215
 ||çréù|| krama-dépikä çrémad-bhagavat-çr é-kåñërädhana-nirüpaëa-pravaëa ägama- nibandhaù vidyä-vinoda-ç ré-govinda-bhaööäcärya-kåta- vivaraëa- sahitä 1 (1) prathamaù paöalaù ve ë u - d a - vi n o d a -l ä l a saà d i vya - g a n d h a - p arili p t a - va a sam| va ll a - h åd a ya -vi t t a -h ä rië a à bhävaye kam api gopa- nandana m | | v i ç ö a- çi ñ ö ä c ä n u mit a - çrut i- b o d h i t a -k a rt a vy at ä k a - p räri p sit a - p ratib a n d h a k a - d uri t a-ni t t y- asä d häraëa-kär amiñöa-d eva t ä’nusmaraëa- p ürva ka à m g al am ä çé r- vyä j ena t çi ñya - çi kñärtha m äd a u nib a d hn ä ti ka l ä tt a m ä ye t y  ä dinä | k a l ä t t a-m ä y ä -la va k ä tt a - m ü rti ù kal a- kva ëa d - veë u - n i n äd a-ramyaù | ç r i to h å d i vy ä k u l a ya à s tr i l o k é à ç r i ye s t u g o p é - j a n a - va l l a b h ova ù | | 1 | | g opé- j an a- va lla b ho yuñ m ä ka à çr iye sa m p a d e’stu b d i t i yo j a nä| g opéjan a sya g o p ä ì g an ä -j a n a sya vall a b h a ù s mé | t a t h ä c a g o pé-jan a sya i vi j ï ät a - vi n a ya - p r a kar a syä p i va lla b ha ù k i à p u naù s ä d ha ka syä çe ña- p üj ä -vi d na- ko vi d a sye ti bhä va ù | ya d g o p é p r a tir j a no m a ha d- ä d ir a na yor vall a b ha ù p r er a ka i t y a rthaù | kéd åça ù kal äyä à j ïäna-svar üp e svasmin ät t äyä ù pr äp t äyä ad hyast äyä m äyä l a va kena l en a vi ep ä tm a -sva b ve na ä t p r ä p m ürtir yen a sa t a t ho kt a ù | et en a t asya ça réra- sam b an d he p i na svar üp än us an d na- p rac yut ir äva r a- ça kter ap räm äë yäd iti bhä vaù | at ha vä k al ä b an d ha ne , t at ca b an d ha t m ak a- saà r a- pr av art an är t ha à sv é k å t a - m ä - l e ç ä t m a k a - j a l a -t a t t t m a n ä ì g é k å t a -m ü rt i r i t i | t o ye na j é n vi sa sa r j a bh ü m y ä m iti | 1  his t!"t has b!!n tak!n #rom $%dhakar &a'aviyas !dition *!nar!s+ ,rishnadas cad!my. 1/0/ ,rishnadas $anskrit $!ri!s. 11/

Krama Dipika Complete Commentary

  • Upload
    sadabrj

  • View
    439

  • Download
    13

Embed Size (px)

DESCRIPTION

Vaisnava tantra

Citation preview

kramadpik

||r||

krama-dpik

rmad-bhagavat-r-krdhana-nirpaa-pravaa gama-nibandha vidy-vinoda-r-govinda-bhacrya-kta-vivaraa-sahit

(1)

prathama paala

veu-vda-vinoda-llasa

divya-gandha-parilipta-vakasam |

vallav-hdaya-vitta-hria

bhvaye kam api gopa-nandanam ||

viia-icrnumita-ruti-bodhita-kartavyatka-prripsita-pratibandhaka-durita-nivtty-asdhraa-kraam ia-devatnusmaraa-prvaka magalam r-vyjena kta iya-ikrtham dau nibadhnti kalttamyety din |

kaltta-my-lavaktta-mrti

kala-kvaad-veu-ninda-ramya |

rito hdi vykulayas trilok

riyestu gop-jana-vallabho va ||1||

gop-jana-vallabho yumka riye sampadestu bhyd iti yojan | gopjanasya gopgan-janasya vallabha svm | tath ca gop-janasyaivvijta-vinaya-prakarasypi vallabha ki puna sdhakasyea-pj-vidhna-kovidasyeti bhva | yad v gop praktir jano mahad-dir anayor vallabha preraka ity artha |

kda kaly jna-svarpe svasmin tty prpty adhyasty myy lavakena leena vikeptma-svabhvena tt prpt mrtir yena sa tathokta | etena tasya arra-sambandhepi na svarpnusandhna-pracyutir varaa-akter aprmyd iti bhva|

atha v kal bandhane, tath ca bandhantmaka-sasra-pravartanrtha svkta-my-letmaka-jala-tattvtmangkta-mrtir iti | toyena jvn visasarja bhmym iti |

athav, samohana-mantra-rpaka kma-bja sakala-gopla-mantr bjam udharati kaleti | ka ca la ca kalau tbhym attau ghtau sambaddhau my-lavakau caturtha-svarnusvrau tbhym tt svkt bja-rp mrtir yena sa tathokta kala ity atrkra uccrartha |

puna kda | kalam avyakta madhura yath syt tath kvaan abdyamna veur vaa kala-kvaa csau veu ceti kala-kvaad-veu | tasya nindena ramya sarva-mukha-prada ity artha |

puna kda | hdi rita ht-pakaje sthita hdi dhyeya ity artha | yad v sarva-prin hdayentarymi-rpea sthita ity artha |

ki kurvan | tray lokn samhras trilok | trailokya vykulayan kartavyeu vicra-nya kurvan myay mohayann ity artha | tad ukta gty

vara sarva-bhteu hd-deerjuna tihati |

bhrmayan sarva-bhtni yantrrhni myay || iti |

atra laghu-dpik-kra kaltta-myety-din gop-jana-vallabha ity anena ca bja-sahitotra dakara scita | kala-kvaad ity din dhyna scita | trilok vykulayann ity anena ca vaydi-prayog scit ity ha ||1||

--o)0(o--

guru-namaskra-prvaka kartavya pratijnte--

guru-caraa-saroruha-dvayotthn

mahita-raja-kaakn praamya mrdhn |

gaditam iha vivicya nraddyair

yajana-vidhi kathaymi rga-pe ||2||

iha granthe rga-pe r-kasya yajana-vidhi pjhomdikaraa-prakra vivicya vivecana ktv kathaymi sampter vartamnatvt | tath ca, prcna-granthebhya sva-granthasyopdeyat darit | kdam ? nrada-gautama-prabhtibhir gaditam | etena svokte svtantrya nirktam iti bhva | ki ktv ? mrdhn mastakena mahit pjit ye raja-kaak dhli-les tn praamya kdn guru-caraa-dvayam eva padma-dvaya tad-utthn tad-udbhavn | etena guru-bhart-bhatty-atiaya scita | tath guru-dhyna irasi kartavyam ity api scitam ||2||

--o)0(o--

mantrntarebhyo gopla-mantrasytiyita vaktu bhmik racayati

kiti-sura-npa-vi-turyajn

muni-vanavsi-ghastha-varin ca |

japa-huta-yajadibhir mann

phalati hi kacana kasyacit kathacit ||3||

hi yata mann gopla-mantra-vyatiriktn madhye kacana mantrorydin odhita kiti-sura-prabhtn varn madhye muni-vanavsi-prabhtnm ram cakrt str madhye kasyacit kathacij janasya bhgya-vaj japa-homdibhir di-abdena tarpade parigraha | phalati phala dadtti yojan | hi abdotrvadhraa iti kacit kitisuro brhmaa | npa katriya | vi vaiya | turya dra | munir yati | vanavs vnaprastha | ghastha kta-dra-parigraha| var brahmacr ||3||

--o)0(o--

adhun gopla-mantrasya sarveu siddhatvam ha

sarveu vareu tathrameu

nru nnhvaya-janmabheu |

dt phalnm abhivchitn

drg eva goplaka-mantra ea ||4||

siddhdi-gaannirapeka evaia prathopasthito vakyama-dakara-gopla-mantro na tu gopla-viayako mantra-gaotiprasagt |

svh-praava-sayukta mantra dre dadad dvija |

dro niraya-gm syd dvija drobhijyate ||

ity gama-virodht | lakapatte ca | vchitn svbhimatn phaln drg eva jhaity eva dt keu sarveu vareu brhmadiu sarvrameu brahmacri-prabhtiu nru nnhvaya-janmabheu nn-prakra-nmasu taht nn-prakra-janma-nakatreu stasv apty artha ||4||

--o)0(o--

eva saty api guru-caraa-ur-paropasthitya mantro deya iti vyanakti

nnam acyuta-kaka-ptena

kraa bhavati bhaktir ajas |

tac-catuaya-phalptaye tato

bhaktimn adhikto harau gurau ||5||

yasmn nna nicitam acyuta-kaka-ptena r-ka-kpvalokane bhaktir ajas tattvata kraa tatas tasmt krat tac catuaya-phalptaye prasiddha-dharmdi-pururtha-catuaya-rpa-phala-prpty-artha harau viau gurau mantra-dtari ca bhakti-yukta-puruo dkdv adhiktodhikr bhavatty artha | etena guru-devatayor abhedena dhyna kartavyam iti scitam ||5||

--o)0(o--

adhun pj-kramam ha

snto nirmala-uddha-sksma-vasano dhautghri-pynana

svcnta sapavitra-mudrita-kara vetordhva-purojjvala |

prc-dig-vadano nibaddhya-sudha padmsana svastika

vsna sva-gurn gadhipam atho vandeta baddhjali ||6||

snta sva-ghyokta-vidhin gamokta-vidhinpti kecit | nirmale viade praklite skme vastre yasya sa tathokta | dhauteti praklita-pi-pda-vadana | svcnta smty-ukta-vidhin ktcamana | sa-pavitreti pavitra-sahita mudr-yukta-hasta supavitreti-phe atiobhana-pavitrea mudrita mudr-sambaddho tilakenojjvala | prc-dig-vadana prvbhimukha |

atra prg-vadanasya kahoktatvt prg-vadana mukhya tad-asambhave tdamukhatva rtrau tu sarva-pjsvedodamukhatva pure ca tathaivbhidhnt | anantara sudha yath syt tath padmsana svastika v ktv | tatra padmsana prasiddha, svastika lakaa tu

jnrvor antare samyak ktv pda-tale ubhe |

ju-kya-samsna svastika tat pracakate ||

sna upavia sva-gurn gaea ca vandeta | atho abda crthenukta-samuccayena tengre durg phe ketra-pla vandeta tad ukta gautamye vme guru dakiato gaea durg pura ketrapati ca pact | iti |

prayoga ca gu gurbhyo nama, ga gaapataye nama, du durgyai nama, ke ketraplya nama | baddhjali ktjali-pua sann ity artha | atra rad-tilakokta-krameaitad boddhavya dakie pj-dravya-sthpana vme jala-kumbha-sthpana phe kara-praklana-ptra-sthpana purato dpa-cmardy-upakaraa-sthpanam iti ||6||

--o)0(o--

bhta-uddhe prva ktyam ha

tatostra-mantrea viodhya p

tritla-dig-bandha-huta-ln |

vidhya bhttmakam etad-aga

viodhayec chuddha-mati kramea ||7||

tatas tad-anantara bhttmaka pthivydi-paca-mahbhtamayam etad aga arra uddha-mati viada-mati viodhayed devattmaka kuryd ity artha | ndevo devam arcayed iti vacant | kramea vakyama-prakrea | ki ktv ? astra-mantreaiva astrya pha ity anena tan-mantrgstra-mantreaiva v, gandha-pupbhy hastau saodhya kara-nysa ktvstra-mantreaivordhvordhva tla-traya kuryt | tad ukta radymkara-nysa samsdya kuryt tla-traya tata iti |

anantaram astra-mantreaiva choikay daa-dig-bandhana astra-mantreaiva vahni-prkra jalentmana pariveana-rpa vidhya ktv | atra sampradya ht-padma-karik-stha dpa-ikh-nibha jvtmna hasa iti mantrea suum-vartman mastakopari sahasra-dala-kamalvasthita-paramtmani sayojya pthavy-di-paca-viati-tattvni tatra vilnni vibhvya bhta-uddhi kuryt ||7||

--o)0(o--

bhta-uddhim ha

i-vaktre dhmra satata-gati-bja salavaka

smaret prva mantro sakala-bhuvanocchoaa-karam |

svaka deha tena pratata-vapuprya-sakala

vioya vymucet pavanam atha mrgaa-khamae ||8||

i-vaktre vma-ns-pue salavaka bindu-sahita satata-gati-bja vyu-bja yam iti rpa prva prathama mantr sdhaka smaret | kim bhtam ? dhmra ka-vara | puna kimbhtam ? sakaleti | paca-bhta-maya-deha-oaka tath ca vma-ns-puena vyum karan oa-vra vyu-bja japed iti bhva | anantara sakala sarva svakya arra tena bja-mayena vyun pratata-vapu vistra-arreprya prayitv deha-stha-vyor bhyenaikya vicintya vioa ntv catu-ahi-vra vyu-bja kumbhakena japtv khamae sryasya mrgea pigalay dakia-ns-puena recanenaiva vyu-bja dvtriad-vra japan vyu vymucet tyajed ity artha ||8||

--o)0(o--

tenaiva mrgea vilna-mruta

bja vicintyruam uukae |

prya deha paridahya vmato

mucet samra saha bhasman bahi ||9||

tenaiva kha-mae sryasya mrgea dakia-ns-puena vilna sambaddho mruto vyur yatra tad uukaer vahner bja ram iti aruam arua-vara vicintya vyunprya tad-bjasya oaa-vra-japena praka ktvnantara kumbhakena caturgua ra-bja japan deha paridahya tad-rdhva ram iti dvtriad-vra japan vmata i-mrgea vma-ns-puena bhasman saha bahi samra vyu muced ity artha ||9||

--o)0(o--

utpatti darayati

a-param atva uddham amtu-pathena vidhu

nayatu lala-candram amuta sakalra-maym |

la-para-japn niptya racayec ca tay sakala

vapur amtaugha-vim atha vaktra-kargam idam ||10||

asya para a-para ha-kras tam atva uddha veta vidhu candra-bja-rpam amtu-pathena vma-ns-puena oaa-vra-japena lala-candra brahma-randhra-stha-candra nayatu prpayatu | nanu, sarva-arrasya dagdhatvt katham amtu-pathena candra-bja-nayanam iti cen, na | prvoktasya bhvantmakatvt | athnantaram amuta amtor lala-candrd brahma-randhra-stha-aakt sakalra-maym mtk-maym amta-samha-vi la-paro va-kra varua-bjam iti yvat taj-japena kumbhakena catu-ahi-vra-japena niptya utpdya tath mtk-mayy vy ida sakala arra racayed racayet | kdam ? vapur vaktra-karga vaktra ca kara ca agam avayava-rpa yatra tat tath vaktra-karhyam iti phe vaktrhya karhya cety artha | anantara dakia-ns-puena vyu recayet lam iti pthv-bja pta-vara dvtriad-vra japan tat arra suda cintayet | tad-anu soham ity tma-mantrea brahma-randhrj jva hdaymbhojam nayed iti sampradya ||10||

