात ्= यजिकतुथः गिृस्थात ् आम्िायशासिेि = श्रनुतवचिेि अन्वयः अिलः आम्िायशासिेि यजमािात ्अचाथम ्इव राघवः तातादेशिे जिकात ्सीतां जग्राि । आकाङ्क्षा जग्राि

कः जग्राि ? राघवः कां जग्राि ? सीताम ् कस्मात ्जग्राि ? जिकात ् केि जग्राि ? तातादेशिे

कः इव जग्राि ? अिलः इव काम ्इव जग्राि ? अचाथम ् कस्मात ्इव जग्राि ? यजमािात ् केि इव जग्राि ? आम्िायशासिेि

तात्पयथम ् यथा अस््िः श्रनुतवचिेि अिुमतः यजिकतुथः गिृस्थात ्िोमाहदसस्त्क्रयां स्वीकरोनत, तथा श्रीरामः वपतुः दशरथस्य अिुज्ञया जिकमिाराजात ्सीतां स्वीचकार । (पररणीतवाि ्इत्यथथः) पदवववरणम ् जग्राि = ग्रह् “ग्रि उपादािे” – मलट्, प्र.प.ु, ए.व. । जग्राि, जगिृतुः, जगिुृः.

तातादेशिे = तातस्य आदेशः, तेि । “तातस्तु जिकः वपता” (अमरः) आम्िायशासिेि = आम्िायस्य शासिम,् तेि । “श्रनुतः स्त्री वेद आम्िायः” (अमरः) अिलः = “कृशािुः पावकोऽिलः” (अमरः) अलङ्क्कारः उपमालङ्क्कारः – पूणोपमा छन्दः अिुष्टुप ्(श्लोकः) Word-Meaning राघवः = Raghava (रािव) i.e., Raghurama जग्राि = accepted

सीताम ्= Sita (सीता) जिकात ्= from Janaka (जिक) तातादेशिे = by the orders (आदेश) of his father (तात), Dasharatha

अिलः इव = like (इव) the Fire-god (अिल) (स्वीकरोनत) = (accepts) अचाथम ्= the offering (अचाथ) यजमािात ्= from the performer of the sacrifice (यजमाि) आम्िायशासिेि = by the directives (शासि) of the Vedas (आम्िाय)

109. श्लोकः मूलपाठः आश्चयिमेतत ्। गुणमनिममषचापे कन्चचदारोप्य सीताां कुमशकतियवाक्यादग्रिीरामभरः । तदिु तदिुजममा मैथथलेमरतय थचत्ते निहितबिुगुणः समिूममिलाां लक्ष्मणोऽपप ॥ १०९ ॥ पदच्छेदः आश्चयथम,् एतत ्। गुणम,् अनिममि-चाप,े कस्ञ्चत,् आरोप्य, सीताम,् कुमशक-तिय-वाक्यात,् अग्रिीत,् रामभरः, तत-्अि,ु तत-्अिु-जन्मा, म थथल-इन्रस्य, थचत्ते, निहित-बिु-गुणः, सि,् ऊममथलाम,् लक्ष्मणः, अवप । सस्न्िः सन्िूममथलाम ्= सि ्+ ऊममथलाम ्– ङमुडागमसस्न्िः

अन्वयाथथः अग्रिीत ्= स्वीकृतवाि ् रामभरः = सकलकल्याणस्वरूपः, वववािकमथदीज्ञषतः श्रीरामः सीताम ्= जािकीम ् आरोप्य = निज्ञषप्य कस्ञ्चत ्गुणम ्= एकां मौवीम ् अनिममिचापे = हदव्यििुवि कुमशकतियवाक्यात ्= ववश्वाममत्रस्य आज्ञया तदिु = ततः [अग्रिीत]् लक्ष्मणः अवप तदिुजन्मा = श्रीरामस्य अिुजः ऊममथलाम ्= जिकस्य पुत्रीम ् निहितबिुगुणः सि ्= निज्ञषप्त-िािाववि-सद्गुणः थचत्ते = हृदये म थथलेन्रस्य = जिकस्य अन्वयः कुमशकतियवाक्यात ्अनिममिचापे कस्ञ्चत ्गुणम ्आरोप्य रामभरः सीताम ्अग्रिीत ्। तदिु तदिुजन्मा लक्ष्मणः अवप म थथलेन्रस्य थचत्ते निहितबिुगुणः सि ्ऊममथलाम ्(अग्रिीत)् आकाङ्क्षा अग्रिीत ्

कः अग्रिीत ्? रामभरः काम ्अग्रिीत ्? सीताम ् ककं कृत्वा अग्रिीत ्? आरोप्य

कम ्आरोप्य ? कस्ञ्चत ्गुणम ् कस्स्मि ्आरोप्य ? अनिममिचापे कस्मात ्कारणात ्आरोप्य ? कुमशकतियवाक्यात ्

तदिु = ततः [अग्रिीत]्

कः अवप अग्रिीत ्? लक्ष्मणः अवप कीदृशः लक्ष्मणः ? तदिुजन्मा

काम ्अग्रिीत ्? ऊममथलाम ् कथम्भूतः सि ्अग्रिीत ्? निहितबिुगुणः सि ्

कस्स्मि ्निहितबिुगुणः सि ्? थचत्ते

कस्य थचत्ते ? म थथलेन्रस्य तात्पयथम ् श्रीरामः ववश्वाममत्रस्य वचिात ्मूते हदव्यििुवि एकां मौवीं निज्ञषप्य सीतां पररणीतवाि ्। ततः तस्य अिुजः लक्ष्मणः तु अमूते जिकस्य हृदये बिूि ्गुणाि ्(ववद्याववियादीि)् निज्ञषप्य तस्य अपरां सुताम ्ऊममथलां पररणीतवाि ्। पदवववरणम ् गुणः = “मौव्याुं रव्याथश्रते सतत््वशौयथसन्ध्याहदके गुणः” (अमरः) अनिममिचापे = अनिममिाणां चापः, तस्स्मि ्। “सुरमत्स्यावनिममिौ” (अमरः) अग्रिीत ्= ग्रह् “ग्रिँ उपादािे” – लुङ्क्., प्र.पु., ए.व. । लट्लकारे गहृ्णानत । अिुजन्मा = अि ु(पश्चात)् जन्म यस्य सः । िकारान्तः पुं., प्र.वव., ए.व. म थथलेन्रस्य

म थथलः = मथथलायाः अयम ् म थथलेन्रस्य = म थथलािाम ्इन्रः म थथलेन्रः, तस्य

निहितबिुगुणः = निहिताः बिवो गुणाः येि सः अलङ्क्कारः श्लेिः – गुणशब्दे व्यनतरेकः – “व्यनतरेको ववशिेश्चदेपुमािोपमेययोः” – figure of speech conveying the

contrast between Rama’s action and Lakshman’s action छन्दः मामलिीवतृ्तम ्– ‘ििमयययुतेयं मामलिी भोथगलोक ः’ - १५ (८+७) वणाथः

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15

ल ल ल ल ल ल गु गु गु ल गु गु ल गु गु

Word-Meaning रामभरः = The auspicious (भर) Rama (राम), i.e., one who is the

embodiment of auspiciousness or the one who has performed the auspicious activities associated with the marriage ceremony. अग्रिीत ्= accepted सीताम ्= Sita आरोप्य = Having tied कस्ञ्चत ्गुणम ्= a random (कस्ञ्चत)् string (गुण) अनिममिचापे = in the bow (चाप) of the devas (अनिममि), who don’t blink

their eyes, i.e., the divine bow कुमशकतियवाक्यात ्= by the words (वाक्य) or orders of Vishwamitra, the

son (तिय) of Kushika (कुमशक)

तदिु = Then तदिुजन्मा = his (तत)् younger brother (अिुजन्मि)्, i.e., Rama’s younger

brother लक्ष्मणः अवप [अग्रिीत]् = Lakshma (लक्ष्मण) also (अवप) accepted ऊममथलाम ्= Urmilaa (ऊममथला) निहितबिुगुणः सि ्= being one who has placed (निहित) numerous (बिु)

good qualities (गुण) थचत्ते = in the heart (थचत्त) म थथलेन्रस्य = of Janaka, the king (इन्र) of citizens (म थथल) of Mithila

(ममथथला) 110. श्लोकः मूलपाठः ततो भरतशत्रघु्िौ कुशध्वजनियोगतः । माण्डवीश्रतुकीनतिभ्यामभूताां गिृमेथधिौ ॥ ११० ॥ पदच्छेदः ततः, भरत-शत्रघु्िौ, कुशध्वज-नियोगतः, माण्डवी-श्रतुकीनतथभ्याम,् अभूताम,् गिृ-मेथििौ अन्वयाथथः ततः = रामलक्ष्मणयोः वववािािन्तरम ् अभूताम ्= आस्ताम ् भरतशत्रघु्िौ गिृमेथििौ = गिृस्थौ माण्डवी-श्रतुकीनतथभ्याम ् कुशध्वजनियोगतः = जिकािुजस्य कुशध्वजस्य आज्ञया अन्वयः ततः भरतशत्रघु्िौ कुशध्वजनियोगतः माण्डवीश्रतुकीनतथभ्यां गिृमेथििौ अभूताम ्आकाङ्क्षा अभूताम ्

