18
http://devistotrams.blogspot.com/ Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script रचन: आद शकराचाय थम भागः आनद लहर भुमौखिलत पादानाम भूिमरेवा वल"बनम %वयी जाता प राधानाम %वमेव शरणम िशवे िशवः श+%या यु,ो यद भवित श,ः भ.वतुचेदेवं देवो खलु कु शलः प0दतुम.प। अत%वाम आरा2यां हर-हर-.वरचादिभ र.प णतुतोतुवा कथ-म3त प ु4यः भवित॥ 1 तनीयांसुपांसुतव चरण पके 6ह-भवं .वर07चः स07चवन .वरचयित लोका-न.वकलम वह%येनं शौरः कथम.प सह8ेण िशरसां हरः स9ु:-यैनं भजित भिसतो<ूल न.विधम 2 अ.व=ाना-मत-0तिमर-िमहर >?पनगर? जडानां चैतय-तबक मकरद Aुितझर? दरCाणां िचताम0ण गुणिनका जमजलधौ िनमDनानां दंEा मुररपु वराहय भवित॥ 3 %वदयः पा0णभया-मभयवरदो दैवतगणः %वमेका नैवािस कटत-वरभी%यिभनया भयात Gातुदातुफलम.प वांछासमिधकं

Soundarya Lahari in Sanskrit - · PDF file Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

Embed Size (px)

Citation preview

Page 1: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text)

Soundarya Lahari – Sanskrit Script

रचन: आ�द श�कराचाय�

थम भागः – आन�द लह�र

भुमौ�खिलत पादानाम ्भूिमरेवा वल"बनम ्।

%वयी जाता पराधानाम ्%वमेव शरणम ्िशवे ॥

िशवः श+%या यु,ो य�द भवित श,ः भ.वतु ं

न चेदेवं देवो न खलु कुशलः �प0�दतुम.प।

अत�%वाम ्आरा2यां ह�र-हर-.व�र�चा�दिभ र.प

ण�तुं �तोतु ंवा कथ-म3त प4ुयः भवित॥ 1 ॥

तनीयांसंु पांसंु तव चरण प�के6ह-भवं

.व�र07चः स07च�वन ्.वरचयित लोका-न.वकलम ्।

वह%येनं शौ�रः कथम.प सह8ेण िशरसां

हरः स�9:ु-यैनं भजित भिसतो<लू न.विधम॥् 2 ॥

अ.व=ाना-म�त-0�तिमर-िम�हर >?पनगर?

