23
saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirēvā valambanam | tvayī jātā parādhānām tvamēva śaraṇam śivē || śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi| atastvām ārādhyāṃ hari-hara-virinchādibhi rapi praṇantuṃ stōtuṃ vā katha-makrta puṇyaḥ prabhavati|| 1 || tanīyāṃsuṃ pāṃsuṃ tava charaṇa paṅkēruha-bhavaṃ viriñchiḥ sañchinvan virachayati lōkā-navikalam | vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ haraḥ saṅkṣud-yainaṃ bhajati bhasitōddhūḻa navidhim|| 2 || avidyānā-manta-stimira-mihira dvīpanagarī jaḍānāṃ chaitanya-stabaka makaranda śrutijharī | daridrāṇāṃ chintāmaṇi guṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu varāhasya bhavati|| 3 || tvadanyaḥ pāṇibhayā-mabhayavaradō daivatagaṇaḥ 1 https://www.vignanam.org

saundarya laharī - Vaidika Vignanamvignanam.org › lyrics › english › Soundarya_Lahari_English_Large.pdf · prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirēvā

  • Upload
    others

  • View
    21

  • Download
    0

Embed Size (px)

Citation preview

  • saundaryalaharī

    prathamabhāgaḥ-ānandalahari

    bhumauskhalitapādānāmbhūmirēvāvalambanam|tvayījātāparādhānāmtvamēvaśaraṇamśivē||

    śivaḥśaktyāyuktōyadibhavatiśaktaḥprabhavituṃnachēdēvaṃdēvōnakhalukuśalaḥspanditumapi|atastvāmārādhyāṃhari-hara-virinchādibhirapipraṇantuṃstōtuṃvākatha-makrtapuṇyaḥprabhavati||1||

    tanīyāṃsuṃpāṃsuṃtavacharaṇapaṅkēruha-bhavaṃviriñchiḥsañchinvanvirachayatilōkā-navikalam|vahatyēnaṃśauriḥkathamapisahasrēṇaśirasāṃharaḥsaṅkṣud-yainaṃbhajatibhasitōddhūḻanavidhim||2||

    avidyānā-manta-stimira-mihiradvīpanagarījaḍānāṃchaitanya-stabakamakarandaśrutijharī|daridrāṇāṃchintāmaṇiguṇanikājanmajaladhaunimagnānāṃdaṃṣṭrāmuraripuvarāhasyabhavati||3||

    tvadanyaḥpāṇibhayā-mabhayavaradōdaivatagaṇaḥ

    1

    https://www.vignanam.org

    https://www.vignanam.org

  • tvamēkānaivāsiprakaṭita-varabhītyabhinayā|bhayāttrātuṃdātuṃphalamapichavāñChāsamadhikaṃśaraṇyēlōkānāṃtavahicharaṇāvēvanipuṇau||4||

    haristvāmāradhyapraṇata-jana-saubhāgya-jananīṃpurānārībhūtvāpuraripumapikṣōbhamanayat|smarō'pitvāṃnatvāratinayana-lēhyēnavapuṣāmunīnāmapyantaḥprabhavatihimōhāyamahatām||5||

    dhanuḥpauṣpaṃmaurvīmadhukaramayīpañchaviśikhāḥvasantaḥsāmantōmalayamaru-dāyōdhana-rathaḥ|tathāpyēkaḥsarvaṃhimagirisutēkāmapikṛpāṃapāṅgāttēlabdhvājagadida-manaṅgōvijayatē||6||

    kvaṇatkāñchī-dāmākarikalabhakumbha-stananatāparikṣīṇāmadhyēpariṇataśarachchandra-vadanā|dhanurbāṇānpāśaṃsṛṇimapidadhānākaratalaiḥpurastādāstāṃnaḥpuramathiturāhō-puruṣikā||7||

    sudhāsindhōrmadhyēsuraviṭa-pivāṭī-parivṛtēmaṇidvīpēnīpō-pavanavatichintāmaṇigṛhē|śivakārēmañchēparamaśiva-paryaṅkanilayāmbhajantitvāṃdhanyāḥkatichanachidānanda-laharīm||8||