कौ अभूताम ्? भरतशत्रघु्िौ कीदृशौ अभूताम ्? गिृमेथििौ काभ्याम ्अभूताम ्? माण्डवी-श्रतुकीनतथभ्याम ् कस्मात ्कारणात ्अभूताम ्? कुशध्वजनियोगतः कदा अभूताम ्? ततः

तात्पयथम ् तदिन्तरं भरतशत्रघु्िौ जिकािुजस्य कुशध्वजस्य आज्ञया तत्पुत्र्यौ माण्डवी-श्रतुकीत्याथख्ये कन्यके पररणीय गिृस्थौ अभूताम ्। पदवववरणम ् अभूताम ्= भू “भू सत्तायाम”् । लुङ्क्., प्र.पु., हि.व. । अभूत,् अभूताम,् अभवूि ्। गिृमेथििौ = िकारान्तः, पु., प्र.वव., हि.व. । गिृमेिी, गिृमेथििौ, गिृमेथििः । छन्दः अिुष्टुप ्(श्लोकः) Word-Meaning ततः = Then अभूताम ्= both became भरतशत्रघु्िौ = Bharata (भरत) and Shatrughna (शत्रघु्ि) गिृमेथििौ = the two householders (गिृमेथिि)् or husbands माण्डवी-श्रतुकीनतथभ्याम ्= of Maandavee (माण्डवी) and Shrutakeerti (श्रतुकीनतथ) कुशध्वजनियोगतः = by the orders (नियोग) of Kushadhvaja (कुशध्वज)

कक्ष्या ४२ – १९.११.२०१८

गद्यम ् मूलपाठः अथ दशरथः तवतियैः सि कृतपववािैपविदेिेभ्यः प्रनतनिवतिमािो सांवतिसमयसमुज्जनृ्म्भतिुतविदःुसिरोषां भीषणदवुािरपराक्रमां क्षत्रवगिगविसवांकषपरश्वधधाराधीिरुथधरधाराकन्पपतपपततृपिणां दपिवतामगे्रसरमुग्रप्रतापपिां तपःसमुथचतवपकलवसािमपप वासिावशादिनतपररमुपषतयुद्धश्रद्धां मध्येमागां भागिवां मुनिां राममराक्षीत ्। पदच्छेदः अथ, दशरथः, स्व-तिय ः, सि, कृत-वववाि ः, ववदेिेभ्यः, प्रनतनिवतथमािः, सवंतथ-समय-समुज्जसृ्म्भत-िुतवि-दःुसि-रोिम,् भीिण-दवुाथर-पराक्रमम,् षत्र-वगथ-गवथ-सवुंकि-परश्वि-िारा-अिीि-रुथिर-िारा-कस्ल्पत-वपत-ृतपथणम,् दपथवताम,् अगे्रसरम,् उग्र-प्रतावपिम,् तपः-समुथचत-वल्कल-वसािम,् अवप, वासिा-वशात,् अिनत-पररमुवित-युद्ध-श्रद्धम,् मध्ये-मागथम,् भागथवम,् मुनिम,् रामम,् अराषीत ्अन्वयाथथः अथ = वववािािन्तरम ् दशरथः

कृतवववाि ः = ववहितपररणय ः स्वतिय ः = पुत्र ः रामाहदमभः सि = साकम ् ववदेिेभ्यः = ववदेिदेशात ् प्रनतनिवतथमािः = अयोध्यां प्रत्यागच्छि ् मध्येमागथम ्= पथथ भागथवम ्= भगृुवंशोत्पन्िम ् मुनिम ् रामम ्= परशुरामम ् अराषीत ्= अवलोककतवाि ् संवतथसमयसमुज्जसृ्म्भतिुतविदःुसिरोिम ्

संवतथसमये = प्रलयकाले, समुज्जसृ्म्भतः = जाज्वल्यमािः यः िुतविः = प्रलयास््िः, तद्वत ्दःुसिः = सोढुम ्अशक्यः, रोिः = क्रोिः यस्य तादृशम ्। परशुरामस्य कोपः प्रलयास््िः इव भयङ्क्करः इत्यथथः ।

भीिणदवुाथरपराक्रमम ् भीिणः = भयङ्क्करः, दवुाथरः = निवारनयतुम ्अशक्यः, पराक्रमः = भुजबलं यस्य

तादृशम ्। षत्रवगथगवथसवुंकिपरश्वििारािीिरुथिरिाराकस्ल्पतवपततृपथणम ्

षत्रवगथस्य = षत्रत्रयसमूिस्य यः गवथः = अिङ्क्कारः, तस्य सवथङ्क्किा = समूलतः वविामशका या परश्वििारा = परशोः निमशताग्रभागः, तदिीिा = तदायत्ता, तया निष्पाहदता या रुथिरिारा = रक्तप्रवािः, तया कस्ल्पतम ्= अिुस्ष्ठतम,् वपततृपथणम ्= वपतुः निवापोदकं येि तादृशम ्। भागथवरामः स्वस्य परशुिा सवेिां षस्त्त्रयाणां गवुं समूलम ्उत्पाट्य तेिां रक्तप्रवािेि वपतुः जमद्िेः तपथणं चकार ।

दपथवताम ्अगे्रसरम ्= शौयथमदोद्धतम ् उग्रप्रतावपिम ्= प्रचण्डप्रभावम ् तपःसमुथचतवल्कलवसािम ्= तपश्चयाथिुकूलं वषृत्व्वस्त्र ंिरन्तम ् अवप = तथावप वासिावशात ्= पुरातिससं्कारबलेि अिनतपररमुवितयुद्धश्रद्धम ्= सम्पूणथतः अिपगता युद्धेच्छा यस्य तादृशम ्अन्वयः अथ कृत-वववाि ः स्व-तिय ः सि ववदेिेभ्यः प्रनतनिवतथमािः, दशरथः, मध्ये-मागुं, संवतथ-समय-समुज्जसृ्म्भत-िुतवि-दःुसि-रोिं, भीिण-दवुाथर-पराक्रमं, षत्र-वगथ-गवथ-सवुंकि-परश्वि-िारा-अिीि-रुथिर-िारा-कस्ल्पत-वपत-ृतपथणं, दपथवताम ्अगे्रसरम,् उग्र-प्रतावपिं, तपः-समुथचत-वल्कल-वसािम ्अवप वासिा-वशात ्अिनत-पररमुवित-युद्ध-श्रद्धं, भागथव ंमुनि ंरामम ्अराषीत ्।

आकाङ्क्षा अराषीत ्

कदा अराषीत ्? अथ कः अराषीत ्? दशरथः कम ्अराषीत ्? भागथवम ्रामम ्

कीदृशम ्अराषीत ्? मुनिम ् पुिः कीदृशं भागथवम ्? मध्ये-मागथम ् पुिः कीदृशं भागथवम ्? प्रनतनिवतथमािः

क ः सि प्रनतनिवतथमािः ? स्व-तिय ः सि कीदृश ः स्व-तिय ः सि ? कृत-वववाि ः

कस्मात ्/ केभ्यः प्रनतनिवतथमािः ? ववदेिेभ्यः पुिः कीदृशं भागथवम ्? संवतथ-समय-समुज्जसृ्म्भत-िुतवि-दःुसि-रोिम ् पुिः कीदृशं भागथवम ्? भीिण-दवुाथर-पराक्रमम ् पुिः कीदृशं भागथवम ्? षत्र-वगथ-गवथ-सवुंकि-परश्वि-िारा-अिीि-रुथिर-िारा-

कस्ल्पत-वपत-ृतपथणम ्दपथवताम ्अगे्रसरम ् पुिः कीदृशं भागथवम ्? उग्र-प्रतावपिम ् पुिः कीदृशं भागथवम ्? अिनत-पररमुवित-युद्ध-श्रद्धम ्

कथभंूतमवप अिनत-पररमुवित-युद्ध-श्रद्धम ्? तपः-समुथचत-वल्कल-वसािम ्अवप ककमथथम ्अिनत-पररमुवित-युद्ध-श्रद्धम ्?वासिा-वशात ्