जडानां चैत�य-�तबक मकर�द Aिुतझर? ।

द�रCाणां िच�ताम0ण गुणिनका ज�मजलधौ

िनमDनानां दंEा मुर�रप ुवराह�य भवित॥ 3 ॥

%वद�यः पा0णभया-मभयवरदो दैवतगणः

%वमेका नैवािस क�टत-वरभी%यिभनया ।

भयात ्Gातुं दातु ंफलम.प च वांछासमिधकं

Page 2: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

शर4ये लोकानां तव �ह चरणावेव िनपुणौ ॥ 4 ॥

ह�र�%वामार2य णत-जन-सौभाDय-जननीं

पुरा नार? भू%वा पुर�रपुम.प 9ोभ मनयत ्।

�मरो �.प %वा ंन%वा रितनयन-लेJने वपुषा

मुनीनामLय�तः भवित �ह मोहाय महताम ्॥ 5 ॥

धनुः पौMपं मौवN मधुकरमयी प7च .विशखाः

वस�तः साम�तो मलयम6-दायोधन-रथः ।

तथाLयेकः सवO �हमिग�रसुते काम.प कृपा ं

अपा�गाQे लR2वा जग�दद-मन�गो .वजयते ॥ 6 ॥

+वण%का7ची-दामा क�र कलभ कु"भ-�तननता

प�र9ीणा म2ये प�रणत शरSच�C-वदना ।

धनुबा�णान ्पाशं सृ॒ 0णम.प दधाना करतलैः

पुर�ता दा�तां नः पुरमिथत ुराहो-पु6.षका ॥ 7 ॥

सुधािस�धोम�2ये सुर.वट-.पवाट?-प�रवतेृ

म0ण>?पे नीपो-पवनवित िच�ताम0ण गहेृ ।

िशवकारे म7चे परमिशव-पय��क िनलयाम ्

भज0�त %वा ंध�याः कितचन िचदान�द-लहर?म ्॥ 8 ॥

मह?ं मूलाधारे कम.प म0णपूरे हुतवहं

0�थत ं�विधUाने V�द म6त-माकाश-मुप�र ।

मनो �.प Wूम2ये सकलम.प िभ%वा कुलपथं

सह8ारे पXे स हरहिस प%या .वहरसे ॥ 9 ॥

सुधाधारासारै-Yरणयुगला�त-.व�गिलतःै

प7चं िस�7�ती पुनर.प रसा"नाय-महसः।

Page 3: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

अवाLय �वां भूिम ंभुजगिनभ-म2युU-वलयं

�वमा%मानं कृ%वा �व.प.ष कुलकु4डे कुह�र0ण ॥ 10 ॥

चतुिभ�ः Aीक4ठैः िशवयुवितिभः प7चिभ.प

िभ�नािभः श"भोन�विभर.प मूल कृितिभः ।

चतुY%वा�रंश:-वसुदल-कलाY-्.Gवलय-

.Gरेखिभः साधO तव शरणकोणाः प�रणताः ॥ 11 ॥

%वद?यं सौ�दयO तु�हनिग�रक�ये तुलियतु ं

कवी�Cाः क[प�ते कथम.प .व�र07च- भतृयः ।

यदालोकौ%सु+या-दमरललना या0�त मनसा

तपोिभद ु�M ापाम.प िग�रश-सायु\य-पदवीम ्॥ 12 ॥

नरं वषNयांसं नयन.वरसं नम�स ुजडं

तवापा�गालोके पितत-मनुधाव0�त शतशः ।

गल>ेणीब�धाः कुचकलश-.व0]�त-िसचया

हटात ्Gु^य%का7यो .वगिलत-दकूुला युवतयः ॥ 13 ॥

09तौ ष^प7चाश:-�>समिधक-प7चाश-ददुके

हुतशे >ाष.U-Yतुरिधक-प7चाश-दिनले ।

�द.व �>ः ष_ .Gंशन ्मनिस च चतःुष.U�रित ये

मयूखा-�तेषा-मLयुप�र तव पादा"बुज-युगम ्॥ 14 ॥

शर\\यो%�ना शु<ां शिशयुत-जटाजूट-मकुटां

वर-Gास-Gाण-�फ�टकघ�ुटका-पु�तक-कराम ्।

सकृ�न %वा न%वा कथिमव सतां स0�नदधते

मधु-9ीर-Cा9ा-मधु�रम-धुर?णाः फ0णतयः ॥ 15 ॥

कवी�Cाणां चेतः कमलवन-बालातप-6िचं

Page 4: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

भज�ते ये स�तः कितिचद6णामेव भवतीम ्।

.व�र07च- ेय�या-�त6णतर-A�ृगर लहर?-