    2

    https://www.vignanam.org

    https://www.vignanam.org

  • mahīṃmūlādhārēkamapimaṇipūrēhutavahaṃsthitaṃsvadhiṣṭānēhṛdimaruta-mākāśa-mupari|manō'pibhrūmadhyēsakalamapibhitvākulapathaṃsahasrārēpadmēsaharahasipatyāviharasē||9||

    sudhādhārāsārai-ścharaṇayugalānta-rvigalitaiḥprapañchaṃsiñcantīpunarapirasāmnāya-mahasaḥ|avāpyasvāṃbhūmiṃbhujaganibha-madhyuṣṭha-valayaṃsvamātmānaṃkṛtvāsvapiṣikulakuṇḍēkuhariṇi||10||

    chaturbhiḥśrīkaṇṭhaiḥśivayuvatibhiḥpañchabhirapiprabhinnābhiḥśambhōrnavabhirapimūlaprakṛtibhiḥ|chatuśchatvāriṃśad-vasudala-kalāśch-trivalaya-trirēkhabhiḥsārdhaṃtavaśaraṇakōṇāḥpariṇatāḥ||11||

    tvadīyaṃsaundaryaṃtuhinagirikanyētulayituṃkavīndrāḥkalpantēkathamapiviriñchi-prabhṛtayaḥ|yadālōkautsukyā-damaralalanāyāntimanasātapōbhirduṣprāpāmapigiriśa-sāyujya-padavīm||12||

    naraṃvarṣīyāṃsaṃnayanavirasaṃnarmasujaḍaṃtavāpāṅgālōkēpatita-manudhāvantiśataśaḥ|

    3

    https://www.vignanam.org

    https://www.vignanam.org

  • galadvēṇībandhāḥkuchakalaśa-vistrista-sichayāhaṭāttruṭyatkāñyōvigalita-dukūlāyuvatayaḥ||13||

    kṣitauṣaṭpañchāśad-dvisamadhika-pañchāśa-dudakēhutaśēdvāṣaṣṭi-śchaturadhika-pañchāśa-danilē|dividviḥṣaṭtriṃśanmanasichachatuḥṣaṣṭiritiyēmayūkhā-stēṣā-mapyuparitavapādāmbuja-yugam||14||

    śarajjyōtsnāśuddhāṃśaśiyuta-jaṭājūṭa-makuṭāṃvara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām|sakṛnnatvānatvākathamivasatāṃsannidadhatēmadhu-kṣīra-drākṣā-madhurima-dhurīṇāḥphaṇitayaḥ||15||

    kavīndrāṇāṃchētaḥkamalavana-bālātapa-ruchiṃbhajantēyēsantaḥkatichidaruṇāmēvabhavatīm|viriñchi-prēyasyā-staruṇatara-śṛṅgāralaharī-gabhīrābhi-rvāgbhiḥrvidadhatisatāṃrañjanamamī||16||

    savitrībhi-rvāchāṃchaśi-maṇiśilā-bhaṅgaruchibhi-rvaśinyadyābhi-stvāṃsahajananisañchintayatiyaḥ|sakartākāvyānāṃbhavatimahatāṃbhaṅgiruchibhi-rvachōbhi-rvāgdēvī-vadana-kamalāmōdamadhuraiḥ||17||

    4

    https://www.vignanam.org

    https://www.vignanam.org

  • tanuchChāyābhistētaruṇa-taraṇi-śrīsaraṇibhi-rdivaṃsarvā-murvī-maruṇimanimagnāṃsmaratiyaḥ|bhavantyasyatrasya-dvanahariṇa-śālīna-nayanāḥsahōrvaśyāvaśyāḥkatikatinagīrvāṇa-gaṇikāḥ||18||

    mukhaṃbinduṃkṛtvākuchayugamadha-stasyatadadhōharārdhaṃdhyāyēdyōharamahiṣitēmanmathakalām|sasadyaḥsaṅkṣōbhaṃnayativanitāityatilaghutrilōkīmapyāśubhramayatiravīndu-stanayugām||19||

    kirantī-maṅgēbhyaḥkiraṇa-nikurumbamṛtarasaṃhṛditvāmādhattēhimakaraśilā-mūrtimivayaḥ|sasarpāṇāṃdarpaṃśamayatiśakuntadhipaivajvarapluṣṭāndṛṣṭyāsukhayatisudhādhārasirayā||20||

    taṭillēkhā-tanvīṃtapanaśaśivaiśvānaramayīṃniṣṇṇāṃṣaṇṇāmapyuparikamalānāṃtavakalāṃ|mahāpadmātavyāṃmṛdita-malamāyēnamanasāmahāntaḥpaśyantōdadhatiparamāhlāda-laharīm||21||

    bhavānitvaṃdāsēmayivitaradṛṣṭiṃsakaruṇāṃitistōtuṃvāñChankathayatibhavānitvamitiyaḥ|tadaivatvaṃtasmaidiśasinijasāyujya-padavīṃ