तात्पयथम ् दशरथः पुत्राणां वववािोत्तरं सपररवारम ्अयोध्यां प्रत्यागच्छि ्मागथमध्ये जामद्न्यं परशुरामं दृष्टवाि ्। तस्य परशुरामस्य क्रोिः प्रलयास््िररव भयङ्क्करः; तस्य भुजबलम ्अत्युग्रं निवारनयतुम ्अशक्यं च; सः दषु्टािां षस्त्त्रयाणाम ्अिङ्क्कारं समूलम ्उत्पाट्य तेिां रक्तस्य प्रवािेण स्ववपतुः जमद्िेः तपथणं ववहितवाि ्आसीत;् शौयथमदोद्धतः, प्रचण्डप्रभावश्च सः मुनिवेिं िरि ्अवप संस्कारबलात ्युद्धासक्तः एव । Word-Meaning अथ = Then दशरथः = Dasharatha कृतवववाि ः स्वतिय ः सि = along with (सि) his (स्व) sons (तिय) whose

marriage (वववाि) has been carried out (कृत) प्रनतनिवतथमािः = one who is returning

ववदेिेभ्यः = from the place, Videha (ववदेि) मध्येमागथम ्= on the way अराषीत ्= saw

रामम ्= Rama (राम), i.e., Parasurama भागथवम ्= Bhargava (भागथव), the desendent of Bhrgu मुनिम ्= the sage संवतथ-समय-समुज्जसृ्म्भत-िुतवि-दःुसि-रोिम ्= one whose anger is (रोि) is

incapable of being tolerated (दःुसिः), as that of (तद्वत)्, the fire that is blazing (समुज्जसृ्म्भत), during the time (समय) of the ultimate dissolution (संवतथ)

भीिणदवुाथरपराक्रमम ्= one who has such a strength (पराक्रम), which is fearful (भीिण) and which cannot be put down or turned away (दवुाथर) by anybody

षत्रवगथगवथसवुंकिपरश्वििारािीिरुथिरिाराकस्ल्पतवपततृपथणम ्= one who performed (कस्ल्पत) the ancestral offering rites (तपथण) for his forefathers (वपत)ृ with the flow (िारा) of blood (रुथिर) generated (अिीि) from the sharp edge (िारा) of his Parashu, the axe weapon (परश्वि), which destroyed completely (सवथङ्क्कि) the pride (गवथ) of the community (वगथ) of enemies (षत्र)

दपथवताम ्अगे्रसरम ्= one who is in the forefront (अगे्रसर) among those who have arrogant (दपथवत)् due to their strength

उग्रप्रतावपिम ्= strong (उग्र) splendor (प्रतावपि)् तपःसमुथचतवल्कलवसािम ्= one who adores the garment (वसाि) made of

bark (वल्कल), that is suitable (समुथचत) for penance (तपस)् अवप = Even though वासिावशात ्= influenced (वश) by the past mental impressions (वासिा) अिनतपररमुवितयुद्धश्रद्धम ्= the fervour (श्रद्ध) to fight (युद्ध) which has not

gone completely (अिनतपररमुवित) गद्यम ् मूलपाठः अप्राक्षीच्च तन्मिरीक्षणादेव प्रक्षीणिषोऽपप मिपषिमभः सि पवधाय सपयािमायिशील कुशलममनत । पदच्छेदः अप्राषीत,् च, तत-्निरीषणात,् एव, प्रषीण-ििथः, अवप, मिविथमभः, सि, वविाय, सपयाथम,् आयथ-शील, कुशलम,् इनत अन्वयाथथः तस्न्िरीषणात ्= परशुरामस्य दशथिात ् एव

प्रषीणििथः = न्यूिीकृतािन्दः अवप मिविथमभः = वमसष्ठाहदमभः सि = साकम ् सपयाथम ्= पूजाम ् वविाय = कृत्वा आयथशील = मिािुभाव कुशलम ्= षेमं [ षेमं वा इनत िनििा प्रश्नः बुध्यते – काकुः ] इनत अप्राषीत ्= एवं पषृ्टवाि ्अन्वयः अप्राषीत ्च तस्न्िरीषणात ्एव प्रषीण-ििथः अवप मिविथमभः सि वविाय सपयाथम ्आयथ-शील कुशलम ्इनत आकाङ्क्षा अप्राषीत ्च

कः अप्राषीत ्? (दशरथः) कथभंूतः (दशरथः) ? प्रषीण-ििथः अवप

ककमथुं प्रषीण-ििथः ? तस्न्िरीषणात ्एव ककं कृत्वा अप्राषीत ्? वविाय

ककं वविाय ? सपयाथम ् क ः सि वविाय ? मिविथमभः सि

ककममनत ? ... इनत (िे) आयथ-शील । कुशलम ्(वा) ?

तात्पयथम ् परशुरामस्य दशथिादेव दशरथस्य मिमस भयमुत्पन्िम ्। तथावप वमसष्ठाहदमभः सि समुथचतां पूजां कृत्वा दशरथः परशुरामस्य कुशलप्रश्िं कृतवाि ्। पदवववरणम ् अप्राषीत ्= प्रच्छ / प्रछ् “प्रछँ ज्ञीप्सायाम”् – लुङ्क्, प्र.पु., ए.व. प्रषीणििथः = प्रषीणः ििथः यस्य सः सपयाथम ्= “पूजा िमस्या-अपथचनतः सपयाथ-अचाथ-अिथणाः समाः” (अमरः) Word-Meaning (दशरथः) = Dasharatha

अवप = even though प्रषीणििथः = becoming one whose happiness (ििथ) has diminished (प्रषीण)

तस्न्िरीषणात ्एव = due to his (तत)् sight (निरीषण) itself (एव) वविाय = having performed

सपयाथम ्= adoration मिविथमभः सि = along with (सि) Maharishis (मिविथ) like Vashishta

इनत अप्राषीत ्= asked thus (इनत) आयथशील = O one with noble (आयथ) character (शील) कुशलम ्(वा ?) = are you well (कुशलम)् ?

111. श्लोकः मूलपाठः अथ दशरथवाणीां तामशणृ्वमप्रसमिाां भगृुपनतररदमूच ेप्रथश्रतां रामभरम ्। अवन्जगममषुरासां जीणिचापात्तकीते- रपवहदतपरशोतते दोमिदां कामुिकेऽन्तमि ्॥ १११ ॥ पदच्छेदः अथ, दशरथ-वाणीम,् ताम,् अशणृ्वि,् प्रसन्िाम,् भगृु-पनतः, इदम,् ऊच,े प्रथश्रतम,् रामभरम,् अवस्जगमिुः, आसम,् जीणथ-चाप-आत्त-कीतेः, अववहदत-परशोः, त,े दोमथदम,् कामुथके, अस्स्मि ् अन्वयाथथः अथ = कुशलप्रश्िािन्तरम ् ऊच े= अब्रवीत ् भगृुपनतः = परशुरामः अशणृ्वि ्= ि गणयि ् तां दशरथवाणीम ्= दशरथेि कृतं कुशलप्रश्िम ् प्रसन्िाम ्= श्राव्याम ् रामभरम ्= श्रीरामम ् प्रथश्रतम ्= ववियास्न्वतम ् इदम ्= एतद् वचिम ् आसम ्= अभवम ् अवस्जगममिुः = ज्ञातुम ्इच्छुः दोमथदम ्= भुजयोः दपथम ् ते = तव, रामस्य जीणथचापात्तकीतेः = मशथथलस्य मशवििुिः भङ्क्गेि प्राप्तयशसः अववहदतपरशोः = मम आयुिस्य परशोः प्रभावम ्अजाितः कामुथके अस्स्मि ्= पुरःस्स्थते व ष्णवििुवि

अन्वयः अथ तां प्रसन्िां दशरथवाणीम ्अशणृ्वि ्भगृुपनतः प्रथश्रतं रामभरम ्इदम ्ऊच े– “अववहदतपरशोः, जीणथचापात्तकीतेः ते दोमथदम ्अस्स्मि ्कामुथके अवस्जगममिुः आसम”् आकाङ्क्षा ऊच े

कदा ऊच े? अथ कः ऊच े? भगृुपनतः ककं कृत्वा ऊच े? अशणृ्वि ्

काम ्अशणृ्वि ्? तां दशरथवाणीम ् कीदृशीं दशरथवाणीम ्? प्रसन्िाम ्

कम ्ऊच े? रामभरम ् कीदृशं रामभरम ्? प्रथश्रतम ्

ककम ्ऊच े? इदम ् ककम ्इनत ऊच े? आसम ्

कथम्भूतः आसम ्? अवस्जगममिुः कम ्अवस्जगममिुः ? दोमथदम ्

कस्य दोमथदम ्? ते कीदृशस्य ते ? जीणथचापात्तकीतेः पुिः कीदृशस्य ते ? अववहदतपरशोः = मम आयुिस्य परशोः