गभीरािभ-वा�0Dभः .व�दधित सतां र7जनममी ॥ 16 ॥

स.वGीिभ-वा�चां चिश-म0ण िशला-भ�ग 6िचिभ-

व�िश�य=ािभ-�%वां सह जनिन स07च�तयित यः ।

स कता� काaयानां भवित महतां भ0�ग6िचिभ-

व�चोिभ-वा�Dदेवी-वदन-कमलामोद मधुरैः ॥ 17 ॥

तनुSछायािभ�ते त6ण-तर0ण-Aीसर0णिभ-

�द�वं सवा�-मुवN-म60णमिन मDनां �मरित यः ।

भव�%य�य G�य->नह�रण-शालीन-नयनाः

सहोव�bया वbयाः कित कित न गीवा�ण-ग0णकाः ॥ 18 ॥

मुखं .ब�दुं कृ%वा कुचयुगमध-�त�य तदधो

हराधO 2याये=ो हरम�ह.ष ते म�मथकलाम ्।

स स=ः स�9ोभं नयित विनता इ%यितलघु

.GलोकdमLयाशु Wमयित रवी�द-ु�तनयुगाम ्॥ 19 ॥

�कर�ती-म�गेeयः �करण-िनकु6"बमतृरसं

V�द %वा माधQे �हमकरिशला-मूित�िमव यः ।

स सपा�णां दप O शमयित शकु�तिधप इव

\वरLलुUान ्fM^या सुखयित सुधाधारिसरया ॥ 20 ॥

त�ट[लेखा-त�वीं तपन शिश वै॒gानर मयीं

िनM4णां ष4णामLयपु�र कमलानां तव कलाम ्।

महापXातaयां म�ृदत-मलमायेन मनसा

महा�तः पbय�तो दधित परमाhाद-लहर?म ्॥ 21 ॥

Page 5: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

भवािन %वं दासे मिय .वतर f.U ंसक6णां

इित �तोतु ंवा7छन ्कथयित भवािन %विमित यः ।

तदैव %वं त�मै �दशिस िनजसायु\य-पदवीं

मुकु�द -i"हे�C �फुट मकुट नीरा0जतपदाम ्॥ 22 ॥

%वया V%वा वामं वप -ुरप �रतjेृन मनसा

शर?राधO श"भो-रप रम.प श�के Vतमभूत ्।

यदेतत ्%वCपू ंसकलम6णाभ ं.Gनयनं

कुचाeयामानkं कु�टल-शिशचूडाल-मकुटम ्॥ 23 ॥

जग%सूते धाता ह�ररवित 6Cः 9पयते

ितर�कुव�-�नेतत ्�वम.प वपु-र?श-0�तरयित ।

सदा पूव�ः सवO त�दद मनुगlृाित च िशव-

�तवाmा मल"Rय 9णचिलतयो Wू�लितकयोः ॥ 24 ॥

Gयाणां देवानां .Gगुण-जिनतानां तव िशवे

भवेत ्पूजा पूजा तव चरणयो-या� .वरिचता ।

तथा �ह %व%प ादो>हन-म0णप ीठ�य िनकटे

0�थता Jेते-शg�मुकुिलत करोQंस-मकुटाः ॥ 25 ॥

.व�र07चः प7च%वं nजित ह�रराLनोित .वरित ं

.वनाशं कdनाशो भजित धनदो याित िनधनम ्।

.वत�C? माहे�C?-.वतितर.प संमीिलत-fशा

महासंहारे �0�मन ्.वहरित सित %व%पित रसौ ॥ 26 ॥

जपो ज[पः िश[पं सकलम.प मुCा.वरचना

गितः ाद094य-oमण-मशना=ा हुित-.विधः ।

णामः संवेशः सुखम0खल-मा%माप�ण-fशा

सपया� पया�य-�तव भवतु य�मे .वलिसतम ्॥ 27 ॥

Page 6: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

सुधामLया�वा= ित-भय-जरम%ृयु-ह�रणीं

.वप=�ते .वgे .विध-शतमखा=ा �द.वषदः ।

करालं यत ्pवेलं कबिलतवतः कालकलना

न श"भो�त�मूलं तव जनिन ताट�क म�हमा ॥ 28 ॥

�कर?टं वै�र7चं प�रहर प ुरः कैटभिभदः

कठोरे कोठqरे �कलिस ज�ह ज"भा�र-मकुटम ्।

णkेMवेतेषु सभ-मुपयात�य भवनं

भव�यeयु%थाने तव प�रजनो.,-.व�जयते ॥ 29 ॥

�वदेहोrतूािभ-घृ�0णिभ-र0णमा=ािभ-रिभतो

िनषेaये िन%ये %वा महिमित सदा भावयित यः ।