    5

    https://www.vignanam.org

    https://www.vignanam.org

  • mukunda-bramhēndrasphuṭamakuṭanīrājitapadām||22||

    tvayāhṛtvāvāmaṃvapu-raparitṛptēnamanasāśarīrārdhaṃśambhō-raparamapiśaṅkēhṛtamabhūt|yadētattvadrūpaṃsakalamaruṇābhaṃtrinayanaṃkuchābhyāmānamraṃkuṭila-śaśichūḍāla-makuṭam||23||

    jagatsūtēdhātāhariravatirudraḥkṣapayatētiraskurva-nnētatsvamapivapu-rīśa-stirayati|sadāpūrvaḥsarvaṃtadidamanugṛhṇātichaśiva-stavājJṇāmalambyakṣaṇachalitayōrbhrūlatikayōḥ||24||

    trayāṇāṃdēvānāṃtriguṇa-janitānāṃtavaśivēbhavētpūjāpūjātavacharaṇayō-ryāvirachitā|tathāhitvatpādōdvahana-maṇipīṭhasyanikaṭēsthitāhyētē-śaśvanmukulitakarōttaṃsa-makuṭāḥ||25||

    viriñchiḥpañchatvaṃvrajatiharirāpnōtiviratiṃvināśaṃkīnāśōbhajatidhanadōyātinidhanam|vitandrīmāhēndrī-vitatirapisaṃmīlita-dṛśāmahāsaṃhārē'sminviharatisatitvatpatirasau||26||

    japōjalpaḥśilpaṃsakalamapimudrāvirachanā

    6

    https://www.vignanam.org

    https://www.vignanam.org

  • gatiḥprādakṣiṇya-kramaṇa-maśanādyāhuti-vidhiḥ|praṇāmaḥsaṃvēśaḥsukhamakhila-mātmārpaṇa-dṛśāsaparyāparyāya-stavabhavatuyanmēvilasitam||27||

    sudhāmapyāsvādyaprati-bhaya-jaramṛtyu-hariṇīṃvipadyantēviśvēvidhi-śatamakhādyādiviṣadaḥ|karālaṃyatkṣvēlaṃkabalitavataḥkālakalanānaśambhōstanmūlaṃtavajananitāṭaṅkamahimā||28||

    kirīṭaṃvairiñchaṃpariharapuraḥkaiṭabhabhidaḥkaṭhōrēkōṭhīrēskalasijahijambhāri-makuṭam|praṇamrēṣvētēṣuprasabha-mupayātasyabhavanaṃbhavasyabhyutthānētavaparijanōkti-rvijayatē||29||

    svadēhōdbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhitōniṣēvyēnityētvāmahamitisadābhāvayatiyaḥ|kimāścharyaṃtasyatrinayana-samṛddhiṃtṛṇayatōmahāsaṃvartāgni-rvirachayatinīrājanavidhiṃ||30||

    chatuḥ-ṣaṣṭayātantraiḥsakalamatisandhāyabhuvanaṃsthitastattta-siddhiprasavaparatantraiḥpaśupatiḥ|punastva-nnirbandhādakhila-puruṣārthaikaghaṭanā-svatantraṃtētantraṃkṣititalamavātītara-didam||31||

    7

    https://www.vignanam.org

    https://www.vignanam.org

  • śivaḥśaktiḥkāmaḥkṣiti-ratharaviḥśītakiraṇaḥsmarōhaṃsaḥśakra-stadanuchaparā-māra-harayaḥ|amīhṛllēkhābhi-stisṛbhi-ravasānēṣughaṭitābhajantēvarṇāstētavajananināmāvayavatām||32||

    smaraṃyōniṃlakṣmīṃtritaya-mida-mādautavamanōrnidhāyaikēnityēniravadhi-mahābhōga-rasikāḥ|bhajantitvāṃchintāmaṇi-guṇanibaddhākṣa-valayāḥśivāgnaujuhvantaḥsurabhighṛta-dhārāhuti-śatai||33||

    śarīraṃtvaṃśambhōḥśaśi-mihira-vakṣōruha-yugaṃtavātmānaṃmanyēbhagavatinavātmāna-managham|ataḥśēṣaḥśēṣītyaya-mubhaya-sādhāraṇatayāsthitaḥsambandhōvāṃsamarasa-parānanda-parayōḥ||34||

    manastvaṃvyōmatvaṃmarudasimarutsārathi-rasitvamāpa-stvaṃbhūmi-stvayipariṇatāyāṃnahiparam|tvamēvasvātmānaṃpariṇmayituṃviśvavapuṣāchidānandākāraṃśivayuvatibhāvēnabibhṛṣē||35||

    tavājJṇachakrasthaṃtapana-śaśikōṭi-dyutidharaṃparaṃśambhuvandēparimilita-pārśvaṃparachitā|