प्रभावम ्अजाितः कुत्र ऊच े? कामुथके अस्स्मि ्

तात्पयथम ् दशरथस्य श्राव्यं कुशलप्रश्िं ि गणयि ्परशुरामः ववियास्न्वतं श्रीरामम ्इत्थम ्अकथयत ्– “िे राम! त्वं मम आयुिस्य परशोः प्रभावं ि जािामस । मशथथलस्य मशवििुिः भङ्क्गमात्रणे यशः प्राप्तवािमस । इदािीं तव भुजयोः वस्तुतः ककं बलम ्इनत अस्स्मि ्व ष्णवििुवि परीज्ञषतुम ्इच्छामम” इनत । पदवववरणम ् अशणृ्वि ्= ि शणृ्वि ्। तकारान्तः, पु.ं, प्र.वव., ए.व. भगृुपनतः = भगृूणां पनतः प्रथश्रतम ्= “निभतृ-वविीत-प्रथश्रताः समाः” (अमरः) अवस्जगममिुः = अवगन्तुम ्इच्छुः । अव + गम ्“गम ॢगतौ” + सि ्+ उ । जीणथचापात्तकीतेः

जीणथचापः = जीणथः चापः जीणथचापात्ता = जीणथचापेि आत्ता

जीणथचापात्तकीतेः = जीणथचापात्ता कीनतथः यस्य सः, तस्य अववहदतपरशोः

अववहदतः = ि ववहदतः अववहदतपरशोः = अववहदतः परशुः येि सः, तस्य

दोमथदम ्= दोष्णोः मदः, तम ् कामुथके = “ििुश्चापौ िन्व-शरासि-कोदण्ड-कामुथकम”् छन्दः मामलिीवतृ्तम ्– ‘ििमयययुतेयं मामलिी भोथगलोक ः’ - १५ (८+७) वणाथः

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15

ल ल ल ल ल ल ग ु ग ु ग ु ल गु गु ल गु गु

Word-Meaning अथ = After that अशणृ्वि ्= not hearing, i.e., ignoring

तां दशरथवाणीम ्= those (सा) words (वाणी) of Dasharata (दशरथ) प्रसन्िाम ्= which were kind and pleasant (प्रसन्ि)

भगृुपनतः = Parashurama ऊच े= spoke इदम ्= this रामभरम ्= to the Holy (भर) Rama (राम)

प्रथश्रतम ्= one who was humble आसम ्= I was

अवस्जगममिुः = one who is interested to know दोमथदम ्= the pride (मद) of the arms (दोस)्

ते = of you (Rama’s) जीणथचापात्तकीतेः = of you, one whose the praise (कीनतथ) is

obtained (आत्त) by breaking a worn out (जीणथ) bow (चाप) अववहदतपरशोः = of you, one who does not know (अववहदत) the (strength of

my weapon) Parashu (परशु) अस्स्मि ्= in this कामुथके = in bow (in this Vishnu’s bow) 112. श्लोकः मूलपाठः आदाय तत्सगुणमाशु पवधाय तत्र समधाय बाणमवधायि तपोधित्वम ्।

तज्जीपवततय दयमािमिा मिीषी सम्भूतघोरसमराद्पवरराम रामः ॥ ११२ ॥ पदच्छेदः आदाय, तत,् सगुणम,् आशु, वविाय, तत्र, सन्िाय, बाणम,् अविायथ, तपो-िित्वम,् तत-्जीववतस्य, दयमाि-मिाः, मिीिी, सम्भूत-घोर-समरात,् ववरराम, रामः अन्वयाथथः ववरराम = ववरतः अभूत ् रामः आदाय = स्वीकृत्य तत ्= व ष्णवं ििुः वविाय = कृत्वा सगुणम ्= मौवीसहितम ् आशु = झहटनत सन्िाय = योजनयत्वा बाणम ्= शरम ् तत्र = तस्स्मि ्ििुवि अविायथ = ववथचन्त्य तपोिित्वम ्= तपस्वी अयम ्(अतः अवध्यः) मिीिी = वववेकसम्पन्िः दयमािमिाः = करुणापूररतथचत्तः तज्जीववतस्य = परशुरामस्य प्राणािां वविये सम्भूतघोरसमरात ्= समुपस्स्थतात ्दारुणयुद्धात ्अन्वयः मिीिी रामः तत ्आदाय, आशु सगुणं वविाय, तत्र बाणं सन्िाय, तपोिित्वम ्अविायथ, तज्जीववतस्य दयमािमिाः सम्भूतघोरसमराद् ववरराम आकाङ्क्षा ववरराम

ककं कृत्वा ववरराम ? आदाय ककम ्आदाय ? तत ्

पुिः ककं कृत्वा ववरराम ? वविाय तत ्ककं वविाय ? सगुणम ् कथ ंवविाय ? आशु

पुिः ककं कृत्वा ववरराम ? सन्िाय कं सन्िाय ? बाणम ्

कुत्र सन्िाय ? तत्र पुिः ककं कृत्वा ववरराम ? अविायथ

ककम ्अविायथ ? तपोिित्वम ् कः ववरराम ? रामः

कीदृशः रामः ? मिीिी पुिः कीदृशः रामः ? दयमािमिाः

कस्य दयमािमिाः ? तज्जीववतस्य कस्मात ्ववरराम ? सम्भूतघोरसमरात ्

तात्पयथम ् वववेकसम्पन्िः श्रीरामः परशुरामात ्व ष्णवं ििुः स्वीकृत्य, झहटनत तत्र मौवीम ्आरोप्य, शरं योस्जतवाि ्। ककन्तु परशरुामः तपस्वी, अतः अवध्यः इनत ववचायथ, तस्य प्राणेिु करुणापरः सि ्समुपस्स्थतात ्दारुणयदु्धात ्ववरतः अभूत ्। पदवववरणम ् सगुणम ्= गुणेि सहितम ् आश ु= “सत्वरं चपलं तूणथमववलस्म्बतमाशु च” (अमरः) दयमािमिाः = दयमािं मिः यस्य सः । सकारान्तः, पुं, प्र.वव., ए.व. मिीिी = मिीिा अस्य अस्स्त । िकारान्तः, पुं, प्र.वव., ए.व. ववरराम = वव + रम ्“रमुँ क्रीडायाम”् / “रमँ क्रीडायाम”्– मलट्, प्र.प.ु, ए.व. ।आत्मिेपदी,

मलहट रेमे, रेमाते, रेममरे । “व्याङ्क्पररभ्यो रमः” (१ ।३ ।८३) इनत परस्म पहदत्वम ्। ववरमनत, आरमनत, परररमनत ।

छन्दः वसन्तनतलकावतृ्तम ्– ‘उक्ता वसन्तनतलका तभजा जगौ गः’

1 2 3 4 5 6 7 8 9 10 11 12 13 14

गु ग ु ल गु ल ल ल ग ु ल ल गु ल गु गु

Word-Meaning रामः = Rama

आदाय = upon accepting तत ्= that, Parashuraama’s Bow of Vishnu

वविाय = upon making it सगुणम ्= be with (सि) the string (गुण) आशु = immediately

सन्िाय = upon connecting बाणम ्= a arrow

तत्र = in it

अविायथ = upon thinking तपोिित्वम ्= about the greatness (िित्व) of his penance (तपस)्

मिीिी = being a thoughtful person दयमािमिाः = being one who heart (मिस)् is filled with compassion

(दयमाि) तज्जीववतस्य = towards his (तत)् (parashurama’s) life (जीववत)

ववरराम = ceased सम्भूतघोरसमरात ्= from the upcoming (सम्भूत) terrific (घोर) battle (समर)

113. श्लोकः मूलपाठः तावुभौ च भगृुवांशसम्भवौ चापदण्डजमदन्निसम्भवौ । प्रह्वभावमवलम््य केवलां राघवापपितगुणौ बभूवतुः ॥ ११३ ॥ पदच्छेदः तौ, उभौ, च, भगृ-ुवंश-सम्भवौ, चाप-दण्ड-जमदस््ि-सम्भवौ, प्रह्व-भावम,् अवलम्ब्य, केवलम,् राघव-अवपथत-गुणौ, बभूवतुः अन्वयाथथः बभूवतुः = अभवताम ् उभौ तौ चापदण्डजमदस््िसम्भवौ = ििुयथस्ष्टः, परशुरामश्च भगृुवंशसम्भवौ = भगृुवंश ेसञ्जातौ (परशुरामः भगृुमििेः वंश ेजातः, चापः भगृोः =

श लप्रपातस्य वंश े= वेणौ जातः) राघवावपथतगुणौ - राघवेण = श्रीरामेण अवपथतः गुणः = मौवी / साितु्वं च ययोः तौ अवलम्ब्य = प्राप्य प्रह्वभावम ्= िम्रत्वम ् केवलम ्= अत्यन्तम ्अन्वयः तौ उभौ भगृुवंशसम्भवौ चापदण्ड-जमदस््िसम्भवौ केवलं प्रह्वभावम ्अवलम्ब्य राघवावपथतगुणौ बभूवतुः आकाङ्क्षा बभूवतुः

कौ बभूवतुः ? उभौ तौ कौ तौ ? चापदण्डजमदस््िसम्भवौ

कीदृशौ तौ ? भगृुवंशसम्भवौ कथम्भूतौ बभुवतुः ? राघवावपथतगुणौ ककं कृत्वा बभुवतुः ? अवलम्ब्य