�कमाYयO त�य .Gनयन-सम.ृ<ं तणृयतो

महासंवता�0Dन-.व�रचयित नीराजन.विधम ्॥ 30 ॥

चतुः-षUया त�Gैः सकल मितस�धाय भुवनं

0�थत�तsत-िस.< सव परत�Gैः पशुपितः ।

प ुन�%व-0�नब��धा द0खल-प ु6षाथtक घटना-

�वत�Gं ते त�Gं 09िततल मवातीतर-�ददम ्॥ 31 ॥

िशवः श.,ः कामः 09ित-रथ र.वः शीत�करणः

�मरो हंसः शo-�तदनु च परा-मार-हरयः ।

अमी V[लेखािभ-0�तसिृभ-रवसानेषु घ�टता

भज�ते वणा��ते तव जनिन नामावयवताम ्॥ 32 ॥

�मरं योिनं लpमीं .Gतय-िमद-मादौ तव मनो

िन�धायैके िन%ये िनरविध-महाभोग-रिसकाः ।

भज0�त %वा ंिच�ताम0ण-गुणिनब<ा9-वलयाः

Page 7: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

िशवाDनौ जुu�तः सुरिभघतृ-धाराहुित-शतै ॥ 33 ॥

शर?रं %वं श"भोः शिश-िम�हर-व9ो6ह-युगं

तवा%मानं म�ये भगवित नवा%मान-मनघम ्।

अतः शेषः शेषी%यय-मुभय-साधारणतया

0�थतः स"ब�धो वां समरस-परान�द-परयोः ॥ 34 ॥

मन�%वं aयोम %वं म6दिस म6%सारिथ-रिस

%वमाप-�%वं भूिम-�%विय प�रणतायां न �ह परम ्।

%वमेव �वा%मानं प�र4मियतु ं.वg वपुषा

िचदान�दाकारं िशवयुवित भावेन .बभषेृ ॥ 35 ॥

तवाmचo�थं तपन-शिश को�ट-=ुितधरं

परं श"भु व�दे प�रिमिलत-पाgO परिचता ।

यमारा2यन ्भ+%या र.व शिश शुचीना-म.वषये

िनरालोके �लोके िनवसित �ह भालोक-भुवने ॥ 36 ॥

.वशु<ौ ते शु<�फितक .वशदं aयोम-जनकं

िशवं सेवे देवीम.प िशवसमान-aयविसताम ्।

ययोः का�%या या�%याः शिश�करण-्साvLयसरणे

.वधूता�त-2वा��ता .वलसित चकोर?व जगती ॥ 37 ॥

समु�मीलत ्सं.व%कमल-मकर�दैक-रिसकं

भजे हंस>�>ं �कम.प महतां मानसचरम ्।

यदालापा-दUादश-गु0णत-.व=ाप�रणितः

यदादQे दोषा: गुण-म0खल-मweयः पय इव ॥ 38 ॥

तव �वािधxाने हुतवह-मिधxाय िनरत ं

तमीडे संवतO जनिन महतीं तां च समयाम ्।

Page 8: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

यदालोके लोकान ्दहित महिस oोध-किलते

दयाCा� या f.Uः िशिशर-मुपचारं रचयित ॥ 39 ॥

त�ट%व�त ंश+%या ितिमर-प�रप0�थ-�फुरणया

�फुर-�ना नरyाभरण-प�रण<े�C-धनुषम ्।

तव bयाम ंमेघं कम.प म0णपूरैक-शरणं

िनषेवे वष��त-ंहरिम�हर-तjं .Gभुवनम ्॥ 40 ॥

तवाधारे मूले सह समयया ला�यपरया

नवा%मान म�ये नवरस-महाता4डव-नटम ्।

उभाeया मेताeया-मुदय-.विध मु�{bय दयया

सनाथाeयां जmे जनक जननीमत ्जग�ददम ्॥ 41 ॥

�>तीय भागः – सौ�दय� लहर?

गतै-मा�0ण+य%वं गगनम0णिभः सा�Cघ�टत ं

�कर?टं ते हैमं �हमिग�रसुते कdतयित यः ॥

स नीडेयSछाया-Sछुरण-शकलं च�C-शकलं

धनुः शौनासीरं �किमित न िनब2नाित िधषणाम ्॥ 42 ॥

धुनोत ु2वा�त ंन-�तुिलत-दिलते�द?वर-वनं

घन0�नDध-|pण ंिचकुर िनकु6"बं तव िशवे ।

यद?यं सौरeयं सहज-मुपलRधंु सुमनसो

वस�%य0�मन ्म�ये बलमथन वाट?-.वट.पनाम ्॥ 43 ॥

तनोत ु9ेमं न-�तव वदनसौ�दय�लहर?