    8

    https://www.vignanam.org

    https://www.vignanam.org

  • yamārādhyanbhaktyāraviśaśiśuchīnā-maviṣayēnirālōkē'lōkēnivasatihibhālōka-bhuvanē||36||

    viśuddhautēśuddhasphatikaviśadaṃvyōma-janakaṃśivaṃsēvēdēvīmapiśivasamāna-vyavasitām|yayōḥkāntyāyāntyāḥśaśikiraṇ-sārūpyasaraṇēvidhūtānta-rdhvāntāvilasatichakōrīvajagatī||37||

    samunmīlatsaṃvitkamala-makarandaika-rasikaṃbhajēhaṃsadvandvaṃkimapimahatāṃmānasacharaṃ|yadālāpā-daṣṭādaśa-guṇita-vidyāpariṇatiḥyadādattēdōṣādguṇa-makhila-madbhyaḥpayaiva||38||

    tavasvādhiṣṭhānēhutavaha-madhiṣṭhāyanirataṃtamīḍēsaṃvartaṃjananimahatīṃtāṃchasamayām|yadālōkēlōkāndahatimahasikrōdha-kalitēdayārdrāyādṛṣṭiḥśiśira-mupachāraṃrachayati||39||

    taṭitvantaṃśaktyātimira-paripanthi-sphuraṇayāsphura-nnānaratnābharaṇa-pariṇaddhēndra-dhanuṣam|tavaśyāmaṃmēghaṃkamapimaṇipūraika-śaraṇaṃniṣēvēvarṣantaṃ-haramihira-taptaṃtribhuvanam||40||

    9

    https://www.vignanam.org

    https://www.vignanam.org

  • tavādhārēmūlēsahasamayayālāsyaparayānavātmānamanyēnavarasa-mahātāṇḍava-naṭam|ubhābhyāmētābhyā-mudaya-vidhimuddiśyadayayāsanāthābhyāṃjajJṇējanakajananīmatjagadidam||41||

    dvitīyabhāgaḥ-saundaryalaharī

    gatai-rmāṇikyatvaṃgaganamaṇibhiḥsāndraghaṭitaṃkirīṭaṃtēhaimaṃhimagirisutēkīrtayatiyaḥ||sanīḍēyachChāyā-chChuraṇa-śabalaṃchandra-śakalaṃdhanuḥśaunāsīraṃkimitinanibadhnātidhiṣaṇāṃ||42||

    dhunōtudhvāntaṃna-stulita-daḻitēndīvara-vanaṃghanasnigdha-ślakṣṇaṃchikuranikurumbaṃtavaśivē|yadīyaṃsaurabhyaṃsahaja-mupalabdhuṃsumanasōvasantyasmin-manyēvalamathanavāṭī-viṭapinām||43||

    tanōtukṣēmaṃna-stavavadanasaundaryalaharīparīvāhasrōtaḥ-saraṇirivasīmantasaraṇiḥ|vahantī-sindūraṃprabalakabarī-bhāra-timiradviṣāṃbṛndai-rbandīkṛtamivanavīnārkakiraṇam||44||

    arālaisvābhāvyā-dalikalabha-saśrībhiralakaiḥ

    10

    https://www.vignanam.org

    https://www.vignanam.org

  • parītaṃtēvaktraṃparihasatipaṅkēruharuchim|darasmērēyasmindaśanaruchikiñjalka-ruchirēsugandhaumādyantismaradahanachakṣu-rmadhulihaḥ||45||

    lalāṭaṃlāvaṇyadyutivimala-mābhātitavayatdvitīyaṃtanmanyēmakuṭaghaṭitaṃchandraśakalam|viparyāsa-nyāsādubhayamapisambhūyachamithaḥsudhālēpasyūtiḥpariṇamatirākā-himakaraḥ||46||

    bhruvaubhugnēkiñchidbhuvana-bhaya-bhaṅgavyasaninitvadīyēnētrābhyāṃmadhukara-ruchibhyāṃdhṛtaguṇam|dhanurmanyēsavyētarakaragṛhītaṃratipatēḥprakōṣṭēmuṣṭauchasthagayatēnigūḍhāntara-mumē||47||

    ahaḥsūtēsavyatavanayana-markātmakatayātriyāmāṃvāmaṃtēsṛjatirajanīnāyakatayā|tṛtīyātēdṛṣṭi-rdaradalita-hēmāmbuja-ruchiḥsamādhattēsandhyāṃdivasar-niśayō-rantaracharīm||48||

    viśālākalyāṇīsphutaruchi-rayōdhyākuvalayaiḥkṛpādhārādhārākimapimadhurā''bhōgavatikā|avantīdṛṣṭistēbahunagara-vistāra-vijayā