कम ्अवलम्ब्य ? प्रह्वभावम ् कीदृशं प्रह्वभावम ्? केवलम ्

तात्पयथम ् शुक्रवंश ेजातः परशुरामः, प्रपातवेणौ जातः ििुदथण्डः च अत्यन्तं िम्रत्वं प्राप्य श्रीरामेण आरोवपतगुणौ (मौवी, साितु्वगुणश्च) अभवताम ्पदवववरणम ् भगृुवंशसम्भवौ = “भगृदैुत्यगुरौ शम्भौ जमदस््ि-प्रपातयोः” (िािाथथरत्िमाला) राघवावपथतगुणौ

राघवावपथतः = राघवेण अवपथतः राघवावपथतगुणौ = राघवावपथतः गुणः ययोः तौ ।

अलङ्क्कारः श्लेिः तुल्ययोथगता – “प्रस्तुतािां तथान्येिां केवलं तुल्यिमथतः । औपम्यं गम्यते यत्र सा मता

तुल्ययोथगता” – both are in context and both are comparable to each other छन्दः रथोद्धता वतृ्तम ्– “रान्िराववि रथोद्धता लगौ” – ११ अषराणण – र-ि-र-ल-गु - like the

gait of a chariot 1 2 3 4 5 6 7 8 9 10 11

गु ल गु ल ल ल ग ु ल गु ल गु ता वु भौ च भ ृ गु वं श स म्भ वौ चा प द ण्ड ज म द स््ि स म्भ वौ

Word-Meaning बभूवतुः = both of them were in this way उभौ तौ = those two चापदण्डजमदस््िसम्भवौ = the bow’s stick and Parashurama, the offspring of

Jamadagni भगृुवंशसम्भवौ = the two born out of the Vamsha of Bhrgu

as the bow’s stick was created (भगृु) out of the bamboos (वंश) of the mountain slopes (भगृ)ु

and Parashurama was born (सम्भव) in the lineage (वंश) of Rshi Bhrgu (भगृु)

राघवावपथतगुणौ = the two in which Guna was placed by Rama (राघव) as the string (गुण) was placed (अवपथत) in the bow stick and the good quality (गुण) was inserted (अवपथत) in Parashurama

अवलम्ब्य = having obtained प्रह्वभावम ्= the state (भाव) of being bent (प्रह्व) / being humbled (प्रह्व) केवलम ्= severely / extremely 114. श्लोकः मूलपाठः युगपत्प्राप्तगुणयोश्चापभागिवरामयोः । ऋजुता वक्रताां प्राप वक्रतापप तथाजिवम ्॥ ११४ ॥ पदच्छेदः युगपत,् प्राप्त-गुणयोः, चाप-भागथव-रामयोः, ऋजुता, वक्रताम,् प्राप, वक्रता, अवप, तथा, आजथवम ्अन्वयाथथः प्राप = आप्िोत ् ऋजुता = आजथवम ् वक्रताम ्= िम्रत्वम ् तथा = अवप च वक्रता अवप = िम्रत्वम ्अवप आजथवम ्= ऋजुताम ् चापभागथवरामयोः = ििुिः, परशुरामस्य च प्राप्तगुणयोः = मौवीम,् सद्गुणं च प्राप्तयोः युगपत ्= समािकाले अन्वयः युगपत ्प्राप्तगुणयोः चाप-भागथवरामयोः ऋजुता वक्रतां प्राप, तथा वक्रता अवप आजथवं प्राप आकाङ्क्षा प्राप

का प्राप ? ऋजुता कां प्राप ? वक्रताम ्

तथा पुिः का अवप प्राप ? तथा वक्रता अवप कां प्राप ? आजथवम ्

कयोः ऋजुता वक्रता वा ? चापभागथवरामयोः

कीदृशयोः चापभागथवरामयोः ? प्राप्तगुणयोः कदा प्राप्तगुणयोः ? युगपत ्

कां प्राप ? आजथवम ् तात्पयथम ् ििुः, परशुरामश्च समािकाले गुणम ्(मौवीम,् सद्गुणं च) प्राप्तवन्तौ । ककन्तु तेि ऋजु ििुः (रामेण अविममतः) िम्रत्वं प्राप्िोत,् अिङ्क्कारेण वक्रः परशुरामः श्रीरामस्य पराक्रमं ववज्ञाय आजथवं प्राप्िोत ्। पदवववरणम ् प्राप्तगुणयोः = प्राप्तः गुणः याभ्यां तौ ऋजुता = आजथवम ्। ऋजोः भावः । ऋजु + तल,् ऋजु + अण ् वक्रता = वक्रस्य भावः अलङ्क्कारः काव्यमलङ्क्गालङ्क्कारः = “िेतोवाथक्यपदाथथत्वे काव्यमलङ्क्गमुदाहृतम”्, Poetical Reason, a

figure of speech in which a reason is implied. Here प्राप्तगुणयोः indicates the reason for these two transformations.

अनतशयोस्क्तः = There are different kinds of atishayokti. Sambandha-atishayokti is the specific kind present in this shloka, wherein the poet describes a sambandha, where there is no sambandha. Bhoja is relating the two events - chaapa getting strung and parashuraama getting sadguNa, by yaugapadya (happening at the same time), when there was actually no yaugapadya. They did not happen at the same time - First Rama strung the bow, and later, because of that, Parashurama's arrogance was broken. Hence, this is sambandha-atishayokti.

ववरोिाभासः = Paradox, a figure of speech, where there is seemingly contradictory statements. Here, straightness and crookedness changing vice versa are the contradictions.

छन्दः अिुष्टुप ्(श्लोकः) Word-Meaning ऋजुता = straightness

प्राप = obtained वक्रताम ्= crookedness (i.e., the bow was bent)

तथा = in the same way वक्रता अवप = crookedness

प्राप = obtained आजथवम ्= straightness (i.e., Parashurama lost his arrogance)

चापभागथवरामयोः = of the bow (चाप) and Parashurama (भागथवराम) प्राप्तगुणयोः = of those that had received (प्राप्त) the guna (गुण)

In the context of the bow, the string (गुण) In the context of Parashurama, the good quality (गुण)

युगपत ्= at the very same time

कक्ष्या ४३ – २६.११.२०१८

गद्यम ् मूलपाठः ततततत्क्षणममोघेि राघवः शरेण भागिवतय तवगिनतां रुरोध । पदच्छेदः ततः, तत-्षणम,् अमोघेि, राघवः, शरेण, भागथवस्य, स्वगथनतम,् रुरोि अन्वयाथथः ततः = तदिन्तरम ् राघवः = श्रीरामः अमोघेि = अव्यथेि शरेण = बाणेि भागथवस्य = परशुरामस्य स्वगथनतम ्= स्वलोकगमिं तत्षणम ्= तस्स्मन्िेव षणे रुरोि = अवरुद्धवाि ्अन्वयः ततः राघवः भागथवस्य स्वगथनतम ्अमोघेि शरेण, तत-्षणम ्रुरोि आकाङ्क्षा रुरोि

कदा रुरोि ? ततः पुिः कदा रुरोि ? तत-्षणम ्

केि रुरोि ? शरेण कीदृशिे शरेण ? अमोघेि

कां रुरोि ? स्वगथनतम ् कस्य स्वगथनतम ्? भागथवस्य

तात्पयथम ् झहटनत श्रीरामः स्वस्य अव्यथेि बाणेि परशुरामस्य स्वलोकगमिम ्अवरुद्धवाि ्पदवववरणम ् अमोघेि = ि मोघः अमोघः, तेि । “मोघं निरथथकं” (अमरः) रुरोि = रुि ्“रुथिरँ ्आवरणे” – मलट्, प्र.प.ु, ए.व. रामायणप्रसङ्क्गः बालकाण्डम ्७६ सगथः

इमां पादगनत ंराम तपोबलसमास्जथताि ्। लोकािप्रनतमाि ्वा ते िनिष्यामम यहदच्छमस ॥ ि ह्ययं व ष्णवो हदव्यश्शरः परपुरञ्जयः । मोघः पतनत वीयेण बलदपथवविाशिः ॥ काश्यपाय मया दत्ता यदा पूवुं वसुन्िरा । वविये मे ि वस्तव्यममनत मां काश्यपोऽब्रवीत ्॥ तहदमां त्वं गनत ंवीर िन्तुं िािथमस राघव । मिोजवं गममष्यामम मिेन्रं पवथतोत्तमम ्॥

Word-Meaning ततः = After that राघवः = Srirama, Raghava (राघव) Rama अमोघेि = that which does not go waste शरेण = by the arrow भागथवस्य = of Parashuraama, Bhargava (भागथव) Rama स्वगथनतम ्= the path to Svarga or heaven तत्षणम ्= in that moment itself रुरोि = obstructed गद्यम ् मूलपाठः तथािे हि तत ्। पदच्छेदः स्थािे, हि, तत ्अन्वयाथथः स्थािे = युक्तम ्। “युके्त िे सांप्रतं स्थािे” (अमरः) हि = निश्चयेि तत ्= परशुरामस्य स्वगथनतरोिः अन्वयः तत ्स्थाि ेहि आकाङ्क्षा तत ्अस्स्त हि