पर?वाह8ोतः-सर0ण�रव सीम�तसर0णः।

वह�ती- िस�दरंू बलकबर?-भार-ितिमर

�>षां ब�ृदै-व��द?कृतमेव नवीनाक� केरणम ्॥ 44 ॥

Page 9: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

अरालै �वाभाaया-दिलकलभ-सAीिभ रलकैः

पर?त ंते व+Gं प�रहसित प�के6ह6िचम ्।

दर�मेरे य0�मन ्दशन6िच �क7ज[क-6िचरे

सुग�धौ मा=0�त �मरदहन च9-ुम�धुिलहः ॥ 45 ॥

ललाटं लाव4य =ुित .वमल-माभाित तव यत ्

�>तीयं त�म�ये मकुटघ�टत ंच�Cशकलम ्।

.वपया�स-�यासा दभुयम.प स"भूय च िमथः

सुधालेप �यूितः प �रणमित राका-�हमकरः ॥ 46 ॥

Wुवौ भुDने �क07चrवुन-भय-भ�गaयसिनिन

%वद?ये नेGाeयां मधुकर-6िचeयां धतृगुणम ्।

धनु म��ये सaयेतरकर गहृ?तं रितप तेः

कोUे मुUौ च �थगयते िनगूढा�तर-मुमे ॥ 47 ॥

अहः सूते सaय तव नयन-मका�%मकतया

.Gयामां वामं ते सजृित रजनीनायकतया ।

ततृीया ते f.U-द�रदिलत-हेमा"बुज-6िचः

समाधQे स�2यां �दवसर-्िनशयो-र�तरचर?म ्॥ 48 ॥

.वशाला क[याणी �फुत6िच-रयो2या कुवलयैः

कृप ाधाराधारा �कम.प मधुरा � �भोगवितका ।

अव�ती f.U�ते बहुनगर-.व�तार-.वजया

~ुवं तQ�नाम-aयवहरण-योDया.वजयते ॥ 49 ॥

कवीनां स�दभ�-�तबक-मकर�दैक-रिसकं

कटा9-aया9ेप-Wमरकलभौ कण�युगलम ्।

अमु7S�तौ fM^वा तव नवरसा�वाद-तरलौ

Page 10: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

असूया-संसगा�-दिलकनयनं �क07चद6णम ्॥ 50 ॥

िशवे श�गाराCा� त�दतरजने कु%सनपरा

सरोषा ग�गायां िग�रशच�रत े.व�मयवती ।

हरा�हeयो भीता सरिस6ह सौभाDय-जननी

सखीषु �मेरा ते मिय जनिन f.Uः सक6णा ॥ 51 ॥

गते कणा�eयणO ग6त इव पpमा0ण दधती

पुरां भेQु-0YQ शम-रस-.वCावण फले ।

इमे नेGे गोGाधरपित-कुलोQंस-किलके

तवाकणा�कृU �मरशर-.वलासं कलयतः॥ 52 ॥

.वभ,-Gैव4यO aयितक�रत-लीला7जनतया

.वभाित %व�नेG .Gतय िमद-मीशानदियते ।

पुनः 8Uु ंदेवान ्C�ुहण ह�र-6Cानुपरतान्

रजः स%वं वेWत् तम इित गुणानां Gयिमव ॥ 53 ॥

प.वGीकतुO नः पशुपित-पराधीन-Vदये

दयािमGै न�G-ैर6ण-धवल-bयाम 6िचिभः ।

नदः शोणो ग�गा तपनतनयेित ~ुवमुम ्

Gयाणां तीथा�ना-मुपनयिस स"भेद-मनघम ्॥ 54 ॥

िनमेषो�मेषाeयां लयमुदयं याित जगित

तवे%याहुः स�तो धर0णधर-राज�यतनये ।

%वद�ुमेषा\जात ंजग�दद-मशेषं लयतः

परेGातु ंशं�के प�रVत-िनमेषा-�तव fशः ॥ 55 ॥

तवापण� कण� जपनयन पैशु�य च�कता

िनलीय�ते तोये िनयत मिनमेषाः शफ�रकाः ।

Page 11: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

इयं च Aी-ब�<Sछदपुटकवाटं कुवलयं

जहाित %यषेू िनिश च .वघत�य .वशित॥ 56 ॥

fशा Cाघीय�या दरदिलत नीलो%पल 6चा

दवीयांसं द?नं �नपा कृपया माम.प िशवे ।

अनेनायं ध�यो भवित न च ते हािन�रयता

वने वा ह"य� वा समकर िनपातो �हमकरः ॥ 57 ॥

अरालं ते पालीयुगल-मगराज�यतनये

न केषा-माधQे कुसुमशर कोद4ड-कुतकुम ्।

ितरYीनो यG Aवणपथ-मु[[��य .वलसन ्