    11

    https://www.vignanam.org

    https://www.vignanam.org

  • dhruvaṃtattannāma-vyavaharaṇa-yōgyāvijayatē||49||

    kavīnāṃsandarbha-stabaka-makarandaika-rasikaṃkaṭākṣa-vyākṣēpa-bhramarakalabhaukarṇayugalam|amuñchntaudṛṣṭvātavanavarasāsvāda-taralauasūyā-saṃsargā-dalikanayanaṃkiñchidaruṇam||50||

    śivēśṛṅgārārdrātaditarajanēkutsanaparāsarōṣāgaṅgāyāṃgiriśacharitēvismayavatī|harāhibhyōbhītāsarasiruhasaubhāgya-jananīsakhīṣusmērātēmayijananidṛṣṭiḥsakaruṇā||51||

    gatēkarṇābhyarṇaṃgarutaivapakṣmāṇidadhatīpurāṃbhēttu-śchittapraśama-rasa-vidrāvaṇaphalē|imēnētrēgōtrādharapati-kulōttaṃsa-kalikētavākarṇākṛṣṭasmaraśara-vilāsaṃkalayataḥ||52||

    vibhakta-traivarṇyaṃvyatikarita-līlāñjanatayāvibhātitvannētratritayamida-mīśānadayitē|punaḥsraṣṭuṃdēvāndruhiṇahari-rudrānuparatānrajaḥsatvaṃbhibhrat-tamaitiguṇānāṃtrayamiva||53||

    pavitrīkartuṃnaḥpaśupati-parādhīna-hṛdayē

    12

    https://www.vignanam.org

    https://www.vignanam.org

  • dayāmitrairnētrai-raruṇa-dhavaḻa-śyāmaruchibhiḥ|nadaḥśōṇōgaṅgātapanatanayētidhruvamayamtrayāṇāṃtīrthānā-mupanayasisambhēda-managham||54||

    nimēṣōnmēṣābhyāṃpralayamudayaṃyātijagatitavētyāhuḥsantōdharaṇidhara-rājanyatanayē|tvadunmēṣājjātaṃjagadida-maśēṣaṃpralayataḥparētrātuṃśaṃṅkēparihṛta-nimēṣā-stavadṛśaḥ||55||

    tavāparṇēkarṇējapanayanapaiśunyachakitānilīyantētōyēniyatamanimēṣāḥśapharikāḥ|iyaṃchaśrī-rbaddhachChadapuṭakavāṭaṃkuvalayaṃjahātipratyūṣēniśichavighaṭayyapraviśati||56||

    dṛśādrāghīyasyādaradalitanīlōtpalaruchādavīyāṃsaṃdīnaṃsnapākṛpayāmāmapiśivē|anēnāyaṃdhanyōbhavatinachatēhāniriyatāvanēvāharmyēvāsamakaranipātōhimakaraḥ||57||

    arālaṃtēpālīyugala-magarājanyatanayēnakēṣā-mādhattēkusumaśarakōdaṇḍa-kutukam|tiraśchīnōyatraśravaṇapatha-mullṅyyavilasanapāṅgavyāsaṅgōdiśatiśarasandhānadhiṣaṇām||58||

    13

    https://www.vignanam.org

    https://www.vignanam.org

  • sphuradgaṇḍābhōga-pratiphalitatāṭṅkayugalaṃchatuśchakraṃmanyētavamukhamidaṃmanmatharatham|yamāruhyadruhyatyavanirathamarkēnducharaṇaṃmahāvīrōmāraḥpramathapatayēsajjitavatē||59||

    sarasvatyāḥsūktī-ramṛtalaharīkauśalaharīḥpibnatyāḥśarvāṇiśravaṇa-chulukābhyā-maviralam|chamatkāraḥ-ślāghāchalita-śirasaḥkuṇḍalagaṇōjhaṇatkaraistāraiḥprativachana-māchaṣṭaivatē||60||

    asaunāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭitvadīyōnēdīyaḥphalatuphala-masmākamuchitam|vahatyantarmuktāḥśiśirakara-niśvāsa-galitaṃsamṛddhyāyattāsāṃbahirapichamuktāmaṇidharaḥ||61||