--o)0(o--

adhun mtk-nysa darayati

iro-vadana-vtta-dk-ravaa-ghoa-gaohaka-

dvayeu sa-iromukheu ca iti kramd vinyaset |

hala ca kara-pda-sandhiu tad-agrakev dart

sa-prva-yuga-pha-nbhy-udarakeu ydyn atha ||11||

hdaya-kaka-kakut-kara-mla-do-

pada-yugodara-vaktrgatn budha |

hdaya-prvam anena pathnvaha

nyasatu uddha-kalevara-siddhaye ||12||

atra ira-abdo lalasyopalakaka lala-mukham vteti raddarant ekatrkara-dvayasypi nysptc ca | vadana-vtta mukha-maala dk-ravaa-ghoa-gaoha-dantn dvayam iti samsa | dvayam iti dg-dv api sarvatra sambadhyate | gho nsik, dad-dvaye danta-pakti-dvaye ity ukteu sthneu aca oaa-svarn krameaikkara-kramea vinyaset tath hala ca kdni vyajanni ca tatra kdni viaty-akari dart dara-prvaka kara-pda-sandhiu tad-agrakeu ca vinyaset | anantara ya-krdni packari sa-prva-yuga-pha-nbhy-udarakeu prva-yugena saha vartate yat pha-nbhy-udara tatra vinyaset | tathnantaram anena vakyama-mrgea ydyn varn hdaydi-sthna-gatn atrpi kara-pad-yugayor udara-vaktrayo ca hdaya-prva yath syt tath anvaha pratidina nyasatu | kara-pad-yugdn prvai padai samastnm api hdaya-prvam iti kriy-vieaena saha sambandha spekatvd atrsamsa iti tu tulya-pradhna-speka-viaya draavyam | kim-artha uddha-kalevara-siddhaye uddha-arra-sampdanrtham ity artha ||11-12||

--o)0(o--

ity racayya vapur ara-atrdhakena

srdha-kapea-sa-visargaka-sobhayais tai |

vinyasya keava-purasara-mrta-yuktai

krtydi-akti-sahitair nyasatu kramea ||13||

atha kathaymy arn mrt

akt samasta-bhuvana-may |

keava-krt nryaa-knt

mdhavas tath tui ||14||

ity ukta-prakrea vapu arram ara-atrdhena pacad-varai racayya racayitv anantara tair eva pacad-varai srdha-kapea-sa-visargaka-sobhayai | ardha-kapeena saha vartanta iti srdha-kape ardha-candra-sahit tai snusvrair ity artha | sa-visargakai visarga-sahitai sobhayair anusvra-visarga-sahitai vinyasya tathdau arra-sampdanrtha uddher mtkkarair vinyasya tad-anantara tev eva laldiu mtk-sthneu a nama ity dn ka nama ity antn, tath a nama ity dn ka nama ity antn varn vinyased ity artha | eva caturvidho mtk-nysa ukta |

nanu, katham ara-atrdhakenety ukta-varnm eka-pacattvd ity ucyate ka-krekara-dvayasyaik-karat | la-tvena la-kra-dvayasyaikkarad v | loka-prasiddher v prakaraenaika-pacat-sakhyys ttparyedhigate pacad-vara eva ka-pacat-sakhy-para iti prapaca-sra-vivarae r-premnanda-bhacrya-iromaaya | vastutas tu ara-atrdha ca ka cra-atrdhaka tenkarm eka-pacattvm ytam | asama-vibhge v ardha-abda | keava-nysam havinyasya keaveti | keava purasara prathamo ys mrtn t tath ca keavdi-mrti-sahitai krtydi-akti-yuktai ca mtkkarair laldikta-sthneu yath-krama nysa krya ||13-14||

--o)0(o--

govinda pui-yuto viu-dht sdana ca madhvdya |

ntis trivikrama ca kriy-yuto vmano day-yukta ||15||

sdana ca madhvdya madhusdana ity artha ||15||

--o)0(o--

rdhara-yut ca medh hka-ntha ca haray yukta |

ambuja-nbha-raddhe dmodara-sayut tath lajj ||16||

hka-ntho hkea ity artha | ambujanbha padmanbha ||16||

--o)0(o--

lakm sa-vsudev sakaraaka sarasvat-yukta |

prdyo dyumna prti-sametoniruddhako ratir im svaropet ||17||

prdyo dyumna pradyumna ||17||

--o)0(o--

cakrijaye gadidurge rg prabhaynvitas tath khag |

saty akh-ca halivyau musaliyug-balsinki ||18||

l vijy p viraj vinvitombur bhya |

vimad muknda-yukt nandaja-sunandaje smti ca nandi-yut ||19||

nara-ddh naraka-jitsamddhir atha uddhi-yug ghari ka |

buddhi-yuta satya-yuta-bhaktir mati-yukta syt tata auri ||20||

kamay ro ramay janrdano meca-bh-dhara kled |

vivdya-mrti-yukt klinn vaikuha-yuk tath vasud ||21||

kled kledinty artha | chando-bhaga-bhayt tathokta | vivdi-mrtir iti viva-mrtir ity artha ||18-21||

--o)0(o--

puruottama ca vasudh balin ca var balnujopet |

bhya paryakhy bla skm vaghna-sandhye ca ||22||

sav praj prabh varho ni ca vimalomogh |

narasiha-vidyute ca praigadit mrtayo hal akti-yut ||23||

amogheti ccheda ||22-23||

--o)0(o--

prvokta-keavdi-mrti-krtydi-akti-nysa-prakra darayati

varanuktv srdha-candrn purastn

mrt aktr evasn nati ca |

uktv nyasyet ydibhi sapta-dhtn

pra jva krodham apy tmanentn ||24||

purastt prathama varn a-krdi-kakrantn uktv kathambhtn varn srdha-candrn sa-bindn anantara mrt keavdy akt krtydy evasn ity ubhayena sambadhyate tan na hdaya-grhi praysatte lghavc ca a keavya krtyai nama iti prayoge keavyety atra nama-padasya yogbhvc caturthy-anupapatti na hi viave sryya nama iti bhavati | bhavati ca viave nama sryya nama iti (tath ca keavya nama krtyai nama iti) prayogpatti ubhayatra v ca-kro deya samuccaya-khypanrtha | sa riye cmtya cetivat tath mtkkarm api ubhaya-sambandhrtha dvi-prayogpatti | a keava-krtibhy nama iti prayoge tu naite do patanti tatra dvandva-samsa-vat sahitvasthitayor evopasthitau caturthy-arthnvaya-sambhavt varnnvaya-sambhavc ca agnomayor iva sahitvasthitayor devattvam | katha tarhi ydiu tvag-di-prayoga kryam ? ity ucyate ya tvag-tmane puruottama-vasudhbhym nama, ra asg-tmane bali-parbhy nama ity eva rpa iti | mantram uktvali-krea tathaivbhidhnt | tmane ity asya sub-anta-pratirpaka-niptatvendod iti tu prapaca-sra-vivarae paramnanda-bhacrybhy | tath ca a keava-krtibhy nama iti prayoga mantram uktval-kra-laghu-dpik-kra-triphi-rudropdhyya-vidydharcrya-paramnanda-bhacrya-samata | a keavya krtyai nama iti prayoga padmapdcrya-prabhtn samata iti | jtv yath-guru-sampradya vyavahartavyam iti | atraiva nysa-vieam haydibhir iti ya-krdyair daabhir akarai saha sapta dhtn tvag-as-msa-medosthi-majja-ukrkhyn tmanentn tmane iti abda ante ye te tath pra jva krodha ca tmanenta hdaydiu yath-sthneu vinyasyed ity artha | pra aktim ity api phntaram ||24||

--o)0(o--

keavdi-nyse dhynam haudyad iti |

udyat-pradyotana-ata-ruci tapta-hemvadta

prva-dvandve jaladhi-sutay viva-dhtry ca juam |

nn-ratnollasita-vividhkalpam pta-vastra

viu vande dara-kamala-kaumodak-cakra-pim ||25||

aha viu vande | kda ? udyann udaya gacchan pradyotana sryas tasya yac-chata tasyeva ruci-dptir yasya ta puna tapteti vahni-madhya-nikipta-kcanavad gaura | puna kda prva-dvandve iti dakia-vma-prva-dvaye jaladhi-sutay lakmy tath viva-dhtry pthivy jua sevitam | puna kimbhta ? nn-vidha-ratnena obhito nn bahu-prakra kalpo bhaa yasya | puna kda ? pteti samyak prakrea pte vastre yasya ta | puna kda ? dara akha padma kamala kaumodak gad cakram etni pau yasya tam | atra rdhvdha kramea vma-bhge akha-padme dakia-bhge gad-cakre iti bodhyam ||25||

--o)0(o--

dhyna-nysayo phalam hadhytvaivam iti |

dhytvaiva parama-pumsam akarair yo

vinyasyoddinam anu keavdi-yuktai |

medhyu-smti-dhti-krit-knti-lakm

saubhgyai ciram upabhito bhavet sa ||26||

evam ukta-prakra parama-pumsa viu dhytv yonudina pratyaha keavdi-sahitair mtkkair vinyasyet sa purua | medhdibhi cira bahu-klam upabhita upacito bhavati medh dhravat buddhi yur jvana smti smaraa dhtir dhairya krtir utka-karma-kath knti saundarya lakmr aivarya saubhgya sarva-priyatvam ||26||

--o)0(o--

nysa-vieam haamum iti |

amum eva ram-pura-sara

prabhajed yo manujo vidhi budha |

samupetya ram prathyas

punar ante harit vrajaty asau ||27||

ya paito manuya amum eva vidhi keavdi-nysa-prakra ram-purasara r-bjam dau dattv prabhajet karoti asau pumn iha loke prathyas mahat ram lakm samupetya prpya punar ante avasne harit viutva vrajati prpnotty artha ||27||

--o)0(o--

tattva-nysa darayatiity acyutty di |

ity acyut-kta-tanur vidadhta tattva-

nysa ma-prvaka-parkara-naty-upetam |

bhya parya ca tad-hvayam tmane ca

naty-antam uddharatu tattva-mann kramea ||28||

iti prvokta-prakrea acyutkta-tanu sampdita-viu-arra tattva-

nysa vakyama-prakra vidadhta kuryt | prakra darayatima prvo yasya sa ma-prva | ka paro yasya sa ka-para | naty-upeta nama-abda-sahitam | tath ca ma-krdi-vyutkramea ka-kra-paryantam ekaikkara nama-pada-sahita ktv bhyonantara paryeti-pada dattv anantara tad-hvaya te tattvnm dvaya vakyama nma dattv anantara tmane iti pada dattv anantara naty-antam nama-padam ante dattv kramea tattva-mann tattva-mantrn uddharatu ||28||

--o)0(o--

adhun tattvn nmni nysa sthna ca darayati

sakala-vapui bja pram yojya madhye

nyasatu matim ahakra mana ceti mantr |

kamukha-hdaya-guhyghriv atho abda-prva

gua-gaam atha kartdi-sthita rotra-prvam ||29||

sakala-vapui sarvga-vypake jva pra ca mantre yojya tena nyasyatu tath ca ma nama parya jvtmane nama bha nama parya prtmane nama iti dvaya sarva-arre vinyasyed ity artha | iti tattva-pada dattv ma nama parya jva-tattvtmane nama iti kecit tat-prayogn kurvanti tan na prambhvt mrti-pajara-nysepi mrti-pada-prayogpatte | atra makardn bindu-shitya sampradyvagata boddhavyam | madhye hdaye matim ahakra mana ca mantra yojya tena mantr nyasyatu tath ba nama parya mana tmane nama pha nama parya ahakrtmane nama pa nama parya mana tmane nama iti traya hdi vinyasyed ity artha | athonantara kamukha-hdaya-guhyghriu pacasu sthneu abda-prva gua-samudya abda-spara-rpa-rasa-gandhtmaka mantre yojya tena nyasyatu tath ca na nama parya rptmane nama iti hdaye, tha nama parya rastmane nama iti guhye, ta nama parya gandhtmane nama pdayor vinyasyed ity artha | athnantara rotra-tvag-dk-jihv-ghrtmaka kardi-sthita kara-tvag-dk-jihv-ghreu sthita yath syt tath nyasyatu tath ca a nama parya rotrtmane nama iti rotrayo ha nama parya tvag-tmane nama iti tvaci, a nama parya dg-tmane nama iti netrayo | ha nama parya jihvtmane nama iti jihvy | a nama parya ghrtmane nama iti ghrayor iti vinyasyet ||21||

--o)0(o--

vg-dti |

vg-dndriya-vargam tma-nilayev ka-prva gaa

mrdhysye hdaye ire caraayor ht-puarka hdi |

bimbni dvia-aa-yug-daa-kal-vyptni sryou-r

vahnn ca yatas tu bhta-vasum uyanty karair mantravit ||30||

vg-dndriya-varga vk-pi-pda-pypasthtmaka karmendriya-pacaka mantre yojya tma-nilayeu mukha-pi-pda-pypastheu nyasyatu | tath ca a nama parya vg-tmane nama iti mukhe | jha nama parya py-tmane nama iti pyo | ja nama parya pdtmane nama iti pdayo | cha nama parya pyv-tmane nama iti pyau | ca nama parya upasthtmane nama ity upasthe vinyasyed ity artha | ka-prva gaam ka-vyv-agni-jala-pthivy-tmaka mantre yojya mrdhany sye hdaye ive lige caraayor nyasyatu | tath ca a nama parya ktmane nama iti irasi | dha nama parya vyv-tmane nama iti mukhe | ga nama parygny-tmane nama iti hdaye | kha nama parya jaltmane nama iti lige | ka nama parya pthivy-tmane nama iti pdayor nyasyed ity artha | ht-puarkam ity der ayam artha | ht-puarka tath sryoard-vahnn bimbni srya-candrgnn maalni tri dvia-aa-yug-daa-kal-vyptni dvdaa-oaa-daa-kal-yuktni yatas tu bhta-vasu-muny-aky-akarai yato ya-krd yo bhta-vara pacama-vara a-kra vasu-varotamro ha-kra muni-vara saptama sa-kra aki-varo dvitya-varo repha | etai ca sahitni mantre yojya hdi nyasyatu | tath caa nama parya ht puarktmane nama | ha nama parya dvdaa-kal-vypta-srya-maaltmane nama | sa nama parya oaa-kal-vypta-candra-maaltmane nama | ra nama parya daa-kal-vypta-vahni-maaltmane nama iti catuaya hdaye nyasyatu ||30||