कथ ंअस्स्त तत ्? स्थाि ेतात्पयथम ् तत ्स्थाि ेहि Word-Meaning तत ्= That (अस्स्त) = is हि = indeed स्थािे = appropriate 115. श्लोकः मूलपाठः िूिां जिेि पुरुषे मिनत प्रयुक्त- मागः परां तदिुरूपफलां प्रसूते । कृत्वा रघूद्विगतेः क्षणममतरायां यद्भागिवः परगतेपवििनतां प्रपेदे ॥ ११५ ॥ पदच्छेदः िूिम,् जिेि, पुरुिे, मिनत, प्रयुक्तम,् आगः, परम,् तत-्अिुरूप-फलम,् प्रसूत,े कृत्वा, रघूद्वि-गतेः, षणम,् अन्तरायम,् यत-्भागथवः, परगतेः, वविनतम,् प्रपेदे अन्वयाथथः िूिम ्= निश्चयेि प्रसूते = जियनत आगः = अपरािः प्रयुक्तम ्= आचररतम ् मिनत पुरुिे = मिािुभावे जिेि = केिथचत ्िरेण तदिुरूपफलम ्= तस्य अपरािस्य अिुगुणं फलम ् परम ्= अत्यन्तम ् यत ्= यस्मात ्कारणात ् प्रपेदे = प्राप्तवाि ् भागथवः = परशुरामः वविनतम ्= िानिम ् परगतेः = स्वलोकप्राप्तेः कृत्वा = वविाय अन्तरायम ्= ववघ्िम ् रघूद्विगतेः = श्रीरामगमिस्य

षणम ्= षणमात्रम ्अन्वयः जिेि मिनत पुरुिे प्रयुक्तम ्आगः िूिं परं तदिुरूपफलं प्रसूते, यत ्भागथवः रघूद्विगतेः षणम ्अन्तरायं कृत्वा परगतेः वविनत ंप्रपेदे । आकाङ्क्षा प्रसूते

कथ ंप्रसूते ? िूिम ् ककं (कतृथपदं) प्रसूते ? आगः

कीदृशम ्आगः ? प्रयुक्तम ् कस्स्मि ्प्रयुक्तम ्? पुरुिे

कीदृश ेपुरुिे ? मिनत केि प्रयुक्तम ्? जिेि

ककं (कमथपदं) प्रसूते ? तदिुरूपफलम ् कीदृशं तदिुरूपफलम ्? परम ्

तेि ककं ? यत ्प्रपेदे कः प्रपेदे ? भागथवः कां प्रपेदे ? वविनतम ्

कस्याः वविनतम ्? परगतेः ककं वविाय प्रपेदे ? कृत्वा

कं कृत्वा ? अन्तरायम ् कस्याः अन्तरायम ्? रघूद्विगतेः

ककयत्कालं कृत्वा ? षणम ् तात्पयथम ् केिथचत ्िरेण मिािुभावस्य वविये ववहितः अपरािः निश्चयेि अत्यन्तं तदिुगुणं फलं जियनत । अत एव श्रीरामगमिस्य षणमात्र ंववघ्िं प्रकल्प्य परशुरामः स्वलोकगमिस्य िानि ंप्राप्तवाि ्। पदवववरणम ् आगः = सकारान्तः, िपुंसकमलङ्क्गः “आगस”् शब्दः, प्र.वव., ए.व. । “आगोऽपरािो मन्तुश्च”

(अमरः) । आगः आगसी आगांसी । प्रसूते = प्र + सू “िूङ्क् प्राणणगभथववमोचिे” । लट्, प्र.पु., ए.व. । रघूद्विगतेः

रघूद्विः = रघूणाम ्उद्विः । “तोकापत्यं च प्रसव-उद्वि-िन्दिः” (कोशः) रघूद्विगतेः = रघूद्विस्य गनतः, तस्याः ।

वविनतम ्= वव + “िि हिसंागत्योः” + स्क्ति ्(कृत)् – इकारान्तः, स्त्री, हि.वव., ए.व.

प्रपेदे = प्र + पद “पद गतौ” / पद् “पदँ गतौ” – आत्मिेपदे मलट्., प्र.पु., ए.व. अलङ्क्कारः अथाथन्तरन्यासः । “उस्क्तरथाथन्तरन्यासः स्यात ्सामान्यववशिेयोः” । Make a general

statement (सामान्यनियमः) and support the statement with a specific example (ववशिेः). The standard example given is ििूमािस्ब्िमतरद् दषु्करं ककं मिात्मिाम ्।

छन्दः वसन्तनतलकावतृ्तम ्– ‘उक्ता वसन्तनतलका तभजा जगौ गः’

1 2 3 4 5 6 7 8 9 10 11 12 13 14

गु ग ु ल गु ल ल ल ग ु ल ल गु ल गु गु Word-Meaning आगः = The offence (आगस)्

प्रयुक्तम ्= inflicted मिनत पुरुिे = on a great (मित)् person (पुरुि) जिेि = by any person (जि)

िूिम ्= definitely प्रसूते = creates

परम ्= the ultimate तदिुरूपफलम ्= fruits (फल) appropriate (अिुरूप) to that (तत)् offence

यत ्= hence भागथवः = Parashurama कृत्वा = having done

अन्तरायम ्= the intervention रघूद्विगतेः = of the path (गनत) of Rama, who is eminent (उिाि) among

the descendents of Raghu (रघु) षणम ्= for just a moment

प्रपेदे = obtained वविनतम ्= deprivation परगतेः = of reaching the svarga (परगनत)

गद्यम ् मूलपाठः अथ सङ्क्रामतया जामदनमयशन्क्तसम्पदा सम्पमिां पमिगपररवढृभोग-भुजामभरामां राममपवरलमामलङ्नय मूध्मयुिपाघ्राय दशरथः पररखयेव पररसरे पररसरमत्या

सरयूसररतािुपवद्धामयोध्याां दारकामसदाराि ्सादरमवलोकयमतीिाां पौरपुरमरीणाां िीरन्मरतगवाक्षैः कटाक्षैः सौमदयिवन्चचततापपच्ैः पपच्ातपत्रायमाणधवलातपत्रः प्रपववेश । पदच्छेदः अथ, सङ्क्क्रान्तया, जामद्न्य-शस्क्त-सम्पदा, सम्पन्िम,् पन्िग-पररवढृ-भोग-भुज-अमभरामम,् रामम,् अववरलम,् आमलङ्क््य, मूस्ध्िथ, उपाघ्राय, दशरथः, पररखया, इव, पररसरे, पररसरन्त्या, सरयू-सररता, अिुववद्धाम,् अयोध्याम,् दारकाि,् स-दाराि,् सादरम,् अवलोकयन्तीिाम,् पौर-पुरन्रीणाम,् िीरस्न्रत-गवाष ः, कटाष ः, सौन्दयथ-वस्ञ्चत-तावपञ्छ ः, वपञ्छ-आतपत्रायमाण-िवल-आतपत्रः, प्रवववेश । अन्वयाथथः अथ = परशुरामस्य निगथमिािन्तरम ् दशरथः सङ्क्क्रान्तया = सङ्क्गतया जामद्न्यशस्क्तसम्पदा = परशुरामस्य तपःप्रभावसम्पत्त्या सम्पन्िम ्= समदृ्धम ् पन्िगपररवढृभोगभुजामभरामम ्

पन्िगपररवढृस्य = भुजगेन्रस्य, भोगः = कायः, तत्सदृशाभ्यां भुजाभ्याम ्= बािुभ्याम ्अमभरामम ्= मिोिरम ्

रामम ् अववरलम ्= गाढम ् आमलङ्क््य = आस्श्लष्य मूस्ध्िथ = मशरमस उपाघ्राय = आघ्राणं कृत्वा । [मशरसः आघ्राणं वात्सल्यप्रदशथकम]् पररखया इव = जलदगेुण इव पररसरे = पयथन्तभुवव पररसरन्त्या = प्रविन्त्या सरयूसररता = सरयूिद्या अिुववद्धाम ्= आवेस्ष्टताम ् अयोध्याम ् सदाराि ्= पत्िीसहिताि ् दारकाि ्= पुत्राि ्रामादीि ् सादरम ्= सामभमािम ् अवलोकयन्तीिाम ्= पश्यन्तीिाम ् पौरपुरन्रीणाम ्= िगरस्त्रीणाम ् िीरस्न्रतगवाष ः = निरन्तरीकृत-गवाषमागैः