अपा�ग aयास�गो �दशित शरस�धान िधषणाम ्॥ 58 ॥

�फुर�4डाभोग- ितफिलत ता^�क युगलं

चतुYoं म�ये तव मुखिमदं म�मथरथम ्।

यमा6J CJु %यविनरथ मक� �दचुरणं

महावीरो मारः मथपतये स0\जतवते ॥ 59 ॥

सर�व%याः सू,d-रमतृलहर? कौशलहर?ः

.पRन%याः शवा�0ण Aवण-चुलुकाeया-म.वरलम ्।

चम%कारः-|ाघाचिलत-िशरसः कु4डलगणो

झण%करै�तारैः ितवचन-माचU इव ते ॥ 60 ॥

असौ नासावंश-�तु�हनिग�रव4श-2वजप�ट

%वद?यो नेद?यः फलत ुफल-म�माकमुिचतम ्।

वह%य�तमु�,ाः िशिशरकर-िनgास-गिलत ं

समwृ2या यQासां ब�हर.प च मु,ाम0णधरः ॥ 61 ॥

कृ%या � �र,ाया-�तव सुदित द�दSछद6चेः

Page 12: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

वpये सfbयं जनयत ुफल ं.वCमुलता ।

न .ब"बं त��"ब- ितफलन-रागा-द60णत ं

तुलाम~ारोढंु कथिमव .वल\जेत कलया ॥ 62 ॥

0�मत\यो%�नाजालं तव वदनच�C�य .पबतां

चकोराणा-मासी-दितरसतया च7चु-ज�डमा ।

अत�ते शीतांशो-रमतृलहर? मा"ल6चयः

.पब�ती �वSछ�दं िनिश िनिश भशंृ का07ज किध या ॥ 63 ॥

अ.वAा�त ंप%यगुु�णगण कथाkेडनजपा

जपाप ुMपSछाया तव जनिन 0जuा जयित सा ।

यद�ासीनायाः �फ�टकfष-दSछSछ.वमिय

सर�व%या मूित�ः प�रणमित मा0ण+यवप ुषा ॥ 64 ॥

रणे 0ज%वा दै%या नपVत-िशर]ैः कविचिभः

िनवQैृ-Y4डांश-.Gप ुरहर-िनमा�[य-.वमुखःै ।

.वशाखे�Cोप े�Cैः शिश.वशद-कप ू�रशकला

.वलीय�ते मात�तव वदनता"बूल-कबलाः ॥ 65 ॥

.वप7Sया गाय�ती .व.वध -मपदानं पशुपते-

�%वयारRध े व,ंु चिलतिशरसा साध ुवचने ।

तद?यै-मा�ध ुयt-रपल.पत-त�Gीकलरवां

िनजां वीणां वाणीं िनचुलयित चोलेन िनभतृम ्॥ 66 ॥

कर�ेण �पUृ ंतु�हनिग�रणा व%सलतया

िग�रशेनो-द�तं मुहुरध रपानाकुलतया ।

कर�ाJ ंश"भोमु�खमुकुरव�ृतं िग�रसुते

कथ�करं iूम-�तव चुबुकमोप"यर�हतम ्॥ 67 ॥

Page 13: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

भुजा|ेषा0�न%यं पुरदमियतःु क�टकवती

तव �ीवा धQे मुखकमलनाल-िAयिमयम ्।

�वतः gेता काला ग 6 बहुल-ज"बालमिलना

मणृालीलािल%यं वहित यदधो हारलितका ॥ 68 ॥

ग ले रेखा0�त8ो ग ित ग मक ग ीतकै िनपुणे

.ववाह-aयान<- ग ुणग ुण-स ��या ितभुवः ।

.वराज�ते नाना.वध-मधुर-राग ाकर-भुवां

Gयाणां �ामाणां 0�थित-िनयम-स ीमान इव ते ॥ 69 ॥

मणृाली-म>ृ?नां तव भुजलतानां चतस णृां

चतुिभ�ः स ौ�Cय ंस रिस जभवः �तौित वदनैः ।

नखेeयः स �G�यन ् थम-मथना द�तक�रपोः

चतुणाO शीषा�णा ंस म-मभयह�ताप�ण-िधया ॥ 70 ॥

नखाना-मु=ोत-ैन�वनिलनराग ं.वहस तां

कराणां ते का0�तं कथय कथयामः कथमुमे ।

कयािच>ा स ा"यं भजत ुकलया ह�त कमलं

य�द odड[लpमी-चरणतल-ला9ारस -चणम ्॥ 71 ॥

स मं दे.व �क�द �>.पवदन पीत ं�तनयुग ं

तवेदं नः खेदं हरत ुस ततं �नुत-मुखम ्।

यदालो+याश�काकुिलत Vदयो हास जनकः

�वकु"भौ हेर"बः प�रमशृित ह�तेन झ�डित ॥ 72 ॥

अमू ते व9ोजा-वमतृरस -मा0ण+य कुतपुौ

न स �देह�प�दो नग पित पताके मनिस नः ।