--o)0(o--

atha paramehi-pumsau viva-nivtt sarva-haty-upaniada

nyased kdi-sthna-sthnaoya-balavrthi salva ||31||

athnantara paramehi-pumsau viva-nivtt sarva ity upaniado rahasyn opara-balrair iti a-kra rephasya upa sampa tena repha-sampa-vartinau ya-kra-la-krau lakyete va-kro la-kra ca etai salavakair bindu-sahitai sahitn kdi-sthne nyasyed kdi nysa-sthneu mrdhnysye hdaye lige caraayor nyasyet ||31||

--o)0(o--

atraiva vieam havsudeva iti |

vsudeva sakaraa pradyumn cniruddhaka

nryaa ca kramaah paramehydibhir yuta ||32||

kramaa kramea paramey-dibhi sahit vsudevdayo nyasny tath ca a nama parya vsudevya paramehytmane nama iti irasi | ya nama parya sakaraya purutmane nama iti mukhe, la nama parya pradyumnya vivtmane nama iti hdaye | va nama parya aniruddhya nivttytmane nama iti lige, la nama iti hdaye | va nama parya aniruddhya nivty-tmane nama iti lige | la nama parya nryaya sarvtmane nama iti caraayo | vinyasyed ity artha | kecit tu paramehyder anantara vsudevde prayoga kurvanti ||32||

--o)0(o--

tata kopa-tattva karau vindu-yukta

nsiha nyaset sarva-gtreu taj-ja |

krameeti tattvtmako nysa ukta

svsn nikd-viva-mrty-diu syt ||33||

tatas tad-anantara kramea gurpadea-kramea taj-ja nsiha-bja-ja karau ka-kra-repha-au-kra iti milita-svarpa bindu-yukta tath kopa-tattva nsiha ca mantre yojya sarva-gtreu nyasyet | tath cakrau nama parya nsihya koptmane nama iti sarva-gtreu nyasyed ity artha | tattva-nysam upasaharati ity ukta-prakrea tattvtmako nysa kathito bhavati | kda ? viva-mrty-diu sva-snnidhya-kt ka-snnidhya-kt bimbdiv iti kecid bimba pratim mrti arram di-padena mai-mantrdi-sakalasya parigraha eteu hare snnidhya karotty artha | kvacin martydiv iti pha ||33||

--o)0(o--

etan-nysa-prayojanam haiti kta iti |

iti ktodhikto bhavati dhruva

sakala-vaiava-mantra-japdiu |

pavana-sayavalatattva-manun caret

tattvam iha japtum asau manucchati ||34||

tattva-nyse kte dhruva nicitam adhikto bhavati na kevala gopla-viaya-mantra-kathand atraiva api tu sakala-vaiava-mantra-japdiv apty artha | adhun pryma-prakram hapavana-sayamanam iti | asau sdhaka ya manum iha vyavahra-bhmau japtum icchati amun mantrea pavana-sayamana pryma caratu kuryd ity artha ||34||

--o)0(o--

atraiva prakrntaram haathaveti |

athavkhileu hari-mantra-

japa-vidhiu mla-mantrata |

sayamanam amaladhr maruto

vidhinbhyasa caratu tattva-sakhyay ||35||

mla-mantrato mla-mantrea | vakyama-dakareeti kecit | vastutas tu saptkara-gop-jana-vallabha-mantrea tasyaiva mla-mantratvenbhidhnt tad-vacanasya prayojanntarbhvt tattva-sakhyayviati-vra caturviati-vram iti kecit ||35||

--o)0(o--

purato japasya paratopi

vihitam atha tat-traya budhai |

oaa ya iha samcared dinea

paripyate sa khalu msato hasa ||36||

purato japdau pacc ca tat-traya budhair vihita pryma-traya, recakdi-trayam iti kecit | etena japgatvc ca tatrdy-anteya darita ||36||

santana: japasya purata dau parata ante ca iti prymeu kla | tat traya pryma-trayam iti sakhy | yo jano dinaa pratyaha oaa-prymn caret, sa msata msenaikena ahasa ppt paripyate uddho bhavatti smnyata phalam | para ca sarva purva likhitam eva || (hari-bhakti-vilsa 5.132)

--o)0(o--

atraiva prakrntaram haathaveti |

ayavga-janma-mamunnususayama

sakaleu kamanujpakarmasu |

sahiaika-sapta-kti-vram abhyaset

tanuyt samasta-duritpa-hri ||37||

ktti kti-cchandaso viaty-akaratvt sahitam eka yatra tda-sapta-kti-vram | athav sahitni militni eka sapta-ktaya ubhayatrviati-vram ity arthah | sarveu ka-manujpakarmasu aga-janma-manun kma-bjena prymam abhyasas tanuyt | prathamam eka tata sapta tato viati tatobhysa-paveviati-vram ity artha | kacit tu prathama sapta tato viatis tata eka tatoviati-vram abhysa-krameeti ttparyam ha tatra prama sa eva praavya ||37||

--o)0(o--

mantra-viea-pryma-prakram haaviatti |

aviati-sakhyam ia-phalada mantra dara japan

nyacchet pavana susayata-matis tv aau darena cet |

abhyasyann avivram anyam anubhir varnurpa japan

kuryd recaka-prvakam anipaa pra-prayoga nara ||38||

susaita-matir vimala-buddhi aviati-sakhya dara dakara-mantra japan pryacchet pryma kuryt kda daram ia-phalada svbhimata-phalada tatra dakara-mantrasya vra-catuaya japena recakam | aa-vra-japena praka oaa-vra-japena kumbhaka kuryd iti guru-sampradya | adare cet pryma kriyata iti ea | tad ravivra dvdaa-vram abhyasyan pryma kuryd iti guru-sampradya | anya-manubhir anya-mantrai cet pryma kriyate | tad varnurpa mantra-varn tratamyena japa kurvan kuryt | atra svalpkarair mantrair bahu-vram analpkarair mantrai svalpa-vra japed ity artha | kda ? sdhaka recaka-praka-kumbhakkhya-karma-kuala ity artha | recakasya tygasya prvakarma praka-kumbhake tatra nipu iti rudradhara | tac cintyam evam api recake naipuylbht prapaca-srnusriosya granthasya rad-granthnuyyitvc ca ||38||

--o)0(o--

adhun pryma-prakra darayatirecayen mrutam iti |

recayen mruta dakay dakia

prayed vmay madhya-ny puna |

dhrayed rita recakdi-traya syt

kaldanta-vidykhya-mtrcyukam ||39||

dakio vicakaa purua dakay dakia-ny mruta vyu recayet tyajet tath vmay vma-ny tyakta-vyu prayed madhyay suumay ny mruta vyu dhrayed ity ukta-prakrea recakdi-traya recaka-praka-kumbhakkhya-tritayam rita kathita recakdiv avadhi klam hakald anteti | kal oaa, dant dvtriad, vidy catuahi-rp etat-sakhyka-mtrtmakam ity artha | atra bhairava-triphino yatra mantra-gaanay pryma | tatra kumbhaka-kla evokta vsbhysa-kramea pryma-sakhyay mantra-japa kryo nirgama-pryme tu recakdi-gaan kryety hu | mtra-abdena ca vmguhe kanihdy-aguln pratyeka parva-traya-spara-kla kathyate vma-hastena vma-jnu-maalasya prdakiyena spara-kla ca | yad atra rudropdhyyair ukta yadyapy atra recaka prathamam ukta tad-anantara praka tathpi prathama prakam anantara kumbhaka jeya yato ghta-ghtasya tygo bhavati | yat punar vyatysena kathana tad-gopanya eva kal-dantetydy api vyatysena boddhavyam | iyotkarayed vyum ity di rad-darant | eva ca ghta-catur-guena dhraa tad-ardhena tyga ity api darita bhavatti, tan na prapaca-srnusrio granthasysya radnuyyitvt prapaca-sre recakditvasyaivoktatvt prakditvasygayogntarbhta-pryma-viayatvt | yad ukta ghtasya tygo bhavati tatrocyate svbhvika-vyu-dhraasytrpi sattvd anyath arra-ptpatte | yad ukta vyatysena gopanrtha kathanam iti tad ayuktam | mantra-bhinnasynuhna-bhgasya ju-mrgeaiva vaktu yuktatvt | yad ukta ghta-caturguenaiva dhraa tad-ardhena tyga iti tad apy ayukta prambhvt | dakimrti-sahitym agul-niyamopi pryme kathito, yath

kanihnmikguhair yan nspua-dhraam |

pryma sa vijeyas tarjan-madhyame vin || iti ||39||

santana: tad eva krama-dpikokty savdayan tatraiva kicid viea ca darayatirecayed iti | dakay dakia-ny, dakia vidvn jana | madhya-ny suumay dhrayet | eva recaka-praka-kumbhakkhya traya syt | recakdiu triu kramevadhiklam hakal oaa | dant dvtriat | vidy catuahis tat-tat-sakhyaka-mtrtmakam ity artha | mtr cavmguhena vma-kanihdy-aguln pratyeka parva-traya-samparka-kla | vma-hastena vma-jnu-maalasya prdakiyena spara-klo v | tatrpy aguli-niyamopy ukta

kanihnmikguhair yan ns-pua-dhraam |

pryma sa vijeyas tarjan-madhyame vin || iti |

tatra teu prymeu purva recakdiu sakhyokt | atra ca prymev iti bheda || [hari-bhakti-vilse 5.131]

--o)0(o--

praktam upasaharann tma-ygrtha dehe pha-kalpan darayatiprymam ity din |

pryma vidhyety atha nija-vapu kalpayed yoga-pham |

nyasyed dhra-akti-prakti-kamaha-kam-kra-sindhn |

vetadvpa ca ratnojjvala-mahita-mah-maapa kalpa-vkam |

hd-deea-dvayor-dvaya-vadana-ka-prva-yugmeu bhya ||40||

dharmdy-adharmdi ca pda-gtra-

catuaya hdy atha ea-mantram |

sryendu-vahnn praavaa-yuktn

svdy-akarai sattva-rajas-tamsi ||41||

iti prvokta-prakrea pryma vidhya ktv athnantara nija-vapu nija-arrea yga-ptha pj-pha kalpayet kalpan-prakram hanyasyed iti | hd-dee hdi dhra-akty-di-kalpa-vknta nyaset | kamaha krma eonanta kra-sindhu kra-samudra ratnena ujjvala mahito ya mah-maapa ratna-maapa iti yvat tath cdhra-aktaye nama praktyai nama iti navaka nyased hdty arthah | bhyoanantara asa-dvayor udvaya-vadana-ka-prva-yugmeu dharmdy-adharmdi-pda-gtra-catuaya vinyasyet | pda-gtrayo catuaya pda-gtra-catuayam ity ubhayatra sambadhyate | pda-catuaya gtra-catuaya dharmdi-dharma-jna-vairgyaivarya-rpa-pda-catuayam | asa-dvayor udvaye ca dharmya nama dakiorau, ity eva prdakiya-kramea vinyaset | rady mukha-prva-nbhi-prvev iti krama-darant | etac ca bhairava-triphinopi samatam | eteu yathruta-krameaiveti vidydharcry | athnantara eam anantam abja padma sryendu-vahnn srya-somgni-maalni | kdn ? tn praava-yuktn praavasyokrasy | avayav a-kro-kra-ma-krs tair yuktn sahitn tatrdau sa-bindu-praavdi-shitya sampradyato boddhavyam | svdy-akarai sa-bindu-svya-svya-prathamkarai sahitni sattva-rajas-tamsi tath ca ht-padme anantya nama, padmya nama, a dvdaa-kal-vypta-srya-maaltmane nama, u oaa-kal-vypta-candra-maaltmane nama, ma daa-kal-vypta-vahni-maaltmane nama, sa sattvya nama, ra rajase nama, ta tamase nama ||40-41||

--o)0(o--

tmdi-trayam tma-bja-sahita vyomgni-my-lavair

jntmnam atha-diku parito madhye ca aktr nava |

nyastv pham anu ca tatra vidhivat tat-karik-madhyaga

nitynanda-citi-prakam amta sacintayen nma tat ||42||

tmdi-trayam tmntartm paramtmeti lakyam | kdam ? di-bja-sahita sa-bindu svya-svya-prathamkara-rpa-bja-sahitam iti vidydharcry | di praavas tat-sahitam iti triphina | vyoma ha-kra | agni repha | my drgha | lavo bindu | etai saha jntmna bhuvanevar-bja-sahita ht-padme nyased iti prvenvaya | tath ca tmane nama | a antartmane nama | pa paramtmane nama | hr jntmane nama | iti hdi vinyaset | athnantara aa-diku parita prdakiyena madhye ca kariky nava-aktr vimalotkariydy nyasyet | padmasya prvdi-kesareu prdakiyena vimalyai nama | utkariyai nama | jnyai nama | kriyyai nama | yogyai nama | prahvayai nama | satyyai nama | nyai nama | karikym anugrahyai nama | iti nyaset | pha-mantra ca tatra nyasya | etasyopari vakyama pha-mantrao namo bhagavate viave sarva-bhttmane vsudevya sarvtma-sayoga-yaugapadya-phtmane nama iti mantra nyaset | tad ukta-rpe phe vidhivad gurpadia-mrgea tat sarvopaniat-prasiddha dhma brahma-caitanya cintayet | kdam ? tat-karik-madhya-ga ht-padma-karik-madhya-stham ity artha | etad-dhynopayogi-rpam ukta svbhvika-rpam ha | kdam ? nityeti avini-caitanya svata-praka-svarpam | puna kdam ? amta uddha-svarpam ity artha | tatrdhra-attydaya sarve mantr praavdi-caturth namont sampradyato boddhavy ||42||