सौन्दयथवस्ञ्चततावपञ्छ ः = रूप-निस्जथत-तमालपुष्प ः कटाष ः = अपाङ्क्गावलोकि ः वपञ्छातपत्रायमाणिवलातपत्रः = बिथमयच्छत्रम ्इव आचरता श्वेतच्छत्रणे यकु्तः सि ् प्रवववेश = प्रववष्टवाि ्अन्वयः अथ जामद्न्य-शस्क्त-सम्पदा सङ्क्क्रान्तया सम्पन्िं, पन्िग-पररवढृ-भोग-भुज-अमभरामं, रामम ्अववरलम ्आमलङ्क््य, मूस्ध्िथ उपाघ्राय, दशरथः, पररखया इव, पररसरे पररसरन्त्या, सरयू-सररता, अिुववद्धाम,् अयोध्यां, सदाराि ्दारकाि,् सादरम ्अवलोकयन्तीिां, पौर-पुरन्रीणां, िीरस्न्रत-गवाष ः, कटाष ः, सौन्दयथ-वस्ञ्चत-तावपञ्छ ः, वपञ्छ-आतपत्रायमाण-िवल-आतपत्रः प्रवववेश । आकाङ्क्षा प्रवववशे

ककं कृत्वा प्रवववेश ? आमलङ्क््य कथम ्आमलङ्क््य ? अववरलम ् कम ्आमलङ्क््य ? रामम ्

कीदृशं रामम ्? पन्िग-पररवढृ-भोग-भुज-अमभरामम ् पुिः कीदृशं रामम ्? सम्पन्िम ्

कया सम्पन्िम ्? सङ्क्क्रान्तया कीदृशया सङ्क्क्रान्तया ? जामद्न्य-शस्क्त-सम्पदा

पुिः ककं कृत्वा प्रवववेश ? उपाघ्राय कुत्र उपाघ्राय ? मूस्ध्िथ

कः प्रवववेश ? दशरथः कीदृशः दशरथः ? वपञ्छ-आतपत्रायमाण-िवल-आतपत्रः

क ः वपञ्छ-आतपत्रायमाण-िवल-आतपत्रः ? कटाष ः कीदृश ः कटाष ः ? सौन्दयथ-वस्ञ्चत-तावपञ्छ ः पुिः कीदृश ः कटाष ः ? िीरस्न्रत-गवाष ः कासा ंकटाष ः ? अवलोकयन्तीिाम ्

कथम ्अवलोकयन्तीिाम ्? सादरम ् काि ्अवलोकयन्तीिाम ्? दारकाि ्

कथम्भूताि ्दारकाि ्? सदाराि ् कुत्र प्रवववेश ? अयोध्याम ्

कीदृशीं अयोध्याम ्? अिुववद्धाम ् कया अिुववद्धाम ्? सरयू-सररता

कीदृशया सरयू-सररता ? पररसरन्त्या

कुत्र पररसरन्त्या ? पररसरे कथम्भूतया इव सरयू-सररता ? पररखया इव

कदा प्रवववेश ? अथ तात्पयथम ् भुजगेन्रस्य कायसदृशाभ्यां मिद्भ्यां बािुभ्यां मिोिरः श्रीरामः आत्मािं सङ्क्गतया परशुरामस्य तपःप्रभावसम्पत्त्या समदृ्धः । तादृशं पुत्र ंदशरथः दृढम ्आमलङ्क््य प्रीत्या मशरमस आघ्रातवाि ्। ततः ते सवे अयोध्यां प्राप्तवन्तः । अयोध्यां पररतः सरयूिदी जलदगुथ इव प्रविनत स्म । तत्र प्रववष्टाि ्पत्िीसहिताि ्राजपुत्राि ्पौरिायथः सामभमािं वीज्ञषतवत्यः । तासां कटाष ः गिृाणां गवाषाः पूररताः । ककञ्च, तमालपुष्पवत ्सुन्दर ः त ः कटाष ः दशरथस्य श्वेतातपत्र ंबिथमयच्छत्रम ्इव बभूव । पदवववरणम ् आमलङ्क््य = आङ्क् + मलग ्/ मलङ्क्ग “मलथगँ गत्यथाथः” + ल्यप ् उपाघ्राय = उप + आङ्क् + घ्रा “गन्िोपादािे घ्राणे” + ल्यप ् Word-Meaning अथ = after that, आमलङ्क््य = after embracing

अववरलम ्= tightly रामम ्= Rama

पन्िगपररवढृभोगभुजामभरामम ्= one who is charming (अमभराम) and whose arms (भुजा) were strong like the superior (पररवढृ) serpent’s (पन्िग) coils (भोग)

सम्पन्िम ्= One who was endowed सङ्क्क्रान्तया = with the transfer (सङ्क्क्रान्ता)

जामद्न्यशस्क्तसम्पदा = with that, which is of the wealth (सम्पत)् in form of the penance (शस्क्त) of Parashurama (जामद्न्य), the off-spring of Jamadagni (जमदस््ि)

उपाघ्राय = and after smelling मूस्ध्िथ = in the head indicating parental affection

दशरथः = Dasharatha वपञ्छातपत्रायमाणिवलातपत्रः = he whose white (िवल) umbrella (आतपत्र),

indicating sovereignty, seemed to be an umbrella being formed (आतपत्रायमाण) of peacock feathers (वपञ्छ), taking on the blackness, leaving the whiteness कटाष ः = due to the glances

सौन्दयथवस्ञ्चततावपञ्छ ः = by those that were conquering (वस्ञ्चत) the beauty (सौन्दयथ) of the the navy-blue colored flowers of the Tamaala tree called Taapincha (तावपञ्छ)

िीरस्न्रतगवाष ः = due to those that caused the windows (गवाष) to be completely closed (िीरस्न्रत) without leaving any cavity (रन्र) पौरपुरन्रीणाम ्= of those ladies of the city

अवलोकयन्तीिाम ्= of those who were watching सादरम ्= with reverence दारकाि ्= the sons (दारक)

सदाराि ्= along with (सि) their wives (दारा) प्रवववेश = entered अयोध्याम ्= Ayodhya

अिुववद्धाम ्= that which is surrounded (अिुववद्धा) सरयूसररता = by the Sarayu (सरय)ू river (सररत)् पररसरन्त्या = by that which is flowing (पररसरन्ती)

पररसरे = in the surrounding area (पररसर) पररखया इव = by it, which is like (इव) a mote (पररखा), the deep ditch

filled with water that surrounds a fort 116. श्लोकः मूलपाठः लज्जावशादपवशदतमरपवक्रक्रयामभ- ततामभविधमूभरनतवेलमवाप्तसौख्याि ्। इक्ष्वाकुिाथतियामप्रथमो रसािाां तारुण्ययोगचतुरश्चतुरः मसषेवे ॥ ११६ ॥ पदच्छेदः लज्जा-वशात,् अववशद-स्मर-ववकक्रयामभः, तामभः, विमूभः, अनतवेलम,् अवाप्त-सौख्याि,् इक्ष्वाकु-िाथ-तियाि,् प्रथमः, रसािाम,् तारुण्य-योग-चतुरः, चतुरः, मसिेव ेअन्वयाथथः मसिेवे = सेववतवाि ् रसािां प्रथमः = िवरसेिु आद्यः शङृ्क्गाररसः तारुण्ययोगचतुरः = यौविावस्थायां निपुणः इक्ष्वाकुिाथतियाि ्= दशरथपुत्राि ् चतुरः = चतुःसंख्याकाि ् अवाप्तसौख्याि ्= प्राप्तािन्दाि ्

तामभः विमूभः = सीताहदमभः िवोढामभः अववशदस्मरववकक्रयामभः = अस्फुटमन्मथचेष्टामभः, मु्िामभः लज्जावशात ्= त्रपायाः अनतवेलम ्= अत्यन्तम ्अन्वयः लज्जावशात ्अववशदस्मरववकक्रयामभः तामभः विमूभः अनतवेलम ्अवाप्तसौख्याि ्चतुरः इक्ष्वाकुिाथतियाि ्तारुण्ययोगचतुरः रसािां प्रथमः मसिेवे । आकाङ्क्षा मसिेवे

कः मसिेवे ? रसािां प्रथमः कीदृशः रसािां प्रथमः ? तारुण्ययोगचतुरः

काि ्मसिेवे ? इक्ष्वाकुिाथतियाि ् ककयतः इक्ष्वाकुिाथतियाि ्? चतुरः कीदृशाि ्इक्ष्वाकुिाथतियाि ्? अवाप्तसौख्याि ्

कामभः अवाप्तसौख्याि ्? तामभः विमूभः कीदृशीमभः विमूभः ? अववशदस्मरववकक्रयामभः

कस्मात ्कारणात ्अववशदस्मरववकक्रयामभः ? लज्जावशात ् कथम ्अवाप्तसौख्याि ्? अनतवेलम ्

तात्पयथम ् सत्रपामभः मु्िामभः िवोढामभः भायाथमभः सि अत्यन्तम ्आिन्दं प्राप्तवतः चतुःसंख्याकाि ्दशरथतियाि ्यौविावस्थानिपुणः शङृ्क्गाररसः सेववतवाि ्। [ते पत्िीमभः सि शङृ्क्गारसुखम ्अिुभूतवन्तः इत्यथथः] पदवववरणम ् अववशदस्मरववकक्रयामभः