.पब�तौ तौ य�मा द.व�दत वधूस �ग रिस कौ

कुमाराव=ा.प �>रदवदन-oौ7Sदलनौ ॥ 73 ॥

Page 14: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

वह%य"ब �%"बेरम-दनुज-कु"भ कृितिभः

समारRधां मु,ाम0णिभरमलां हारलितकाम ्।

कुचाभोगो .ब"बाधर-6िचिभ-र�तः शबिलतां

ताप-aयािमAां प ुरदमियतःु कdित�िमव ते ॥ 74 ॥

तव �त�यं म�ये धर0णधरक�ये Vदयतः

पयः पारावारः प�रवहित सार�वतिमव ।

दयाव%या दQं C.वडिशशु-रा�वा= तव यत ्

कवीनां ौढाना मजिन कमनीयः कवियता ॥ 75 ॥

हरoोध-\वालाविलिभ-रवलीढेन वप ुषा

गभीरे ते नाभीसरिस कृतसङो मनिसजः ।

समुQ�थौ त�मा-दचलतनये धूमलितका

जन�तां जानीते तव जनिन रोमाविल�रित ॥ 76 ॥

यदेत%कािल�द?-तनुतर-तर�गाकृित िशवे

कृशे म2ये �क07च\जनिन तव यrाित सुिधयाम ्।

.वमदा�-द�यो�यं कुचकलशयो-र�तरगतं

तनूभूत ंaयोम .वश�दव नािभं कुह�रणीम ्॥ 77 ॥

0�थरो ग�गा वत�ः �तनमुकुल-रोमाविल-लता

कलावालं कु4डं कुसुमशर तेजो-हुतभुजः ।

रते-लNलागारं �कम.प तव नािभिग��रसुते

बेल>ारं िस<े-िग��रशनयनानां .वजयते ॥ 78 ॥

िनसग�-9ीण�य �तनतट-भरेण +लमजुषो

नम�मूत� ना�र?ितलक शनकै-]ु^यत इव ।

िचरं ते म2य�य Gु�टत त�टनी-तीर-त6णा

Page 15: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

समाव�था-�थे"नो भवतु कुशलं शैलतनये ॥ 79 ॥

कुचौ स=ः 0�व=-Qटघ�टत-कूपा�स िभदरुौ

कष�तौ-दौमू�ले कनककलशाभौ कलयता ।

तव Gातु ंभ�गादलिमित वलDनं तनुभुवा

.Gधा नw2म ्द ेवी .Gविल लवलीव0[लिभ�रव ॥ 80 ॥

गु6%वं .व�तारं 09ितधरपितः पाव�ित िनजात ्

िनत"बा-द ा0Sछ= %विय हरण vपेण िनद धे ।

अत�ते .व�तीण� गु6रयमशेषां वसुमतीं

िनत"ब- ाDभारः �थगयित सघु%वं नयित च ॥ 81 ॥

कर?�Cाणां शु4डान-्कनककदली-का4डपटलीं

उभाeयामू6eया-मुभयम.प िन0ज�%य भवित ।

सुवQृाeयां प%यःु णितक�ठनाeयां िग�रसुते

.विधmे जानुeयां .वबुध क�रकु"भ >यमिस ॥ 82 ॥

पराजेतु ं6Cं �>गुणशरगभ� िग�रसुते

िनष�गौ ज�घे ते .वषम.विशखो बाढ-मकृत ।

यद�े f�य�ते दशशरफलाः पादयगुली

नखा�Sछ�मानः सुर मुकुट-शाणैक-िनिशताः ॥ 83 ॥

Aतुीनां मूधा�नो दधित तव यौ शेखरतया

ममाLयेतौ मातः शेरिस दयया द े�ह चरणौ ।

यय ओः पा=ं पाथः पशुपित जटाजूट त�टनी

ययो-ला�9ा-लpमी-र6ण ह�रचूडाम0ण 6िचः ॥ 84 ॥

नमो वाकं iूमो नयन-रमणीयाय पदयोः

तवा�मै >�>ाय �फुट-6िच रसाल,कवते ।

Page 16: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

असूय%य%य�त ंयदिभहननाय �पहृयत े

पशूना-मीशानः मदवन-क�केिलतरवे ॥ 85 ॥

मषृा कृ%वा गोG�खलन-मथ वैलpयनिमत ं

ललाटे भता�रं चरणकमले ताडयित ते ।

िचराद�तः श[यं दहनकृत मु�मूिलतवता

तुलाको�ट+वाणैः �किल�किलत मीशान �रपुणा ॥ 86 ॥

�हमानी ह�तaयं �हमिग�रिनवासैक-चतुरौ

िनशायां िनCाणं िनिश-चरमभागे च .वशदौ ।

वरं लpमीपाGं िAय-मितसहृ�तो समियनां