--o)0(o--

pha-aktr darayati

vimalotkara jn kriy yogeti aktaya |

prahv saty tathennugr navam tath ||43||

vimaleti ||43||

--o)0(o--

pha-mantram uddharatitram ity din |

eva hdaya bhagavn viu sarvnvita ca bhttm |

ent sa-vsudev sarvtma-yuta ca sayoga ||44||

yogvadha ca padma pht e-yuto nati cnte |

pha-mah-manur vyakta paryptoya saparysu ||45||

tra praava | hdaya nama | bhagavn iti ca viur iti ca sarvnvita sarva-pada-sahita bhttm sarva-bhttmeti | ete traya sa-vsudev vsudevena saha catvra pratyeka ent caturthy-ant kry | sarvtma-yuta ca sayoga sarvtma-sayoga iti svarpa yogvadhau yoga-abdnte padma-padmeti svarpa e-yuta phtm caturthy-anta phtm etasynte natir nama-abda | upasaharati pheti aya pha-mah-manur ukta kathita | kda ? saparysu pjsu parypta samartha ||44-45||

santana: tra praava | tato hdaya nama iti padam | tata ca bhagavn iti viur iti ca | sarvnvita sarva-abda-yukto bhttm sarva-bhttmeti | ete traya sa-vsudev vsudeva-sahit pratyeka ent caturthy-ant | tata ca sarvtman yuta sayoga sarvtma-sayogam iti napusakatvam ram | tata ca yogasyvadhau ante padma yoga-padmam iti | tad-ante e-yukta caturthy-anta phtm | tad-ante ca nati nama-abda | eva o namo bhagavate viave sarva-bhttmane vsudevya sarvtma-sayoga-yoga-padma-phtmane nama iti siddham | tath ca rad-tilake

namo bhagavate bryd viave ca pada vadet |

sarva-bhttmane vsudevyeti vadet tata ||

sarvtma-sayoga-padd yoga-padma-pada puna |

phtmane hd-antoya mantras trdir rita || iti |

sanat-kumra-kalpe ca

o nama padam bhya tath bhagavate-padam |

vsudevya ity uktv sarvtmeti pada tath ||

sayoga-yogety uktv ca tath phtmane padam |

vahni-patn-samyukta pha-mantra itrita || iti || [ha.bha.vi. 5.144-5]

--o)0(o--

kara-odhana darayatikarayor ity din |

karayor yugala vidhya

mantrtmakamabhynabhirmyamna-mrgt |

sakala vidadhta mantra-

varai parama jyotir anuttama hares tat ||46||

karayor yugalam abhidhsyamna-mrgt | vypayyety rabhya vidhi samrita kare ity anta vakyama-prakrea mantra-varair mantrtmaka mantra-svarpa vidhya ktv bhy karbhy sakala prvokta vakyama ca nysa-pjdika vidadhta kuryt | mantra-vara-karaa-ka-kra-odhane hetum haparamam ity din | yasmt tan-mantra-vara hare kasya parama teja-svarpam ity artha | kda ? puna anuttama nsty uttama yasmt tathety artha | sakala vidadhteti paratrpi kkki-golaka-nyyena yojanyam | tath ca tad hdaya-pakaja-stha harer anuttama jyotis teja sakala vidadhta a-aga-nysena svayava kuryd iti laghu-dpik-kra ||46||

iti r-keavcrya-viracity krama-dpiky prathama paala ||1||

(2)

dvitya-paalam

karayor yugala vidhyety din scita mantram uddhartum dau gopla-mantrev api maulbhtau dakardakarau prathama sastautivakye manum iti |

vakye manu tribhuvana-prathittma-bhvam

aka-puya-nicayair munibhir vimgyam |

pakndra-ketu-viaya vasu-dharma-kma-

moka-prada sakala-karmai karma-dakam ||1||

mantra vakye uddhariymi | kda ? tribhuvaneti tribhuvane trailokye prathita khytonubhva prabhvo yasya tath tam | puna kda ? munibhir mumukubhir vimgyam anveayam | kimbhtair munibhi ? aketi aka sa-pra puya-nicaya sukta-samho ye tath tai | puna kdam ? pakti pakndro garua sa eva ketu cihna yasya sa pakndra-ketu r-ka tad-viaya tat-pratipdakam | puna kdam ? vastv iti vasu dhana tath ca pururtha-catuaya-pradam ity artha | puna kdam ? sakaleti aea-vaya-karma-kualam ||1||

o)0(o

atiguhyam abodha-tla-ri-

jvalana vg-dhipatya-da narm |

duritpahara vipamtyu-

graha-rogdi-nivraaika-hetum ||2||

puna kdam ? atiguhyam | puna kdam ? abodheti abodho mithy-jna-rpa sa eva tla-pracaya | tatra jvalano vahnir iva ta samastjna-nakam ity artha ? puna kdam ? nar sdhakn vg-adhipatya-da vgaivarya-pradam | puna kdam ? duritpahara dukha-prpaknia-nivrakam | puna kdam ? via sthvara jagama ca apamtyur akla-maraa graho nava-graha-janitnia rogo vta-pittdi-janita-arra-dausthyam evam dnm aubhdn nivrae ekodvityo hetu kraam ||2||

o)0(o

jayada pradhanebhayada vipine

salila-plavane sukha-traadam |

nara-sapti-ratha-dvipa-vddhi-kara

suta-go-dhara-dhana-dhnya-karam ||3||

puna kdam ? pradhane sagrme jayadam | vipinebhayada bhaya-haram | salila-plavane toyam antarae sukha-santaraa-dtra saptir haya tath ca manuyhayaratha-dvipdnm upacaya-kara tath sutdi-pradam ||3||

o)0(o

bala-vrya-aurya-nicaya-pratibh-

svara-vara-knti-subhagatva-karam |

brahma-koi-maim di-gu-

akada kim atra bahunkhila-dam ||4||

bala arra-smarthya vrya ukra prabhvo v, aurya parbhibhvaka teja, ete nicaya samha | pratibh buddhi sphrti-rp svaro dhvani | varo gauratvdi | kntir dpti pratibh-svara-vara-kntir ity ekapada tath ca pratibh-svara-vara-kntir dedpyamna-vara-obheti kacit subhagatva samasta-lokdarakatvam ete kartra dtram ity artha | puna kubhit samohita-koir brahma-koir yena tath ta sasra-mohakam ity artha | puna aimdi-guaka-dam aima-laghima-garima-mahimeitva-vaitva-prkmya-prpty-khya-guaka-pradam ity artha | puna ki bahun, atra jagati akhilada samastbha-pradam ity artha ||4||

o)0(o

atha dakara-mantra-rjam uddharatirgty din |

rg sotura-danta paro rmki-yuk dvityram |

l saurir blo balnuja-dvayam athkara-catuayam ||5||

ra-turya snana vtta syt suobhotamogni-sakha |

tad-dayitkara-yugma tad-uparigas tv evam uddharen mantram ||6||

rg ga-kra kdoya sottaradanta uttara-danta-paktau nyasyamna uttara-danta o-kras tena sahita etena prathamkaram uddhta | ra pa-kra | kdoya vmki-yuk vmki caturtha-svara tena sahita etena dvitykaram uddhtam akara-catuka kramea puna kathyate l ja-kra blo ba-kra balnuja-dvaya sayukta-la-kra-dvaya lla iti svarpam ity akara-catukam uddhtam ra-turya rasya pa-krasya caturtha | kdoya snana-vtta nana-vttenkrea saha vartate iti snana-vtta aya ca saptama syd mantrasya saptamo bhavatty artha | aamogni-sakho vyu ya-kra iti yvat | tath ca mantrasyamo varo ya iti boddhavya | tad-upariga prvokta-varnantary-viia tad-dayitkara-yugala svheti svarpam ity akara-dvayam uddhtam ||5-6||

o)0(o

prakita iti

prakito dakaro manus tv aya madhu-dvia |

vieata padravinda-yugma bhakti-vardhana ||7||

madhudvia r-gopla-kasyya dakaro mantra uddhta | kdo vieato vieea padravinda-yugma-bhakti-vardhana r-gopla-ka-carabja-yugale y bhaktir rdhyatvena jna tat samddhikraka ity artha ||7||

o)0(o

mantrasya y-dika darayatinrada iti |

nrado munir amuya krtita

chanda uktam ibhir vir iti |

devat-sakala-loka-magalo

nanda-gopa-tanaya samritah ||8||

amuya prvokta-mantrasya muni ir nrada krtita kathita | ibhir gautamdibhir vir-chanda uktam | devat nana-gopa-tanaya r-gopla-ka ukta | kda ? sakala-loka-magala sarva-jana-kalya-hetu | etena y-dn irasi rasany hdi kramea nysa krya iti scita prapaca-sre | tath vidhnt prayoga ca dakara-gopla-mantrasya nrada-saye nama irasi | vir-chandase namo mukhe | r-gopla-kya devatyai nama hdi ity evambhta | asya mantrasya nrada-i | eva chando-devatayor api yojyam iti kecit ||8||

o)0(o

adhunsya mantrasya pacgni darayatiagnty din

agni paca huta-bhug dayit-sametai

cakrair amuya mukha-vtta-vipapannai |

trailokya-rakaa-yujpy asurntakkhya-

prvea ceha kathitni vibhakti-yuktai ||9||

hdaye nati irasi pvaka-priy

sa-vaa-ikhhum iti varmai sthitam |

sa-pha-astram ity uditam aga-pacaka

sa-caturthi-vaua-udita dor yadi ||10||

amuya iha stre agni paca kathitni | kni tni ? tatrha hdaye natir iti | hdaye natir nama-pada irasi pvaka-priy svheti sa-vaa vaa-pada-sahit ikhety artha | hum api varmai sthita varmai kavace hum api pada sthitam ity artha | sa-pha astra pha-pada-sahitam astram ity artha | ity anena prakrea sa-caturthi yath syt tathaivam aga-pacakam udita kathita caturthy ca hdaydn yoga krya | kai saha cakrai cakra-abdai | kdai ? mukha-vtta-vispapannair mukha-vttam -kra vi iti su iti svarpam etai pratyekam upapannai sambaddhah trailokya-rakaa-yujpi trailokya-rakaa yunaktti tad-yug etdena cakrea api-abdc cakrair iti vibhidynvaya krya | tath ca cakreeti asurntakkhya-prvea cakreety artha | ca samuccaye | puna kdai vibhakti-yuktai ? caturth-yuktais tasy eva praktatvd etasypi padasya vibhidynvaya krya dor yadi iti yadi kvacin mantre dor nysosti tad tatra vaua iti udita kathitam |

atra jvl-cakryety api yojyam iti laghu-dpik-kra | prayoga cacakrya svh hdayya nama | vi-cakrya svh irase svh su-cakrya svh ikhyai vaa | trailokya-rakaa-cakrya svh kavacya hu | jvl-cakrya svh netra-dvayya vaua asurntaka-cakrya svh astrya pha iti agulv aga-mantra-nyse tu tat-tad-aga-mantrnte aguhbhy nama tarjanbhy svh ity di yojyam | gamntare hr aguhbhy nama hr tarjanbhy svh | tata ity di-darant tenguhdiu hdayya nama ity di-prayog cinty | asamavetrthakatvd mnbhvc ceti kecit | anye tu yath-rutga-mantrasyaiva nysair agulv atiden hur cyry ||9-10||

o)0(o

dagni darayati

mantrrair daabhir upeta-candra-khaair

agn daakam udrita namontam |

hd-chra tad-anu ikhtanutra-mantra

prva-dvandva-sakai-pham-mrdha-yuktam ||11||

mantrrair mantrkarir namonta yath syd evam agn daakam udrita kathita kdair upeta-candra-khaai snusvrai sthnny huhdaya ra mastaka tat-pact ikh prasiddh tanutra kavaca astra daa-diku prva-yugala-kai-pha-mrdha-sahita prvoktam ity artha | kair nbher adha iti triphina | prayogas tu go hdayya nama iti p irase svh ity di ||11||

o)0(o

adhunsya mantrasya bja-akty-adhiht-devat-prakti-viniyogn darayati vakya ity din |

vakye mantrasysya bja ca akti-

cakr akr vma-netra-pradpta |

sa-pradyumno bjam etat-pradia

mantra-prdyumno jagan-mohanoyam ||12||

asya mantrasya prvoktasya sa-akti-akty-di-sahita bja vakye bjam hacakrti ka-kra | kdoya akr akro la-kra tad-yukta | puna kda ? vma-netra-pradpta vma-netra caturtha-svaras tat-sahita | puna kda ? sa-pradyumna pradyumno bindu tat-sahita tath cakrm iti siddha bhavati | etad asya bja pradia kathitam | ayam eva prdyumno mantra ity artha | kimbhta ? jagan-mohano viva-vaya-kara ||12||

o)0(o

aktim hahasa iti |

haso medo vakra-vttbhyupeta

potr netrdy-anvitosau yugr |

prokt akti sarva-gr-va-vndair

vandasygner vallabh kma-deyam ||13||

hasa sa-kra | kimbhta ? medo va-kra vaktra-vttam -kra bhym upeta sambaddha tath pautr ha-kra | kimbhta ? netrdir kras tennvita | tath ca svheti siddham asau yugro vara-dvaytmik akti prokt tatheya vahner vallabh kimbht kmad kkita-prad | kathambhtasya vahner grva-vndair vandyasya sarvadeva-samhai pjyasya ||13||

o)0(o

viniyogam haviniyoga iti |

vinyogasya mantrasya pururtha-catuaye |

ka praktir ity ukto durgdhiht-devat ||14||

asya mantrasya pururtha-catuaya-sdhanya viniyoga ity artha | praktir mla-kraa mantrotpdaka mantra-svarpa ity artha | adhiht-devatm hadurgdhiht-devateti ||14||

o)0(o

mantrrtham hagopyatty din |

gopyeti sakalam ida gopyati para pumsam iti gop |

praktes tasy jta jana iti naddika pthivy-antam ||15||

ida sakala nma-rpbhy vykta jagad gopyati rakati tat-kraatvt svrthe ya | tath para pumsa nitya-uddha-buddham uktnanddvaytmaka brahma-svarpa gopyati gup gopana-kutsanayo ajtatvena viaykarotti vyutpatty mahad-di-pthivy-anta mahat-tattvdi-pthiv-paryanta sakala krya-jta jana ucyate ||15||

o)0(o

anayor gop-janayo samrad rito vypty |

vallabha ity upadia sndrnanda nirajana jyoti ||16||

svhety tmna gamaymty atejase tasmai |

ya krya-kraea paramtmety acyutaikatsya mano ||17||

anayo gop-janayor avidy tat-kryayo samrad antarymitvena svasya krye prerad niyamandi iti yvad rayatvato adhihttvena vypty vypakatvena vallabha svmty upadia kathitam | para jyotir brahma-caitanyam | kda jyoti ? sndrnanda-niratiaynandaika-svarpam | puna kda ? nirajana my-kluya-rahita svheti tasmai sva-tejase sva-praka-cid-rpya paramtmane svtmna jvaika-svarpa gamaymi samarpaymi tad-tmakat prpaymti svh-abdrtha | prathama iti-abda svh-abdopasthpaka | dvityas tu prakra-pradaraka | tasmai kasmai tatrhaya iti | ya krya-kraayor jana-praktyor a svm adhiht tath paramtm nirupdhi-caitanyatvc cety anena prakresyopsakasycyutaikatcyutena sahbhinnat bhavati ||16-17||