स्मरववकक्रयाः = स्मरस्य ववकक्रयाः । “कामः पञ्चशरः स्मरः” (अमरः) अववशदस्मरववकक्रयामभः = अववशदाः स्मरववकक्रयाः यासां तामभः

अवाप्तसौख्याि ्= अवाप्तं सौख्यं य ः, ताि ् रसािां प्रथमः = “शङृ्क्गार-वीर-करुण-रौर-िास्य-भयािकाः । बीभत्स-अद्भतु-शान्ताख्याः रसाः

पूवैरुदाहृताः” तारुण्ययोगचतुरः =

तारुण्यस्य योगः = तारुण्यस्य योगः, तारुण्ययोगचतुरः = तारुण्ययोगे चतुरः ।

चतुरः = रेफान्तः पुंमलङ्क्गः “चतुर”् शब्दः, हि.वव., ब.व. । चत्वाराः प्र.वव., ब.व. । मसिेवे = सेव ्“िेवृ ँसेविे” । मलट्, प्र.प.ु, ए.व. ।

अलङ्क्कारः यमकालङ्क्कारः - a single word or phrase is repeated, but in two different

senses. तारुण्य-योग-चतुरः, चतुरः । One indicated expertise and another indicated the count of four.

छन्दः वसन्तनतलकावतृ्तम ्– ‘उक्ता वसन्तनतलका तभजा जगौ गः’

1 2 3 4 5 6 7 8 9 10 11 12 13 14

गु गु ल ग ु ल ल ल गु ल ल गु ल गु गु

Word-Meaning रसािां प्रथमः = Shringaara Rasa or the sentiment of love, the foremost

(प्रथम) among the sentiments (रस) तारुण्ययोगचतुरः = the one that blooms in youth, i.e. the one that is

proficient (चतुर) on attaining (योग) youthfulness (तारुण्य) मसिेवे = served इक्ष्वाकुिाथतियाि ्= the sons (तिय) of Dasharatha, the Lord (िाथ) of the

Ikshvaakus (इक्ष्वाकु) चतुरः = the four of them

अवाप्तसौख्याि ्= those who had obtained happiness अनतवेलम ्= beyond limits (अनत-वलेम)् तामभः विमूभः = due to those newly-wed brides

अववशदस्मरववकक्रयामभः = due to those naive girls, whose activities or gestures (ववकक्रया) of love or love-god (स्मर) were indistinct or not evident (अ-ववशद) लज्जावशात ्= since they were under the control (वश) of

shyness (लज्जा) 117. श्लोकः मूलपाठः पवद्ययेव त्रयीदृष््या दभिपत्राग्रधीः सुधीः । राजपुत्र्या तया रामः प्रपेदे प्रीनतमुत्तमाम ्॥ ११७ ॥ पदच्छेदः ववद्यया, इव, त्रयी-दृष्ट्या, दभथ-पत्र-अग्र-िीः, सुिीः, राज-पुत्र्या, तया, रामः, प्रपेदे, प्रीनतम,् उत्तमाम ्अन्वयाथथः प्रपेदे = प्राप्तवाि ्

रामः सुिीः = ववद्वाि ् दभथपत्राग्रिीः = कुशाग्रमनतः प्रीनतम ्= आिन्दम ् उत्तमाम ्= परमाम ् तया = सीतया राजपुत्र्या = जिकमिाराजस्य दहुित्रा सुिीः इव = ववद्वाि ् दभथपत्राग्रिीः = निमशतबुवद्धः ववद्यया = ज्ञािेि त्रयीदृष्ट्या = वेदपयाथलोचिजनितेि अन्वयः दभथपत्राग्रिीः सुिीः रामः तया राजपुत्र्या त्रयीदृष्ट्या ववद्यया इव उत्तमां प्रीनत ंप्रपेदे । आकाङ्क्षा प्रपेदे

कः प्रपेदे ? रामः कीदृशः रामः ? सुिीः पुिः कीदृशः रामः ? दभथपत्राग्रिीः

कां प्रपेदे ? प्रीनतम ् कीदृशीं प्रीनतम ्? उत्तमाम ्

कया प्रपेदे ? तया कीदृश्या तया ? राजपुत्र्या

कः इव प्रपेदे ? सुिीः इव कीदृशः सुिीः ? दभथपत्राग्रिीः

कया इव प्रपेदे ? ववद्यया कीदृश्या ववद्यया ? त्रयीदृष्ट्या

तात्पयथम ् यथा कस्श्चत ्निमशतबुवद्धः ववद्वाि ्वेदपयाथलोचिजनितेि ज्ञािेि परमािन्दं प्राप्िोनत, एवं कुशाग्रमनतः श्रीरामः सीतया परमािन्दं प्राप्तवाि ्। पदवववरणम ् त्रयीदृष्ट्या = त्रय्याः दृस्ष्टः, तया । “श्रनुतः स्त्री वेद आम्िायः त्रयी” (अमरः) दभथपत्राग्रिीः

दभथपत्रम ्= दभथस्य पत्रम ् दभथपत्राग्रम ्= दभथपत्रस्य अग्रम ्

दभथपत्राग्रिीः = दभथपत्राग्रम ्इव िीः यस्य सः । ईकारान्तः, पुं., प्र.वव., ए.व. सुिीः = शोभिा िीः यस्य सः । ईकारान्तः, पुं., प्र.वव., ए.व. । “वविाि ्ववपस्श्चत ्दोिज्ञः

सि ्सिुीः कोववदो बुिः” (अमरः) । सुिीः, सुथियौ, सुथियः रामायणप्रसङ्क्गः [“मिमुयफणणतीिां मागथदशी मिविथः”] रामस्तु सीतया सािुं ववजिार बिूितृूि ्।

मिस्वी तद्गतस्तस्याः नित्यं हृहद समवपथतः ॥ तस्याश्च भताथ हिगुणं हृदये पररवतथते ।

अन्तजाथतमवप व्यक्तमाख्यानत हृदयं हृदा ॥ अलङ्क्कारः उपमालङ्क्कारः छन्दः अिुष्टुप ्(श्लोकः) Word-Meaning रामः = Rama

सुिीः = an intelligent person दभथपत्राग्रिीः = he whose intellect (िी) is sharp as the edge (अग्र) of the

Darbha grass (दभथ-पत्र) प्रपेदे = obtained

उत्तमाम ्= supreme प्रीनतम ्= happiness

तया = with Sita राजपुत्र्या = with her, who is the daughter of King Janaka

सुिीः इव = like an intelligent person दभथपत्राग्रिीः = he whose intellect (िी) is sharp as the edge (अग्र) of the

Darbha grass (दभथ-पत्र) ववद्यया = with knowledge (ववद्या)

त्रयीदृष्ट्या = with that which is got on perceiving (दृवि) and studying the Vedas (त्रयी)

इनत पवदभिराजपवरथचते चम्पूरामायणे बालकाण्डां समाप्तम ्। Thus (इनत) ends (समाप्तम)् the Balakanda (बालकाण्डम)् in the Champuramayana (चम्पूरामायण) written (ववरथचत) by the king (राज) of Vidarbha (ववदभथ).

References:

1. http://sanskritfromhome.in/course/champuramayana Classes conducted by Smt. Sowmya Krishnapur of Vyoma Labs. In all, there were 43 sessions, in a span of over a year’s time, from 23rd October 2017 till 26th November 2018. Online classes were held on Mondays, between 10.00 AM and 11.00 AM IST.

Email Vyoma Labs @ sanskritfromhome@vyomalabs.in Download course-materials by logging @ sanskritfromhome.in Subscribe to Vyoma Labs’ YouTube channel @ vyoma-samskrta-pathasala Support Vyoma Labs’ cause for Samskrita-Samskriti @ vyomalabs.in 2. English translation

http://samkshiptasahityam.blogspot.in/2013/08/bhojarajas-champuramayanam.html

3. Champu-ramayana by Javaji Tukaram; Text and commentary – PDF - https://archive.org/stream/in.ernet.dli.2015.347687/2015.347687.Champu-ramayana#page/n41/mode/2up

4. Original Text (included in wikisource based on Smt. Sowmya’s material) -- sa.wikisource.org/wiki/चम्पूरामायणम/्बालकाण्डः

5. Downloadable file with these notes are also available in https://nivedita2015.wordpress.com/sanskrit-kavyas/bhojas-champuramayanam-balakandam/

Other References: 6. Word-Meanings - http://spokensanskrit.org/ 7. Word-Meanings - http://sanskritdictionary.com/ 8. Dhatu - http://ashtadhyayi.com/dhatu/ 9. Morphological Analyzer - http://sanskrit.uohyd.ac.in/scl/ 10. Chandas – https://sanskrit.sai.uni-heidelberg.de/Chanda/HTML/

Recommended