    prakṛtyā''raktāyā-stavasudatidandachChadaruchēḥpravakṣyēsadṛśyaṃjanayatuphalaṃvidrumalatā|nabimbaṃtadbimba-pratiphalana-rāgā-daruṇitaṃtulāmadhyārōḍhuṃkathamivavilajjētakalayā||62||

    smitajyōtsnājālaṃtavavadanachandrasyapibatāṃ

    14

    https://www.vignanam.org

    https://www.vignanam.org

  • chakōrāṇā-māsī-datirasatayāchañchu-jaḍimā|atastēśītāṃśō-ramṛtalaharīmāmlaruchayaḥpibantīsvachChandaṃniśiniśibhṛśaṃkāñjikadhiyā||63||

    aviśrāntaṃpatyurguṇagaṇakathāmrēḍanajapājapāpuṣpachChāyātavajananijihvājayatisā|yadagrāsīnāyāḥsphaṭikadṛṣa-dachChachChavimayisarasvatyāmūrtiḥpariṇamatimāṇikyavapuṣā||64||

    raṇējitvādaityānapahṛta-śirastraiḥkavachibhiḥnivṛttai-śchaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ|viśākhēndrōpēndraiḥśaśiviśada-karpūraśakalāvilīyantēmātastavavadanatāmbūla-kabalāḥ||65||

    vipañchyāgāyantīvividha-mapadānaṃpaśupatē-stvayārabdhēvaktuṃchalitaśirasāsādhuvachanē|tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃnijāṃvīṇāṃvāṇīṃnichulayatichōlēnanibhṛtam||66||

    karagrēṇaspṛṣṭaṃtuhinagiriṇāvatsalatayāgiriśēnō-dastaṃmuhuradharapānākulatayā|karagrāhyaṃśambhōrmukhamukuravṛntaṃgirisutē

    15

    https://www.vignanam.org

    https://www.vignanam.org

  • kathaṅkaraṃbrūma-stavachubukamōpamyarahitam||67||

    bhujāślēṣānnityaṃpuradamayituḥkanṭakavatītavagrīvādhattēmukhakamalanāla-śriyamiyam|svataḥśvētākālāgarubahula-jambālamalināmṛṇālīlālityaṃvahatiyadadhōhāralatikā||68||

    galērēkhāstisrōgatigamakagītaikanipuṇēvivāha-vyānaddha-praguṇaguṇa-saṅkhyāpratibhuvaḥ|virājantēnānāvidha-madhura-rāgākara-bhuvāṃtrayāṇāṃgrāmāṇāṃsthiti-niyama-sīmānaivatē||69||

    mṛṇālī-mṛdvīnāṃtavabhujalatānāṃchatasṛṇāṃchaturbhiḥsaundaryaṃsarasijabhavaḥstautivadanaiḥ|nakhēbhyaḥsantrasyanprathama-mathanādandhakaripōḥchaturṇāṃśīrṣāṇāṃsama-mabhayahastārpaṇa-dhiyā||70||

    nakhānā-mudyōtai-rnavanalinarāgaṃvihasatāṃkarāṇāṃtēkāntiṃkathayakathayāmaḥkathamumē|kayāchidvāsāmyaṃbhajatukalayāhantakamalaṃyadikrīḍallakṣmī-charaṇatala-lākṣārasa-chaṇam||71||

    samaṃdēviskandadvipivadanapītaṃstanayugaṃ

    16

    https://www.vignanam.org

    https://www.vignanam.org

  • tavēdaṃnaḥkhēdaṃharatusatataṃprasnuta-mukham|yadālōkyāśaṅkākulitahṛdayōhāsajanakaḥsvakumbhauhērambaḥparimṛśatihastēnajhaḍiti||72||

    amūtēvakṣōjā-vamṛtarasa-māṇikyakutupaunasandēhaspandōnagapatipatākēmanasinaḥ|pibantautauyasmādaviditavadhūsaṅgarasikaukumārāvadyāpidviradavadana-krauñchdalanau||73||

    vahatyambastmbērama-danuja-kumbhaprakṛtibhiḥsamārabdhāṃmuktāmaṇibhiramalāṃhāralatikām|kuchābhōgōbimbādhara-ruchibhi-rantaḥśabalitāṃpratāpa-vyāmiśrāṃpuradamayituḥkīrtimivatē||74||

    tavastanyaṃmanyēdharaṇidharakanyēhṛdayataḥpayaḥpārāvāraḥparivahatisārasvatamiva|dayāvatyādattaṃdraviḍaśiśu-rāsvādyatavayatkavīnāṃprauḍhānāmajanikamanīyaḥkavayitā||75||

    harakrōdha-jvālāvalibhi-ravalīḍhēnavapuṣāgabhīrētēnābhīsarasikṛtasaṅōmanasijaḥ|samuttasthautasmā-dachalatanayēdhūmalatikājanastāṃjānītētavajananirōmāvaliriti||76||