o)0(o

prakrntarertham haathaveti |

athav gopjana iti samasta-jagad-vana-akti-samudya |

tasya svnanyasya svm vallabha iti ha nirdia ||18||

athav gopjana iti abdena sakala-viva-rakaa-akti-samudya kathyate | tatra gop-padena aktir ucyate | jana-padena tasy samha | tasya akti-samhasya svnanyasya svbhinnasya akti-aktimator abheda-vivakay svm niyant rayo vallabha iti hasya sphua nirdia udita ity artha | svh-abdrthas tu prvokta eva boddhavya | laghu-dpik-kras tuavana-akti-samudya avana sthiti tatra kraa-bhtn aktn samudya samha jagat-pliny-di-gaa | ukta ca mahadbhi jagat-plinty dy prokts t sthitaye kal iti tasya svm nyaka ity artha ||18||

o)0(o

prakrntarertham haathaveti |

athav vraja-yuvatn dayitya juhomi m madyam

apty arpayet samasta brahmai sugae samasta-sampattyai ||19||

gop-jano gopgan-janas tasya vallabho niratiaya-prema-viaya tasmai vraja-yuvatn gopa-raman dayitya hdaynanda-dyine svh juhomi | ki m svtmna madyam api tmya-suhd-dikam api ity anena prakrea sa-gue brahmai sasra-pravartake paramevarevare sarva samarpayet | kim artham ? samasta-sampattyai sarvaivaryya ||19||

o)0(o

adakara-mantroddhrya tad-antarbhtau ka-govinda-abdau prathamato vivicya darayatik-abda iti |

k-abda sattrtho

a cnandtmakas tata ka |

bhaktgha-karad api

tad-varatvc ca mantra-maya-vapua ||20||

go-abda-vcakatvj jna

tenopalabhyate govinda |

vettti abda-ri govindo

go-vicrand api ca ||21||

k-abda sattrtha | tatra akta | k sattym ity atra kvib-anta satt-vcaka iti kcit | k a ca a-kra ca nandtmaka nanda-vc | nanda nanda iti dhtor eka-dea-grahad iti kacit | tato dvandve ktetrdara dyaci-kte ca ka sad-nanda ity artha | prakrntarea ka-abda vyutpdayati bhakteti bhaktnm agha-karat ppa-parimrjant ka ity artha | bhaktdi-karad iti phe di-abdenbhakta-grahaa bhaktasya karaa sva-sthna-nayanam abhaktasya karaa naraka-nayanam ity artha | prakrntarea vyutpattim hatad-vareti | ka-vara-arratvt ka mantramaya-arrasya vcya-vcakayor abhedena vivakay | go ity di | gaur jna go-abdasya vcakatvt jna-vcakatvt tena jnenopalabhyate prpyate jyate iti govinda | vid lbhe ity asya dhto prakrntaram havettti | go-abda abda-vc | vid jne dhtu | g abda-ri abda-samudya mtk vettti govinda | prakrntaram hago-vicrad go-abda-vicrad govinda | athav gva indriyi te vicrad vieeu prati-niyata-viayeu pravartand govinda | athav gva pau-vie iti | tath ca rutipaavo div-pda catupda ca iti | te vieeu puya-ppeu crat pravartand govinda | athav, gva pau-vie te rakand govinda | api-abda crthe ||20-21||

o)0(o

idn mantram uddharati

etebhikhyenukramatas trya-vibhakty

mantrt prva manmatha-bjd atha pact |

syt ced adaa-varo manu-varyo

guhyd guhyo vchita-cintmair ea ||22||

ete abhikhye nman ka-govindkhye anukramea turya-vibhakty pratyeka caturth-vibhakty saha mantrt prvokta-dakara-gopla-mantrd dau manmatha-bjt pact kma-bjnantaram atha ced yadi syt bhavata tad eodaro mantra-reho bhavati | etasya bald eva dakarepi kma-bja-shitya kecid icchanti | kda ? guhyd guhya | guhyd api guhya | puna kda ? vchitasya cint-mtrebha-prada ity artha ||22||

o)0(o

y-dikam apy haprveti |

prva-pradie muni-devatesya chandas tu gyatram uanti santa |

agni mantrra-catukair varmvasnni yugram astram ||23||

asya mantrasya prva-pradie prathama-mantra-sambandhitay kathite muni-devate boddhavye | puna santo gyatra-chanda uanti vadanti | agnti mantrra-catu catukair mantra-sambandhi-varn caturbhi caturbhir akarai ktv oakarair varmvasnni kavacntni catvry agni bhavanti | avaia yugram vara-dvayam astrkhyam aga bhavati | prayoga cakl kya hdayya nama govindya irase svh, gop-jana-ikhyai vaa, vallabhya kavacya hu, svh astrya pha ||23||

o)0(o

bjdikam habjam iti |

bja akti praktir viniyoga cpi prvavad amuya |

prvatarasya manoratha kathaymi nysam akhila-siddhi-karam ||24||

amuysya mantrasya bja akti praktir viniyoga prva-mantre yni bjdni kathitni tny atrpi jtavynty artha | prvatarasyeti athnantara prvatarasya manor dakara-gopla-mantrasykhila-siddhi-kara samasta-siddhi-dyaka nysa kathaymti pratij ||24||

o)0(o

adhun nysa-krama darasya kathayativypayyeti |

vypayyrtho hastayor mantram

antar bhye prve tra-ruddha budhena |

nyso varais tra-yugmntarasthair

bindttasair hrda-hdyair vidheya ||25||

athonantara budhena paitena varair mla-mantrkarair nyso vidheya krya | ki ktv ? mla-mantra hastayor antar madhye tath hastayor eva bhye phe tath hastayor eva prve vypayya vypakatay vinyasyety artha | kda mantram ? tra-ruddha praava-puitam | kdai varai tra-yugmntarasthai praava-dvaya-madhya-gatai | puna kdai ? bindttasair bindu irolakro ye te tath snusvrair ity artha | puna kdai ? hrda-hdyair hrdena nama-padena hdyair manojai sahitair ity artha | prayoga cao go o nama dakguha-parva-traye o p o nama tarjanym ity di | o lla o namo vma-kanihikym ity di ||25||

o)0(o

ukta-vara-nysa-sthnam hakhsv ity din |

khsu tri parvy adhi daasu pthag-dakiguha-prva

vmgahvasna nyasatu vimala-dh sir ukt karasth |

aguha-dvandva-prv sthitir ubhaya-kare sahtir vma-prv

dakguhntikaitat trayam api sjati sthity-upeta ca kryam ||26||

daasu khsu agulu pthak ktvaika tri parvi adhi parva-traya vypya, triphinas tu tri parvi iti parva-traye adhti upari aguly-agre ca pthag ekaikaa | tath ca prathama-parvai o dvitye o ttye o aguly-agre nama iti evam anyatrpty hu | dakiguha-prva prathama-nysdau yath syt tath vmgahvasna vmgahovasne nysnte yath syd eva viada-dhr vimala-buddhr nyasatu | eva ca karasth sir ukt kare si-nysa-prakra ukta ity artha | aguha-dvandva-prv sthitir ubhaya-kare hasta-dvaye dakia-kareguhdika-nihsu vinyasya vma-karepy aguhdika-nihsv aguliu nyased aya sthiti-nysa ukta | sahtir vma-prv daketi sahti sahra vmguha-prv dakiguhvasn aya ca sahra-nysa ukta | etat trayam api si-sthiti-sahrtmaka trayam api sjati sthity-upeta krya ca sy-di-nysa-pacaka kryam ity artha ||26||

o)0(o

tata iti |

tata sthiti-kramd budho dagakni vinyaset |

tad-aga-pacaka tath vidhi samrita kare ||27||

tatas tad-anantara sthiti-kramt sthiti-nysa-kramea daasv agulu budha paita dagakni prvokta-mantra-dagni vinyaset | tad-aga-pacaka tatheti tath tena prakrea sthiti-kramea tad-aga-pacaka purvokta-pacaka prvoktga-pacaka daasu agulu vinyaset | kara-nysa-jtam upasaharati vidhir iti | eva cya vidhi prakra kare hasta-dvaye samrita kathita ity artha ||27||

o)0(o

mtk-nysa-viea darayan tattva-nysa ca kramehapuitair iti |

puitair manuntha mtrair

abhivinyasya sa-bindubhi purovat |

au-sahti-si-mrga-bhedd

daa-tattvvni ca mantra-vara-bhji ||28||

athntara-manun darena puitair mtkkarai sa-bindubhi snusvrai purovat prvavad yath prva laldiu nysa evam abhivinyasya anu pacn mtk-nysa-viea-karanantara vakyamni daa-tattvni vinyaset | kdni mantra-vara-bhji mantrkara-yuktni | katha daa-tattvni vinyaset ? tatrhasahti-si-mrga-bhedt prathama sahra-kramea tad-anantara si-krameety artha ||28||

o)0(o

sahra-si-prakra darayatisahtv iti |

sahtvana-gato manu-varya

si-vartmani bhavet pratiyta |

uddhti khalu puroktavad e

nysa-karma kathaymy adhunham ||29||

asau manu-varya manu-reha sahtau sahra-nyse anugato yathaivsti tathaiva si-mrge si-kara-nyse pratiyto bhavet tad-viparto bhavet | uddhra-prakram hauddhtir iti | e tattvn khalu nicayena uddhtir uddhra prvoktavad yath prvam ukta-tattva-nyse | naty-upeta bhya parya ca tad-hvayam tmane ca naty-antam uddharatu tattva-mann kramea iti prakreety artha | adhun nysa kathaymti smprata nysa-sambandhi-tattva-nma-kathana tat-sthna-kathana ca karomty artha ||29||

o)0(o

tattva-nmny hamahti |

mah-salila-pvaknilaviyanti garvo mahn

puna prakti-puruau para imni tattvny atha |

padndhu-hdaysyakny adhi tu paca madhye dvaya

traya sakala-ga tato nyasatu tad-viparysata ||30||

mah pthiv | salila jala | pvaka teja | anilo vyu | viyad-ka | garvohakra | mahn mahat-tattvam | prakti purua | para ca imni pthivy-dni tattvni tattva-pada-vcyni | nysa-sthnam haatheti | athnantara paca tattvni pthivy-dni nyasatu | kutra padndhu-hdaysyakny adhi pdayo | andhau lige | hdaye | sye mukhe | ke irasi | adhi saptamy-arthe madhye hdaye tattva-dvaya traya sakala-ga sakalga-vypaka tatas tad-anantara tad-viparysata ukta-sahra-viparta-rty nyasatu | prayoga cao go nama parya pthivy-tmane nama iti pda-dvaye ity rabhya o h nama parya paramtmane nama ity anta sahra o h nama parya paramtmane nama ity rabhya o go nama parya pthivy-tmane nama pda-dvaye iti si-nysa | si-nyse traya sarva-arre, mahad-ahakrau hdi ka irasi | vyv-agni-salila-mahya mukha-hdaya-liga-pda-dvayeu, jey | kecit tu tattva-padntar-bhvena nysam icchanti tac cintyam ||30||

o)0(o

guptatamoyam iti |

guptatamoya nysa samproktas tattva-daaka-parikpta |

kryonyv api sadbhir gopla-manuu jhaiti phala-siddhyai ||31||

aya prokta kathito nysa sadbhi paitai anyev api gopla-mantreu uddhta-dakara-vyatiriktev api krya | kda ? guhyatama atiayena gupta | puna kda ? tattva-daaka-parikpta tattvn daaka tattva-daaka tena parikpta udghita ity artha | kim artham ? jhaiti phala-siddhyai ghra-phala-prptyai ||31||

o)0(o

nysntaram haked iti |

ked pda dorbhy

dhruva-puitam atha manu-vara nyased vapui |

trio mrdhany ako rutyor ghre

mukha-hdaya-jahara-iva-jnupatsu tathkari ||32||

athnantara dorbhy hastbhy dhruva-puitam praava-puita manu-vara mantra-reha dakara gopla-mantram ked pda kedi-pda-paryanta tria sva-dehe vinyased iti vidydharcrya-triphi-prabhtaya | ete mata ked pdad iti pha | adhun si-sthiti-sahra-kramea mantrkara-nysam hamrdhanty di | tath dakari praava-puitni mrdhdi-vakyama-sthneu vinyaset | sthnny hamrdhanti | mrdhni cakuor ubhaya-netre ekam evkara rutayo karayo atrpy -ekam eva ghre ns-yugme tatrpy ekam eva mukha hdaya jahara iva ligam jnu-dvaye eka, pda-dvaye ekam eteu daasu sthneu dakari vinyased ity artha ||32||

o)0(o

ukt si iair e sthitir api

munibhir abhihit hddi-mukhntik |

sahroghry-di-mrdhntas tritayam iti

viracayec ca sim anu sthitim ||33||

iair gama-jair e sir uktety artha | sthitir api sthiti-nysopi munibhir nraddibhir hdaydi-mukhntik abhihit hdayam rabhya mukha-paryanta kathit | tatra krama hdaya-jahara-liga-jnu-pda-mrdhki-ravaa-ghra-mukhnti sahroghry-di-mrdhnta krya | tatra mantrkari pratilomena deyntda tritaya viracayatu anu pacd etat tritaya-karanantara puna sim sthitim ca viracayatu | tath ca paca nys kry ity artha | prayogas tu go nama p nama ity di ||33||

o)0(o

yem rami yad-anto nysas tad darayati nysa iti |

nysa sahrnto maskari-vaikhnaseu vihitoyam |

sthity-anto ghamedhiu sy-anto varinm iti prhu ||34||

aya nysa maskari-vaikhnaseu sahrnto vihita maskar sannys vaikhnaso vnaprastha, tath tbhy nysa-traya kryam ity artha | gha-medhiu ghastheu aya nysa sthity-anto vihita | tath ghasthai paca nys kry ity artha | varin brahmacrim aya nysa sy-anto vihita | tath ca brahmacribhir nysa-catuaya kryam ity artha | iti prvoktam artha-jta prhu prcn gamaj iti ea ||34||

o)0(o

vairgyeti |

vairgya-yuji ghasthe sahra kecid hur cry |

sahajnau vana-vsini sthiti ca vidyrthin sim ||35||

kecid cry vairgya-yukta-ghasthe sahrnta nysam hu | ki ca sahajnau vana-vsini sapatnke sthiti sthity-anta nysam hu | tath brahmacri-bhinnn vidyrthinm api sim sy-anta nysam hur ity artha ||35||