सरोजं %व%प ादौ जनिन जयत-0YGिमह �कम ्॥ 87 ॥

पदं ते कdतNनां पदमपदं दे.व .वपदां

कथं नीत ंस.rः क�ठन-कमठq-कप�र-तुलाम ्।

कथं वा बाहुeया-मुपयमनकाले प ुरिभदा

यदादाय �य�त ंfष�द दयमानेन मनसा ॥ 88 ॥

नख-ैना�क]ीणां करकमल-स�कोच-शिशिभः

तvणां �दaयानां हसत इव ते च04ड चरणौ ।

फलािन �वः�थेeयः �कसलय-करा�ेण ददतां

द�रCेeयो भCां िAयमिनश-म�ाय ददतौ ॥ 89 ॥

ददाने द?नेeयः िAयमिनश-माशानुसfशीं

अम�दं सौ�दयO कर-मकर�दं .व�करित ।

तवा0�मन ्म�दार-�तबक-सुभगे यात ुचरणे

िनम\जन ्म\जीवः करणचरणः M^चरणताम ्॥ 90 ॥

पद�यास-odडा प�रचय-िमवारRधु-मनसः

Page 17: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

�खल�त�ते खेलं भवनकलहंसा न जहित ।

अत�तेषां िश9ां सुभगम0ण-म7जीर-र0णत-

Sछलादाच9ाणं चरणकमलं चा6च�रत े॥ 91 ॥

गता�ते म7च%वं C�ुहण ह�र 6Cेgर भतृः

िशवः �वSछ-Sछाया-घ�टत-कपट- Sछदपटः ।

%वद?यानां भासां ितफलन रागा6णतया

शर?र? श�ृगारो रस इव fशां द ो0Dध कुतकुम ्॥ 92 ॥

अराला केशेषु कृित सरला म�दहिसते

िशर?षाभा िचQे fषद पुलशोभा कुचतटे ।

भशंृ त�वी म2ये पथुृ-6रिसजारोह .वषये

जग%Gतुं श"भो-ज�यित क6णा कािचद6णा ॥ 93 ॥

कल�कः क�तूर? रजिनकर .ब"बं जलमयं

कलािभः कपू�रै-म�रकतकर4डं िन.ब�डतम ्।

अत�%वrोगेन ित�दनिमद ं �र,कुहरं

.विध-भू�यो भूयो िन.बडयित नूनं तव कृते ॥ 94 ॥

पुरार�ते-र�तः पुरमिस तत-�%वचरणयोः

सपया�-मया�द ा तरलकरणाना-मसलुभा ।

तथा Jेते नीताः शतमखमुखाः िस.<मतुलां

तव >ारोपा�तः 0�थितिभ-र0णमा=ािभ-रमराः ॥ 95 ॥

कलGं वैधाGं कितकित भज�ते न कवयः

िAयो द ेaयाः को वा न भवित पितः कैर.प धनैः ।

महाद ेवं �ह%वा तव सित सतीना-मचरमे

कुचeया-मास�गः कुरवक-तरो-रLयसुलभः ॥ 96 ॥

Page 18: Soundarya Lahari in Sanskrit -  · PDF file  Soundarya Lahari in Sanskrit Soundarya Lahari – Sanskrit Lyrics (Text) Soundarya Lahari – Sanskrit Script

http://devistotrams.blogspot.com/

िगरामाहु-द�वीं C�ुहणग�ृहणी-मागम.वदो

हरेः पyीं पXा ंहरसहचर?-म�Cतनयाम ्।

तुर?या का.प %वं दरुिधगम-िन�सीम-म�हमा

महामाया .वgं Wमयिस परi�म�ह.ष ॥ 97 ॥

कदा काले मातः कथय किलताल,करस ं

.पब ेयं .व=ाथN तव चरण-िनण�जनजलम ्।

कृ%या मूकानाम.प च क.वता0कारणतया

कदा धQे वाणीमुखकमल-ता"ब ूल-रसताम ्॥ 98 ॥

सर�व%या लp"या .विध ह�र सपyो .वहरते

रतेः पितn%यं िशिथलपित र"येण वपुषा ।

िचरं जीव�नेव 9.पत-पशुपाश-aयितकरः

परान�दािभ �यं रसयित रस ं%वrजनवान ्॥ 99 ॥

द?प \वालािभ -�द�वसकर-नीराजन.विधः

सुधासूते-Y�Cोपल-जललवै-र�यरचना ।

�वकdयैर"भ ोिभ ः सिलल-िनिध-सौ�ह%यकरण ं

%वद?यािभ -वा�0Dभ -�तव जनिन वाचां �तिुत�रयम ्॥ 100 ॥

सौ�दयलह�र मु�य�तोGं संवात�दायकम ्।

भ गवwपाद स�+लुjं पठेन ्मु,ौ भ वे�नरः ॥

सौ�दय�लह�र �तोGं स"पूणO