    17

    https://www.vignanam.org

    https://www.vignanam.org

  • yadētatkālindī-tanutara-taraṅgākṛtiśivēkṛśēmadhyēkiñchijjananitavayadbhātisudhiyām|vimardā-danyōnyaṃkuchakalaśayō-rantaragataṃtanūbhūtaṃvyōmapraviśadivanābhiṃkuhariṇīm||77||

    sthirōgaṅgāvartaḥstanamukula-rōmāvali-latākalāvālaṃkuṇḍaṃkusumaśaratējō-hutabhujaḥ|ratē-rlīlāgāraṃkimapitavanābhirgirisutēbiladvāraṃsiddhē-rgiriśanayanānāṃvijayatē||78||

    nisarga-kṣīṇasyastanataṭa-bharēṇaklamajuṣōnamanmūrtērnārītilakaśanakai-struṭyataiva|chiraṃtēmadhyasyatruṭitataṭinī-tīra-taruṇāsamāvasthā-sthēmnōbhavatukuśalaṃśailatanayē||79||

    kuchausadyaḥsvidya-ttaṭaghaṭita-kūrpāsabhiduraukaṣantau-daurmūlēkanakakalaśābhaukalayatā|tavatrātuṃbhaṅgādalamitivalagnaṃtanubhuvātridhānaddhmdēvītrivalilavalīvallibhiriva||80||

    gurutvaṃvistāraṃkṣitidharapatiḥpārvatinijātnitambā-dāchChidyatvayiharaṇarūpēṇanidadhē|

    18

    https://www.vignanam.org

    https://www.vignanam.org

  • atastēvistīrṇōgururayamaśēṣāṃvasumatīṃnitamba-prāgbhāraḥsthagayatisaghutvaṃnayaticha||81||

    karīndrāṇāṃśuṇḍān-kanakakadalī-kāṇḍapaṭalīṃubhābhyāmūrubhyā-mubhayamapinirjityabhavati|suvṛttābhyāṃpatyuḥpraṇatikaṭhinābhyāṃgirisutēvidhijJṇējānubhyāṃvibudhakarikumbhadvayamasi||82||

    parājētuṃrudraṃdviguṇaśaragarbhaugirisutēniṣaṅgaujaṅghētēviṣamaviśikhōbāḍha-makṛta|yadagrēdṛsyantēdaśaśaraphalāḥpādayugalīnakhāgrachChanmānaḥsuramukuṭa-śāṇaika-niśitāḥ||83||

    śrutīnāṃmūrdhānōdadhatitavayauśēkharatayāmamāpyētaumātaḥśērasidayayādēhicharaṇau|yaya^^ōḥpādyaṃpāthaḥpaśupatijaṭājūṭataṭinīyayō-rlākṣā-lakṣmī-raruṇaharichūḍāmaṇiruchiḥ||84||

    namōvākaṃbrūmōnayana-ramaṇīyāyapadayōḥtavāsmaidvandvāyasphuṭa-ruchirasālaktakavatē|asūyatyatyantaṃyadabhihananāyaspṛhayatēpaśūnā-mīśānaḥpramadavana-kaṅkēlitaravē||85||

    19

    https://www.vignanam.org

    https://www.vignanam.org

  • mṛṣākṛtvāgōtraskhalana-mathavailakṣyanamitaṃlalāṭēbhartāraṃcharaṇakamalētāḍayatitē|chirādantaḥśalyaṃdahanakṛtamunmūlitavatātulākōṭikvāṇaiḥkilikilitamīśānaripuṇā||86||

    himānīhantavyaṃhimagirinivāsaika-chaturauniśāyāṃnidrāṇaṃniśi-charamabhāgēchaviśadau|varaṃlakṣmīpātraṃśriya-matisṛhantōsamayināṃsarōjaṃtvatpādaujananijayata-śchitramihakim||87||

    padaṃtēkīrtīnāṃprapadamapadaṃdēvivipadāṃkathaṃnītaṃsadbhiḥkaṭhina-kamaṭhī-karpara-tulām|kathaṃvābāhubhyā-mupayamanakālēpurabhidāyadādāyanyastaṃdṛṣadidayamānēnamanasā||88||

    nakhai-rnākastrīṇāṃkarakamala-saṅkōcha-śaśibhiḥtarūṇāṃdivyānāṃhasataivatēchaṇḍicharaṇau|phalānisvaḥsthēbhyaḥkisalaya-karāgrēṇadadatāṃdaridrēbhyōbhadrāṃśriyamaniśa-mahnāyadadatau||89||

    dadānēdīnēbhyaḥśriyamaniśa-māśānusadṛśīṃamandaṃsaundaryaṃprakara-makarandaṃvikirati|tavāsminmandāra-stabaka-subhagēyātucharaṇē