o)0(o

uktkara-nysguli-niyama darayatiirasty din |

irasi vihit madhy saivki tarjaniknvit

ravasi rahitguh jyehnvitoakanihak |

nasi ca vadane sarv sajyyas hdi tarjan

prathamaja-yut madhy nbhau ravo-vihit ive ||36||

t evgulayo jnvo sguhs tu pada-dvaye |

sthnrayor vinimayo bhaven nsty aguli-sthnayo ||37||

madhy madhyguli irasi mrdhni vihit nysa-karaatvena tath madhyguly nysa irasi krya ity artha | saiva madhy tarjaniknvitki nayana-yugale vihit | tath ca madhyam-tarjanbhym akor nysa krya | ravasi rotra-yugale rahitguh aguha-rahit sarvgulayo vihit | nasi ns-yugale jyehnvit aguha-yukt upakanihak anmik vihit | vadane sarvgulayo vihit | hdi sajyyas jyeh-sahit sguha-tarjan vihit | nbhau jahare nbhi-padena jaharam upalakitam iti vidydhara | nbhi-padasya mukhya evrtha iti laghu-dpik-prabhtaya | prathamaja-yut aguha-yukt madhyam vihit | ive lige tath vihit yath jahare sguh madhy tathety artha iti kecit | ravo vihit iva iti phe rotra-yugale y aguha-rahits t ive vihit ity artha | jnvos t evgulaya aguhena rahit sarvgulaya ity artha | pada-dvaye sguh sarvgulayo vihit | sthnrayor ity din sthnakaraayor vinimayo viparyayo bhavati | yathgo sau mrdhni | sthitau hdaye | sahtau pdayor nysa iti | evam agul-sthnayor viparyayo nsti | kintu sau sthitau sahtau v yatra sthne ygulir vihit tayaivguly tatra stne nysa krya ity artha | ||36-37||

o)0(o

idn vibhti-pajara-nysam havacmti |

vacmy apara nysa-vara bhty-abhidha bhtikaram |

mantra-davtti-maya guptatama mantri-varai ||38||

apara bhty-abhidha bhtir iti nma yasya tad bhti-nmaka vacmi kathaymi | kdam ? nysa-vara nysa-reham ity artha | puna bhti-karam aivarya-karam | puna mantra-davtti-maya mantrasya davaraa-ghaitam | puna sdhaka-rehair guptatamam atiguhyam ||38||

o)0(o

nysa-sthnam hadhrety din |

dhra-dhvaja-nbhi-hd-gala-mukhsoru-dvaye kandhar-

nbhyo kuki-hdoruroja-yugale prvpara-roiu |

ksyki-rutina kapola-kara-pat-sandhy-agra-khsu ke

tat-prcydi-disu mrdhni sakale doo ca sakthnos tath ||39||

irokysya-kahkhya-ht-tunda-kand-

ndhu-jnu-prapatsvitthamarnmantthn |

nyasec chrotra-gasa-vakoja-prva-

sphig-ru-sthal-jnu-jaghghri-yuku ||40||

dhro vaasydhas trikoa mldhra-sthnam | dhvajo ligam | nbhi hdhaya gala mukha asoru-dvayam | etev ekvtti | kandhar gh kandhar kaha iti laghu-dpik-kra | nbhi-kuki-hdayam uroja-yugala stana-dvayam | prveti prva-yugam | apara pha-dea | roir jaghana-dea | roi kai | apara roy aparabhga iti triphina | eteu dvityvtti | ka ira | sya mukham | aki netra-yugalam | rut ravaa-dvayam | na iti nsik-dvaya kapola-dvayam eteu tty vtti | kara-padeti kara-padayo pratyeka sandhi-catuaya sandhiv aguly-agreu agulu ca | atra dakia-kare caturth vtti | eva vma-kare pacam vtti | iti paka-dvaya ca vidydharas tu karayor ek vtti, pdayor ek vttir ity ha | tac cintyam | mla-grantht tathpratte | pdayo sandhiv aguly-agrev agulu ca | atrpi dakia-pde ah vtti | vma-pde saptam vtti | ata eva hasta-pdayor nysa-catuayam iti triphina | ke mastaka-madhye tat-prcydi-disu mastaka-prvdi-caturdiku sakale mrdhni sakale mastake prdakiyena vypakatay doo ca bhu-yuge tath sakthnor ru-mlasydhihnayor madhya-pradeayor etev aam vtti | mastakasya prvdi-disv ek vtti | ek vttir mrdhdiv iti vidydharcry | tac cintyam |

tath pada-svarast ira-prabhtiv ekvtti-pratte | iro mastakam | akti netra-yugalam | sya mukham | kaha | hdaya | tundam udaram | kando mldhra | svdhihnam iti triphina | andhu liga | jnu | prapad iti pda-yugala teu, eteu navamvtti | rotra-yugale gaa-yugale | asa-yugale | stana-yugale | prva-yugale | sphig-yugale nitamba-yugale | evam uru-jnu-jaghghri-yugale | eteu daamvtti | ittham anena prakrea mantthn mantra-sambandhino varn nyaset | prayoga ca go namo mldhre, p nama lige, ja nama nbhau ity di ||39-40||

o)0(o

nysa-phalam haitti |

iti kathita vibhti-pajara

sakala-sukhrtha-dharma-mokadam |

nara-taru-manonurajana

hari-carabja-bhakti-vardhanam ||41||

anena prakrea vibhti-pajara kathitam | kdam ? sakala-sukhrtha-dharma-mokada pururtha-catuaya-pradam | punar nara-taru-mano-rajana purua-nr-citthldaka na kevala sarvnurajanam | api tu hari-carabje bhakti-vardhanam ||41||

o)0(o

mrti-pajara-nysam hasphrtaya iti |

sphrtayethsya mantrasya krtyate mrti-pajaram |

rti-graha-viri-ghna krti-r-knti-puidam ||42||

athnantaram asya dakara-mantrasya sphrtaye uddpanya mrti-pajara krtyate | kimbhtam ? rti p | graho graha-janitam aubha via sthvara jagama ca | ari atru | tn hantty artha | puna kdam ? krty-di-dam | krti prakhyti | r-sampatti saundarya puir bala pradadtti tath ||42||

o)0(o

adhun nysam uddharatikeavdti |

keavdi-yuga-aka-mrtibhir

dht-prva-mihirn namontakn |

dvdakara-bhavkarai svarai

klba-vara-rahitai kramn nyaset ||43||

keavdibhi prvokta-yuga-aka-mrtibhi saha dht-prva-mihirs tn kramea nyasatu | kdn ? namontakn nama-padntn | puna kai saha ? dvdakara-bhavkarair vakyama-dvdakara-mantra-sambandhibhir dvdakarai saha | etad ukta bhavatidau svar | tato nama-padam iti | prayogas tu o a o keava-dhtbhy nama | o a o keava-dhtre nama iti triphina ||43||

o)0(o

atha mrti-pajara-nyse nysa-sthnam habhlodareti |

bhlodara-hd-gala-kpa-tale

vmetara-prva-bhujnta-gale |

vma-traya-pha-kakutsu tath

mrdhany anu a-yuga-vara-manum ||44||

bhle lale | udare | hdaye | gala-kpa-tale kahe | vmetare vmd itarad dakia dakia-prve bhujnte gale ceti | vma-traye vma-prve vma-bhujnte gale ca | phe kakudi | athnantara anv iti phepy ayam eva boddhavya | tath tena prakrea mrdhny a-yuga-vara-manu dvdakara-mantra nyased ity artha ||44||

o)0(o

mastake sampra-mantra-nysasya prayojanam hacaitanyeti |

caitanymta-vapur arka-koi-tej

mrdhastho vapur akhila sa vsudeva |

audhasya suvimala-pyasva sikta

vypnoti prakaita-mantra-vara-kram ||45||

sa prasiddho vsudevo mrdhastho mastaka-stha san vapur akhila samasta vapu arra vypnoti sva-tejasety artha | kimbhto vsudeva ? caitanymta tad eva vapur yasya sa tath | yad v caitanya sva-prakam amta mokas tad eva vapur yasya sa tath | puna kda ? arka-koir iva tejo yasya sa tath | vapur kdam ? prakaita-mantra-vara-kram prakait ye mantra-var dvdakarodgats tair kra vyptam | kim iva ? suvimala-pyasi sunirmale jale sikta nikiptam audhasya dugdham iva ||45||

o)0(o

arra-nysa-jtam upasaharatisi-sthitti |

si-sthit daa-pacga-yugma

muny-dika-tritaya ksya-htsu |

vinyasyatu grathayitv ca mudr-

bhyo di daaka bandhanyam ||46||

mrti-pajarasya prva-ktya darayati si-sthittydi iti rudradhara | tac cintyam | tatra prambhvt | mrdhany akor ity din prvam ukte si-sthit puna sva-dehe vinyasya tath daa-pacga-yugma daga pacga ca vinyasya | y-di-tritaya ksya-htsya vinyased ity artha | vakyama-mudr grathayitv baddhv bhya punar api di daaka bandhanyam | o sudaranystrya pha ity anena vakyamena mantreety artha ||46||

o)0(o

dvdakara-mantroddhram hatram ity din |

tra hrda viva-mrti ca rg

msntas te vya-madhye sudev |

a-dvandvro mantra-varya sa ukta

skd dvra moka-pury sugamyam ||47||

tra praavam | hrda hdaya nama iti yvat | viva-mrtir bha-kra | rg ga-kra | msnte mso la-kra | tasynto va-kra iti | te iti svarpam | v iti svarpam | ya iti svarpam | tayor vyayor madhye sudev su-de-vety-akara-trayam | tath ca o namo bhagavate vsudevyeti prasiddha a-dvandvro mantra-varyo dvdakaro mantra-reha ukta kathita | kda ? moka-pury skd avyavadhnena sugamya dvra sugama upya ity artha ||47||

o)0(o

dvdakardityn darayati--dhtr-aryamety din |

dhtr-aryama-mitrkhy varuubhag vivasvad-indra-yut |

phvaya-parjanyau tva viu ca bhnava prokt ||48||

dht aryam mitra varua au bhaga vivasvn indra p parjanya tva viur ete dvdaa bhnava kathit ||48||

o)0(o

adhundakara-mantra-nysam haatha tu yugety di |

atha tu yuga-randhrrasyha manor nyasana bruve

racayatu kara-dvandve pacgam aguli-pacake |

tanum anu manu vypayytha tria praava sakn

manujalipayo nysy bhya padni ca sdaram ||49||

anantara punar yuga-randhrrasya yuga-randhre rja-dantatvd randhra-abdasya para-nipta | yuga-randhram akar yatra sa yuga-randhrra tasya | randhra nava | tath cdakarasya manor mantrasyha nyasana nysa bruve kathaymti pratij | kara-dvaye aguli-pacake pacga prvokta mantrkarai parikpta kara-nysa kuryt | kanihym astra-nyso draavya | athnantara tanum anu lakyktya tria tri-vra mantra vypayya vypakatay vinyasya puna praava sakd eka-vra vinyasya anantara manuja-lipayo nysy mantrkari nyasatu | bhyonantara sdara yath syd eva padni paca padni nysyni ||49||

o)0(o

mantrkara-nysa-sthnam hakaca-bhuvti |

kaca-bhuvi lale bhr-yugmntare ravakior

yugala-vadana-grvhn-nbhi-kay-ubhayndhuu |

nyasatu itadhrjnvaghryor akarn irasi dhruva

nayana-mukha-hd-guhyghriv arpayet pada-pacakam ||50||

kacasya keasya bhr-utpatti-sthna ira tatra | lale bhr-yugmntare bhr-madhye ravakor yugale no nsik-yugale ca | vadane grvy hdi nbhau kay-ubhaye vma-kair dakia-kai ca | andhau lige | eteu tath jvy-aghryo ca itadhir nirmala-mati

akari mantra-sambandhni nyasatu | atra jnvor ekam akara nyaset | aghryor ekam akara nyaset | tath irasi mastake dhruva nyaset | pada-pacaka-nysa-sthnny hanayaneti | nayana-yugala mukha hdaya guhya aghri ca eteu mantra-sambandhi pada-pacaka klm ity ekam, anyni spani arpayen nyaset ||50||

o)0(o

pacgnti |

pacgni nyased bhyo muny-dn apy anyat sarvam |

tulya prvetho vakye mudr bandhy manvor y syu ||51||

pacgni bhya punar api arre nyaset | tath muny-dn y-dn | anyat sarva keavdi-jta prvea tulya samnam eva | atra daa-tattvdi-nyseu mantrasya dvir vtti-viea iti laghu-dpik-kra | athonantara manvor dakardakarayor y mudr bandhy bandhany syur bhaveyus t mudr vakye kathaymi ||51||

o)0(o

hdaydy-aga-nysa-mudr pradarayatianaguh ity di |

anaguh javo hasta-kh

bhaven mudr hdaye rake ca |

adhoguh khalu mui ikhy

kara-dvandvgulayo varmai syu ||52||

nrcamuy-uddhata-bhu-yugma-

kguha-tarjany-udito dhvanis tu |

vivag-viakta kathitstra-mudr

yatrki tarjan-madhyame tu ||53||

anaguh aguha-rahit javovakr hasta-kh hastgulayo hdaye mudr bhavet | rake ca irasi t eva mudr jey | khalu nicaye | adhoguh mui adhoguho yasy muau eva kt mui ikhy mudr bhavet | varmai kavace kara-dvandvgulaya syu mudr-pada-vcy bhavanti | dhvani abdostra-mudr kathit | kimbhto dhvani ? nrcavad bavad muyoddhato yo bhus tasya yugmaka dvaya tasyguha-tarjanbhy karabhym udita | puna kda ? vivag daa-diku viakta vistra yatra mantreki bhavata netrgam asti tatra tarjan-madhyame milite mudr ||53||

o)0(o

veu-mudrm haoha iti |

ohe vma-karguho lagnas tasya kanihik |

dakiguha-sayukt tat-kanih prasrit ||54||

tarjan-madhyamnm kicit sakucya clit |

veu-mudreha kathit sugupt preyas hare ||55||

vma-hastguhodhare lagna iti sambandha krya | tasya vma-hastasya y kanihik pacam agul s dakiguha-sayukt dakia-hastguhe sambaddh kry | tat-kanihik dakia-hasta- kanihik prasrit akuil kry | ubhaya-hasta-tarjan-madhyamnmik kicit sakucya clit clany | ittham iha stre veu-mudr kathit sugupt granthntaretyanta-gupt | yato hare paramevarasya r-kasya preyas vallabh ||54-55||

o)0(o

nocyanta iti |

nocyantetra prasiddhatvn ml-r-vatsa-kaustubh |

ucyatecyuta-mudr mudr bilva-phalkti ||56||

ml-r-vatsa-kaustubha-mudr prasiddhatvn nocyante may grantha-kartrprasiddham iha prakyata iti ea | ata eva gale vanamlbhinayana vanaml-mudr | uttnita-vma-tarjan-kanihopari adhomukha-dakia-kara-kanihik-tarjanke sayojya dakia-karmik-madhyamgul-dvaya vma-karguhopari ktv vma-kara-madhyamopakanihike dakia-hastguhasydha kuryd e rvatsa-mudr | vma-kanihikay dakia-kanihik nipya vmnmikay dakia-tarjan nipya ia-vmgul-trayam upari ktv vma-tarjan-sahita-dakia-hastguli-traya-mukham ekatra yojayed e kaustubha-mudr ||56||

o)0(o

bilva-mudrm haaguham iti |

aguha vmam uddaitam itara-karguakentha baddhv

tasygra payitvgulibhir api tath vma-hastgulibhi |

baddhv gha hdi sthpayatu vimala-dhr vyharan mra-bja

bilvkhy mudrikai sphuam iha kathit gopany vidhijai ||57||

vmguha uddaitam dakram rdhva ktvdha kartavya tathnantaram itara-karguena baddhv tasya ca phe dakia-karguhas tira-krya ity artha | tasygra dakia-karguhgram agulibhi payitv dhtv t api dakia-kargulayopi vma-hastgulbhir gha yath syd eva baddhv vimala-dh uddha-buddhi hdi hdaye sthpayet | mra-bja kma-bja vyharan uccrayan | ittha bilvkhy e sphuam vyakta yath syd evam iha-stre kathit vidhijai prakra-jair gopany ||57||

o)0(o

etasy phalam hamana iti |

mano-v-dehair yad iha ca pur vpi vihita

tvamaty maty v tad akhilam asau dukti-cayam |

im mudr jnan kapayati naras ta sura-ga

namanty asydhn bhavati satata sarva-janat ||58||

asau naro manuya im mudr jnan tad akhila sampra dukti-caya ppa-ri kapayati drkaroti yan manas vc dehenmatyjnena maty jnena v div-rtri-vihita divase rtrau v ktam | yad iha ca pur vpi vihitam iti phe iha janmani janmntare v vihitam ity artha | na kevala ppa drkaroti api tu sura-ga dev namanti | tathsya mudrkartu satata sarvad sarva-jana-samho vayo bhavatty artha || 58|| santana (hari-bhakti-vilse 6.42): asau nara im bilvkhy mudr jnan tat-tad-dukta-nicaya ppa-samham akhila niea kapayati vinayati | kam ? ya mano-vk-kyai iha asmin pur prva-janmani ca amaty ajnena maty v jnena vihitam | divrtri-vihitam iti phe dine rtrau ca ktam | yat tado napusakatva mahkavi-svtantryd avyayatvd v | yad v, yat yasmt kapayati tat tasmn namantty anvaya | mudr-lakani ca guhyatvn na likhitni | tath coktam

guru prakayed vidvn mantra naiva prakayet |

aka-ml ca mudr ca guror api na darayet || iti |

atra ca tad-vijnrtham uddiyante | tath cgame

samyak sampuitai pupai karbhy kalpitojali |

vhan samkhyt mudr deika-sattamai ||

adho-mukh-ktai sarvai sthpanti nigadyate |

lia-mui-yugal pronnatguha-yugmak |

sannidhne samuddi mudreya tantra-vedibhi |

aguha-garbhi saiva sanirodhe samrit ||

agair evga-vinysa sakal-kara mat |

savya-hasta-kt muir drghdhomukha-tarjan ||

avaguhana-mudreyam abhitobhrmit yadi |

anyonybhimukh sarv kanihnmik puna ||

tath tarjan-madhy ca dhenu-mudr prakrtit |

anyonya-grathitguh prasrita-karguli |

mah-mudreyam udit paramkarae budhai ||

vmguha vidhtyaiva muin dakiena tu |

tan-muai phato dee yojayec caturagul ||

kathit akha-mudreya vaiavrcana-karmai |

anyonybhimukhguha-kaniha-yugale yadi ||

vistt cetargulyas tadsau darin mat |

anyonya-grathitgulya unnatau madhyamau yadi |

salagnau ca tad mudr gadeya parikrtit ||

padmkrv bhimukhyena p

madhyguhau yitau karikvat |

padmkhyeya sauva salagna-madhy

spguh bilva-sajaiva mudr ||

agre tu vma-mue ca itar tu yad mat |

tadeya ktibhir mudr jey muala-sajit ||

vmastha-tarjan-prnta madhyamnte niyojayet |

prasrya tu kara vma dakia karam eva ca ||

niyojya dakia-skandhe ba-preraavat tata |

tarjany-aguhakbhy ca kuryd e prakrtit ||

rga-mudreti munibhir darayet ka-pjane |

kanihnmike dve tu dakguha-nipite |

ee prasrite ktv khaga-mudr prakrtit ||

pkr niyojyaiva vmguhga-tarjanm |

dakie muim dya tarjan ca prasrayet ||

tenaiva saspen mantr vmguhasya mlakam |

pa-mudreyam uddi keavrcana-karmai ||

tarjanm ad kucya eepi nipayet |

akua darayet tadvad ghtv daka-muin ||

anyonya-phe sayojya kanihe ca paramparam |

tarjany-agra sama ktv kanihgra tathaiva ca ||

ad lambita ktv itarau pakavat tata |

prasrya gru mudr ka-pj-vidhau smt ||

anyonya-sammukhe tatra kanih-tarjan-yuge |

madhyamnmike tadvad aguhena nipayet ||

darayed dhdaye mudr yatnc chrvatsa-sajitm |

anyonybhimukhe tadvat kanihe saniyojayet |

tarjany-anmike tadvat karau tv anyonya-phagau ||

utsiktnyonya-salagnau vaka-sthita-kargul |

vidhya madhya-dee tu vma-madhyama-tarjan |

sayojya maibandhe tu dakie yojayet tata ||

vmguhe tu mudreya prasiddh kaustubhhvay |

kvacic ca

anm pha-salagn dakiasya kanihik |

kanihynyay baddh tarjany dakay tath ||

vmn ca badhnyd dakguhasya mlake |

aguha-madhyame vme sayojya saral par ||

catasronyonya-salagn mudr kaustubha-sajit ||

ohe vma-karguho lagnas tasya kanihak |

dakiguha-sayukt tat-kanih prasrit |

tarjan-madhyamnm kicit sakucya clit ||

veu-mudreyam uddi sugupt preyas hare |

aga prasrita ktv spa-kha varnane |

prmukha tu tata ktv abhaya parikrtitam ||

daka bhuja prasritv jnpari niveayet |

prasta darayed devi vara sarvrtha-sdhaka ||

uttna-tarjanbhy tu rdhvdha prakramea tu |

mlvat krama-vistr vanaml prakrtit ||

krama-dpiky (2.57)

aguha vmam uddaitam itara-karguakentha vadhv

tasgra payitvgulibhir api tath vma-hastgulibhi |

baddhv gha hdi sthpayatu vimala-dhr vyharan mra-bja

bilvkhy mudrikai sphuam iha kathit gopany vidhijai ||

agastya-sahity ca

vhin sthpan sannidhkara tath |

susanirodhin mudr sammukh-kara tath ||

sakal-kara caiva mah-mudrn tathaiva ca |

akha-cakra-gad-padma-dhenukos tu bhagru ||

rvatsa vana-ml ca yoni-mudr ca darayet ||

mldhrd dvdantam nta kusumjali |

tri-sthna-gata-tejobhir vinta pratimdiu ||

vhany mudr syd ercana-vidhau mune |

eaivdho-mukh mudr sthpane ayyate puna ||

unnatguha-yogena mukta-kara-dvayam |

sannidh-karaa nma mudr devrcane vidhau ||

aguha-garbhi saiva mudr syt sanirodhin |

uttna-mui-yugal sammukh-kara mat ||

agair evga-vinysa sakal-kara tath |

anyonygua-salagn vistrita-kara-dvay ||

mah-mudreyam khyt nyndhika-sampan |

kanihnmik-madhyntasthguhntaregrata ||

gopitguli-madhye samantn mukul-kt |

kara-dvayena mudr syc chakkhyeya surrcane ||

anyonybhimukha-spara-vyatyayena tu veayet |

agulbhi prayatnena maal-karaa mune ||

cakra-mudreyam khyt gad-mudr tata param |

anyonybhimukhliguli pronnata-madhyam ||

athguha-dvaya madhye dattvpi parita karau |

maal-karaa samyag-aguln tapodhana ||

padma-mudr bhaved e dhenu-mudr tata param |

anmik-kanihbhy tarjanbhy ca madhyame |

anyonybhimukhlie tata kaustubha-sajita ||

kanihnyonya-salagnebhimukhepi parasparam |

vmasya tarjan-madhye madhynmikayor api ||

vmnmika-sasp tarjan-madhya-obhit |

paryyea natguha-dvay kaustubha-laka ||

kanihnyonya-salagn viparta viyojit |

adhastt sthpitguh mudr garua-sajit ||

tarjany-aguha-madhyasth madhymnmik-dvay |

kanihnmik-madhy tarjany-agre kara-dvay ||

mune rvatsa-mudreya vanaml bhavet tata |

kanihnmik-madhy muir unnta-tarjan ||

paribhrnt irasy uccais tarjanbhy divaukasa |

mudr yoni samkhyt sakocita-kara-dvay ||

tarjany-aguha-madhynta-sthitnmika-yugmak |

madhya-mla-sthitguh jey astrcane mune || iti |

o)0(o

astra-mantram hapraaveti |

praava-hdor avasne sa-caturthi-sudarana tathstra-pada ca |

uktv pha-antam amun kalayen manunstra-mudray daa-harita ||59||

praava okra | ht nama | etayor avasnente sa-caturthi-sudarana caturth-vibhakti-sahita sudaranam iti padam etasynte tathstra-pada caturthy-antam astra-padam | puna kdk ? pha-antam pha-abdntam uktv amun manun anena mantrea astra-mudray daa-harita kalpayet daa-dig-bandhana kuryd ity artha ||59||

o)0(o

prk kta nysa-jtam upasaharan agnim apaale vakyama dhyna scayatiitti |

iti vidhya samasta-vidhi jagaj-

jani-vina-vidhna-viradam |

ruti-vimgyam aja manu-vigraha

smaratu gopa-vadh-jana-vallabham ||60||

ity anena prakrea samasta-vidhi prvoktam akhila-nysdika vidhya nirvartya gopa-vadh-jana-vallabha ka smaratu cintayatu | kda kam ? jagad-utpatti-sthiti- vina-karaa-dakam | puna kdam ? ruti-vimgyam upaniad-gamyam | puna kdam ? ajam utpatti-rahitam | puna kdam ? manu-vigraha manu-arram ity artha ||60||iti r-keavcrya-viracity krama-dpiky dvitya paala |

||2||

--o)0(o--

(3)

ttya-paala

idn mantra-dvaya-sdhraa devat-dhynam ha

atha prakaa-saurabhodgalita-mdhvkotphullasat-

prasna-nava-pallava-prakara-namra-khair drumai |

praphulla-nava-majar-lalita-vallar-veitai

smarec chiirita iva sita-matis tu vndvanam ||1||

athnantara sita-mati nirmala-mati vndvana smarec cintayet | kimbhtam ? drumai vkai iirita tal-ktam | drumai kdai ? prakaeti udbhaa-saurabham | atha ca udgalito mdhvko madhu yasmin tat | atha ca utphulla praphullam | atha ca sad-dedpyamnam etda prasna pupa tath nava-pallava anayor ya prakara samha | tena namr kh ye te tath tai | prakaa-saurabhkulita-matta-bhgollasat-prasneti phe prakaa-saurabhekulita sarvato vyptam | atha ca matta-bhgollasan matta-bhramarea obhamnam etda yat prasnam ity artha | puna kdai ? praphull vikasit y nava-majar tay lalit manohar y vallar latgra-kh tasy ceita calana yeu tai | puna kda ? iva kalya-pradam ||1||

santana: ita-prabhti ye 36-lok prpyante te r-hari-bhakti-vilse uddt r-santana-gosvmi-prabhupdn vykhyt ca | te vykhyys tu atratyy ntivisdyatvt stra noddhriyate | tatraiva te draavy |

--o)0(o--

puna kdam ?

viki-sumano-rassvdana-majulai sacarac-

chilmukhodgatair mukharitntara jhaktai |

kapota-uka-rikpara-bhtdibhi patribhir

viritam itas tato bhujaga-atru-ntykulam ||2||

vndvana jhaktai abda-vieair mukharitntara abdyamnbhyantaram | kdai ? jhaktai vikiny praphully sumanasa pupasya yo rasa madhu tasya yad-svdanam avalehana tena majulair manoharai | puna kdai ? sacareti sacaranto bhramanto ye ilmukhodgatair bhramars te mukhebhya udgatai samutthitai | puna kdam ? vndvana kapoteti prvata-uka-rik-kokila-prabhtibhi pakibhir itas tato virita abdyitam | puna kdam ? bhujaga-atrur mayras tasya ntyenkula vyptam||2||

--o)0(o--

puna kdam ?

kalinda-duhitu calal-lahari-vipru vhibhir

vinidra-saras-ruhodara-raja cayoddhsarai |

pradpita-manobhava-vraja-vilsin-vsas

vilolana-parair nievitam anrata mrutai ||3||

mrutair vyubhi anrata sarvad nievitam | kdair mrutai ? kalindeti kalinda-duhitur yamuny calantyo y laharya ts y vipruo jala-bindava ts vhibhi | etena vyo aityam uktam | puna kdai ? vinidreti vinidra praphulla yat sarasruha padma tasya yad udaram abhyantara tatra yo raja cayo dhl-samha tena uddhsarai, etena saurabhyam uktam | puna kdai ? pradpiteti pradpitotiayito manobhava kmo ys vraja-vilsinn gopa-sundar ts yni vssi vastri te vilolana-parai clan-aktai | etena mnyam uktam ||3||

--o)0(o--

puna kdam ?

pravla-nava-pallava marakata-cchada vajra-mau-

ktika-prakara-koraka kamala-rga-nn-phalam |

sthaviham akhila-rtubhi satata-sevita kmada

tad-antaram api kalpakghripam udacita cintayet ||4||

tad-antar api vndvana-madhye kalpakghripam api cintayet | kdam ? udacitam ucchritam | puna kdam ? sthaviham sthlataram | puna kdam ? pravlo vidruma sa eva nava-pallava kisalaya yasya tam | puna kdam ? marakato yo mai-viea sa eva chada patra yasya tam | puna kdam ? vajra hraka mauktika mukt | anayor ya prakara samha sa eva koraka pupa-kalik yatra tam | puna kdam ?