    20

    https://www.vignanam.org

    https://www.vignanam.org

  • nimajjanmajjīvaḥkaraṇacharaṇaḥṣṭcharaṇatām||90||

    padanyāsa-krīḍāparichaya-mivārabdhu-manasaḥskhalantastēkhēlaṃbhavanakalahaṃsānajahati|atastēṣāṃśikṣāṃsubhagamaṇi-mañjīra-raṇita-chChalādāchakṣāṇaṃcharaṇakamalaṃchārucharitē||91||

    gatāstēmañchatvaṃdruhiṇaharirudrēśvarabhṛtaḥśivaḥsvachCha-chChāyā-ghaṭita-kapaṭa-prachChadapaṭaḥ|tvadīyānāṃbhāsāṃpratiphalanarāgāruṇatayāśarīrīśṛṅgārōrasaivadṛśāṃdōgdhikutukam||92||

    arālākēśēṣuprakṛtisaralāmandahasitēśirīṣābhāchittēdṛṣadupalaśōbhākuchataṭē|bhṛśaṃtanvīmadhyēpṛthu-rurasijārōhaviṣayējagattratuṃśambhō-rjayatikaruṇākāchidaruṇā||93||

    kalaṅkaḥkastūrīrajanikarabimbaṃjalamayaṃkalābhiḥkarpūrai-rmarakatakaraṇḍaṃnibiḍitam|atastvadbhōgēnapratidinamidaṃriktakuharaṃvidhi-rbhūyōbhūyōnibiḍayatinūnaṃtavakṛtē||94||

    purārantē-rantaḥpuramasitata-stvacharaṇayōḥ

    21

    https://www.vignanam.org

    https://www.vignanam.org

  • saparyā-maryādātaralakaraṇānā-masulabhā|tathāhyētēnītāḥśatamakhamukhāḥsiddhimatulāṃtavadvārōpāntaḥsthitibhi-raṇimādyābhi-ramarāḥ||95||

    kalatraṃvaidhātraṃkatikatibhajantēnakavayaḥśriyōdēvyāḥkōvānabhavatipatiḥkairapidhanaiḥ|mahādēvaṃhitvātavasatisatīnā-macharamēkuchabhyā-māsaṅgaḥkuravaka-tarō-rapyasulabhaḥ||96||

    girāmāhu-rdēvīṃdruhiṇagṛhiṇī-māgamavidōharēḥpatnīṃpadmāṃharasahacharī-madritanayām|turīyākāpitvaṃduradhigama-nissīma-mahimāmahāmāyāviśvaṃbhramayasiparabrahmamahiṣi||97||

    kadākālēmātaḥkathayakalitālaktakarasaṃpibēyaṃvidyārthītavacharaṇa-nirṇējanajalam|prakṛtyāmūkānāmapichakavitā0kāraṇatayākadādhattēvāṇīmukhakamala-tāmbūla-rasatām||98||

    sarasvatyālakṣmyāvidhiharisapatnōviharatēratēḥpativratyaṃśithilayatiramyēṇavapuṣā|chiraṃjīvannēvakṣapita-paśupāśa-vyatikaraḥparānandābhikhyaṃrasayatirasaṃtvadbhajanavān||99||

    22

    https://www.vignanam.org

    https://www.vignanam.org

  • pradīpajvālābhi-rdivasakara-nīrājanavidhiḥsudhāsūtē-śchandrōpala-jalalavai-raghyarachanā|svakīyairambhōbhiḥsalila-nidhi-sauhityakaraṇaṃtvadīyābhi-rvāgbhi-stavajananivāchāṃstutiriyam||100||

    saundaryalaharimukhyastōtraṃsaṃvārtadāyakam|bhagavadpādasankluptaṃpaṭhēnmuktaubhavēnnaraḥ||itisaundaryalaharistōtraṃsampūrṇaṃ|

    WebUrl:https://www.vignanam.org/veda/soundarya-lahari-english.html

    23

    https://www.vignanam.org

    https://www.vignanam.org/veda/soundarya-lahari-english.htmlhttps://www.vignanam.org