kamala-rga padma-rga-mai sa eva nn-vidha phala yatra tam | puna kdam ? akhilair tubhi abhir api tubhi satata sevita sad parightam | etena sarva-pupnvitatva daritam | puna kdam ? kmadam kkita-pradam ||4||

--o)0(o--

suhema-ikharvaler udita-bhnuvad-bhsvarm

adhosya kanaka-sthalm amta-karsria |

pradpta-mai-kuim kusuma-reu-pujojjval

smaret punar atandrito vigata-atanag budha ||5||

budha paita atandrita nirlasya lasya-rahita san asya kalpa-vkasydhastt | kanaka-sthal suvara-may bhmim | puna smaret cintayet | kimbht suhemeti | obhamn suvara-ga-paktir yasya | tath tasmd udaycald udita-bhnuvat prakaita-sryavat prakaita-sryavat bhsvar dedpyamn suhema-ikharcalepy uditeti phe obhana hema-ga yatra acale parvate tasmin api-abdo bhinna-krama kanaka-sthalm ity asynantara draavyam | asya kdasya amteti ? amtasya ya kara kaas tasysro ya samha patana tac-chli yath syt tath tasymta-kaa-samha-savaria | kdm ? pradptai ppyamna-maibhi padma-rgdibhi baddha-bhmim | puna kdm ? kusumeti kusuma-reu-pujair ujjvalm | puna kdm ? vigateti vigat drbht a-tarag kma-krodhdaya aanypi psoka-moha-jar-mtyavo v yasys tm ||5||

--o)0(o--

tad-ratna-kuima-nivia-mahiha-yoga-

phea-patram arua kamala vicintya |

udyad-virocana-sarocir amuya madhye

sacintayet sukha-niviham atho mukundam ||6||

tasy kanaka-sthaly yad-ratna-kuima ratna-baddha-bh-bhga | tatra nivia sthita mahiha mahad yoga-pha tatra-patram aau patri yatra tat tathrua lohitam | ata evodyatditya-sannibham | evambhta padma vicintya | athnantaram amuyrua-vara-dala-kamalasya madhye mukundam ka cintayet | kdam ? sukha-niviha sukhsnam di-kulakam ata rabhya ||6||

--o)0(o--

puna kdam ?

strma-ratna-dalitjana-megha-puja-

pratyagra-nla-jalajanma-samna-bhsam |

susnigdha-nla-ghana-kucita-kea-jla

rjan-manoja-iti-kaha-ikhaa-cam ||7||

strma-ratnam indranla-mai dalitjana bhinnjana gha-kajjalam iti megha-pujo megha-samha pratyagra-nla-jalajanma navna-nla-padmam e samn bh dptir yasya tam | puna kdam ? susnigdheti susnigdh sucikka nl ym ghan nivi kucit kuil ye kes te jla samho yatra tam | puna kdam ? rjann iti | rjat obhamna manoja manohara yac-chiti-kaha-ikhaa mayra-piccha tad eva cy yasya tam ||7||

--o)0(o--

puna kdam ?

rolamballita-sura-druma-snu-kalpi-

tottasam utkaca-navotpala-kara-pram |

lollaka-sphurita-bhla-tala-pradpta-

gorocan-tilakam uccala-cilli-mlam ||8||

rolambo bhramaras tena llita prty sevita yat sura-druma-prasna prijta-pupa tena kalpita racita uttasa iro-bhaa yena sa tath tam | puna kdam ? utkaca vikasitam yan navotpala-kara-pram | tad eva karbharaa yasya sa tath tam | puna kdam ? lol cacal alak kea-vies tai sphurita obhamna yad-bhla-tala lala-tala tatra pradpta gorocan-tilakam yasya sa tath tam | puna kdam ? uccala- cilli-mla cacala-bhr-latkam ||8||

--o)0(o--

puna kdam ?

pra-rada-gatka-aka-bimba-

kntnana kamala-patra-vila-netram |

ratna-sphuran-makara-kuala-rami-dpta-

gaa-sthal-mukuram unnata-cru-nsam ||9||

pra sampra rada arat-sambandh gatka aka-bimba candra-maalas tadvat knta manoharam nana mukha yasya tath tam | puna kdam ? kamala-patravad vile vistre netre yasya sa tath tam | puna kdam ? ratneti ratnai sphuranc chobhamna yan makara-kuala makarkra-kuala tasya ye ramaya tai pradpt obhamn gaa-sthal sa eva mukuro darpao yasya tath tam | puna kdam ? unnateti unnat manohar ns yasya sa tath tam ||9||

--o)0(o--

puna kdam ?

sindra-sundaratardharam indu-kunda-

mandra-manda-hasita-dyuti-dpitgam |

vanya-pravla-kusuma-pracayvakpta-

graiveyakojjvala-manohara-kambu-kaham ||10||

sindravan manoharo adharo yasya sa tath tam | puna kdam ? indu-kundeti indu ca kunda kunda-pupa mandra ukla-mandra arka-pupa v tadvan manda-hasitam ad-dhsya tasya dyutir dpti tath dpit obhit dio yena sa tath tam | puna kdam ? vanyeti vanya vanyodbhava yat pravla-kusuma nava-pallava-pupa tasya ya samhas tenvakpta sampdita yad graiveyaka kahbharaa tenojjvalo dedpyamno manohara kambu-kaha trirekhkita kaho yasya sa tath tam ||10||

--o)0(o--

puna kdam ?

matta-bhramara-jua-vilambamna-

santna-kapra-sava-dma-pariktsam |

hrval-bhagaa-rjita-pvaroro-

vyoma-sthal-lasita-kaustubha-bhnumantam ||11||

matt kta-madhu-pn bhramanta carantau ye bhramars tair jua sevitam | atha ca vilambamnam evambhta yat-santna-kapra-sava-dma kalpa-vka-pupa-dma tena dmn parikta svalakto aso yasya sa tath tam | puna kdam ? hrvaly eva bhagao nakatra-samha | tena rjita obhita pvara msala yad-uro hdaya tad eva vyoma-sthala ka-bhmi tay lasita obhita kaustubha eva bhnu sryas tena yuktam | atra rpaklakra eva nopamlakra nakatra-gaa-sryayor asambandhatvt | eva ca saty eka-kle dvayo obh labhyata iti bhva ||11||

--o)0(o--

puna kdam ?

rvatsa-lakaa-sulakitam unnatsam

jnu-pna-parivtta-sujta-bhum |

bandhurodaram udra-gambhra-nbhi

bhggan-nikara-majula-roma-rjim ||12||

rvatsa-lakaa-sulakitam unnatsam jnu-pna-parivtta-sujta-bhum bandhurodaram udra-gambhra-nbhi bhggan-nikara-majula-roma-rjim ||12||

--o)0(o--

puna kdam ?

nn-mai-praghaitgada-kakaormi-

graiveya-sra-sana-npura-tunda-bandham |

dvyga-rga-paripajaritga-yaim

pta-vastra-parivta-nitamba-bimbam ||13||

nn-maibhir indranldibhir ghait sambaddh | agad bhu-valays tath kaka rmir mudrik graiveya grvlakra rasanay kudra-ghaikay saha samantt vartate yau npurau tunda-bandha udara-bandhanrtha suvara-orakam ete alakr yasya sa tath tam | puna kdam ? divya paramotko yonurga sugandhi-cra tena pijarit nn-var aga-yai-raga-lat yasya sa tath tam | puna kdam ? ptam atiayena pta yad vastra tena parito vto veito nitamba-bimbo yena sa tath tam | yadyapi str-kay nitamba-pada-prayoga koe dyate tathpi tadvan manoharatay puskaym api prayogo na viruddha ||13||

--o)0(o--

puna kdam ?

crru-jnum anuvtta-manoja-jagha-

kntonnata-prapada-nindita-krma-kntim |

mikya-darpaa-lasan-nakharji-rjad-

raktguli-cchadan-sundara-pda-padmam ||14||

kntau kamanyau unnatau uccau yau prapadau pdgrau tbhy nindit tiraskt krmasya kacchapasya knti dptir yena sa tath tam | puna kdam ? mikya-ghaito yo darpaas tadval lasant obhamn nakha-pakti tath rjantya obhamn y raktgulayas t eva cchadanni patri tai sundara pda-padma yasya sa tath tam ||14||

--o)0(o--

puna kdam ?

matsykura-dara-ketu-yavbja-vajra-

salakitrua-karghri-talbhirmam |

lvaya-sra-samudya-vinirmitga-

saundarya-nirjita-manobhava-deha-kntim ||15||

matsyo mna akuo astra-viea ari cakro dara akha ketur dhvaja yava prasiddha abja padma vajra kulikras trikoa etai sulakita samyak vihita yad aruatarghri-tala lohitatara-caraa-tala tenbhirma sarva-jana-priyas tam | puna kdam ? lvayasya saundaryasya ya sra-samudya utka-bhga-samudya tena vinirmita ghaita yad aga-saundarya tena nindit tiraskt manobhavasya kmadevasya knti arra-obh yena sa tathoktam ||15||

--o)0(o--

puna kdam ?

syravinda-pariprita-veu-randhra-

lolat-karguli-samrita-divya-rgai |

avad-drav-kta-vika-samasta-jantu-

santna-santatim ananta-sukhmbu-rim ||16||

avan nitya drav-ktnayat-kt vik k samasta-janto prina santna-santati santna-parampar yena sa tath tam | kai ? syam evravinda padma tena pariprita yad veu-randhra va-randhram atra lolant cacal y kargulis tay samrit samutpdit ye divy utk rg dhvanaya svars tair ity artha | puna kdam ? ananteti | aparimitnanda-samudram ||16||

--o)0(o--

puna kdam ?

gobhir mukhmbuja-vilna-vilocanbhi-

rdhobhara-skhalita-manthara-mandagbhi |

dantgra-daa-pariia-tkurbhir

lambi-vladhi-latbhir athbhivtam ||17||

athnantara gobhir abhivta sarvato-veitam | kimbhtbhi ? mukhmbuje paramevara-mukha-padme vilne sambadde locane ys ts tath tbhi | puna kdbhi ? dhobhareti stana-gaurava-skhalana-slaslpa-gamana-lbhi | puna kdbhi ? dantgrea daa pariia-tkuro bhakavaia-tkuro ybhis ts tath tbhi | puna kdbhi ? lambti lambin lambamn vladhi-lat ys ts tath tbhi ||17||

--o)0(o--

puna kdam ?

sa-prasrava-stana-vicaa-pra-nica-

lsyvaa-karita-phenila-dugdha-mugdhai |

veu-pravartita-manohara-mandra-gta-

dattocca-kara-yugalair api tarakai ca ||18||

tarakai caika-vrikai cbhivtam iti prvenvaya | kdai ? prasravea karad-dugdhena saha vartate yat stana-vicaa dantohena stankaraa tena paripro nicala sthira ca ya syvaa mukha-vivara tata karita galita yat phenila sa-phena dugdha tena mugdhair manoharai | puna kdai ? vev iti | veur va tena pravartit clit manohar hlda-kri mandrnalp y gtir gna tatra dattam ucca kara-yugala yais tath tai ||18||

--o)0(o--

puna kdam ?

pratyagra-ga-mdu-mastaka-samprahra-

sarambha-valgana-vilola-khurgra-ptai |

medurair bahula-ssna-galair udagra-

pucchai ca vatsatara-vatsatar-nikyai ||19||

vatsatara traivriko balvarda | vatsatar traivarik gau | etayor nikyai samhai pratyagra navna ga yasminn evambhta yat mdu mastaka tatra ya samprahra abhighta anya-vatsatarasya yudhyata tena ya sarambha krodhtiayas tena yad valganam itas tato vicalana tena vilola anavasthita khurgra-pto ye te tath tai | puna kdai ? medurai susnigdhai puair iti v | puna kdai ? bahultiayit ssn yatra sa evambhto galo ye te tath tai | ssn ca gala-kambala | puna kdai ? udagra-pucchai ||19||

--o)0(o--

puna kdam ?

hamb-rava-kubhita-dig-valayair mahadbhi-

rapy ukabhi pthu-kakudbhara-bhra-khinnai |

uttambhita-ruti-pu-paripta-vaa-

dhvnmtoddhta-viki-vila-ghoai ||20||

mahadbhir ukabhir balvardair apy abhivtam | kdai ? hamb-ravea svara-vieea kubhita kobha prpito dig-valayo dik-samho yais te tath tai | puna kdai ? pthur atiayito ya kakudbhara apara-gala-bhara sa eva bhras tena khinnai alasai | puna kdai ? uttambhiteti rdhva stambhit utthpit y ruti-pu tay pariptam atiayena ruta yad vaasya dhvnmta abda-rpmta tenodvtt rdhva prpit vikin prasphu vil drgh gho ns ye te tath tai ||20||

--o)0(o--

puna kdam ?

gopai samna-gua-la-vayo-vilsa-

veai ca mrcchita-kala-svana-veu-vai |

mandroccatra-paa-gna-parair vilola-

dor-vallar-lalita-lsya-vidhna-dakai ||21||

gopai cbhivtam | kdai ? samneti gua udaydi la dhairydi vayo blydi vilsa krana vea sasthna-viea samn tuly gua-ldayo ye te tath tai | puna kdai ? mrcch prpita kalovyakta-madhura svaro rgo yatra veu ca vn ca | veu-vair mrcchita-kala-svare veu-ve ye tai tath | tad uktam

svara sammrchito yatra rgat pratipadyate |

mrchanm iti t prhu kavayo grma-sambhavm |

sapta-svars trayo grm mrchans tv eka-viati ||

puna kdai ? mandrocceti mandra ncai uccam atiyita tro yati-vieas tena pau spaa yad gna tat-parais tad-saktai | puna kdai ? viloleti vilol y dor-vallar bhu-lat tay yal lalita manohara lsya ntya tasya vidhna karaa tatra dakai kualai ||21||

--o)0(o--

puna kdam ?

jaghnta-pvara-kara-ta-nibaddha-

vylola-kikii-gharaitair aadbhi |

mugdhais taraku-nakha-kalpita-kaha-bhair

avyakta-maju-vacanai pthukai partam ||22||

pthukair blakai parta veitam | kdai ? jagh-sampe pvar msal y kara-ta ka-sthal tasy nibaddh vylol cacal y kikii-gha kc-samha, tasya raitai abdair aadbhi | puna kdai ? mugdhair manoharai | puna kimbhtai ? taraku-nakhena vyghra-nakhena kalpit sampdit kaha-bh kahlakro yais te tath tai | blakn rakrtha kahe vyghra-nakha-bandhana kriyate yata | puna kdai ?

avyaktam aspaam atha ca majula manoharam evambhta vacana ye te tath tai ||22||

--o)0(o--

puna kdam ?

atha sulal